Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| ṣaḍviṃśo'dhyāyaḥ ||

śrīḥ-
saṃsārasāgarottārapotapādāmbujadvaya|
madutsavānte deveḍya vivāhotsavamāvayoḥ|| 26.1 ||
avaśyaṃ kāryamityuktaṃ tadvidhānaṃ vada prabho|
śrībhagavān-
kṣīrodamathanodbhūtaśramacchiccandrike rame|| 26.2 ||
tadvidhānaṃ pravakṣyāmi kṣīrābdhitanaye tava|
utsavāntyadināddevi parasmin divase guruḥ|| 26.3 ||
nityapūjāṃ purā kṛtvā devadevyostato rame|
namaste sindhu(1)tanaye namaścandrasahodari|| 26.4 ||
(1.gra. saṃbhūte)
namaḥ śrīvatsavāsinyai trayyantādyai namo namaḥ|
vaivāhikotsavārthaṃ tvaṃ prārthayāmi haripriye|| 26.5 ||
ataḥ karmaṇi bimbe'smin sāṃnidhyaṃ kuru bhārgavi|
iti vijñāpya lakṣmīṃ tāmāvāhya tadanantaram|| 26.6 ||
bhagavatsadanaṃ gatvā tamapi prārthayed guruḥ|
namo devādideveḍya sarvalokamaheśvara|| 26.7 ||
ṣāḍguṇyāmbhonidhe śārṅgin doṣaśūnya nirañjana|
udvāhotsavasiddhyarthaṃ bimbe'smin saṃnidhiṃ kuru|| 26.8 ||
itthaṃ saṃprārthya tadanu lakṣmīṃ lakṣmīśameva ca|
saṃsnāpya gandhatailādyaiḥ pratyekaṃ svarṇaviṣṭare|| 26.9 ||
vastrabhūṣaṇamālyādyairyajñasūtrairhiraṇmayaiḥ|
alaṃkṛtya samāropya (2)yātropakaraṇaissaha|| 26.10 ||
(2.gra. prākārabhramaṇaṃ caret|)
(3)prākārabhramaṇaṃ kṛtvā nayedudvāhamaṇḍapam|
(4)svarṇasiṃhāsane devaṃ devīṃ saṃsthāpya deśikāḥ|| 26.11 ||
(3.gra. yātropakaraṇaiḥ sārdhaṃ)
(4.gra. hemādiviṣṭare)
kuṇḍe sthaṇḍile vāpi divyāgniṃ prārthayettataḥ|
devadevyośca karayorbadhnīyāddhemakautukam|| 26.12 ||
madhuparkaṃ nivedyātha kuṇḍamadhye jagatprabhum|
devyā saha samabhyarcya namaskṛtya kṛtāñjaliḥ|| 26.13 ||
[oṃ namaḥ puṇḍarīkākṣa nārāyaṇa jaganmaya|
abhirāma śarīreśa pītāmbarasamujjvala|| 26.14 ||]
kṣīrasāgarasaṃbhūtāṃ pārijātādisodarīm|
sarvalakṣaṇasaṃpannāṃ sarvābharaṇabhūṣitām|| 26.15 ||
mahālakṣmīmimāṃ kanyāṃ tubhyaṃ dāsyāmi viṣṇave|
gṛhāṇa jagatāṃ yogakṣemāya puruṣottama|| 26.16 ||
iti vijñāpya deveśaṃ svarṇagobhūmibhiḥ saha|
haste bhagavato bhadre dadyādudakapūrvakam|| 26.17 ||
pāṇiṃ lakṣmyāstato viṣṇoḥ pāṇinā yojayedguruḥ|
devadevyau samabhyarcya madhuparkaṃ nivedya ca|| 26.18 ||
māṅgalyamaṇimādāya vaiṣṇavānāmanujñayā|
aparājitamantrādyairabimantrya ca sūtravat|| 26.19 ||
[kṣīrodamathanāyāse(sa?) phale(la?)rūpe madhudviṣaḥ|
namaścandrasahodaryai namaste'mṛtayonaye|| 26.20 ||]
samudratanaye mātarlakṣmīstvāṃ prārthayāmyaham|
māṅgalyasūtraṃ devena yuṣmatkuṇeḍe(kaṇṭha?) samarpaṇe|| 26.21 ||
niyojito'haṃ badhnāmi gṛhāṇa parameśvari|
iti vijñāpya badhnīyād devyāḥ kaṇṭhe hariṃ smaran|| 26.22 ||
sādhakena samaṃ devadevyorādāya pādukāḥ|
guruḥ purāgnibhramaṇaṃ kṛtvā puṃsūktamantrataḥ|| 26.23 ||
lājān hunecchriyaḥ sūktamuccaraṃstadanantaram|
bhūsūktena tataḥ kuryāt pratyekaṃ ca pradakṣiṇam|| 26.24 ||
tatastu lakṣmīgāyatryā samiccarughṛtaiḥ saha|
viṣṇugāyatriyā kuryāt pratyekaṃ dvādaśāhutīḥ|| 26.25 ||
tataḥ pūrṇāhutiṃ hutvā dvādaśākṣaravidyayā|
pañcopaniṣadā paścāt prāyaścittāhutīścaret|| 26.26 ||
vahnisthaṃ paramātmānaṃ lakṣmīṃ [ca] (5)saṃprārthayettayoḥ|
bimbayorvahnimudvāsya havirādīn nivedayet|| 26.27 ||
(5.gra. codvāsayettayoḥ|)
nīrājya devaṃ devīṃ ca dhanairviprāṃstu toṣayet|
niveditānnabhakṣyādi vaiṣṇavebhyaḥ pradāpayet|| 26.28 ||
sāyāhnasamaye prāpte prasūnādyairalaṃkṛtām|
śibikāṃ puṇyatoyena saṃprokṣya kamalāṃ vibhum|| 26.29 ||
āropya vastrabhūṣādyairmaṇḍayet puṣpadāmabhiḥ|
yātropakaraṇaiścaiva ghṛtadīpairanekaśaḥ|| 26.30 ||
dhāma pradakṣiṇīkṛtya vidhivaddeśikottamaḥ|
śibikāyāḥ śriyaṃ devaṃ ninayed garbhamandiram|| 26.31 ||
śayyāntaṃ pūjayedvidvān bhaṭṭācāryastu bhaktimān|
[evaṃ caturdinaṃ vāpi kuryāllaukikavartmanā|| 26.32 ||
jāmadagnyādidevīnāṃ vivāhaḥ smārtavartmanā]
itthaṃ lakṣmīṃ pratiṣṭhāpya vivāhaṃ yastu kārayet|| 26.33 ||
tasya gehe nityavāsaṃ śrīḥ karoti na saṃśayaḥ|
putrapautrādivṛddhiśca bhūmilābhaśca jāyate|
āyuṣmānnīrujo bhūtvā viṣṇulokamiyāttataḥ|| 26.34 ||

|| iti śrīśrīpraśnasaṃhitāyāṃ (6)ṣaḍviṃśo'dhyāyaḥ ||
(6.gra. `lakṣmīvivāhavidhirnāma' ityadhikam|)

Like what you read? Consider supporting this website: