Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| pañcacatvāriṃśo'dhyāyaḥ ||

ḍolotsavavidhaṃ vakṣye śṛṇu paṅkajamālini|
tulādyaḥ kumbhamāsānto mukhyaḥ kāla udāhṛtaḥ|| 45.1 ||
saptāhaṃ vātha pañcāhaṃ tryahaṃ kārayedrame|
śuklapakṣe'thavā kṛṣṇe daśamyādidinatraye|| 45.2 ||
saptamyāṃ paurṇimāyāṃ māsarkṣe śravaṇe'pi |
rohiṇyāṃ citraṛkṣe phalgunīpuṣyayorapi|| 45.3 ||
(1)saṃkrāntidivase vāpi niścityāvabhṛthaṃ rame|
prathamādyāvaraṇeṣu maṇḍapaṃ parikalpayet|| 45.4 ||
(1.gra. saṃkramaṇe vāvabhṛthaṃ niścitya tadanantaram|)
dvātriṃśatstambhasaṃyuktamathavā tu tadardhakam|
maṇḍapaṃ śailajaṃ yadvā dārujaṃ prakalpayet|| 45.5 ||
[maṇḍapaṃ samalaṃkuryānmuktādāmādidarpaṇaiḥ|]
rambhāstambhaiḥ puṣpamālyairnālikeraphalādibhiḥ|| 45.6 ||
pūgastabakamālābhirāmrapatrāditoraṇaiḥ|
vitānairvividhairamyairdhvajaiśchatrairvicitritam|| 45.7
ghṛtena pūritairdīpaiḥ svarṇadaṇḍavirājitaiḥ|
maṇḍapābhyantarabhuvaṃ lepayed gomayāmbhasā|| 45.8 ||
himaniṣyandasalilairgandhatoyaiśca śodhayet|
nānāvarṇaiḥ sudhācūrṇaiḥ kusumairakṣatairapi|| 45.9 ||
samalaṃkṛtya tanmadhye kalpayet sumanoharām|
sauvarṇīṃ rājatīṃ tāmrīṃ paittalāṃ vātha dārujām|| 45.10 ||
catuḥstambhasamopetāṃ vimānasadṛśīṃ rame|
suvarṇaśṛṅkhalopetāṃ nānāratnavirājitām|| 45.11 ||
caturaśrasamopetāṃ caturaśrāyatāṃ tu |
ḍolāmitthaṃ prakalpyātha parasmin divase'hani|| 45.12 ||
snānādiniyamān kṛtvā praviśyālayamabjaje|
nityapūjādikaṃ kṛtvā sāyāhne mṛdamāharet|| 45.13 ||
aṅkurānarpayed rātrau sāstroktenaiva vartmanā|
tataḥ prātaḥ sādhakaiśca snātvā vapanapūrvakam|| 45.14 ||
śuddhavastradharāḥ sarve kṛtapañcāṅgabhūṣaṇāḥ|
praviśya bhagavadgehaṃ nityapūjāṃ samāpya ca|| 45.15 ||
bhagavantaṃ prārthayīta ḍolotsavasamṛddhaye|
śeṣāṅkaśāyin lakṣmīśa rājarāṣṭrābhivṛddhaye|| 45.16 ||
ḍolotsavārthaṃ bimbe'smin saṃnidhatsva jagatpate|
iti vijñāpya cāvāhya pūjayed devamavyayam|| 45.17 ||
rakṣābandhaṃ dhruvārcādiberāṇāṃ bandhayed guruḥ|
ḍolāpratiṣṭhāṃ tu tataḥ kuryācchāstroktavartmanā|| 45.18 ||
puṇyāhasalilairḍolāṃ prokṣayenmantrapūrvakam|
ḍolāmadhye cādiśeṣaṃ pādeṣu caturṣu kramāt|| 45.19 ||
dharmaṃ jñānaṃ ca vairāgyamaiśvaryaṃ cāpi pūjayet|
satyādigaruḍavyūhaṃ ḍolāstambheṣu vai kramāt|| 45.20 ||
satyaṃ suparṇaṃ garuḍaṃ tārkṣyamāvāhya deśikaḥ|
stambhopari vimāne ca virāḍrūpaṃ hariṃ yajet|| 45.21 ||
śṛṅkhalāsu caturvedān sāvitrīmarcayed dhvaje|
patākāsu ca gāyatrīṃ chatre vyāhṛtimarcayet|| 45.22 ||
vitāne somamāvāhya toraṇeṣu svarāṃstathā|
yadvā sarveṣvanantaṃ garuḍaṃ vāpi pūjayet|| 45.23 ||
dhānyakumbhe mahākumbhamupakumbhāṣṭakāṃstathā|
sthāpayitvā madhyakumbhe virājaṃ parito rame|| 45.24 ||
pādādidevānāvāhya indrādīn yathākramam|
āvāhyābhyarcya kumbheṣu ḍolādevān pṛthakpṛthak|| 45.25 ||
agnāvāvāhya juhuyācchatamaṣṭottaraṃ rame|
aṣṭaviṃśatimaṣṭau tilājyasamidāhutīḥ|| 45.26 ||
cakrābje karṇikāyāṃ tu vāsudevaṃ daleṣvapi|
keśavādīn samāvāhya saṃpūjya tadanantaram|| 45.27 ||
ḍolāmapi ca saṃpūjya pāyasānnaṃ nivedayet|
indrādikumudādibhyo baliṃ prācyādiṣu kramāt|| 45.28 ||
sāyāhnasamaye prāpte śrībhūmibhyāṃ samanvitam|
bhadrapīṭhaṃ samāropya mālyādyairbhūṣayeddharim|| 45.29 ||
sarvavādyairvedaghoṣaiḥ prādakṣiṇyena mandiram|
antarnītvā tu devāya ghaṭadīpaṃ pradarśayet|| 45.30 ||
devamāropayeḍḍolāṃ sumuhūrte sulagnake|
arghyādinā samabhyarcya havirannaṃ nivedayet|| 45.31 ||
catuḥstāneṣu saṃpūjya kumudādibaliṃ kṣipet|
nivedya tarpaṇādīni nīrājanamathācaret|| 45.32 ||
maṇḍanāsanabhogaiśca devaṃ tatra samarcayet|
ḍolāndukāṃ gṛhītvātha dīkṣito mūrtipāśca te|| 45.33 ||
mandaṃ mandaṃ cālayeyustadānīṃ vedapāragāḥ|
ṛgyajuḥsāmabhirvedaistoṣayeyurjagatpatim|| 45.34 ||
bhagavadvaṃśajāḥ sarve mahopaniṣadādibhiḥ|
pānīyaṃ śramaśāntyarthamelākarpūramiśritam|| 45.35 ||
madhye madhye samarpyātha śodhayecchāṭinā mukham|
mukhavāsanasaṃyuktaṃ tāmbūlaṃ ca samarpayet|| 45.36 ||
tato vārāṅganāgītairvīṇāveṇuvimiśritaiḥ|
nṛtyaiśca vividhaiścāpi toṣayeyuḥ surottamam‌|| 45.37 ||
bhaktebhyo dāpayet paścādannādīn gurusattamaḥ|
devaṃ nītvā garbhagehaṃ mūle śaktiṃ niyojayet|| 45.38 ||
ārādhayecca śayyāntamitthamavabhṛthāvadhi|
nityaṃ sāyāhnasamaye kuryādutsavamabjaje|| 45.39 ||
ārabhya cotsavadinātprātaḥ sāyaṃ yathāvidhi|
catuḥsthānārcanaṃ kuryād balidānaṃ ca (2)kārayet|| 45.40 ||
aṅkurāṇāṃ ca pūjāṃ ca dvārapūjādikaṃ caret|
karmāṇyavabhṛthādīni guruḥ śāstravadācaret|| 45.41 ||
nivedya mūlaśaktiṃ ca gāthāmetāmudīrayet|
ḍolotsavaṃ jagannātha mayā tvatprītaye kṛtam|| 45.42 ||
tasmiṃstu saṃbhavedyadyadapacāraṃ jagatpate|
preṣyasya kṣamitavyaṃ me tatsarvaṃ bhaktavatsala|| 45.43 ||
iti vijñāpya deveśaṃ nityapūjāṃ samācaret|
yaḥ karoti jagadbharturimamutsavamabjaje|| 45.44 ||
saṃsāraśṛṅkhalāmukto mokṣaṃ prāpya sa modate|

|| iti śrīśrīpraśnasaṃhitāyāṃ ḍolotsavaṃ(vo) nāma (2)catuścatvāriṃśo'dhyāyaḥ ||
(2.pañcacatvāriṃśo'dhyāya iti bhāvyam|
     "ḍolotsavo nāma ṣaṭcatvāriṃśo'dhyāya" iti gra. pustake vartate|)

Like what you read? Consider supporting this website: