Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| aṣṭatriṃśo'dhyāyaḥ ||

śrīḥ-
vasantotsavapūjāyāḥ kadā kālaḥ kramaḥ katham|
śrotumicchāmi tatsarvaṃ vada me puruṣottama|| 38.1 ||
bhagavān-
śṛṇu devi pravakṣyāmi vasante pūjanaṃ hareḥ|
vasantasamaye vāpi grīṣme śuklapakṣage|| 38.2 ||
pūrṇimāyāmavabhṛthamaviddhāyāṃ varānane|
viddhā cet prathamāyāṃ niścityāvabhṛthaṃ guruḥ|| 38.3 ||
niścitya saptarātraṃ tu pūjayet puruṣottamam|
dhvajārohaṃ vinā lakṣmīraṅkurārpaṇapūrvakam|| 38.4 ||
catuḥstānārcanaṃ kuryād rakṣābandhapuraḥsaram|
utsavārambhadivasādārabhya prativāsaram|| 38.5 ||
kālayorbalidānaṃ syād dvāratoraṇapūjanam|
dvātriṃśaddhastavistāraṃ tāvadāyāmasaṃyutam|| 38.6 ||
caturaśraṃ khaned bhūmiṃ dhanuṣo'ṣṭau ca viṃśateḥ|
saṃkhyayā tasya madhye tu śilayeṣṭakayāpi || 38.7 ||
śilpibhirmaṇḍapaṃ kuryād viṃśaddhastamitaṃ samam|
dakṣiṇābhimukhaṃ pīṭhaṃ tanmadhye hastamunnatam|| 38.8 ||
saṃsthāpya parighāyāṃ tu pūrayed gandhavāribhiḥ|
kadalīstambhapūgādiphalapuṣpairalaṃkṛtam|| 38.9 ||
candanaiḥ sarvatogandhairvāsitaṃ dhūpitaṃ tathā|
maṇḍapaṃ śaityasaṃyuktaṃ kṛtvā deśikasattamaḥ|| 38.10 ||
sāyaṃkāle tu saṃprāpte garbhagehaṃ tu mantravit|
praviśya pūjāṃ kṛtvaiva vasantotsavakarmaṇi|| 38.11 ||
prārthayed devadeveśaṃ namaskṛtya kṛtāñjaliḥ|
pītāmbara hare kṛṣṇa śaṅkhacakragadādhara|| 38.12 ||
vasantotsavapūjārthaṃ saṃnidhiṃ karmakautuke|
kuruṣva jagadānanda bhaktānugrahakāmyayā|| 38.13 ||
iti vijñāpya devaśaṃ śaktimāvāhya deśikaḥ|
śrībhūmisahitaṃ vāpi rahitaṃ vāpi kautukam|| 38.14 ||
pīṭhikāyāṃ ratnamayyāṃ śibikāyāmathāpi |
bhūṣaṇaiścandanairmālyairalaṃkṛtya viśeṣataḥ|| 38.15 ||
āropya bhrāmayeddevaṃ puṣpakaṃ vīthikāsu ca|
tato maṇḍapamānīya sthāpayedratnaviṣṭare|| 38.16 ||
vyajanairvījayed devaṃ vāsanāvastubhāvitaiḥ|
saṃpūjya ca yathāśāstraṃ bhakṣyāṇi vividhāni ca|| 38.17 ||
urvārukāṇāṃ khaṇḍāni pānīyaṃ vāsanāyutam|
śarkarākhaṇḍamiśrāṇi śyāmamudgadalāni ca|| 38.18 ||
phalaiśca vividhaiḥ sākaṃ dadhyannaṃ vinivedayet|
nīrājanaṃ tataḥ kṛtvā nāṭyaṃ gānaṃ ca kārayet|| 38.19 ||
niveditānnabhakṣyādīn bhaktebhyo dāpayet kramāt|
evaṃ sarvopacāraistamārādhya jagatīpatim|| 38.20 ||
tato devaṃ nayedantargarbhagehasya vai rame|
utsavācchaktimudvāsya mūle tāṃ viniyojayet|| 38.21 ||
dayānidhe jagannātha bhaktarakṣaṇadīkṣita|
bhavaduktena śāstraiṇa pūjanādiṣu karmasu|| 38.22 ||
śaktirnāsti mayā mohātyatkṛtaṃ tatkṣamasva bho|
iti vijñāpya deveśaṃ pūjāśeṣaṃ samāpayet|| 38.23 ||
evaṃ ṣaḍutsavaṃ kṛtvā pāsarasya parasya ca|
sāyāhne rathamāropya vainateyamathāpi || 38.24 ||
śrīpuṣṭibhyāṃ saha vibhuṃ bhrāmayed vīthikāḥ kramāt|
avaropya rathāddevaṃ tīrtabimbena saṃmitam|| 38.25 ||
nadītīraṃ taḍākaṃ nītvāvabhṛthamācaret|
tato maṇḍapamānīya pūrvavatpūjayet kramāt|| 38.26 ||
nivedya pūrvavatsarvaṃ viniyojya yathākramam|
dvārakumbhādidevāṃśca visṛjed (1)deśikottamaḥ|| 38.27 ||
(1.gra. deśikassvayam|)
kumbhamaṇḍalavahnibhyo bimbe śaktiṃ niyojayet|
nītvāntaścotsavād bimbācchaktiṃ mūle niyojayet|| 38.28 ||
kumbhatoyena mūlārcāṃ kūrcena prokṣayed guruḥ|
visṛjya rakṣābandhaṃ ca nityapūjāṃ prakalpayet|| 38.29 ||
evaṃ vasantasamaye śaityasaurabhyavastubhiḥ|
bhagavantaṃ pūjayedyaḥ sa yāti mama mandiram|| 38.30 ||
eṣotsavaḥ śuklapakṣe kartavyaḥ śāstravartmanā|
kriyeta kṛṣṇapakṣe tu rājño rāṣṭrasya vai rame|| 38.31 ||
yajamānasya ca vai guroḥ sarvasaṃpadvināśakṛt|
[ataḥ karthacicchukle syānna tu kṛṣṇe kadācana]|| 38.32 ||
athātaḥ saṃpravakṣyāmi vaiśākhotsavamabjaje|
vasantaṛtudevasya toṣaṇārthaṃ jagatpatim|| 38.33 ||
tadṛtūdbhavaśākhābhiḥ phalaiścāpyarcayed budhaḥ|
śṛṇu pakṣarkṣamāsaṃ ca tithiṃ ca kamalodbhave|| 38.34 ||
vaiśākhasya site pakṣe viśākhāpūrṇimā yutā|
tasyāmṛkṣe pūjane tu kuryād bhāgavato guruḥ|| 38.35 ||
tithyayoge'pi nakṣatre mukhyamutsavamīritam|
ṛkṣahīnatithau pūjāmāsuraṃ (2)vidurabjaje|| 38.36 ||
(2.gra. syānnirarthakam|)
tasmādṛkṣadine pūjāṃ kuryāt vaiṣṇavī bhavet|
tasmin dine guruḥ sāyaṃ devaṃ saṃpūjya nityavat|| 38.37 ||
bhagavan sarvalokeśa makaradhvajapūjita|
viśākhotsavapūjārthaṃ bimbe'smin saṃnidhiṃ kuru|| 38.38 ||
iti vijñāpya deveśaṃ karmārcāyāṃ kalānidheḥ|
āvāhya yānamāropya bahirmaṇḍapaviṣṭare|| 38.39 ||
avatārya hariṃ tasmin pañcaviṃśatibhirghaṭaiḥ|
devaṃ saṃsnāpya tadanu (3)bhūṣaṇaiḥ gurusattamaḥ|| 38.40 ||
(3.gra. bhūṣayet)
mallikāmālatīkundakuravairdamanaistathā|
āmraiḥ padmairutpalādyairalaṃkṛtya gurūttamaḥ|| 38.41 ||
catuḥsthānārcanaṃ kuryād dvāratoraṇapūrvakam|
panasaṃ kadalīṃ caiva sahakāraphalāni ca|| 38.42 ||
nālikerasya khaṇḍāṃśca lākṣākharjūrakāni ca|
eteṣāṃ parimāṇasya samaṃ kṣīraṃ ca śarkarām|| 38.43 ||
kiṃcinmarīcimelāṃ ca karpūraṃ ca palaṃ palam|
saṃśodhyaitāni vidhivat pākasthānetu pācayet|| 38.44 ||
caturvidhāni cānnāni bhakṣyāṇi vividhāni ca|
devamārādhya vidhivattasmai sarvaṃ nivedayet|| 38.45 ||
pānakaṃ nālikerāmbu śītalaṃ tarpaṇaṃ jalam|
tāmbūlaṃ ca nivedyātha bhaktebhyo dāpayet kramāt|| 38.46 ||
rūpayauvanasaṃpannā dāsyo nṛtyeyuragrataḥ|
gāyakāśca tataḥ kuryurgānaṃ vīṇādimiśritam|| 38.47 ||
ṛgādivedaghoṣāṃśca ghoṣayeyurdvijātayaḥ|
evaṃ kṛtvotsavaṃ devaṃ yānamāropya deśikaḥ|| 38.48 ||
garbhagehaṃ prāpayitvā sthāpayenmūlasaṃmukham|
śaktiṃ niyojayenmūle namaskṛtya kṛtāñjaliḥ|| 38.49 ||
ajñātvā śāstrasaraṇimavicārya bhavatpriyam|
akāri yanmayā karma tatsarvaṃ kṣantumarhasi|| 38.50 ||
iti vijñāpya deveśaṃ pūjāśeṣaṃ (4)samāpayet|
vasantotsavamadhye tu vaiśākhotsavaṃ āpatet|| 38.51 ||
(4.gra. samācaret|)
vaiśākhotsavaṃ kuryādekasmin divase dvayam|
evaṃ yaḥ pūjayeddevaṃ patrapuṣpaphalādibhiḥ|| 38.52 ||
tasya sasyābhivṛddhiḥ syātphalaṃ ca sumahadbhavet|

|| iti śrīśrīpraśnasaṃhitāyāṃ (5)saptatriṃśo'dhyāyaḥ ||
(5.mātṛkārītyā aṣṭatriṃśo'dhyāya iti bhāvyam|
     ekonacatvāriṃśo'dhyāya iti gra. pustake vartate|)

Like what you read? Consider supporting this website: