Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| ṣaṭtriṃśo'dhyāyaḥ ||

ācāryaḥ prātarutthāya nityakarma samāpya ca|
gatvā devālayaṃ devi śayyāyāṃ śāyitaṃ vibhum|| 36.1 ||
stotrairupaniṣadbhiśca stutvā saṃbodhayeddharim|
rājopacāravat sarvamupacāraṃ pradarśayet|| 36.2 ||
devamarghyādinābhyarcya kṣīrādīni nivedayet|
bahirmaṇḍapamāsādya śayanasthaṃ jagatprabhum|| 36.3 ||
utthāpya pūrvavatsarvaṃ devāya vinivedayet|
nityapūjāṃ samāpyātha catuḥsthānārcanaṃ caret|| 36.4 ||
śaṅkhacakrādyāyudhāni parivārāṇi yasya vai|
brahmādīnāṃ ca sarveṣāṃ yo'ntaryāmī ca tiṣṭhati|| 36.5 ||
tasmai jagatsvarūpāya vāsudevāya homayet|
brahmarūpī śyāmavarṇaḥ padmanābhaśca sānugaḥ|| 36.6 ||
saṃkarṣaṇo raktavarṇaḥ sānugo rudrarūpadhṛt|
trivikramastvindrarūpaḥ sadevaḥ saparicchadaḥ|| 36.7 ||
praṇavapratipādyaśca vāsudevaḥ sanātanaḥ|
śuddhasphaṭikasaṃkāśo devaḥ ṣaḍguṇasaṃyutaḥ|| 36.8 ||
ṛgvedādhipatiḥ śyāmavarṇo nārāyaṇaḥ paraḥ|
saṃkarṣaṇo raktavarṇo yajurvedādhipaḥ prabhuḥ|| 36.9 ||
sāmavedādhipo haimaḥ pradyumnaḥ parivāra(1)vān|
atharvādhipatirdevo nīlotpaladaladyutiḥ|| 36.10 ||
(1.gra. yat| (yuk?))
śāśvatastvaniruddhaśca parivārasamanvitaḥ|
munīnāmādhipo viṣṇuḥ padmakiṃjalkasaṃnibhaḥ|| 36.11 ||
gandharvarūpī bhagavān vāmano homasaṃnibhaḥ|
sarvāntaryāmiko devaḥ pradyumnaḥ kanakaprabhaḥ|| 36.12 ||
pāṇḍarābho yakṣanāthaḥ śrīdharaḥ śrīvivardhanaḥ|
[māsānāmadhipo devaḥ keśavaḥ kanakaprabhaḥ]|| 36.13 ||
acyutaḥ pītavarṇābho vatsarādhipatirmahān|
samudrāṇāmadhipatī raktavarṇo janārdanaḥ|| 36.14 ||
śailānāmadhipaḥ pīto hariḥ sapari(2)cārakaḥ|
śuddhasphaṭikasaṃkāśaḥ prajādhīśo narottamaḥ|| 36.15 ||
(2.gra. vārakaḥ|)
bhūtādhipaḥ padmanābho bandhūkasadṛśaprabhaḥ|
paśvādhīśo nīlavarṇaḥ kṛṣṇaḥ saparivārakaḥ|| 36.16 ||
vṛkṣādhipastvacyutaḥ syācchyāmo'nucarasaṃyutaḥ|
oṣadhīśaḥ padmanābhaḥ kālameghanibhākṛtiḥ|| 36.17 ||
vanaspatyadhipo devo mādhavaḥ sphaṭikākṛtiḥ|
jarāyujānāmadhipo vāsudevaḥ sitaprabhaḥ|| 36.18 ||
saṃkarṣaṇastvaṇḍajānāmadhipo raktavarṇakaḥ|
pradyumno hemasaṃkāśaḥ svedajānāmadhīśvaraḥ|| 36.19 ||
udbhijā(jjā)dhipatirdeva aniruddho jagadguruḥ|
aniruddhaḥ śyāmavarṇo bhūvanānāmadhīśvaraḥ|| 36.20 ||
caturthyantebhya etebhyo juhuyātsānagairapi|
itthaṃ prācīnakuṇḍe tu hutvā pūrṇāhutiṃ caret|| 36.21 ||
kumudādibaliṃ dadyācchāstradṛṣṭena vartmanā|
hareḥ samīpamāgatya kṛtaṃ homaṃ nivedayet|| 36.22 ||
dhvajapīṭhaṃ samāsādya dvārārcanapuraḥsaram|
vihagendraṃ samabhyarcya tattaddvārabaliṃ kṣipet|| 36.23 ||
garbhagehaṃ samāsādya balibimbaṃ samarcya ca|
tadbimbaṃ yānamāropya tacchiṣyo vātha tatsutaḥ|| 36.24 ||
sarvāsvapi ca vīthīṣu vādyaghoṣapuraḥsaram|
sarvān devān samuddiśya balidānaṃ samutkṣipet|| 36.25 ||
evaṃ kāladvaye kuryād baliṃ tīrthadināntimam|
ārambhadivase rātrau prātastu navame'hani|| 36.26 ||
udvāsanadine rātrau kāleṣveteṣu vai balim|
dadyādanuktakāleṣu na dadyāt kamalāsane|| 36.27 ||
evaṃ divā rajanyāṃ ca nityapūjāpuraḥsaram|
viśeṣayajanaṃ kuryād balyantaṃ deśikottamaḥ|| 36.28 ||
balipradānāt parato devadevaṃ ramāpatim|
sibikāyāṃ ratnamayyāṃ nayenmantraṃ samuccaran|| 36.29 ||
vividhairbhūṣaṇaiścāpi vicitravasanaistathā|
sugandhapuṣpamālyādyairalaṃkuryāddhariṃ prabhum|| 36.30 ||
arghyādibhiḥ samabhyarcya tāmbūlaṃ ca nivedayet|
darpaṇaṃ ca pradarśyātha nīrājanapuraḥsaram|| 36.31 ||
gītaiśca vividhairnṛttaistantrīvādyasamanvitaiḥ|
rājocitaiḥ parijanairanyairvādyagaṇaiḥ saha|| 36.32 ||
devaṃ caturṣu vīthīṣu bhramayecca pradakṣiṇam|
vīthīṣu yāti deveśe bhakṣyāṇi na nivedayet|| 35.33 ||
bhaktyā dattāni vastrāṇi mālyāni vividhāni ca|
abhimantryāstramantreṇa saptavāraṃ gurūttamaḥ|| 35.34 ||
devāṅge yojayet tāni phalādīni nivedayet|
mahāpīṭhapurobhāge nītvā devaṃ janārdanam|| 35.35 ||
devasya śramaśāntyarthaṃ yajedarghyādibhistataḥ|
ghaṭadīpaṃ pradarśyatha pṛthukādīn nivedayet|| 35.36 ||
arhaṇaṃ tarpaṇaṃ caiva tato nīrājanaṃ caret|
evaṃ vīthīṣvaharaharbhrāmayitvā ramāpatim|| 35.37 ||
bhaktaprārthanayā devaṃ tatkṛtaṃ maṇḍapaṃ nayet|
tatra snānāsane devaṃ snāpayed gandhavāribhiḥ|| 35.38 ||
tataḥ sauvarṇapīṭhe tu sthāpayejjagatāṃ (3)patim|
vastrābharaṇamālyādyairalaṃkṛtya yathāvidhi|| 35.39 ||
(3.gra. gurum|)
nivedayecca sālyannaṃ saghṛtaṃ sopadaṃśakam|
māṣānnaṃ ca guḍānnaṃ ca mudgānnaṃ ghṛtamiśritam|| 35.40 ||
pāyasaṃ ca guḍāpūpaṃ māṣāpūpaṃ ca laḍḍukam|
anyāni bhakṣyabhojyāni lehyāni vividhāni ca|| 35.41 ||
svādūni sāttvikānnāni hyarghyadānādipūrvakam|
tato nīrājanaṃ kṛtvā bhaktebhyastāni dāpayet|| 35.42 ||
aparāhṇe tu samaye śramaśāntyai madhudviṣaḥ|
candanaṃ vāsanāyuktaṃ karpūrādyaiḥ subhāvitam|| 35.43 ||
devasyorasi cālipya mālābhiḥ samalaṃkriyāt|
śītalaṃ tarpaṇajalaṃ nālikerodakānvitam|| 35.44 ||
mukhavāsaṃ ca tāmbūlamelākarpūramiśritam|
śramaśāntinimittāni cānyāni ca nivedayet|| 35.45 ||
tato vīṇādivādyaiśca gāyakāstoṣayet prabhum|
sāyāhne nityapūjāṃ ca kuryāddevasya padmaje|| 35.46 ||
sibikāyāmathāropya nayedvāhanamaṇḍapam|
catuḥsthānārcanaṃ kuryād balidānapuraḥsaram|| 35.47 ||
yāne devaṃ samāropya vīthībhramaṇamācaret|
evaṃ pañcadinaṃ sāyaṃ prātaścotsavamācaret|| 35.48 ||
ṣaṣṭhe'hani gajārohāt pūrvaṃ deśikasattamaḥ|
udyāne maṇḍape vāpi devasya purato bhuvi|| 35.49 ||
dhānyapīṭhe jaladroṇīṃ sauvarṇīṃ vātha rājatīm|
tāmrajāṃ dārumayīṃ trihastāyāmanirmitām|| 35.50 ||
ekārdhahastavistīrṇāṃ bimbanābhisamunnatām|
sthāpayitvā paristīrya pūrayed gandhavāribhiḥ|| 35.51 ||
puṇyāhavāriṇā prokṣya tasmin varuṇadaivatam|
abhyarcya gandhapuṣpādyairyogapīṭhaṃ prakalpayet|| 35.52 ||
śriyā sametaṃ deveśamabhyarcyārghyādinā guruḥ|
puṣpāñjalidharo bhūtvā prārthayed viṣṇumavyayam|| 35.53 ||
utsave śramaśāntyarthaṃ śriyā yuktasya te vibho|
abhiṣekaṃ kartumīṣṭe jaladroṇyāṃ ramāpate|| 35.54 ||
avātara yatheṣṭaṃ tvaṃ viharāsyāṃ śriyā saha|
ṛgādi caturo vedān paṭheyuḥ parito dvijāḥ|| 35.55 ||
caturvidhāni vādyāni vādeyustaiśca jīvinaḥ|
devamarghyādinābhyarcya snāpayed gandhavāribhiḥ|| 35.56 ||
kūrcena prokṣayedvāpi mantrānuccārya deśikaḥ|
gandhapuṣpairalaṃkṛtya marīcyannaṃ nivedayet|| 35.57 ||
evaṃ tasyāṃ tu yāmaṃ yāmārdhaṃ varānane|
upacarya tato devaṃ maṇḍape viniveśayet|| 35.58 ||
snānakāle tu ye viprāḥ striyo pādajā api|
paśyanti te hīnapāpāḥ prāpnuvanti sukhānyapi|| 35.59 ||
aihikāmuṣmikān bhogān bhuñjate nātra saṃśayaḥ|
ārdravastrāṇi sarvāṇi bhaṭṭācāryaḥ samāharet|| 35.60 ||
pītāmbarairdukūlairvā vastrairvā harimavyayam|
paridhāya ca karpūrakuṃkumādivimiśritaiḥ|| 35.61 ||
candanairvividhaiḥ sragbhiralaṃkuryād gurūttamaḥ|
tato yathāvaddeveśaṃ pūjayed bhūtaśuddhimat|| 35.62 ||
guḍānnādi nivedyātha bhadrapīṭhe niyojya ca|
dhāma pradakṣiṇīkṛtya maṇḍape sthāpayeddharim|| 35.63 ||
sāyāhnasamaye prāpte śriyā sārdhaṃ jagatpatim|
vāhanaṃ gajamāropya bhrāmayed vīthiṣu kramāt|| 35.64 ||
saptame devi divase prātarnāstyutsavaṃ hareḥ|
balidānaṃ na kurvīta catuḥsthānaṃ tu pūjayet|| 35.65 ||
śrībhūmibhyāṃ tu deveśaṃ snānamaṇḍapamānayet|
snānapīṭhe sthitaṃ devaṃ yajedarghyādibhirguruḥ|| 35.66 ||
vāsanāvastubhistailamagnau saṃpacya deśikaḥ|
devasya śramaśāntyarthaṃ harimabhyañjayedrame|| 35.67 ||
kaṅkatena mṛjet keśānaṅgāni parimardayet|
ekāsītighaṭaiḥ snāpya vidhivat kamalodbhave|| 35.68 ||
maṇḍanāsanamānīya śrībhūmisahitaṃ vibhum|
abhyarcyānnādikaṃ sarvaṃ devāya vinivedayet|| 35.69 ||
aparāhṇe tu saṃprāpte dhvajapīṭhapurobhuvi|
gomayāmbhobhirālipya sudhācūrṇairalaṃkriyāt|| 35.70 ||
kalpayitvā dhānyapīṭhaṃ kṣālitaṃ hemanirmitam|
ulūkhalaṃ ca musalān maṇḍayeccandanādibhiḥ|| 35.71 ||
dūrvākāṇḍairāmradalairdarbhairaśvatthapallavaiḥ|
vinyasettān dhānyapīṭhe prokṣya puṇyāhavāriṇā|| 35.72 ||
ulūkhale śriyaṃ dhyāyenmusaleṣvaniruddhakam|
haimābhaṃ rajanīkhaṇḍaṃ droṇaṃ kastūrisaṃjñakam|| 35.73 ||
ulūkhale vinikṣipya catasro gaṇikottamāḥ|
vadanaṃ nāsikārandhraṃ sthagayitvāmbareṇa tu|| 35.74 ||
avaghātaṃ tu tāḥ kuryuryathā (4)cūrṇaṃ bhavettathā|
gāyantyo nṛtyamānā vai tatrānyā devadāsikāḥ|| 35.75 ||
(4.gra. sūkṣmataraṃ bhavet|)
śrīsūktaṃ bhūmisūktaṃ ca paṭheyurvedapāṭhakāḥ|
sapta pañca kumbhānekaṃ śuddhayet tataḥ|| 35.76 ||
cūrṇaiḥ (5)saṃcūrṇitaṃ kumbhaṃ devasya purato rame|
dhānyapīṭhe vinikṣipya śoṣayecchoṣaṇādibhiḥ|| 35.77 ||
(5.gra. saṃpūritaṃ)
puṇyāhavāriṇā prokṣya devarghyādibhiryajet|
guḍānnaṃ vāpi mudgānnaṃ devāya vinivedayet|| 35.78 ||
nīrājanaṃ tataḥ kṛtvā śriyaṃ cūrṇe samarcayet|
cūrṇakumbhaṃ samādāya vādyaghoṣapuraḥsaram|| 35.79 ||
prādakṣiṇyena dhāmāntaḥ praviśya gurusattamaḥ|
cūrṇaiḥ śrīsūktamuccārya mūlārcāmabhiṣecayet|| 35.80 ||
tataḥ śrīpuṣṭisahitaṃ karmārcāṃ snāpayedrame|
tathaiva yānamāropya balidānapuraḥsaram|| 35.81 ||
pradakṣiṇaṃ ca vīthīṣu vādyaghoṣādibhiḥ saha|
kārayitvā devadevaṃ maṇḍapaṃ punarānayait|| 35.82 ||
cūrṇābhiṣekamitthaṃ ca kṛtvā deśikasattamaḥ|
śuddhavastraistato devaṃ sodhayeccūrṇarañjitam|| 35.83 ||
sāyāhne devadevasya pūjāṃ kṛtvā yathāvidhi|
yānamāropya ca punarvīthībhramaṇamācaret|| 35.84 ||
aṣṭame divase prātaḥ sāyaṃ cotsavamācaret|
navame divase devi prātarbalyanta(6)marcayet|| 35.85 ||
(6.gra. marcanam|)
deśikendro yathāśāstraṃ kṛtvā rathavarotsavam|
kuryāt te tatprakāraṃ tu vadāmi kamalekṣaṇe|| 35.86 ||
lohajaṃ dārujaṃ vāpi sarvalakṣaṇasaṃyutam|
mahārathamalaṃkuryāddhemaghaṇṭādibhistathā|| 35.87 ||
muktādāmavitānādyaiḥ sauvarṇairmañjarīgaṇaiḥ|
taptahāṭakatantūtthaiścelaiścitravicitritaiḥ|| 35.88 ||
kadalīnārikelādiphalaiḥ pūgalairapi|
rambhāstambhairikṣudaṇḍairaśvatthāmrāditoraṇaiḥ|| 35.89 ||
sauvarṇakumbhaśikharaṃ garuḍadhvajamaṇḍitam|
rathaṃ puṇyāhasalilaiḥ prokṣayedrathaśuddhaye|| 35.90 ||
abhyarcya vihagādhīśaṃ ratharūpiṇamabjaje|
rathadvārārcanaṃ kṛtvā taddevānāṃ baliṃ kṣipet|| 35.91 ||
nūtanaṃ cedrathaṃ devi pratiṣṭhāṃ vidhivad guruḥ|
kṛtvā rathe vare devaṃ ninayenmūrtipaiḥ saha|| 35.92 ||
tatprakāraṃ pravakṣyāmi śṛṇu paṅkajamālini|
mahārathamalaṃkṛtya śodhayenmārjanādibhiḥ|| 35.93 ||
rathasya purato vāpi aiśānyāṃ gurūttamaḥ|
yajñāgāraṃ kalpayitvā kuṇḍenaikena saṃyutam|| 35.94 ||
rambhāstambhairalaṃkṛtya sudhācūrṇaiśca śobhayet|
puṇyāhasalilaiḥ prokṣya yāgaśālāṃ rathaṃ tathā|| 35.95 ||
vedikāyāṃ dhānyapīṭhe navakumbhānalaṃkṛtān|
saṃstāpyāgniṃ samutpādya jātakarmādikāḥ kriyāḥ|| 35.96 ||
kṛtvā homaṃ prakurvīta mānonmānaviśuddhaye|
tattvanyāsādihomāṃśca kuryānmantraiśca deśikaḥ|| 35.97 ||
rathasthavāsudevasya rakṣābandhanamācaret|
jalādhivāsaṃ kūrce syāt snapanaṃ tu tataścaret|| 35.98 ||
kumbheṣvapi ca sarveṣu yogapīṭhaṃ prakalpayet|
rathe hyāvāhitān devān madhyakumbheṣu pūjayet|| 35.99 ||
indrādīnupakumbheṣu samārādhya tato guruḥ|
vahnau pīṭhaṃ purā kṛtvā rathadevāṃstu tatra vai|| 35.100 ||
aniruddhāt samudbhūtānāvāhya kramayogataḥ|
arghyadānādibhojyābjaṃ tattanmantraṃ samuccaran|| 35.101 ||
svāhāntena yajet pūrvaṃ nṛsūktena caruṃ tataḥ|
tattaddevān samuddiśya aṣṭāviṃśatisaṃkhyayā|| 35.102 ||
samidadbhirjuhuyātpūrvaṃ goghṛtena tataḥ param|
hutvā pūrṇāhutiṃ kumbhe nṛsūktena nyased guruḥ|| 35.103 ||
niṣadbhiḥ pañcabhiścaiva śāntihomaṃ samācaret|
kumudādibaliṃ dadyāt brāhmaṇān bhojayet tataḥ|| 35.104 ||
evaṃ kālatraye vāpi kālayorvā yajedrame|
śubhe muhūrte tvācāryo mahākumbhajalena vai|| 35.105 ||
rathasya śikharaṃ prāpya prokṣayed gurusattamaḥ|
vāsudevaṃ tu śikhare devānaṅgeṣu vai smaret|| 35.106 ||
praṇavena pidhāyātha bahyarandhraṃ gurūttamaḥ|
upakumbhāṣṭakajalairindrādīn prokṣayedrame|| 35.107 ||
tatra tatra sthitān devān rathasthān kramaśo'rcayet|
brahmāsanasya paritaḥ śaṅkhādīnarcayed rame|| 35.108 ||
devāsanasya parito yajeta kumudādikān|
mānuṣasyāsane devi puruhūtādikān yajet|| 35.109 ||
rathastambheṣu dharmādīnadharmādīn vidikṣu ca|
adhokṣajādyaṣṭamūrtīstṛtīyāpaṅktiṣu smaret|| 35.110 ||
dvitīyāpaṅktiṣu rame matsyādīnarcayet kramāt|
ādhārapaṅktiṣu tathā keśavādīn samarcayet|| 35.111 ||
ādhārapīṭhakoṇeṣu satyādīnarcayed guruḥ|
ādhāre pannagādhīśaṃ tathādhāre tu kūrmakam|| 35.112 ||
rathākṣeṣu ca māyāṃ ca cakreṣu śaśibhāskarau|
turageṣu ca vedāṃśca sārathau vidhimarcayet|| 35.113 ||
dhvaje tu garuḍaṃ dhyāyedātapatre tvahīpatim|
evamabhyarcya vidhivat ḍolāṃ saṃpūjayet tataḥ|| 35.114 ||
śayanāgāramāsādya dīkṣito mūrtipaiḥ saha|
śrībhūmisahitaṃ devaṃ ninayed bhadraviṣṭare|| 35.115 ||
bhūṣādyaiḥ samalaṃkṛtya darpaṇaṃ tu pradarśayet|
mukhavāsasamopetaṃ tāmbūlaṃ ca nivedayet|| 35.116 ||
yātrāvighnapraśāntyarthaṃ bījadānādikaṃ caret|
vedaghoṣairvādyaghoṣaiḥ śaṅkhaghaṇṭāravairapi|| 35.117 ||
yātropakaraṇaiḥ sārdhaṃ cāmarairvījitaṃ rame|
mandaṃ mandaṃ (7)vaheyuste bhaktā yānaṃ haristhitam|| 35.118 ||
(7.gra. nayeyu)
tataḥ sopānamārgeṇa rathamāropayed vibhum|
ḍolāyāṃ ca niveśyātha devamarghyādinā yajet|| 35.119 ||
gulānnaṃ ghṛsaṃyuktaṃ elākarpūramiśritam|
nivedya tarpaṇaṃ datvā nīrājanamathācaret|| 35.120 ||
tatastadrathayānaṃ tu vīthīṣu caturṣu kramāt|
prādakṣiṇyena sadanaṃ bhrāmayet suprayatnataḥ|| 35.121 ||
prāpte rathe yathāsthānaṃ nīrājanamataścaret|
garbhagehaṃ praviśyātha deśikaḥ sādhakaiḥ saha||| 35.122 ||
praṇamya daṇḍavanmūlaṃ prārthayed gāthayānayā|
yajñamūrte jagannātha puṇyatīrtha dayānidhe|| 35.123 ||
utsavāvabhṛthārthāya bimbe'smin saṃnidhiṃ kuru|
iti mūlāt tīrthabimbe śaktimāvāhya mantravit|| 35.124 ||
rakṣābandhaṃ ca vidhivat kṛtvā saṃpūjayet tataḥ|
śibikāyāṃ tīrthamūrtimāropyālaṃkriyād guruḥ|| 35.125 ||
rathasthamapi deveśaṃ yānamāropayed rame|
tīrthabimbena sahitaṃ tīrthasnānaṃ nayeddharim|| 35.126 ||
tatra sthitaṃ maṇḍapaṃ tu puṇyāhaiḥ prokṣayet purā|
tatra siṃhāsane devamavatārya gurūttamaḥ|| 35.127 ||
kramabimbasya purataḥ snānapīṭhaṃ (8)niveśayet|
tasminnidhāya tīrthārcāṃ puṇyāhamapi vācayet|| 35.128 ||
(8.prakalpayet iti mātṛkāpāṭhāntaram|)
dravyāṇi snānayogyāni tīrthaṃ ca prokṣayet purā|
tīrthe tu virajāṃ dhyātvā yajedarghyādinā kramāt|| 35.129 ||
mantrāsanādisnānāntamarcayitvā gurūttamaḥ|
abhiṣiñcet tīrthaberaṃ navabhiḥ kalaśaistataḥ|| 35.130 ||
pṛthukādīn nivedyātha darśayed dīpamādarāt|
tīrthabimbaṃ samādāya śirasā dhārayan guruḥ|| 35.131 ||
jalamadhyaṃ saṃpraviśya nābhidaghnajale sthitaḥ|
nimajjet tīrthabimbena trivāraṃ mūrtipaiḥ saha|| 35.132 ||
devena saha tatkāle nimajjanti ca ye janāḥ|
vimuktakalmaṣāḥ sarve prāpnuyuḥ paramāṃ gatim|| 35.133 ||
tīramāsādya tadbimbaṃ viṣṭare sthāpayedrame|
snānavastraṃ visṛjyātha vastre'nye paridhāpayet|| 35.134 ||
karmabimbena vai sārdhaṃ tīrthabimbaṃ ca deśikaḥ|
prādakṣiṇyena dhāmāntaḥ prāveśya tadanantaram|| 35.135 ||
pradarśya ghaṭadīpaṃ ca karmārcāṃ maṇḍapaṃ nayet|
mūlaberasamīpaṃ ca tīrthaberaṃ nayet tataḥ|| 35.136 ||
tīrtabimbagatāṃ śaktiṃ mūlabere niyojayet|
tvatprītaye ramānātha tīrthotsavamanuttamam|| 35.137 ||
mayā kṛtaṃ bāliśena tatkṣamasva jagadguro|
vijñāpyaivaṃ tīrthabimbāt kautukaṃ visṛjet rame|| 35.138 ||
abhāve tīrthabimbasya snānabimbena tatkriyām|
balyarcayā tadvihīne pādukābhyāṃ cared guruḥ|| 35.139 ||
maṇḍape devadevasya havirādinivedayet|
sāyāhnasamaye devaṃ śayyāntaṃ pūjayet kramāt|| 35.140 ||

|| iti śrīśrīpraśnasaṃhitāyāṃ (10)pañcatriṃśo'dhyāyaḥ ||
(9.ṣaṭtriṃśo'dhyāya iti bhāvyam|
     `saptatriṃśo'dhyāyaḥ' iti gra. pustake|)

Like what you read? Consider supporting this website: