Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| ṣaṭcatvāriṃśo'dhyāyaḥ ||


aparaṃ devi vakṣyāmi dhanurmāse tu pūjanam|
utsavaṃ saṃpadāyuṣyapuṣṭidaṃ mokṣadaṃ rame|| 46.1 ||
kodaṇḍasthe savitari yāvanmakara(1)saṃkramam|
tāvaddineṣu pratyūṣe bhagavantaṃ janārdanam|| 46.2 ||
(1.gra. saṃkramaḥ|)
yathāvat pūjayed devi snānārthaṃ prokṣaṇaṃ caret|
alaṃkārāsanaṃ nītvā bhaktagāthāsamanvitaiḥ|| 46.3 ||
stotrairanairnṛttagītaistoṣayeddharimavyayam|
mudgānnaṃ saghṛtaṃ kṣīraṃ marīcyādisamanvitam|| 46.4 ||
sopadaṃśaṃ śarkarāṃ ca kadalīphalasaṃyutam|
sugandharasasaṃyuktaṃ lehyacoṣyādibhiryutam|| 46.5 ||
evaṃ pratidinaṃ prātardevasya vinivedayet|
dvādaśābdārcanaphalaṃ dinenaikena labhyate|| 46.6 ||
kārtike mārgaśīrṣe śrīmadadhyayanotsavam|
mārgaśīrṣasya śuklasya prathamāyāmupakramet|| 46.7 ||
daśamyantaṃ tato bhūyaḥ ekādaśyāṃ tathārabhet|
pañcamī kṛṣṇapakṣasya tāvad daśadinaṃ bhavet|| 46.8 ||
tadvidhānaṃ tu kamale bhaktamokṣadamutsavam|
prathamāvaraṇe vāpi dvitīyāvaraṇe'pi || 46.9 ||
tṛtīyāvaraṇe yadvā yatra kutrāpi bhavet|
prācyāṃ kalpanīyaṃ syādāpayodharamunnatam|| 46.10 ||
nālikeraiśca pūgādiphalairnānāvidhaistathā|
vitānairdīpamālābhiḥ pratimābhiḥ suśobhitam|| 46.11 ||
devagandharvadaityānāṃ sukhasaṃcaraṇakṣamam|
evaṃ lakṣaṇasaṃyuktaṃ kuryānmaṇḍapamuttamam|| 46.12 ||
śrīḥ-
devadeva jagannātha brahmarudrādi(2)sevita|
mārgaśīrṣe māsi mukhye uṣaḥkāle tu pūjanam|| 46.13 ||
(2.gra. pūjita|)
mudgānnādi ca tatkāle kimarthaṃ nivedanam|
utsavo mokṣadaḥ kasmāt maṇḍapaṃ tādṛgunnatam|| 46.14 ||
śrotumicchāmi vistārād bhagavan bhaktavatsala|
śrī bhagavān-
vismṛtāsi purāvṛttaṃ smārayāmi tava priye|| 46.15 ||
pralayode hyahaṃ supto vaṭapatre purā rame|
bālarūpadharo devi tadā tvaṃ vakṣasi sthitā|| 46.16 ||
mannābhikamalād brahmā matsaṃkalpādajāyata|
ānanaiścaturo vedānuccaran śāstrasaṃmitān|| 46.17 ||
sarvajñasya jagatsraṣṭuḥ smayo'bhūnmāṃ ca nāsmarat|
mama karṇāt samudbhūtāvasurau lokakaṇṭakau|| 46.18 ||
brahmāṇaṃ hantumārabdhau so'rodīt prākṛto yathā|
jaleśayaṃ ca māṃ dṛṣṭvā hyastauṣīccaturānanaḥ|| 46.19 ||
tato'vabudhya tau dṛṣṭvā prāvocaṃ dānavottamau|
varaṃ vṛṇītaṃ matto vāṃ tāvabrūtāmanantaram|| 46.20 ||
vṛṇīṣva matto deveśa varaṃ dāsyāva durlabham|
tayoritthaṃ vacaḥ śrutvā prahasyāhamathābruvam|| 46.21 ||
mayā hatau yuvāṃ daityau punaḥ prakṛtimeṣyataḥ|
ityuktāvasurau māṃ tu māsamāvāṃ tvayā saha|| 46.22 ||
yudhvā tvatto vadhaṃ prāpya siddhimiṣṭāmavāpnutaḥ|
evaṃ niścitya tadanu yuddhasaṃrambhiṇau mayā|| 46.23 ||
niyuddhaṃ māsamekaṃ tu kṛtvā sārdhaṃ sumadhyame|
mayā hatau tau devatvaṃ prāptau cakrābjadhāriṇau|| 46.24 ||
matsvarūpamapi jñātvā namaskṛtya kṛtāñjalī|
tvatsvarūpaṃ prāptavato daityāre nāvayoḥ punaḥ|| 46.25 ||
kiṃca tvallokavāsaṃ ca nityaṃ (3)syātkamalekṣaṇa|
iti saṃprārthito'haṃ hi daityau tau matsvarūpiṇau|| 46.26 ||
(3.gra. kamalekṣaṇe|)
cāpamāse śuklapakṣasyaikādaśyāminodaye|
dvāramuttaramuddhāṭya tanmārgāt prāpayaṃ ca tau|| 46.27 ||
śrīvaikuṇṭhe satyalokādupariṣṭhāt sthite śubhe|
śuddhasattve sūrigaṇairnityaiścāpi niṣevite|| 46.28 ||
ratnamaṇḍapamadhyasthe ratnaparyaṅkaśobhite|
tiṣṭhantaṃ śeṣaśayane tatphaṇāmaṇiśobhitam|| 46.29 ||
sūribhiḥ stūyamānaṃ māmekāyanaṛgādibhiḥ|
āyudhaiḥ śaṅkhacakrādyairmūrtibhiḥ parisevitam|| 46.30 ||
upasthitaṃ prāñjalinā vinatānandanena ca|
viṣvaksenena cānyaiśca pārṣadaiḥ kumudādibhiḥ|| 46.31 ||
jayādibhiśca māṃ dṛṣṭvā vismitenāntarātmanā|
matsvarūpaṃ paraṃ dṛṣṭvā pulakāñcitavigrahau|| 46.32 ||
stutvā ca vividhaiḥ stotrairabrūtāmasurottamau|
paramātman paraṃ brahma parātpara jagatpara|| 46.33 ||
jñānānanda jñānamūrte sarvajñācintyavigraha|
nityānanda nirākāra saṃsārodadhitāraka|| 46.34 ||
satyalokādilokasthāstvatsvarūpaṃ kadācana|
na jānanti janā loke saṃsāravaśavartinaḥ|| 46.35 ||
koṭikoṭisahasreṇa janmanā kṛpayā ca te|
saṃsārasāgarātpāraṃ prāptau tvāṃ śaraṇaṃ gatau|| 46.36 ||
prārthayāva viśālākṣa prārthanāṃ saphalāṃ kuru|
tvayā vigṛhya cāvāṃ yatprāptau svaḥ śrīpate padam|| 46.37 ||
brahmādayo'pi tvallokasadṛśaṃ ratnamandiram|
kalpayitvā tvadarcāyāmekādaśyutsavaṃ caret|| 46.38 ||
tadā paśyanti ye tvāṃ tu namasyanti ca ye janāḥ|
uttaradvāramārgeṇa praviśanti ca ye hare|| 46.39 ||
te vaikuṇṭhamimaṃ prāpya modantāṃ nityasūrivat|
tayostadvacanaṃ śrutvā bhaktavaśyastadābruvam|| 46.40 ||
yuvayostṛptaye hoṣa utsavaḥ kāryate mayā|
tadārabhyāhamādikṣaṃ sarvalokeṣu vai rame|| 46.41 ||
kṛtvotsavaṃ tathābhūtamekādaśyāṃ viśeṣataḥ|
viśanti mokṣaṃ tasmāt so mokṣotsava itīryate|| 46.42 ||
prapāyā unnaterhetuṃ vadāmi kamalekṣaṇe|
utsavo'yaṃ prathamato daityābhyāṃ prārthitaḥ kila|| 46.43 ||
mokṣaṃ cāpi prāptavantau tasmāt sevāmahe vayam|
iti niścitya daiteyā mokṣakāmāśca rākṣasāḥ|| 46.44 ||
mahonnatāḥ samāgatya namasyanti dine dine|
teṣāṃ sukhapraveśārthaṃ prapā tādṛk samunnatā|| 46.45 ||
mārgaśīrṣo devatānāṃ prātaḥkāla iti smṛtaḥ|
prātaḥkālo mahadbhistu sāttvikaḥ samudāhṛtaḥ|| 46.46 ||
tasminnabhigame kāle pūjanaṃ sāttvikaṃ smṛtam|
mudgānnaṃ ca gulānnaṃ ca sāttvikaṃ paricakṣate|| 46.47 ||
tatkāle sāttvikānneva vāsudevaṃ tu tarpayet|
pūrvoktayorutsavayoḥ pūrvāparavibhedataḥ|| 46.48 ||
prātaḥ sāyaṃ ca kartavyaṃ tadvidhānaṃ śṛṇu priye|
utsavārambhapūrvedyuraṅkurānarpayed guruḥ|| 46.49 ||
prātarnityārcanaṃ kṛtvā prārthayet kamalāpatim|
pītāmbaradhara śrīman kaustubhānatakaṃdhara|| 46.50 ||
makhāyādhyayanāyāsmin bimbe saṃnidhimāvaha|
iti saṃprārthya deveśaṃ mūlācchaktiṃ niyojya ca|| 46.51 ||
bandhayenmaṅgalaṃ sūtraṃ mūlādīnāṃ tathātmanaḥ|
deveśaṃ yānamāropya nītvā dhāma pradakṣiṇam|| 46.52 ||
mahāmaṇḍapamānīya deveśaṃ svarṇaviṣṭare|
devasyābhimukhe bhaktabimbān saṃsthāpayet tataḥ|| 46.53 ||
devaṃ saṃpūjya bhakṣyādi vinivedya tataḥ param|
bhaktabimbān pūjayitvā tebhyastāni nivedayet|| 46.54 ||
gāthāpāṭhakabhaktebhyo vaiṣṇavebhyaśca dāpayet|
aparāhṇe vāsudevamārādhya vidhivad guruḥ|| 46.55 ||
caturvidhānnabhakṣyādi vinivedya samāhitaḥ|
mukhavāsasamopetaṃ tāmbūlaṃ ca nivedayet|| 46.56 ||
annādīn bhaktabimbānāṃ nivedya prāṇavallabhe|
deveśaṃ yānamāropya nṛttagītādibhiḥ saha|| 46.57 ||
antaḥ praveśya deveśaṃ śaktimūle niyojayet|
evaṃ daśadinaṃ kṛtvā catuḥsthānasthitaṃ vibhum|| 46.58 ||
mūle niyojayed devaṃ prārthayet prāñjaliḥ sthitaḥ|
tvatprītaye jagannātha mayā hyadhyayanotsavaḥ|| 46.59 ||
tasmin mohācchāstrahīnaṃ tatkṣamasva dayānidhe|
atha mokṣotsavavidhiṃ śṛṇu kṣīrābdhisaṃbhave|| 46.60 ||
sāyāhnasamaye prāpte daśamyāḥ prārthaddharim|
pralayābdhijale śāyin madhukaiṭabhasevita|| 46.61 ||
prārthitaṃ tūtsavaṃ tābhyāmutsavaṃ kartumārabhe|
anujñāṃ dehi deveśa vaikuṇṭhālayabhūṣaṇa|| 46.62 ||
iti saṃprārthya deveśamanujñāṃ prāpya deśikaḥ|
mṛtsaṃgrahādikaṃ sarvamācarecchāstravartmanā|| 46.63 ||
ekādaśyāmuṣaḥkāle nityapūjāṃ samāpya ca|
mokṣotsavamahaṃ kartuṃ tava daityaniṣūdana|| 46.64 ||
icchāmi karmabimbe'sminnāyāhi jagatīpate|
iti vijñāpya deveśaṃ bimbe karmaṇi deśikaḥ|| 46.65 ||
āvāhyārghyādinābhyarcya bimbe pratisaraṃ nayet|
bhadrapīṭhaṃ samāropya devaṃ stotrapuraḥsaram|| 46.66 ||
uttaraṃ dvāramānāyya kavāṭābhimukhaṃ guruḥ|
devasya śramaśāntyarthamarghyādyaiḥ pūjayed vibhum|| 46.67 ||
stutvā ṛgādibhirdevaṃ kavāṭamapi pūjayet|
dvārād bahiḥ sarvavedaiḥ sarvavādyaiśca ghoṣite|| 46.68 ||
gāthābhiḥ stutibhiścaiva saṃstute jñānibhistadā|
guruḥ kavāṭamuddhāṭya pathā tena hariṃ nayet|| 46.69 ||
tadā paśyanti ye devaṃ tena dvāreṇa yānti(4) ye|
mahāpātakino'pi syurmokṣabhājo bhavanti te|| 46.70 ||
(4.gra. ca|)
tato devaṃ prapāṃ nītvā mahatīṃ siṃhaviṣṭare|
sthāpayitvārghyapādyādyairupacarya yathākramam|| 46.71 ||
ekaikaśo bhaktabimbānānāyya ca hareḥ puraḥ|
gandhamālyaṃ ca tulasīṃ datvā bhaktasya mūrdhani|| 46.72 ||
nikṣipya pādukāṃ caiva bhūmau bhaktānniveśayet|
tairuktābhirgādhikābhistoṣayed bhaktavatsalam|| 46.73 ||
samārāghya tato devaṃ piṣṭadīpaṃ pradarśayet|
nivedayed bhakṣyabhojyaṃ vividhāni phalānyapi|| 46.74 ||
tāmbūlaṃ ca nivedyātha harernīrājanaṃ caret|
antarnītvā hariṃ mūle niyojya prārthaddharim|| 46.75 ||
mokṣotsavo mayā te'dya kriyate bhaktavatsala|
āyāsastava saṃprāptaḥ kṣantumarhasi taṃ hare|| 46.76 ||
iti vijñāpya deveśaṃ śayyāntaṃ pūjayed guruḥ|
dvādaśīdinamārabhya sāyāhne tvitthamācaret|| 46.77 ||
evaṃ kṛtvā navadinaṃ daśame'hani deśikaḥ|
tīrthasthānamathānāyya viṣṇoravabhṛthaṃ caret|| 46.78 ||
prāpayya maṇḍapaṃ devaṃ sthāpayet siṃhaviṣṭare|
pūrvavad bhaktabimbānāṃ maryādādi samācaret|| 46.79 ||
vahnimaṇḍalakumbhebhyaḥ śaktiṃ bimbe niyojya ca|
tato garbhagṛhaṃ nītvā mūle śaktiṃ niyojayet|| 46.80 ||
uttarāyaṇakālaṃ tu niścityāvabhṛthaṃ hareḥ|
mahotsavaṃ yatra devi karoti vidhipūrvakam|| 46.81 ||
mārgaśīrṣaprathamadinādyāvadviṃśati vai dinam|
pūrvoktotsavayugmaṃ ca kṛtvā tu tadanantaram|| 46.82 ||
dhvajārohaṇapūrvaṃ tu kuryāt tatra mahotsavam|

iti śrīśrīpraśnasaṃhitāyāṃ mokṣotsavo nāma (5)pañcacatvāriṃśo'dhyāyaḥ ||
(5.`ṣaṭcatvāriṃśo'dhyāya' iti bhāvyam|
      `saptacatvāriṃśo'dhyāya' iti gra. pustake vartate|)

Like what you read? Consider supporting this website: