Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| saptatriṃśo'dhyāyaḥ ||

parasminnahani prātaḥ kṛtakarmā gurūttamaḥ|
sādhakairmūrtipaiḥ sākaṃ praviśya bhagavadgṛham|| 37.1 ||
agnyagāraṃ praviśyātha dvāratoraṇapūrvakam|
aṅkurāṇāṃ ca pūjāṃ ca catuḥsthānārcanaṃ tathā|| 37.2 ||
mūlaberādibimbānāṃ nityapūjāṃ (1)samācaret|
madhyāhnasamaye devaṃ śrībhūmibhyāṃ samanvitam|| 37.3 ||
(1.gra. samāpayet|)
kalaśaiḥ pañcaviṃśadbhiḥ snāpayenmakhapūrtaye|
mahāhavirnivedyātha vaiṣṇavānāṃ pradāpayet|| 37.4 ||
sāyāhne puṣpayāgaṃ tu kuryāt tasya vidhiṃ śṛṇu|
prathamāvaraṇe vāpi dvitīyāvaraṇe'pi || 37.5 ||
devasya puṣpayāgārthaṃ dvāratoraṇakumbhavat|
darbhatoraṇamālādyai rambhāstambhairalaṃkṛtam|| 37.6 ||
ghṛtadīpaiśca bahuśaḥ kalpayenmaṇḍapaṃ purā|
tasminnītvā devadevaṃ sthāpayet siṃhaviṣṭare|| 37.7 ||
maṇḍanāsanabhogaiśca pūjayeddharimavyayam|
devasya purato vedyāṃ dhānyapīṭhaṃ prakalpayet|| 37.8 ||
puṇyāhavāribhiḥ prokṣya yāgadravyāṇi vai rame|
tasmin vastraṃ paristīrya prasūnaiḥ pañcavarṇakaiḥ|| 37.9 ||
yadvā tatkālajaiḥ puṣpaiḥ sāttvikaiḥ sumanoharaiḥ|
tulasīpallavaiḥ śyāmaiḥ kṛṣṇaiścakrābjamaṇḍalam|| 37.10 ||
kalpayitvoktamārgeṇa maṇḍalasya bahirgurum|
īśānakoṇe hemādinirmitaṃ ghaṭamuttamam|| 37.11 ||
sthāpayet pālikādīṃśca kṣālayenmantrapūrvakam|
sugandhicandanaisteṣāṃ bimbamūlāni pūrayet|| 37.12 ||
bilāni pūrayet teṣāṃ niśācūrṇākṣataistataḥ|
maṇḍalasyottare pārśve dhānyapīṭhe niyojayet|| 37.13 ||
dvārapūjādikān sarvān vidhivat kārayed guruḥ|
somakumbhaṃ ca taddhomaṃ varjayedatra karmaṇi|| 37.14 ||
prokṣya puṇyāhatoyena kumbhamaṇḍalapālikāḥ|
vedyāḥ prācīnabhūbhāge kuṇḍe sthaṇḍile'pi || 37.15 ||
vāsudevasya pūjārthamagnimutpādayed rame|
pūrvoktavartmanā devān pālikāsvarcayet kramāt|| 37.16 ||
śriyaṃ prasūneśaṣvāvāhya teṣu puṣpāṇi vāpayet|
dvādaśasvabjapatreṣu karṇikāyāṃ tathaiva ca|| 37.17 ||
kumbhe ca pīṭhaṃ saṃkalpya paratattvasvarūpiṇam|
vāsudevaṃ kumbhamadhye dhyātvā saṃpūjayet tataḥ|| 37.18 ||
sudarśanaṃ samārādhya karake tu caturbhujam|
dvān saṃpūjayed vidvān maṇjalāvaraṇasthitān|| 37.19 ||
cakrābjakarṇikāmadhye praṇavādhipamavyayam|
śaṅkhacakragadāśārṅganandakādyairalaṃkṛtam|| 37.20 ||
vāsudevaṃ caturbāhuṃ dhyātvā dīpāntamarcayet|
prāgādidalamūleṣu dvādaśārṇāni pūjayet|| 37.21 ||
dalamadhyeṣu kūrceṣu keśavādīn vicintayet|
dalāgreṣvarcayenmantrī praṇavaṃ sphaṭikaprabham|| 37.22 ||
devamabhyarcya tadanu dhyāyed vahnau tu maṇḍalam|
maṇḍalasthān yajed devān sarvānājyena pūrvavat|| 37.23 ||
nṛsūktena caruṃ hatvā samidbhiḥ ṣoḍaśāhutīḥ|
keśavādīn samuddiśya yajedājyena deśikaḥ|| 37.24 ||
hutvā pūrṇāhutiṃ paścāt yajetkumbhādiṣu kramāt|
śāntihomaṃ tataḥ kṛtvā vahnimaṇḍalasaṃsthitān|| 37.25 ||
prasūnamaṇḍale dhyātvā pāyasānnaṃ nivedayet|
tataḥ puṣpāñjalirbhūtvā prārthayeddharimavyayam|| 37.26 ||
śriyaḥ pate vāsudeva sarvalokaikarakṣaka|
mahotsavakriyāmantradravyalopādiśāntaye|| 37.27 ||
mayā kṛtaṃ puṣpayāgaṃ gṛhāṇa parameśvara|
iti vijñāpya deveśamārabhed dvādaśārcanam|| 37.28 ||
prākpatramūlādvarṇaṃ ca keśavaṃ praṇavaṃ tathā|
prasūnāpātre cāvāhya bimbanābhau gurūttamaḥ|| 37.29 ||
kūrcena vinyaset pūrvaṃ devaṃ saṃpūjayet tataḥ|
arghyaṃ pādyaṃ tatācāmaṃ brahmasūtraṃ ca candanam|| 37.30 ||
mālyaṃ dhūpaṃ dīpikāṃ ca phalaṃ nīrājanaṃ tataḥ|
elākarpūrasaṃmiśratāmbūlaṃ ca nivedayet|| 37.31 ||
devāṅgaṣu sthitinyāsaṃ nyased deśikasattamaḥ|
evaṃ pratyakṣaranyāsaṃ nyaset pūjāṃ ca vai caret|| 37.32 ||
pālikāsu sthitān devāṃścakrābje tu vicintayet|
cakrābjād vāsudevaṃ ca kumbhe saṃprārthayeddharim|| 37.33 ||
kumbhasthaṃ devabimbe tu prārthayet kamalekṣaṇe|
tato maṇḍalapuṣpāṇi samādāya guruḥ svayam|| 37.34 ||
sūktena pauruṣeṇaiva hyabhiṣiñcejjanārdanam|
kumbhatoyena saṃprokṣya nīrājanamathācaret|| 37.35 ||
nivedya sāttvikānnāni bhakṣyāṇi vivadhāni ca|
bhaktebhyastāni datvātha devasyotsavamācaret|| 37.36 ||
śrībhūmisahitaṃ vāpi deveśaṃ bhadraviṣṭare|
saṃsthāpya samalaṃkṛtya puṣpādyairdeśikottamaḥ|| 37.37 ||
ghṛtāvasiktairbahubhirdīpairbahumukhaistathā|
yātropakaraṇaiścaiva nṛttagītapuraḥsaram|| 37.38 ||
vīthīṣu ninayed devaṃ vedaghoṣasamanvitam|
dhāmāntardevamānīya balipīṭhapuro bhuvi|| 37.39 ||
sthāpayed viṣṭare devaṃ mūlārcābhimukhaṃ harim|
tadopaniṣadā devaṃ bhaṭṭācāryaḥ kṛtāñjaliḥ|| 37.40 ||
[toṣayitvā stavairviṣṇuṃ prārthayed gāthayānayā|]
sahasraśīrṣadeveśa sahasranayanojjavala|| 37.41 ||
sahasrabhujasaṃyukta sahasracaramāmbuja|
aniruddhasvarūpa tvaṃ brahmādīnāṃ divaukasām|| 37.42 ||
mahotsavasya sevārthamāgatānāṃ nṛṇāmapi|
svasthānagamanārthāya dehyanujñāṃ jagatprabho|| 37.43 ||
iti vijñāpya deveśaṃ tānanujñāpayeddhare|
tvannābikamalodbhūtaṃ vāggāyatrīsamanvitam|| 37.44 ||
brahmāṇaṃ satyalokeśaṃ rājahaṃsasthitaṃ vibhum|
tvanmahotsavasevārthamāgataṃ vaiṣṇavottamam|| 37.45 ||
enaṃ svasthānayānārthamājñāpaya jagatprabho|
tvanmukhāmbujasaṃbhūtaṃ śacīnāthaṃ puraṃdaram|| 37.46 ||
airāvaṇagajārūḍhamamarāvatyadīśvaram|
tvanmahotsavasevārthamāgataṃ vaiṣṇavottamam|| 37.47 ||
tvadvaktrāmbujasaṃbhūtaṃ tejopa(va)ti(2)purīśvaram|
svadāsvāhāpatiṃ vahniṃ meṣasthaṃ śaktipāṇinam|| 37.48 ||
(2.gra. vatī|)
tvanmahotsavasevārthamāgataṃ vaiṣṇavottamam|
tvadvāmabāhuṃ kālaṃ śyāmalānāyakaṃ vibhum|| 37.49 ||
saṃyamīnagarādhīśaṃ mahiṣasthaṃ trilocanam|
tvanmahotsavasevārthamāgataṃ vaiṣṇavottamam|| 37.50 ||
tvatpādapaṅkajodbhūtaṃ nirṛtaṃ bhūtavāhanam|
kṛṣṇāṅganādhipaṃ krūraṃ dīrghikānāyikānvitam|| 37.51 ||
tvanmahotsavasevārthamāgataṃ vaiṣṇavottamam|
tvadguhyajaṃ pāśadharaṃ śraddhāvatyadhināyakam|| 37.52 ||
varuṇaṃ śītalānāthaṃ mahāmakaravāhanam|
tvanmahotsavasevārthamāgataṃ vaiṣṇavottamam|| 37.53 ||
tvatprāṇajaṃ mṛgārūḍhaṃ gandhavatyadhināyakam|
vāyuṃ sadāgatīnāthaṃ dhvajahastaṃ mahābalam|| 37.54 ||
tvanmahotsavasevārthamāgataṃ vaiṣṇavottamam|
tvadūrujaṃ nidhidharaṃ śivamitraṃ dhanādhipam|| 37.55 ||
naravāhasamārūḍhaṃ saṃpaddevyalakādhipam|
tvanmahotsavasevārthamāgataṃ vaiṣṇavottamam|| 37.56 ||
tvaddakṣiṇabhujodbhūtaṃ yaśovatyadhipaṃ haram|
umāpatiṃ śūladharaṃ trinetraṃ vṛṣavāhanam|| 37.57 ||
tvanmahotsavasevārthamāgataṃ vaiṣṇavottamam|
deśād deśātsamāyātā brāhmaṇāḥ kṣatriyā viśaḥ|| 37.58 ||
śūdrāśca vaiṣṇavāḥ sarve devasevārthamāgatāḥ|
teṣāṃsvadeśagamanamanujānīhi mādhava|| 37.59 ||
harervadanamālokya prāpyānujñāṃ jagadguroḥ|
tebhyaḥ svadeśagamanaṃ dadyād deśikasattamaḥ|| 37.60 ||
tato yāgālayaṃ devamānīyābhipradarśayet|
catuḥsthānārcanaṃ vedasamāptiṃ kārayedguruḥ|| 37.61 ||
pālikāsu sthitān devāṃścakrābje tu niyojayet|
sāṃkuraṃ pātramānīya prārthayeddharimavyayam|| 37.62 ||
bhagavan puṇḍarīkākṣa śaraṇāgatavatsala|
aṅkurārpaṇamārabhya utsavāvabhṛthāntimam|| 37.63 ||
yanmayānuṣṭhitaṃ karma tava saṃprītaye vibho|
tathānyairmadanujñātairṛtvigbhiścāpi yatkṛtam|| 37.64 ||
sādhakaiśca tathānyaiśca vividhaiḥ paricārakaiḥ|
tattatsaṃpūraṇārthāya nyūnādhikyopaśāntaye|| 37.65 ||
maṅgalāṅkurapūjāṃ tvaṃ gṛhāṇa kamalāpate|
iti vijñāpya tadanu śrīsūktenārcayed vibhum|| 37.66 ||
nīrājanaṃ tataḥ kṛtvā ghaṭadīpaṃ pradarśayet|
tataḥ sopānamārgeṇa bhagavantaṃ garūttamaḥ|| 37.67 ||
mandaṃ mandaṃ ca ninayed garbhagehaṃ ramāpatim|
mūlārcābhimukhe sthāpya tayornīrājanaṃ caret|| 37.68 ||
ācāryasya niyogena bahirgatvā tu sādhakaḥ|
devānudvāsayetsarvān brahmādīn kamalodbhave|| 37.69 ||
balibimbaṃ tu śibikāṃ yānamāropya sādhakaḥ|
caṇḍādisupratiṣṭhāntaṃ baliṃ datvā yathāvidhi|| 37.70 ||
kumudādīn samudvāsya mahāpīṭhe niyojayet|
brahmādīśānaparyantaṃ (3)prakṣipet sodakaṃ balim|| 37.71 ||
(3.gra. nikṣipet|)
samāhūtāḥ purā yaiste brahmādyāḥ surasattamāḥ|
ślokaistaireva saṃbodhya svasvadeśaṃ nayed (4)sudhīḥ|| 37.72 ||
(4.gra. budhaḥ)
mahāpīṭhe baliṃ kṣiptvā pradakṣiṇapuraḥsaram|
dhvajapīṭhaṃ sāmāsādya vihagendraṃ samarcayet|| 37.73 ||
sāttvikānnaṃ nivedyātha dhvajasthaṃ vihagādhipam|
udvāsya mūlapakṣīndre kuryānnīrājanaṃ tataḥ|| 37.74 ||
avaropya dhvajaṃ paścācchirasā dhārayan guruḥ|
garbhagehaṃ samāsādya mūlārcāpādapaṅkaje|| 37.75 ||
dhvajavastraṃ samarpyātha catuḥsthānasya pūjanam|
kṛtvā maṇḍalavahnisthaṃ devaṃ bimbe niyojayet|| 37.76 ||
dvāratoraṇakumbhasthān mahāpīṭhe niyojayet|
makhārcāṃ yānamāropya vaheyurmūrtipāstataḥ|| 37.77 ||
mahākumbhopakumbhāṃśca yātropakaraṇaiḥ saha|
vedaghoṣairvādyaghoṣairgaccheyurdevamandiram|| 37.78 ||
karakaṃ ca samādāya dhārayācchinnayā saha|
bhaṭṭācāryaḥ purasteṣāṃ vrajedastraṃ samuccaran|| 37.79 ||
devasya purato dhānyapīṭhe kumbhān niveśayet|
karmādibimbān svasthāne viṣṭare sthāpayedrame|| 37.80 ||
mūlādibalibimbāntamarghyadānādibhiryajet|
pāyasānnaṃ nivedyātha puṣpāñjalidharo guruḥ|| 37.81 ||
tato yavanikākāṇḍapaṭenācchādayettiraḥ|
mahotsavārthaṃ yathāśaktirmūlaberācca karmaṇi|| 37.82 ||
kautuke yajñabalyośca bere kumbhe vicintitā|
karapuṣpāñjalau śaktiṃ saṃprārthya purato rame|| 37.83 ||
tatpuṣpāṇi harermūrdhni hyarpayeddhyānamāsthitaḥ|
apanīte yavanikāṃ ghaṭadīpaṃ pradarśayet|| 37.84 ||
prokṣayet kumbhatoyena devaṃ puṃsūktamuccaran|
tataḥ saṃprārthayed devaṃ namaskṛtya kṛtāñjaliḥ|| 37.85 ||
devadeva jagannātha sarvalokanamaskṛta|
ādimadhyāntarahita sarvabhūtahṛdisthita|| 37.86 ||
bhagavan vāsudevastvaṃ tvadvakṣaḥsthalavāsinī|
kamalā ca yuvāṃ sarvalokānāmādikāraṇau|| 37.87 ||
tvaṃ viṣṇuḥ kamalā lakṣmīstvaṃ rudraḥ kamalā śivā|
tvaṃ brahmā kamalā vāṇī tvaṃ śakraḥ kamalā śacī|| 37.88 ||
tvamagniḥ śrīḥ svadhā svāhā tvaṃ yamo hariṇī tu |
nairṛtistvaṃ dīrghikā śrīḥ pāśī tvaṃ śītalā ramā|| 37.89 ||
sadāgatiḥ śrīstvaṃvāyustvaṃ śrīdaḥ saṃpadindirā|
jyotsnā lakṣmīstathendustvaṃ sūryastvaṃ tu prabhā ca || 37.90 ||
itthaṃ yuvāṃ lokarakṣādīkṣitau pitarau hare|
evaṃ sokihatārthāya tattatkāle bhaviṣyataḥ|| 37.91 ||
sadānapāyinīyuktacinmayānandavigraha|
evaṃvidhasya bhavataḥ sarvajñasya tava prabho|| 37.92 ||
priyāpriyamavijñātrā bāliśena mayā kṛtam|
śāstrīyaṃ vāpyaśāstrīyaṃ tvameva jñātumarhasi|| 37.93 ||
apacāraṃ mayā yadyadutsave bhaktavatsala|
śaraṇāgatabhaktasya gṛhāṇa śrīsamanvita|| 37.94 ||
iti vijñāpya devasya rakṣāsūtrasthitāṃ śriyam|
śrīvatse cintayed devi rakṣāsūtrāṇi mocayet|| 37.95 ||
ācāryādīnāṃ ca sarveṣāṃ kautukaṃ mocayed rame|
śayyāntaṃ pūjayed devaṃ vidhivad deśikottamaḥ|| 37.96 ||
tadanyedyuḥ prabhāte tu yajamāno gurūttamam|
vastrabhūṣaṇagobhiśca dhanairbhūmibhirādarāt|| 37.97 ||
saṃmānya cāmarābhyāṃ ca chatrābhyāṃ ca dhvajādibhiḥ|
śaṅkhatūryādighoṣaiśca devopakaraṇairapi|| 37.98 ||
ācāryaṃ prāpayeddhīmān gṛhaṃ tasya sahānugaiḥ|
yajamāno'pyālayasthaparicāragaṇairvrajet|| 37.99 ||
ācāryaḥ svagṛhaṃ gatvā sarvān saṃpūjayet kramāt|
tadātvadhvajadaṇḍaṃ ca tadvastrāṇi gurūttamaḥ|| 37.100 ||
yāgāvaśiṣṭadravyāṇi svakīyāni svayaṃ haret|
utsavānantaraṃ devi devasya śramaśāntaye|| 37.101 ||
nityapūjāṃ samāpyātha prathamāvaraṇādiṣu|
maṇḍape devamānāyya pūjayecchaityavastubhiḥ|| 37.102 ||
udyānādiṣu klṛpteṣu maṇḍapeṣu ca bhaktitaḥ|
saṃprārthito bhaktajanaistatrāpyānāyya deśikaḥ|| 37.103 ||
gandhatoyādibhiḥ pūrvaṃ snāpayitvā yathāvidhi|
gandhaiḥ saṃlipya deveśaṃ mallikākusumādibhiḥ|| 37.104 ||
bhūṣaṇaiścāpyalaṃkṛtya tālavṛntairuśīrajaiḥ|
himavatsalīlāsiktairḍhaṇajjhaṇitakaṅkaṇāḥ|| 37.105 ||
sarvālaṃkārasaṃyuktāḥ śobhitāḥ puṣpabhūṣaṇaiḥ|
śubhravastrā gandhavatyo dāsyastu parito rame|| 37.106 ||
vījayeyuśca deveśaṃ nṛtyeyuḥ kāśca dāsikāḥ|
gāyeyuraparāḥ kāścid vīṇāveṇumṛdaṅgakaiḥ|| 37.107 ||
toṣayeyurhṛṣīkeśamitthaṃ śaityopacārataḥ|
tataḥ sāyāhnasamaye devamarghyādinā yajet|| 37.108 ||
śarkarānnādibhakṣyāṇi nivedya tadanantaram|
mandaṃ mandaṃ devadevamālayaṃ prāpayed guruḥ|| 37.109 ||
yathākramaṃ rātripūjāṃ kuryād deśikasattamaḥ|
śaityotsavasya caitasya dinasaṃkhyā na vidyate|| 37.110 ||
catuḥsthānārcanaṃ cāpi nāstyetasya varānane|
itthamevaṃ vasante'pi devasyotsavamācaret|| 37.111 ||

|| iti śrīśrīpraśnasaṃhitāyāṃ (5)ṣaṭtriṃśo'dhyāyaḥ ||
(5.mātṛkārītyā `saptatriṃśo'dhyāyaḥ' iti bhāvyam|
     aṣṭatriṃśo'dhyāya iti gra. pustake dṛśyate|)

Like what you read? Consider supporting this website: