Paramesvara-samhita [sanskrit]

67,204 words | ISBN-13: 9788179070383

The Sanskrit text of the Paramesvara-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include meditation on mantras, architectural material for buildings, image-worship and philosophy. The rules of Paramesvara-samhita (similar in nature to the Paushkara-samhita) is today followed in the Shrirangam temple. Alternative titles: Parameśvarasaṃhitā (परमेश्वरसंहिता), Parameśvara-saṃhitā (परमेश्वर-संहिता), Parameshvarasamhita, Parameshvara, Paramesvarasamhita.

Chapter 26

śrīḥ |
ṣaḍviṃśo'dhyāyaḥ |
sanakaḥ |
pañcarātrārthatatvajña bhagavan bhavināṃ priya |
mayyanugrahabuddhayā tvamagnimadhyagatārcanam || 1 ||
[Analyze grammar]

yathāvidhi samācakṣva sarvasiddhiprasādhanam |
śāṇḍilya |
munīndra sakalaprājña siddhimokṣapradaṃ śubham || 2 ||
[Analyze grammar]

kuṇḍamadhyagataṃ yāgaṃ śrṛṇu vakṣye samāhitaḥ |
homārthaṃ maṇṭapaṃ kuryādvitataṃ vahnidiggatam || 3 ||
[Analyze grammar]

dhūmarnigamanopetaṃ gavākṣagaṇamaṇḍitam |
tanmadhye vedikā kāryā caturaśrā catuṣkarā || 4 ||
[Analyze grammar]

dvādaśāṅgulamānoccā prāsādāsanalakṣaṇā |
cakrābjalakṣaṇaṃ kuṇḍaṃ tadūrdhve kalpayecchubham || 5 ||
[Analyze grammar]

madhye sūtratrayaṃ dadyāt prākpratyagdakṣiṇottaram |
hastadvayena tanmadhye caturaśraṃ prakalpya ca || 6 ||
[Analyze grammar]

ekādaśāṅgulāyāmaṃ sūtraṃ saṃsthāpya madhyataḥ |
khātārthaṃ vṛttamāpādya bahirāvṛtiyogataḥ || 7 ||
[Analyze grammar]

tyajedaṅgulamoṣṭhasya dvyaṅgulaṃ karṇikāvaneḥ |
aṅgulaṃ kesarāṇāṃ ca dvyaṅgulaṃ patrasantateḥ || 8 ||
[Analyze grammar]

tadagrasyāṅgulaṃ jñeyaṃ nābherekāṅgulonnatam |
dvyaṅgulaṃ syādarakṣetraṃ nemerekāhgulaṃ bhavet || 9 ||
[Analyze grammar]

dvyaṅgulaṃ mekhalāyāḥ syādevamāvṛtiyogataḥ |
mānamākhātaparyantaṃ mekhalāntaṃ hṛdi sthitam || 10 ||
[Analyze grammar]

kṛtvā'tha nemiparyantaṃ kṣetrāṇāṃ vṛttatāṃ nayet |
mekhalā sarvabāhyasthā syātturyāśrā yathā bhavet || 11 ||
[Analyze grammar]

samekhalaṃ dvihastaṃ tannirmāṇamadhunā śrṛṇu |
khātārthamantarāvṛttādantaraṃ nikhanet samam || 12 ||
[Analyze grammar]

tripādamardhaṃ pādaṃ vā bāhyato daśanacchadāt |
sādhayet karṇikādīni nemyantāni yathākramam || 13 ||
[Analyze grammar]

dbādaśāṃgulamānoccā kāryā syāt karṇikāntarā |
vistārasadṛśocchrāyā bāhyataḥ kesarānvitā || 14 ||
[Analyze grammar]

yathābhimatasaṅkhyāni pajhapatrāṇi sādhayet |
pajhasaṅkhyāsamaṃ kṣetraṃ mahāpajhasamantataḥ || 15 ||
[Analyze grammar]

kesarabhramakuṇḍena patrāgrabhramaṇāvadhi |
pakṣamadhyamasūtrāṇi prākpratyagdikṣu pātayet || 16 ||
[Analyze grammar]

daḷamadhyagasūtreṇa daḷamadhyordhvagāminā |
daḷamadhyaprasādārthaṃ lāñchayedardhacandravat || 17 ||
[Analyze grammar]

candraśrṛṅgaṃ ca madhyaṃ ca patrāgre saṅgatāni ca |
pakṣasūtreṇa patrāgraṃ janayet kuliśāgravat || 18 ||
[Analyze grammar]

daḷasaṅkhyāsametāni svakṣetrāṇi ca sādhayet |
vibhajya daḷavat kṣetraṃ sūtrāṇyāsphālayettathā || 19 ||
[Analyze grammar]

aṣṭadhā vā'tha ṣoḍhā vā kṛtvaikaikaṃ krabheṇa tu |
santyajya pārśvagau bhāgau bāhyasūtrasya madhyataḥ || 20 ||
[Analyze grammar]

sthāpitābhyāṃ ca sūtrābhyāṃ gadābhyāmagramadhyamāt |
matsyavallāñchanaṃ kuryādyāvanmūlabhramāvadhi || 21 ||
[Analyze grammar]

prathayo nemibhūmiṣṭhāḥ kāryāścordhve'thavā bahiḥ |
saṃsādhayedathāmadyādiṣṭakābhirmṛdā saha || 22 ||
[Analyze grammar]

mekhalāvadhiparyantaṃ nīcānyaṅgāni mīlayet |
vistārocchrāyatulyāni samāni sudṛḍhāni ca || 23 ||
[Analyze grammar]

karṇikākesarordhvasthā yoniḥ pippalapatravat |
jihvayā saṃspṛśantyoṣṭhaṃ kāryā yonyupamāśritā || 24 ||
[Analyze grammar]

kesarāvanimākramya pṛṣṭhatordhvāṅgulena tu |
pārśvayormadhyasūtrasya bālacandradvayopamā || 25 ||
[Analyze grammar]

pronnatā karṇikābūmaiḥ pṛṣṭhataścāṅgulena tu |
āmūlādagraparyantaṃ kramānnimnā gajoṣṭhavat || 26 ||
[Analyze grammar]

koṇeṣu caivaṃ kuṇḍasya kāryaṃ śaṅkhacatuṣṭayam |
evametat samuddiṣṭaṃ bahudhā mānato bhavet || 27 ||
[Analyze grammar]

ādbādaśāṅgulānmānādekaikāṅgulavardhanāt |
dvicaturhastaparyantamekāśītyadhikaṃ śatam || 28 ||
[Analyze grammar]

eteṣvekataraṃ proktamanyeṣāmevameva hi |
tatsādhanaṃ vihā ya tat ahgavyūhaṃ prakalpya ca || 29 ||
[Analyze grammar]

tato yathocitasthāne homadravyāṇi vinyaset |
saṃskṛtya vidhivat kuṇḍaṃ vahnimutpāditaṃ tathā || 30 ||
[Analyze grammar]

saṃskṛtājyasya vipruḍbhiḥ saṃspṛśedindhanādikam |
santarpaṇaṃ tathāgneśca tasminmantrāsanādikam || 31 ||
[Analyze grammar]

yantraviṣṭarasaṃsthānamantarāhavanaṃ tathā |
hṛdayādavatāraṃ ca mahāyantrasya viṣṭare || 32 ||
[Analyze grammar]

samidbhiścātha nityābhiḥ kāmyaiśca havanaṃ tathā |
sviṣṭakṛddhavanaṃ cātha prāyaścittāhutiṃ tvapi || 33 ||
[Analyze grammar]

pūrṇāhutiṃ pradhānaṃ ca yantrasthasya visarjanam |
hṛdayasthe praviśyātha maṇṭapaṃ yajanāspadam || 34 ||
[Analyze grammar]

samarpaṇaṃ ca homasya pitṝṇāṃ tarpaṇaṃ tvapi |
balidānaṃ ca bhūtānāmiṣṭaśiṣṭodanasya ca || 35 ||
[Analyze grammar]

pradānaṃ yajñaśīlānāṃ kāriṇāṃ bhāvitātmanām |
anuyāgaṃ ca vidhivannaivedyaprāśanādikam || 36 ||
[Analyze grammar]

pūrvavat sakalaṃ kuryādbhogamokṣaprasiddhaye |
anena yantrarājena śāntikādiṣu karmasu || 37 ||
[Analyze grammar]

dhyānena pūjitenaiva hutena japitena ca |
samīhitāni pūryante bhaktānāṃ bhāvitātmanām || 38 ||
[Analyze grammar]

ekarūpamidaṃ dhyānaṃ varṇitaṃ śāntikādiṣu |
home svāhāntimo mantraḥ svabhāvādadhikaḥ sadā || 39 ||
[Analyze grammar]

śāntike pauṣṭike vauṣaṭpūrṇāyāmapi tādṛśaḥ |
āpyāyane vaṣaṭprokto humanto vaśyakarmaṇi || 40 ||
[Analyze grammar]

phaḍantaṃ kṣayavidveṣaprotsādanavidhau sadā |
humantaṃ cārividveṣe mohane huṃphaḍantimam || 41 ||
[Analyze grammar]

stambhane vaṣaḍantaṃ sasyānnamonto mokṣakarmaṇi |
atho hitāya lokānāṃ rājñāmapi viśeṣataḥ || 42 ||
[Analyze grammar]

pṛcchate nāradāyaitadahirbudhnyena vistarāt |
yathopadiṣṭaṃ vidhivattathā tatra nirīkṣya ca || 43 ||
[Analyze grammar]

prayoktavyaṃ tu bahudhā śāntikāmī yathecchayā |
kuryādekamukhaṃ yantraṃ sthāpya saṃpūjayīta ca || 44 ||
[Analyze grammar]

naimittikāni kāmyāni nityāni yajanāni vai |
viśeṣeṇaiva kāryāṇi vinā svāpaṃ mahotsavam || 45 ||
[Analyze grammar]

na karmabimbāni tathā nityanaimittikādiṣu |
sthitaṃ yantraṃ samārādhyaṃ sthāpitaṃ mantravittamaiḥ || 46 ||
[Analyze grammar]

divyādyāyatanāḍgatve sthāpite sati kutracit |
calasthiravibāgena havirantaṃ samarcayet || 47 ||
[Analyze grammar]

dvādaśyādiṣu kāleṣu puṇyeṣu vividheṣvapi |
iti samyak samuddiṣṭaṃ mahāyantrārcanaṃ param || 48 ||
[Analyze grammar]

adīkṣitānāṃ vidhivadaśiṣyāṇāṃ durātmanām |
gopanīyaṃ prayatnena tvabhaktānāṃ janārdane || 49 ||
[Analyze grammar]

bhāvabhaktisametānāṃ vācyavācakayorgurau |
śāstre jñānakriyopete sātvike vedasaṃmite || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Parameshara-samhita Chapter 26

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: