Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| pañcatriṃśo'dhyāyaḥ ||

balibimbaṃ samabhyarcya balyannāni nivedayet|
nīrājanaṃ samarpyātha śibikāyāṃ nayed vibhum|| 35.1 ||
pātrasthaṃ tadbalidravyaṃ ghaṇṭāṃ kusumabhājanam|
toyapūrṇaṃ ca karakaṃ (1)dhūpapātraṃ sadīpakam|| 35.2 ||
(1.gra. sūpapātraṃ)
pradīpāṃśca gṛhītvātha vādyaghoṣapuraḥsaram|
maḍḍukaṃ (2)ca gṛhītvāgre vedaghoṣasamanvitam|| 35.3 ||
(2.gra. tāḍayanneva)
balibimbasya purato gaccheyuḥ paricārakāḥ|
tato gurūttamo vāpi sādhako vāpi dīkṣitaḥ|| 35.4 ||
vakṣyamāṇakrameṇaiva tattatsthāneṣu mantravit|
mahotsave mayā dattaṃ sodakaṃ vaiṣṇavaṃ balim|| 35.5 ||
gṛhītvā tṛptimāsādya sthānaṃ rakṣa surottama|
(3)iti mantraṃ samuccārya bījākṣarasamanvitam|| 35.6 ||
(3.gra. imaṃ mantraṃ)
nāmadheyaṃ caturthyantamuccārya tadanantaram|
sodakaṃ ca baliṃ dadyāt caṇḍādīnāṃ gurūttamaḥ|| 35.7 ||
tadvidhānaṃ pravakṣyāmi kamale sāstrasaṃmatam|
prathamāvaraṇadvāre baliṃ caṇḍapracaṇḍayoḥ|| 35.8 ||
dvitīyagopuradvāre jayasya vijayasya ca|
tṛtīyadvāri dhātuśca vidhātuśca baliṃ kṣipet|| 35.9 ||
caturthe durjayasyāpi bravalasya tathaiva ca|
pañcame dvāri śaṅkhasya padmasya ca nidherbalim|| 35.10 ||
tataścaturmukhasyāpi baliṃ tadyād yathāvidhi|
tato vīthiṣu nirgatya kumudādibaliṃ kṣipet|| 35.11 ||
tata indrādidevebhyo dikpālebhyo yathāvidhi|
(4)athavā kumudāyādāvindrāya tadanantaram|| 35.12 ||
(4.gra. athavā kumudāya syāt|)
(5)kumudākṣāya tadanvagnaye baliṃ kṣipet|
aśūnyāsu ca vīthīṣu pratilomaiḥ sthitāsu ca|| 35.13 ||
(5.gra. kumudākṣāyāgnaye krameṇaiva baliṃ kṣipet|)
na dadyād balidānaṃ tu hyālayeṣveva kārayet|
evaṃ vīthīṣu sarvatra tattatsthāneṣu deśikaḥ|| 35.14 ||
kṣiptvā baliṃ devagṛhamāsādya balipīṭhakam|
dakṣiṇādidvārapālān pārṣadān sāyudhānapi|| 35.15 ||
āvāhya pīṭhaṃ parito baliṃ tebhyaḥ kṣiped guruḥ|
balibimbaṃ mahāpīṭhaṃ prādakṣiṇyena vai nayet|| 35.16 ||
tato nīrājanaṃ kṛtvā svasthāne taṃ niveśayet|
utsave devadevasya vāhanāni śṛṇuṣva me|| 35.17 ||
vimāno bhāskaraḥ śeṣaḥ siṃho garuḍa eva ca|
gajo ratho hayaścāpi drumaḥ kalpakasaṃjñikaḥ|| 35.18 ||
haṃsaścandraḥ sumeruśca śibikā bhadrapīṭhikā|
evaṃvidhāni divyāni vāhanāni manasvini|| 35.19 ||
svarṇādiratnavikṛtairdārubhirvāpi śilpibhiḥ|
kārayitvā teṣu tārkṣyaṃ pratiṣṭhāpya gurūttamaḥ|| 35.20 ||
prathamādyutsavadine teṣu kasmiṃstu vāhane|
āropya vīthībhramaṇaṃ kārayeddevasattamam|| 35.21 ||
devasya vīthībhramaṇakramaṃ vakṣyāmi śobhane|
śrībhūmīsahitaṃ devaṃ deśiko mantravittamaḥ|| 35.22 ||
uttiṣṭha brahmamantreṇa devamutthāpayed rame|
dīkṣitābhyāmapi dvābhyāṃ bhadraṃ karṇeti mantrataḥ|| 35.23 ||
yānamāropayed devaṃ vastramālyavibhūṣaṇaiḥ|
alaṃkṛtya ramānāthaṃ darpaṇaṃ ca pradarśayet|| 35.24 ||
arghyādibhistamabhyarcya tāmbūlaṃ ca nivedayet|
tato nīrājanaṃ kṛtvā vādyadhoṣapuraḥsaram|| 35.25 ||
[devamutthāpayeddevi pradīpānāṃ śataiḥ samam|]
kaiṃkaryaniratāḥ sarve vaiṣṇavā dhavalāmbarāḥ|| 35.26 ||
kañcukoṣṇīṣavahanāḥ puṣpabhūṣaṇabhūṣitāḥ|
vaheyurvaiṣṇavā yānaṃ dhyāyanto vihageśvaram|| 35.27 ||
athavā vaiṣṇavāḥ śūdrāḥ vaheyurbhaktisaṃyutāḥ|
viṣṇoryānasya parito bhagavadbimbarakṣakāḥ|| 35.28 ||
śaracāpadharāḥ kecicchāktikā yāṣṭikāḥ pare|
naistriṃśikāśca kāṇḍīrāstathā phalakapāṇayaḥ|| 35.29 ||
kauntikā drughaṇāḥ kecit kañcukoṣṇīṣadhāriṇaḥ|
purato devadevasya caturaṅgaṃ balaṃ vrajet|| 35.30 ||
kecidrathe samāsīnā dhanurbāṇasamanvitāḥ|
aupavāhyagajārūḍhā garuḍadhvajadhāriṇaḥ|| 35.31 ||
kecinnṛtyatturaṅgasthāḥ ketudaṇḍadharāḥ pare|
tālavṛntadharāḥ kecid dhūpapātravahāstathā|| 35.32 ||
hemāni cātapatrāṇi ratnavanti mahānti ca|
śvetātapatraṃ devārhaṃ hemadaṇḍavibhūṣitam|| 35.33 ||
māyūrāṇyātapatrāṇi ratnadaṇḍāni vai rame|
muktāphalairnirmitāni rājatāni śubhāni|| 35.34 ||
citrāṇi hemadaṇḍāni ratnadaṇḍāni cāpare|
toraṇāni vicitrāṇi putrikāśca sahasraśaḥ|| 35.35 ||
dhvajān raktān sitāṃstāmrāṃścakrādilikhitānapi|
śaṅkhabherīmṛdaṅgādyairjhallarīkāhalī tathā|| 35.36 ||
vṛhadbherī nāgavādyaṃ mallavādyaṃ mahāsvanam|
tūryāṇi vividhāni syurvīṇāveṇusakāṃsyakam|| 35.37 ||
etān pāraśavā devi vādayeyuḥ puro hareḥ|
navayauvanasaṃpannā ratnabhūṣaṇabhūṣitāḥ|| 35.38 ||
nartakyo'bhinayantyo vai śṛṅgārādirasān bahūn|
gāyantyaḥ susvarāḥ sarvā vādyaiśca(6)vividhairapi|| 35.39 ||
(6.gra. vividhaiḥ samam|)
vedavedāṅganipuṇā brāhmaṇāḥ śuklavāsasaḥ|
ūrdhvapuṇḍrardviṣaḍkṣiśca śobhamānaśarīriṇaḥ|| 35.40 ||
hāropavītakaṭakakeyūrāṅgadabhūṣaṇāḥ|
haricandanaliptāṅgā ratnakuṇḍaladhāriṇaḥ|| 35.41 ||
pāñcarātrārthatattvajñāḥ sapavitrakarāstathā|
vaiṣṇavā bhaktiniratāstulasīdāmabhūṣaṇāḥ|| 35.42 ||
nānābhāṣāviracitā viṣṇupāramyasūcakāḥ|
devātyantasamīpe tu ācāryaḥ sādhako'pi || 35.43 ||
dīkṣitaḥ pādukāyuktaṃ ratnapātraṃ dadhad vrajet|
hareḥ puro bandinastu gāyeyurgānamuttamam|| 35.44 ||
devasya dakṣiṇe pārśve pañcarātraparāyaṇāḥ|
vāsudevasya māhātmyaṃ kathayantastathāpare|| 35.45 ||
devasya pṛṣṭhabhāge tu vaiṣṇavā vedapāṭhakāḥ|
ṛgādibhiścaturvedaistoṣayeyurjanārdanam|| 35.46 ||
vāmabhāge vedavido vedāntārthapradarśakāḥ|
itihāsapurāṇajñāḥ śābdikāstārkikāstathā|| 35.47 ||
sāṃkhyakā yājñikāścaiva mīmāṃsānyāyaśodhakāḥ|
tattacchāstroktamārgeṇa parasparajigīṣavaḥ|| 35.48 ||
śāstreṣu naipuṇaṃ sarvaṃ pradarśayitumudyatāḥ|
bhaṭṭācāryaḥ sādhakāśca harervāhanadakṣiṇe|| 35.49 ||
[svarṇayajñopavītāni kaṭisūtrāṇi ratnavat|
kuṇḍalāni vicitrāṇi kaṅkaṇāni bahūni ca|| 35.50 ||
aṅgulīyāni ratnaiśca śobhitāni śucīni ca|
uṣṇīṣāṇi ca vastrāṇi raktacandanakardamam|| 35.51 ||
dhārayanto vāhanasya gaccheyurdevadarśakāḥ|
bhaṭṭācāryaḥ pīṭhabhāge sādhako vāmapārśvagaḥ|| 35.52 ||]
āgatebhyaśca bhaktebhyo dadyācchirasi pādukām|
tanmayatvāddeśikendro devo'hamiti bhāvayan|| 35.53 ||
kuryādanugrahaṃ sarvaṃ devasyālokya cānanam|
abhiprāyaṃ yathā rājño jñātvā tena pradarśitam|| 35.54 ||
buvanti tatsamīpasthā rājñāṃ tattadanugraham|
evaṃ bhaktānanugrāhyānanugṛhṇan gurūttamaḥ|| 35.55 ||
nayedvīthīṣu deveśaṃ śanaiścatasṛṣu kramāt|
mahāpīṭhasya purato mūlārcābhimukhaṃ harim|| 35.56 ||
sthāpayitvā dṛṣṭidoṣān parihartuṃ gurūttamaḥ|
dāsīnniyojayet kumbhadīpamānetumañjasā|| 35.57 ||
susnātā dhautavasanā svacchamṛtsnordhvapuṇḍrakāḥ|
taruṇī namravadanā sarvābharaṇabhūṣitāḥ|| 35.58 ||
saṃprāptapañcasaṃskārā (7)vaiṣṇavī bhāvitā svayam|
nīrājanārthaṃ devasya tālotsedhaṃ salakṣaṇam|| 35.59 ||
(7.gra. vrāhyaṇī)
hemādinirmitaṃ kumbhaṃ śodhayet gānapūrvakam|
siddhārthavāriṇāpūrya svarṇābjena pidhāya ca|| 35.60 ||
aśvatthapallavaiḥ sragbhiścandanairakṣatairapi|
ghaṭaṃ tu samalaṃkṛtya padmagarte sunirmalam|| 35.61 ||
ājyāvasiktavartiñca sthāpayeccaturaṅgulām|
pākaśālāgninādīpya vādyaghoṣapuraḥsaram|| 35.62 ||
devasya purataḥ pīṭhe sthāpayed ghaṭadīpikām|
dīpikāmastramantreṇa saṃprokṣya gurusattamaḥ|| 35.63 ||
jale tu varuṇaṃ devaṃ jvālāyāṃ jātavedasam|
āvāhya gandhapuṣpādyairarghyādyairabhipūjayet|| 35.64 ||
arghyādinā devadevamabhyarcya tadanantaram|
dīpamudrāṃ pradarśyātha dīpamādāya deśikaḥ|| 35.65 ||
devasya dakṣiṇaṃ pādamārabhyetarapaścimam|
bhrāmayet sarvato'ṅgāni dvivāraṃ trivārakam|| 35.66 ||
netramantraṃ japanneva tataḥ pīṭhe niveśayet|
sauvarṇādīni pātrāṇi vitatāni yathāruci|| 35.67 ||
ājyavartisametāni pañcaṣaṭsaptavāṣṭa |
dāsyo gṛhītvā purato ghaṭadīpasya vai rame|| 35.68 ||
evaṃ sarvavidhairvādyaistrirdevaṃ vāhane sthitam|
kṛtvā pradakṣiṇaṃ sarvā balipīṭhapuro bhuvi|| 35.69 ||
kṣipeyurdīpikāḥ sarvā yadvā nīrājanaṃ caret|
saśarkaraṃ mudgadalaṃ pṛthukaṃ ca nivedya ca|| 35.70 ||
tato nīrājanaṃ kṛtvā maṇḍape sthāpayeddharim|
vāhanād bhadrapīṭhe tamavatāryagurūttamaḥ|| 35.71 ||
yāgamandiramānāyya vedaistaṃ paritoṣayet|
catuḥsthānaṃ pradarśyātha punarnīrājanaṃ caret|| 35.72 ||
mūlārcābhimukhaṃ nītvā tayornīrājanaṃ caret|
bahiḥ praklṛpte śayyāyā gṛhe puṣpavibhūṣite|| 35.73 ||
vitānakṣaumasaṃvīte pradīpaiḥ samalaṃkṛte|
niveśya maṇḍape devaṃ śramaśāntyarthamacyutam|| 35.74 ||
navabhiḥ kalaśairdevi snāpayedgandhavāribhiḥ|
puṣpādibhiralaṃkṛtya vīṇāveṇumṛdaṅgakaiḥ|| 35.75 ||
toṣayitvā gulānnādyairbhakṣyāṇi vinivedayet|
haṃsatūlaiśca puṣpaiśca kṛtāyāmadhimañcakam|| 35.76 ||
śayyāyāṃ śāyayeddevaṃ toṣayedvividhaiḥ stavaiḥ|
utsavāvabhṛthaṃ yāvat karmabimbasya vai rame|| 35.77 ||
śayyāṃ pratidinaṃ kuryācchrībhūmīsahitaṃ tu |
darśayecca catuḥsthānaṃ mūlabimbaṃ ca kālayoḥ|| 35.78 ||
tattatkarmāvasāne tu carennīrājanaṃ rame|

iti śrīśrīpraśnasaṃhitāyāṃ(8) catustriṃśo'dhyāyaḥ ||
(8.pañcatriṃśo'dhyāya iti bhāvyam|
     `mahotsave ṣaṭtriṃśo'dhyāya' iti gra. pustake dṛśyate|)

Like what you read? Consider supporting this website: