Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| ekonacatvāriṃśo'dhyāyaḥ ||

atha vakṣye sindhukanye kṣīrārmavamahotsavam|
śaiśire grīṣmakāle śuklapakṣe śubhe dine|| 39.1 ||
māsarkṣapūrṇimāyāṃ kartavyastu plavotsavaḥ|
plavotsavadinātpūrvamaṣṭaṣaṭcaturo'pi || 39.2 ||
dvidinaṃ votsavaṃ kṛtvā parasmin divase rame|
plavotsavastu kartavyaḥ śāstroktena ca vartmanā|| 39.3 ||
dhvajārohadināt pūrvarātryāmaṅkuramarpayet|
dhvajārohaṇapūrvaṃ vinā kārayet plavam|| 39.4 ||
rakṣābandhaṃ ca devasya kuryāt svasyāpi deśikaḥ|
ārambhadinamārabhya pratyahaṃ kālayordvayoḥ|| 39.5 ||
catuḥsthānārcanaṃ kuryāt balidānaṃ ca kārayet|
ādāvante ca deveśaṃ pañcaviṃśatibhirghaṭaiḥ|| 39.6 ||
saṃsnāpayet pratidinaṃ vāhanārohaṇaṃ caret|
taṭākasya samīpe tu maṇḍapaṃ parikalpayet|| 39.7 ||
kadalīstambhapūgādiphalairvandanatoraṇaiḥ|
vitānaiścitravastrādyaiḥ puṣpamālyairalaṃkṛtam|| 39.8 ||
evaṃ salakṣaṇaṃ kṛtvā maṇḍapaṃ deśikottamaḥ|
utsavārambhadivase prātararcāṃ sāmāpya ca|| 39.9 ||
tataḥ plavotsavakṛte prārthayed bhaktavatsalam|
kṣīrābdhau śeṣaśayane śayita tvaṃ ramāpate|| 39.10 ||
plavotsavāya bimbe'smin saṃnidhatsva śriyā saha|
iti vijñāpya deveśaṃ mūlāt karmaṇi kautuke|| 39.11 ||
śaktimāvāhya tadanu śrīpuṣṭibhyāṃ samanvitam|
arghyadānādibhirdevamabhiṣicya yathākramam|| 39.12 ||
śibikāyāṃ ratnamayyāṃ prātarāropya vai rame|
alaṃkṛtya kirīṭādyairbhūṣaṇaiḥ kusumairapi|| 39.13 ||
chatracāmaramāyūrapiñchikādhvajayaṣṭibhiḥ|
vādyairanekabhedaiśca vedaghoṣaiśca saṃmitam|| 39.14 ||
grāmaṃ pradakṣiṇīkṛtya devībhyāṃ sahitaṃ vibhum|
sarasastīramānāyya maṇḍape hemaviṣṭare|| 39.15 ||
sthāpayitvā tataḥ pūjāṃ kuryācchāstroktavartmanā|
tataḥ sāyāhnasamaye tasmādālayamānayet|| 39.16 ||
pradoṣe samanuprāpte nityapūjāṃ vidhāya ca|
tato vāhanamāropya gandhatailapradīpakaiḥ|| 39.17 ||
sarvavāditrasaṃghaiśca naṭanartakasaṃkulaiḥ|
nartanairgaṇikānāṃ ca prādakṣiṇyena vīthikāḥ|| 39.18 ||
śanaiḥ śanairnayeddevaṃ prāsādaṃ kamalodbhave|
pūjāṃ vidhāya ca tataḥ śayanotsavamācaret|| 39.19 ||
evaṃ plavadinātpūrvamutsavaṃ kārayeddhare|
tataḥ plavadine prātaḥ pūjāṃ kṛtvotsavāvadhi|| 39.20 ||
śrīpuṣṭibhyāṃ vāsudevaṃ yānamāropya deśikaḥ|
alaṃkṛtya krameṇaiva caturvīthīṣu vai rame|| 39.21 ||
prādakṣiṇyena gamayedvedavādyādighoṣitaiḥ|
tīramaṇḍapamānīya sthāpayeddhemaviṣṭare|| 39.22 ||
tatra pūjāṃ viśeṣeṇa kṛtvā deśikasattamaḥ|
nivedayettato'nnādyaṃ bhakṣyaṃ bhojyaṃ ca pānakam|| 39.23 ||
nālikerasya salilaṃ tarpaṇaṃ śītalaṃ jalam|
madhuparkaṃ ca tāmbūlaṃ sakarpūraṃ ca cūrṇavat|| 39.24 ||
elālavaṅgatakkolajātīphalasamanvitam|
pūgadvayaṃ nāgavallīṃ devāya vinivedayet|| 39.25 ||
tataḥ pūrvaṃ śilpivarairnirmitaṃ plavamuttamam|
ṣoḍaśastambhasaṃyuktaṃ patākādyairalaṃkṛtam|| 39.26 ||
citrasragbhirvitānaiśca dvitalena ca śobhitam|
kadalīstambhapaṅktībhirvitānaiḥ samalaṃkṛtam|| 39.27 ||
puṇyāhasalilaiḥ pūrvaṃ deśikaḥ prokṣayedrame|
kumbhe kṣīrārṇaveśaṃ ca bhūmiṃ śeṣaṃ yathākramam|| 39.28 ||
āvāhya tattanmantreṇa pūjayeddhavanaṃ tataḥ|
agneḥ sarvān kumbhatoye samāvāhya guruḥ svayam|| 39.29 ||
madhyakumbhaṃ samādāya ghaṇṭāvādyasamanvitaḥ|
taḍākasya taṭaṃ gatvā kumbhatoyādapāṃpatim|| 39.30 ||
plave bhūmiṃ vimāne ca śeṣamāvāhayed guruḥ|
kṣīrārṇavādhideveśa pāśābjakaraśobhita|| 39.31 ||
plavotsavārthaṃ devasya taṭāke saṃnidhiṃ kuru|
iti saṃprārthya varuṇaṃ taṭāke pūjayedrame|| 39.32 ||
śvetavastradhare devi śvetamālyairalaṃkṛte|
śveta(1)dvīpādhipe devi plave'smin saṃnidhiṃ kuru|| 39.33 ||
(1.gra. dvīpādhideva tvaṃ)
phaṇāmaṇisahasreṇa śobhitāmaravandita|
nāgendra viṣṇuśayana plavarūpaṃ bhaja prabho|| 39.34 ||
itthaṃ saṃprārthya ca dharāṃ śeṣaṃ cārdhyādibhiryajet|
plavaṃ saṃprokṣya paritaḥ kumudādīnathārcayet|| 39.35 ||
śrīpuṣṭisahitaṃ devaṃ plavamāropayet tataḥ|
tūryaghoṣaiḥ śaṅkhamiśrairvedaghoṣaiśca saṃmitam|| 39.36 ||
trivāraṃ pañcavāraṃ prādakṣiṇyena vai saraḥ|
bhrāmayitvā plavaṃ madhyamaṇḍape sthāpayet (2)rame|| 39.37 ||
astaṃgate dinakare bhagavantaṃ samarcayet|
puṣkariṇyāstu paritaḥ klṛpteṣvāyāmavatsu ca|| 39.38 ||
ājyadīpānanupadaṃ jvālāyuktaṃ prakalpayet|
bhagavantaṃ punaḥ kolamāropya ca mahattaraiḥ|| 39.39 ||
dīpairvādyādibhiścaiva trivāraṃ bhrāmayet plavam|
taṭamānāyya deveśaṃ vīthībhramaṇamācaret|| 39.40 ||
utsavāvabhṛthaṃ kuryāt tato devasya vai hareḥ|
nītvālayaṃ yāgabimbamagnyāgāraṃ praviśya ca|| 39.41 ||
vahnimaṇḍalagāṃ śaktiṃ makhārcāyāṃ niyojayet|
mukhyakumbhādikumbhānāṃ mūlasthānaṃ nayetsudhīḥ|| 39.42 ||
mūlārcāyāḥ purobhāge bimbakumbhān niveśayet|
kumbhabimbagatāṃ śaktiṃ mūle tāṃ viniyojayet|| 39.43 ||
saṃprokṣya kumbhasalilairgāthāmenāmudīrayet|
yanmayānuṣṭhitaṃ devaṃ priyaṃ te plavamutsavam|| 39.44 ||
ajñānādabhimānācca nyūnaṃ tatra bhaved dhruvam|
madīyakṛtamityetat kṣamasva kamalāpate|| 39.45 ||
iti vijñāpya deveśaṃ namaskṛtya tato vibhoḥ|
yathāśāstraṃ pūjanaṃ ca śayanaṃ cotsavaṃ caret|| 39.46 ||

iti śrīśrīpraśnasaṃhitāyāṃ aṣṭatriṃśo'dhyāyaḥ ||
(2.gra. harim|
     mātṛkārītyā `ekonatriṃśo'dhyāya' iti bhāvyam| `catvāriṃśo'dhyāya' iti gra. pustake vartate|)

Like what you read? Consider supporting this website: