Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| pañcaviṃśo'dhyāyaḥ ||

bhinnakāle pratiṣṭhā cellakṣmyādīnāṃ varānane|
tadvidhānaṃ pravakṣyāmi viśeṣamavadhāraya|| 25.1 ||
śriyaḥ sthānaṃ vidhātavyaṃ (1)nirṛterālaye diśi|
vimānasya caturdikṣu (2)tuṣṭiṃ puṣṭiṃ tathā parām|| 25.2 ||
(1.. grāmādyabhimukhaṃ yathā|)
(2.. diṅmūrtīḥ parikalpayet|)
sāvitrīmapi vāgdevīṃ koṇeṣu vihageśvaram|
siṃhaṃ parikalpyātha garbhadvārasya pārśvayoḥ|| 25.3 ||
caṇḍīṃ pracaṇḍīṃ ca tathā dvitīyadvārapakṣayoḥ|
balākinīṃ vanyamālāṃ kalpayecchilpisattamaḥ|| 25.4 ||
pāratantre vidhirayaṃ svatantre śṛṇu vallabhe|
tṛtīyagopuradvāradakṣiṇottarabhāgayoḥ|| 25.5 ||
(3)jayāṃ ca vijayāṃ caiva caturthadvārapārśvayoḥ|
vibhīṣikāṃ śāṃkarīṃ ca (4)pañcamāvaraṇe tataḥ|| 25.6 ||
(3.. jayā ca vijayā caiva paścimadvārapālike|)
(4.. dakṣiṇottarapārśvayoḥ|)
kamalābhimukhaṃ tārkṣyamaiśānyāṃ diśi hrīmatīm|
yāgaśālādikāḥ sarvāḥ pūrvavat parikalpya ca|| 25.7 ||
prācyādidvāraśākhāsu cintayedvanamālikām|
śacīṃ balākinīṃ kālanāyikāṃ ca vibhīṣikām|| 25.8 ||
śītalāṃ śāṃkarīṃ saṃpaddevīṃ ca tadanantaram|
jyeṣṭhāṃ vidyāṃ tathā śraddhāṃ kāntiṃ sṛṣṭiṃ kriyāṃ kṣamām|| 25.9 ||
jayāṃ ca dvārakumbheṣu patākāsvaṣṭasu kramāt|
dhṛtiṃ lajjāṃ ca sāvitrīṃ māyāṃ śuddhiṃ ca tuṣṭikām|| 25.10 ||
śāntiṃ kīrtiṃ yajedetāścaturhastāḥ suśobhanāḥ|
cakraśaṅkhāñjalidharāścāsīnāḥ padmaviṣṭare|| 25.11 ||
cintayet pūjane kāle dvārodumbaramadhyame|
vijayāṃ cakramadhyasthāṃ pārśvayoḥ pannagāśanam|| 25.12 ||
dvāramadhye ṛgādīṃśca pūrvavat pūjayed guruḥ|
tataḥ padmādiyonyantaṃ kuṇḍeṣu (5)catasṛṣu kramāt|| 25.13 ||
(5.gra. catasṛṣvapi|)
lakṣmīṃ kīrtiṃ jayāṃ māyāṃ kumbheṣvaṣṭasu (6) śobhane|
śaktiṃ vibhūtimicchāṃ ca tataḥ prītiṃ ratiṃ tathā|| 25.14 ||
(6.gra. vai kramāt|)
māyāṃ dhiyaṃ ca mahimāṃ madhyakumbhe śriyaṃ yajet|
karake vijayāṃ devīṃ cakrābje karṇikāsane|| 25.15 ||
śriyaṃ devīṃ dvādaśasu daleṣu ca yathākramam|
śriyaṃ vāgīśvarīṃ kāntiṃ kriyāṃ śaktiṃ vibhūtikām|| 25.16 ||
icchāṃ prītiṃ ratiṃ māyāṃ dhiyaṃ ca mahimāṃ tathā|
pūrvādidvāraśākhāsu pūjayeddeśikottamaḥ|| 25.17 ||
caṇḍīpracaṇḍyau tārkṣyaṃ tu maṇḍalābhimukhaṃ yajet|
aiśānyāṃ hrīmatīṃ dhyāyet tarjanīmudrayānvitām|| 25.18 ||
āgneyādiṣu koṇeṣu vasudhāṃ narakesarīm|
vāruṇīṃ ca smaredvidyāṃ tatastvarghyādinā yajet|| 25.19 ||
etāḥ śriyo mukhaṃ sarvāḥ (7)paśyantīścintayet rame|
prāsādamadhyakumbhe tu māyāṃ kuṇḍe tathā (8)smaret|| 25.20 ||
(7.gra. paśyantaścintayettataḥ|)
(8.gra. yajet|)
upakumbheṣu pūrvoktāḥ devīḥ (9)āvāhya pūjayet|
navabhirvā pañcabhirvā kalaśairabhiṣecanam|| 25.21 ||
(9.gra. saṃpūjayet guruḥ|)
(10)śriyādīnāṃ tathānyeṣāṃ kuryāddeśikasattamaḥ|
atrānuktaṃ ca sakalaṃ pūrvoktavidhivaccaret|| 25.22 ||
(10.. devīnāṃ ca śriyādīnāṃ itthaṃ yaḥ sthāpako naraḥ|)
vīralakṣmīmitthameva pratiṣṭhāpyārcanaṃ caret|
pratyabdamutsavaṃ kuryādvivāhotsavapūrvakam|| 25.23 ||
durvāsasastu śāpena rājyād bhraṣṭaḥ puṃradaraḥ|
punastatprāptaye devi kṣīrasāgararodhasi|| 25.24 ||
sahasraṃ vatsaraṃ tepe tapastridaśapuṃgavaḥ|
tato varṣasahasrānte dātuṃ tasmai tapaḥphalam|| 25.25 ||
prādurāsaṃ varadarāṭ śaṅkhacakragadādharaḥ|
prārthayantaṃ svargalokaṃ namaskṛtya kṛtāñjalim|| 25.26 ||
abruvaṃ devadaityaistvaṃ mitrabhāvaṃ purā kuru|
vedhasā śaṃkareṇāhaṃ tava sāhyaṃ karomi bho|| 25.27 ||
daityaiḥ sahauṣadhīḥ sarvāḥ kṣiptvā kṣīrārṇave tataḥ|
mathitaṃ cenmandareṇa bhaviṣyatyamṛtaṃ śubham|| 25.28 ||
uttsyate tatra lakṣmīstāṃ prārthaya surottama|
ātmānaṃ balinaṃ kṛtvā pīyūṣasya ca bhakṣaṇāt|| 25.29 ||
jitvā surāṃstato lakṣmīṃ vīrapūrvāmaninditām|
prāpya svarājyamakhilaṃ pālayiṣyasyasaṃśayam|| 25.30 ||
evaṃ mayoditaṃ sarvaṃ śrutvā devagaṇaiḥ saha|
kṣīrābdhimathanaṃ cakrustadā tvaṃ jagatāṃ hite|| 25.31 ||
kanyāśuklanavamyāṃ tu śukravāre śubhe dine|
anupraviśya dugdhābdhāvoṣadhīnāṃ rasasya ca|| 25.32 ||
amṛtaṃ ca viṣaṃ cobhe vibhajya tvaṃ jagaddhitā|
phālgune māsi nakṣatre uttare pūrṇimātithau|| 25.33 ||
sāgarādbahirāgatya pītāmbaradharaṃ vibhum|
dṛṣṭvā (11)māyāṃ kaṃdhare mālāṃ lajjayāvanatānanā|| 25.34 ||
(11.gra. māṃ)
samāruhya tato devī macchrīvatsamupāgamaḥ|
tvayāvalokite deve vīraśriyamupeyuṣi|| 25.35 ||
jitvā dānavasaṃghātān devarājaḥ śriyā jvalan|
svarājyamakhilaṃ prāpya hyutsavaṃ tava cākarot|| 25.36 ||
kuryāttavotsavaṃ tadvadarcāyāmapi deśikaḥ|
(12)bhādraśuklanavamyāṃ phālgunyāṃ phalgunīyute|| 25.37 ||
(12.gra. iṣa)
āvirbhāvadine vāpi niścityāvabhṛthaṃ rame|
hrīmatīṃ tu puraskṛtya mṛtsaṃgrahaṇamācaret|| 25.38 ||
svātantrye vidhireṣaḥ syāt pāratantrye tu senapam|
pūrvavad dvārakumbhādipūjanaṃ tatra kārayet|| 25.39 ||
aṣṭalakṣmīṃ pālikāsu dhiyaṃ kumbhe samarcya ca|
madhyakumbhe śriyaṃ devīṃ dikṣu prāgādiṣu kramāt|| 25.40 ||
lakṣmīṃ kīrtiṃ jayāṃ māyāmāgneyādiṣu deśikaḥ|
harīṃ prītiṃ ca vāgdevīmamṛtāṃ vāruṇīṃ tathā|| 25.41 ||
dhyātvāvāhya cābhyarcya kuṇḍeṣu karakeṣu ca|
cakrābjamaṇḍale cāpi pūrvavatparipūjayet|| 25.42 ||
bhūṣopakaraṇānāṃ ca śṛṇṛ tvaṃ devatākramam|
kirīṭe kaustubhe caiva śrīvatsavanamālayoḥ|| 25.43 ||
śaṅkhe cakre gadā śārṅge nandake (13)svasva devatāḥ|
kāntiṃ prabhāyāmāvāhya bhūṣāsvanyāsu saṃpadam|| 25.44 ||
(13.gra. pūrvavat sūrān|)
bhadrapīṭhe pādukāyāṃ śibikāyāṃ dhvaje tathā|
gajāśvayo rathe siṃhe haṃse tārkṣyaṃ tu pūjayet|| 25.45 ||
śeṣapakṣīśacandrārkabimbādyanyeṣu deśikaḥ|
tattaddevān madhyakumbhe parito'ṣṭasu padmaje|| 25.46 ||
indrādīnupakumbheṣu dvārapūjāṃ vinā yajet|
adhivāsādikān sarvānācaredvidhivattathā|| 25.47 ||
śubhe muhūrte saṃprāpte prokṣayet kumbhatoyataḥ|
ācāryadakṣiṇāṃ dadyādṛ(14)tvijāṃ prabhusattamaḥ|| 25.48 ||
(14.gra. tvigbhyaḥ)
eteṣāṃ snapanaṃ devi navabhiḥ kalasaistu |
bhaktānāṃ sthāpanaṃ kuryāccaturthaviraṇādiṣu|| 25.49 ||
siṃhadiṅmūrtirahitaṃ mandiraṃ parikalpya ca|
svasvavarṇāśramācārān sadṛśākṛticeṣṭitān|| 25.50 ||
prakalpya bhaktabimbādīn mandire mānuṣe pade|
saṃsthāpya padmanābhasya caraṇāmbujapīṭhataḥ|| 25.51 ||
saṃprārthya divyajīvaṃ taṃ kumbhamadhye vicintayet|
nopakumbhāṣṭakaṃ naiva śayyāyāmadhivāsanam|| 25.52 ||
sarvamanyadyathāpūrvaṃ prokṣaṇāntaṃ samācaret|
tacciṣyān pādukāyāṃ (tu)cintayedabdhisaṃbhave|| 25.53 ||

|| iti śrīśrīpraśnasaṃhitāyāṃ (15)pratiṣṭhāsamāptirnāma pañcaviṃśa'dhyāyaḥ ||
(15.gra. `śriyādi' ityadhikaṃ dṛśyate|)

Like what you read? Consider supporting this website: