Paramesvara-samhita [sanskrit]

67,204 words | ISBN-13: 9788179070383

The Sanskrit text of the Paramesvara-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include meditation on mantras, architectural material for buildings, image-worship and philosophy. The rules of Paramesvara-samhita (similar in nature to the Paushkara-samhita) is today followed in the Shrirangam temple. Alternative titles: Parameśvarasaṃhitā (परमेश्वरसंहिता), Parameśvara-saṃhitā (परमेश्वर-संहिता), Parameshvarasamhita, Parameshvara, Paramesvarasamhita.

śrīḥ |
caturviṃśo'dhyāyaḥ |
sanakaḥ |
mune samyak samākhyātaṃ sudarśananṛsiṃhayoḥ |
pūrvāparamukhaṃ yantraṃ nānāmantrārṇapūritam || 1 ||
[Analyze grammar]

madhyamārabhya mantrāṇāṃ sāṅgānāṃ lakṣaṇaṃ param |
nyāsārthamarcanārthaṃ ca samācakṣva yathākramam || 2 ||
[Analyze grammar]

śāṇḍilyaḥ |
sādhu pṛṣṭaṃ tvayā prājñārahasyāmnāyalakṣitam |
sanaka tvaṃ śrṛṇuṣvātra mantrajātaṃ yathāsthitam || 3 ||
[Analyze grammar]

saṃkarṣaṇāt purā tuṣṭācchaṃkareṇa mayā'pi ca |
hitāya sarvalokānāṃ yantrarūpaṃ guṇottaram || 4 ||
[Analyze grammar]

sugupte bhūtale śuddhe varṇacakraṃ paristaret |
akārādikṣakārāntaṃ sarvārṇamayarūpiṇam || 5 ||
[Analyze grammar]

svakṣanābhyaranemībhiḥ prathibhiścāpyalaṃkṛtam |
kāraṇaṃ sarvamantrāṇāṃ akṣe praṇavamālikhet || 6 ||
[Analyze grammar]

akārādyā visargāntāḥ svarā nābhyaṅgamāśritāḥ |
kakārādīni bhāntāni tadarāṇāṃ triraṣṭake || 7 ||
[Analyze grammar]

mādihāntāni nemau tu kṣārṇaṃ prathigaṇe sthitam |
śabdabrahnamayaṃ cakraṃ purā varṇagaṇaṃ tataḥ || 8 ||
[Analyze grammar]

praṇavādyairnamontaiśca saṃjñābhiḥ kramaśastataḥ |
vinyasya mātṛkāyantraṃ svaṃ devaṃ vidhivadguruḥ || 9 ||
[Analyze grammar]

samabhyarcyārghyapuṣpādyairmātṛkāmantravigraham |
tataḥ samuddharenmantrān sarvābhimatasiddhidān || 10 ||
[Analyze grammar]

jetuṃ śaktā'tmano yātu sṛṣṭisthitilayonmukhī |
kiyāśaktiḥ samuddiṣṭā saṃkalpajananī purā || 11 ||
[Analyze grammar]

kālarūpamadhiṣṭhāya tayaitadbṛṃhitaṃ jagat |
kālacakraṃ jagajjakraṃ tasmāt saudarśanaṃ vapuḥ || 12 ||
[Analyze grammar]

tamadhiṣṭhāya sā śaktirjīvabhūtā vyavasthitā |
vinākṛtaṃ tayā sarvamasatkalpamidaṃ bhavet || 13 ||
[Analyze grammar]

tasmāt samuddharecchaktimagnīṣomasamaprabhām |
akṣādhārāṃ tu vai nityāmanādyantāṃ ca vaiṣṇavīm || 14 ||
[Analyze grammar]

pūrvaṃ nemyantimadvandvaṃ tadādyaṃ sānaladvayam |
nābhituryāntimadvābhyāṃ piṇḍametadalaṃkṛtam || 15 ||
[Analyze grammar]

saudarśanamahāśaktiḥ sarvasiddhipradāyinī |
jīvabhūtā ṣaḍarṇasya prakāśānandarūpiṇī || 16 ||
[Analyze grammar]

hṛdayādyaṅgasidhyarthaṃ piṇḍametat svarojjhitam |
dīrghairādyaistribhiścāntyairbhedayennetrapaścimam || 17 ||
[Analyze grammar]

praṇavādīni caitāni kuryādvai hṛdayādibhiḥ |
namaḥ svāhā vaṣaḍḍhuṃphaṭvauṣaḍbhirjātibhiḥ saha || 18 ||
[Analyze grammar]

kamānniyojanīyāni vijñānādiguṇaiḥ saha |
śakteḥ prakṛtirūpasya ṣaḍarṇasyoddhṛtiṃ śrṛṇu || 19 ||
[Analyze grammar]

pūrvavat samupāhṛtya cāntime dvayamantimam |
tatrāṣṭaṃ satṛtīyaṃ syāt sārṇaṃ sāntyaṃtatontimam || 20 ||
[Analyze grammar]

sapañcamasvaraṃ tacca kuryānnebhyādyabhūṣitam |
paścādekādaśārārṇayuktaṃ taddviguṇāragam || 21 ||
[Analyze grammar]

antyārṇamavimuktaṃ tu kuryāt pañcamaṣaṣṭhayoḥ |
ayaṃ saudarśano mantraḥ ṣaḍarṇaḥ samudīritaḥ || 22 ||
[Analyze grammar]

tṛtīyaḥ pañcamaḥ ṣaṣṭhaḥ pratyekaṃ tryakṣaraḥ smṛtaḥ |
anye'varṇasamopetā varṇāḥ syurdvyakṣarāstrayaḥ || 23 ||
[Analyze grammar]

eṣa kālātmano viṣṇorviśvarūpasya vācakaḥ |
satārayā ca śaktyāyamaṣṭārṇaḥ parikīrtitaḥ || 24 ||
[Analyze grammar]

kṣetrakṣetrajñayuktyā tu yathā prakṛtigaḥ pumān |
sthūlasa6kṣmātmako dhyeyastathā saudarśano hariḥ || 25 ||
[Analyze grammar]

darśanaṃ paratatvasya syāttadākhyānadarśanam |
tanniṣṭhānāmidaṃ nityamajñānatimirāpaham || 26 ||
[Analyze grammar]

chinatti saṃśayaṃ teṣāṃ samu pāyapravṛttaye |
rūpāntaramidaṃ tasya saṃśayacchedakāriṇaḥ || 27 ||
[Analyze grammar]

nūnaṃ varṇāśramācāraniṣṭhānāmānanena tu |
bhinatti dūṣakān jantūn svakavidyāprabhāvataḥ || 28 ||
[Analyze grammar]

lāñchitānāmanenāśu bhaktānāṃ bhāvitātmanām |
karastho vijayastu syādiha loke paratra ca || 29 ||
[Analyze grammar]

kiṃ punarviṣaye yantre sthāpite pūjite sati |
mune mantraprabhāvo'yamevamuktaḥ parantapa || 30 ||
[Analyze grammar]

lakṣaṇaṃ hṛdayādyasya mantrasyāsya kramācchṛṇu |
prāgeva hṛdayādīnāṃ mantrārṇāni yathākramam || 31 ||
[Analyze grammar]

vinyasedbījabhūtāni tārānte bindunā tataḥ |
āvisūnāṃ kramādante tathā sūryākṣaradvayāt || 32 ||
[Analyze grammar]

mahāsudarśanajvālāpadayorantime'pi ca |
cakrāyeti padaṃ ṣoḍhā śirontaṃ yojayet kramāt || 33 ||
[Analyze grammar]

vijñānādiguṇaupetaiḥ turyāntairhṛdayādibhiḥ |
namaḥ svāhādijātyantaiḥ prāguktavidhinā likhet || 34 ||
[Analyze grammar]

dhyeyānyākāravarttīni bogasthāneṣu mūlavat |
varṇabhūṣaṇavastrāstrabhujasaṃsthānaceṣṭitaiḥ || 35 ||
[Analyze grammar]

varmāstrejñeyamantrasya caramārṇadvayaṃ smṛtam |
namo nārāyaṇāyeti syādaṣṭārṇaṃ satārakam || 36 ||
[Analyze grammar]

asya sāṅgānyupāṅgāni mantrārṇairbindubhuṣitaiḥ |
caramārṇena śeṣāṇi caraṇāntānyapi kramāt || 37 ||
[Analyze grammar]

guṇaiśca hṛdayādyaiśca turyādyairjātibhissaha |
svarūpaṃ ṣoḍaśārṇasya mantrasya prāgudīritam || 38 ||
[Analyze grammar]

hṛdayādipadāntāni kalpanīyāni pūrvavat |
tatra dvādaśamaṃ bījaṃ huṃphaṭsvāhānta muccaret || 39 ||
[Analyze grammar]

vibhorvarāhavaktrasya mantramānuṣṭubhaṃ śrṛṇu |
svarādyaṃ pañcamaṃ varṇamekībhūtaṃ samaṃ purā || 40 ||
[Analyze grammar]

prāgvarṇamevamuddhṛtya jātimādyāṃ samāharet |
arāntaṃ tat tṛtīyaṃ ca tadante nemipañcamam || 41 ||
[Analyze grammar]

nābhyekādaśamopetamaraṣoḍaśakaṃ tataḥ |
varāharūpāya padaṃ tadūrdhvaṃ vyāhṛtitrayam || 42 ||
[Analyze grammar]

pataye padamante'sya bhūpatitvamanantaram |
me dehīti tataḥ paścāddāpayeti padaṃ tataḥ || 43 ||
[Analyze grammar]

śirasā saha mantro'yaṃ dvātriṃśārṇaḥ prakīrtitaḥ |
aṅgāni kalpayedasya vibhaktaiḥ pañcadhā padaiḥ || 44 ||
[Analyze grammar]

kramaśaḥ saptabhiḥ ṣaḍbhiḥ saptabhiścātha saptabhiḥ |
pañcabhirvarṇa saṃbhūtaiḥ praṇavādyairguṇottaraiḥ || 45 ||
[Analyze grammar]

hṛdayādyastraparyantaisturyāntairjātibhiḥ saha |
aṅgaklṛptiriyaṃ proktā mantrasyāsya sulocana || 46 ||
[Analyze grammar]

śaktiḥ svāhāsya bhūrbījaṃ parijñeyaṃ tatopari |
mantraṃ nṛsiharūpasya prāksaṅkhyārṇaṃ samuccaret || 47 ||
[Analyze grammar]

puro dayādyaṃ agrāntaṃ nābhyarṇāntādyasaṃyutam |
kavīnāṃ madhyamaṃ pūrvaṃ ramāyāḥ saṃmatāntaram || 48 ||
[Analyze grammar]

svāhāntaṃ viṣṭarādyaṃ ca kṛṣṇāntaṃ corupūrvakam |
nābhipañcadaśārṇena saṃyutaṃ tadanantaram || 49 ||
[Analyze grammar]

pūjāntaṃ lorghvakaṃ vādyamanantāntaṃ sabindukam |
sahasrādyaṃ apūrvāntaṃ sarvatontamataḥ param || 50 ||
[Analyze grammar]

mukuṭādyaṃ mukhāntaṃ ca nemyādyarṇasanvitam |
kinnarāntaramādāya ṛchayādyarṇopari sthitam || 51 ||
[Analyze grammar]

asyantaṃ bindusaṃyuktaṃ harerādyaṃ samaṃ tataḥ |
gaṃbhīramadhyaṃ dhiṣaṇamadhyamaṃ karṣaṇāntimam || 52 ||
[Analyze grammar]

nābhyantādyena saṃyuktaṃ tato bhadrādyameva ca |
unnidrāntamanusvāraṃ amṛtābhyantaraṃ dvidhā || 53 ||
[Analyze grammar]

tayorante'mṛtāntaṃ syāt vāyuṃ tasyopari sthitam |
tato'nnāntyaṃ ramāntaṃ ca ramyāntaṃ haṃ samuddharet || 54 ||
[Analyze grammar]

evamānuṣṭubho mantraḥ kīrtito nṛhareḥ paraḥ |
pañcamaṃ sasa kāntādyaṃ bījamasya prakīrtitam || 55 ||
[Analyze grammar]

śaktiścaivaṃ savijñeyamindupūrvaṃ sabindukam |
pādaiścaturbhiḥ sarvaiśca praṇavādyairanukramāt || 56 ||
[Analyze grammar]

pañcāṅgānyasya mantrasya hṛdayādīni kalpayet |
pādānte yojayedetānanantātmana ucyate || 57 ||
[Analyze grammar]

tataḥ priyātmane iti jyotirātmane ityapi |
turyo māyātmane iti mantre candrātmane padam || 58 ||
[Analyze grammar]

jñānādihṛdayādīni jātyantāni yathāpurā |
pātāḷanṛharermantraścāṣṭāṣṭākṣara ucyate || 59 ||
[Analyze grammar]

kramāt svarāntapūrvābhyāṃ yuktaṃ prathyarṇamuccaret |
aradvidaśakaṃ paścāt nemyādyaṃ protamosvarāt || 60 ||
[Analyze grammar]

arāntaṃ ca tṛtīyaṃ ca tadante nemipañcamam |
nābhyekādaśamopetamakṣaraṃ ṣoḍaśāragam || 61 ||
[Analyze grammar]

binduyuktaṃ tataḥ śāntaharerekhābhiranvitam |
kuśeśayāntamagnīti ca tadante netra pūrvakam || 62 ||
[Analyze grammar]

trāturādyaṃ yaśādyaṃ ca sādyaṃ parvatamadhyamam |
aṣṭārabhaṃ samādāya nemipañcakasaṃsthitam || 63 ||
[Analyze grammar]

ravinemipadaṃ paścācchāntādyaṃ yamalādikam |
dvinavāraṃ ca sāntaṃ ca dvayametadvidhoccaran || 64 ||
[Analyze grammar]

araikaviṃśaṃ ṣaṣṭhaṃ ca dvikametattathoccaran || 65 ||
[Analyze grammar]

nemitṛtīyamakṣāntaṃ bhavetāṃ pūrvavaddvidhā || 66 ||
[Analyze grammar]

krameṇa bhūṣayedetamante varmāstraśīrṣakaiḥ || 67 ||
[Analyze grammar]

pātāḷanṛharermantraḥ catuṣṣaṣṭyarṇakaḥ smṛtaḥ || 68 ||
[Analyze grammar]

bījamādyakṣaraṃ proktaṃ śaktiḥ svāhā ca sānugā || 69 ||
[Analyze grammar]

aṅgāni kalpayet kṣārṇaiḥ pūrvavat svarabhūṣitaiḥ || 70 ||
[Analyze grammar]

ante bindusamopetaiḥ praṇavādyairanukramāt || 71 ||
[Analyze grammar]

jñānādyastrāvasānaiśca turyāntairhṛdayādibhiḥ || 72 ||
[Analyze grammar]

pūrvavat samupetāni namaḥ svāheti jātibhiḥ || 73 ||
[Analyze grammar]

nārasiṃhamathāṣṭārṇamantraṃ sarvārthasiddhidam || 74 ||
[Analyze grammar]

namasaḥ praṇavādyasya naretyarṇamathāntime |
siṃhāyeti padānto'yaṃ nṛsiṃhāṣṭārṇa īritaḥ || 75 ||
[Analyze grammar]

kṣauṃ bījamasya nābhyarṇastṛtīyaḥ śaktirucyate |
kalpayeddhṛdayādīni bījenaiva yathā purā || 76 ||
[Analyze grammar]

kramaśaḥ keśavādīnāṃ mantrāṇāṃ lakṣaṇaṃ śrṛṇu |
navamaṃ cāṣṭamaṃ nemāvarādyaṃ mātṛkāntimam || 77 ||
[Analyze grammar]

tridhaikaikaṃ kramāt kṛtvā bījadvādaśakaṃ yathā |
paunaḥ punyena sarveṣāṃ yalavān yojayedadhaḥ || 78 ||
[Analyze grammar]

nābhiṣaṣṭhasvarordhvasthānaṅkayedvindunopari |
tārādihṛdayāntāni saṃjñābhisturyayā saha || 79 ||
[Analyze grammar]

keśavaḥ prathamo vācyastato nārāyaṇaḥ paraḥ |
mādhavaścaiva govindo viṣṇuśca madhusūdanaḥ || 80 ||
[Analyze grammar]

trivikramo vāmanākhyaḥ śrīdharaḥ pajhalocanaḥ |
hṛṣīkeśaḥ pajhanābho dāmodara iti śrutaḥ || 81 ||
[Analyze grammar]

bījairdīrghasvaropaitaiḥ prāgvadaṅgāni kalpayet |
teṣāṃ śriyādikāntānāṃ śrṛṇu mantrānanukramāt || 82 ||
[Analyze grammar]

mātṛkāntaytrayaṃ kṣādyaṃ caturdhā prasterat purā |
viṣvaksuyojyānyarṇāni tvadhobhāge yathākramam || 83 ||
[Analyze grammar]

agnyambupṛthivīvārivarhnibhūjvalanā kramāt |
vāridvayaṃ ca somaṃ ca pārthivadvitayaṃ tataḥ || 84 ||
[Analyze grammar]

yojayedanalaṃ varṇaṃ ṣaṭsaptāṣṭasu mūrdhani |
adhonavadvādaśayoḥ sarveṣāṃ cordhvataḥ punaḥ || 85 ||
[Analyze grammar]

svaraśaktyā sametena nābhyantādyena bhūṣayet |
svarajātyādiyuktāni bījāni hṛdayādayaḥ || 86 ||
[Analyze grammar]

bahiścakragadāśārṅgakhaḍgādyairdikṣu bheditāḥ |
viṣṇavo vāsudevādyā eteṣāṃ vācakān śraṇu || 87 ||
[Analyze grammar]

ādye cānte svare nābhau samuddhṛtya satārake |
pūrve cakradharāyeti saṃjñayā viṣṇave namaḥ || 88 ||
[Analyze grammar]

anye gadādharāyeti tṛtīye śārṅgadhāriṇe |
khaṅgadhāriṇa ityante caturthasya niyojayet || 89 ||
[Analyze grammar]

dviṣaṭkārṇena coddiṣṭā viṣṇaūnāṃ vācakāḥ pṛthak |
sāṅgānyupāṅgānyeteṣāṃ mantrādyaiḥ prāgvadācaret || 90 ||
[Analyze grammar]

bījāni yāni viṣṇūnāṃ vilomena svarāntimān |
tānyuktāni hṛṣīkeśavyūhānāṃ samudīritāḥ || 91 ||
[Analyze grammar]

janārdhanānāṃ vakṣyante mantrāḥ prācyānalāntarāt |
ikārādīni catvāri caikārādīnyanukramāt || 92 ||
[Analyze grammar]

kuryāt praṇavapūrvāṇi teṣāmante yathā purā |
pūrvaṃ daṇḍadharāyeti sarveṣāṃ namasā nyaset || 93 ||
[Analyze grammar]

hṛdādicaraṇāntāni mantrārṇaistu yathā purā |
nṛsiṃhakroḍayormantraste prāgeva pradarśitaḥ || 94 ||
[Analyze grammar]

antasthāśca tatoṣṭārṇo varṇānte ca svarā halaḥ |
suprasiddhāḥ samākhyātāstvaparāṅge nibodha tu || 95 ||
[Analyze grammar]

sudarśanaṣaḍarṇasya prāksthamarṇacatuṣṭayam |
purāhṛtya tataḥ paścāttannetrādye calāntime || 96 ||
[Analyze grammar]

nemisthaṃ pañcamaṃ vraṇaṃ araṣoḍaśakopari |
neminābhyostṛtīye ca viyojya tadanantaram || 97 ||
[Analyze grammar]

nemyādyaṃ sānalaṃ hāntaṃ nābhyantā ttaddvayāṅkitam |
piṇḍametannṛsiṃhasya viddyudvarṇasamanvitam || 98 ||
[Analyze grammar]

siṃhāntyaṃ hṛdayādyaṃ ca dvidhoddhṛtya dvayaṃ tataḥ |
varmāstre ca śiro jātyāyukteyaṃ dvinavākṣaram || 99 ||
[Analyze grammar]

asyaiva daśāmo bījaṃ hanādyaṃ śaktirucyate |
ṣaḍaṅgamasya tārādyaṃ hṛdayādyaṃ kramācchṛṇu || 100 ||
[Analyze grammar]

auṃkārarahitaṃ bījaṃ ṣoḍhā kṛtvā yathā purā |
svarairādyairvisargāntairnapuṃsakavivarjitaiḥ || 101 ||
[Analyze grammar]

yojayitvā tadūrdhve tu padāni kramaśo nyaset |
cakrarājapadaṃ pūrve jvālācakrapadaṃ tataḥ || 102 ||
[Analyze grammar]

jagaccakrapadaṃ paścādasurāntakasaṃjñitam |
pañcamaṃ dīptacakrākhyamante māhāsudarśanam || 103 ||
[Analyze grammar]

caturthyantaṃ niyojyānte paścājjñānādibhistathā |
turyāntairhṛdayādyaiśca svāhādyābhiśca cātibhiḥ || 104 ||
[Analyze grammar]

dvādaśārṇe nṛsiṃhasya bījaṃ pūrvaṃ mune śrṛṇu |
nemisaptamamādāya prāgarārṇopalakṣitam || 105 ||
[Analyze grammar]

yuktaṃ svarāntyapūrvābhyāṃ kuryādbījaṃ paraṃ tvidam |
natipraṇavamadyasthamekavīraṃ mahāprabham || 106 ||
[Analyze grammar]

sarveṣāṃ siṃhamantrāṇāṃ dhyānabhedātmanāmidam |
jīvabhūtaṃ svarūpasya vācakaṃ viddhi kāmadam || 107 ||
[Analyze grammar]

mūrtimantrān śrṛṇuṣvātha dvādaśākṣaramaṇḍitam |
praṇavaṃ hārdayījātiḥ turyāntaṃ bhagavatpadam || 108 ||
[Analyze grammar]

nārasiṃhāya dadyādvai padaṃ pañcākṣaraṃ tataḥ |
viśvattrātṛnṛsiṃhasya mantreyaṃ dvādaśākṣaraḥ || 109 ||
[Analyze grammar]

tārāntasyeda ..................daśākṣaraḥ |
vakṣyante hṛdayādīni netrāntāni yathākramam || 110 ||
[Analyze grammar]

ṣoḍhāsya bījaṃ tārādyamākārādisamanvitam |
bindunāṅkitameteṣāṃ yojanaṃ prāgvadācaret || 111 ||
[Analyze grammar]

ahgopāhgamayī vyāptiḥ savījairdvādaśākṣaraiḥ |
sabindubhirguṇādyaiśca kalpayaṃ vā natibhiḥ saha || 112 ||
[Analyze grammar]

vyāpako'yaṃ nṛsiṃhasya mūrtibhedagatasya ca |
sāṅgo mantraḥ samuddiṣṭaḥ sarvābhimatasiddhidaḥ || 113 ||
[Analyze grammar]

akṣamadhyagatā varṇā varṇitāścakramadhyagāḥ |
saṃjñāḥ sabinduprāgvarṇā natipraṇavamadhyagāḥ || 114 ||
[Analyze grammar]

turyāntāśśaktisaṃghasya jayādyasya tu vācakāḥ |
bhīmogrābhyāṃ ca bhūtābhyāṃ tathā mantradvayaṃ bhavet || 115 ||
[Analyze grammar]

viṣṭare'bhiniviṣṭānāṃ mantrāṇāṃ lakṣaṇaṃ śrṛṇu |
sādhyanāmasvarūpaṃ tu vyāpakaṃ vakṣyate punaḥ || 116 ||
[Analyze grammar]

tārānte bījaṃ śaktiśca daivataṃ tasya cettataḥ |
śāntiṃ puṣṭiṃ ca vaśyaṃ ca vijayaṃ caivamādikam || 117 ||
[Analyze grammar]

dvitīyāntaṃ samuccārya kuruvīpsānvitaṃ tataḥ |
yaṃccha yaccha padāntaṃ vā prākasthitaiḥ praṇavāntimaiḥ || 118 ||
[Analyze grammar]

aṅkayedavasāne ca sādhyalakṣaṇamīritam |
dviraṣṭavarṇaṃ nṛharermantramānuṣṭubhaṃ param || 119 ||
[Analyze grammar]

pūrvameva samuddiṣṭhaṃ bāhye vāyavyamakṣaram |
varmāstrajātiyuktaṃ ca vāhnaṃ pārthivamakṣaram || 120 ||
[Analyze grammar]

vistareṇa purā proktaṃ tasmānneha pratanyate |
vakṣyate yantra dhartṝṇāṃ nāgānāṃ kṣādyamānvitam || 121 ||
[Analyze grammar]

bindusvarānvitaṃ bījaṃ praṇavādyaṃ tataḥ param |
yuktaṃ pratyekasaṃjñābhisturyāntābhirnamo'ntimam || 122 ||
[Analyze grammar]

iti śeṣādināgānāṃ mantrā samyagudīritāḥ |
śaktyā satārayā yāntraiḥ saudarśanaṣaḍakṣaraiḥ || 123 ||
[Analyze grammar]

ekaikaṃ bhedayedvarṇamaṣṭārṇasyordhvato'pyadhaḥ |
nārāyaṇāstramantro'yaṃ kalpāntahutabhukprabhaḥ || 124 ||
[Analyze grammar]

abhidhāyākṣaraṃ pūrvaṃ cakrādyastragaṇasya tu |
yuktaṃ vahnivisargābhyāṃ bījaṃ vā praṇavānvitam || 125 ||
[Analyze grammar]

tataḥ saṃjñā caturthyantā yojanīyā phaḍantimā |
cakrādiṣoḍaśāstrāṇāmiti mantrāḥ prakīrtitāḥ || 126 ||
[Analyze grammar]

jñātvaivaṃ yantramāhātmyaṃ yorcayedvidhipūrvakam |
digbandha vahṇiprākāra gāyatryā vāhanādikaiḥ || 127 ||
[Analyze grammar]

yāgopakaraṇairmantrairbhoga dāna vivarjitaiḥ |
kramāt sarvaphalāvāptirmantrasiddhiśca jāyate || 128 ||
[Analyze grammar]

daśadigbandhamantrāṇāṃ vakṣyate lakṣaṇaṃ purā |
oṃ pūrvaṃ puruṣāyeti svāhāntaṃ tadanantaram || 129 ||
[Analyze grammar]

astreṇa bandhayāmīti svāhāntaṃ ca ṣaḍakṣaram |
iti digbandhamantro'yamīrito duṣṭadoṣahṛt || 130 ||
[Analyze grammar]

praṇavaṃ prāk samuddhṛtya manuṃ vāgnijāyayoḥ |
āyāntaṃ vinyaseccakraṃagniprākārasaṃjñitam || 131 ||
[Analyze grammar]

kīrtitāṃ cakragāyatrīṃ śrṛṇu cakraprasādanīm |
jātipūrvaṃ puraskṛtya cakrāyeti samuddharet || 132 ||
[Analyze grammar]

dvitīyaṃ viṣṇugāyatryā nṛsūktādyakṣaratrayam |
tetrābyāṃ padamādāya nemipūrbāntayojitam || 133 ||
[Analyze grammar]

dhīmahīti tadante no viniveśyo'nivāritaḥ |
gāyatryantaṃ samuddhārya tadante caturakṣaram || 134 ||
[Analyze grammar]

saudarśanī samuddiṣṭhā gāyatrī tārakākṣarā |
satārakā purā ceyaṃ bhavedekākṣarādhikā || 135 ||
[Analyze grammar]

tāradvayaṃ puroddhṛtya paramaṃ padamuddharet |
dhāmetivasthitaṃ cātha nemyādyaṃ dvinavārakam || 136 ||
[Analyze grammar]

dvidaśāragataṃ varṇaṃ nābhipañcamamūrdhani |
tatastu gṛhakāmyayo iti pañcārṇamuddharet || 137 ||
[Analyze grammar]

yutaṃ nemidvitīyena dvinavāragataṃ tataḥ |
ṣoḍaśāragataṃ varṇaṃ dvitīyasvarasaṃyutam || 138 ||
[Analyze grammar]

nemipañcamavarṇaṃ ca ṣoḍaśāragataṃ punaḥ |
nābhidvitīyasaṃbhinnaṃ nemyantaṃ tārapaścimam || 139 ||
[Analyze grammar]

tṛtīyasvarasaṃyuktaṃ tṛtīyaṃ nemimaṇḍalāt |
nemyantamāsvaropetamarāntaṃ ca svarāntaram || 140 ||
[Analyze grammar]

svaraṃ tṛtīyaṃ saṃyojya tataśca dvinavāragam |
nyūnaviṃśāragordhvaṃ taddvinavākṣaramūrdhani || 141 ||
[Analyze grammar]

svaraṃ tṛtīyaṃ saṃyojya tataśca dvinavāragam |
punarmantraśarīreti praṇavāntaṃ tato namaḥ || 142 ||
[Analyze grammar]

punaśca namasā yukto mantra āvāhanocitaḥ |
pradāne sarvabhogānāṃ mantraste saṃprakāśyate || 143 ||
[Analyze grammar]

praṇavaṃ pūrvamuccārya sarvabhogaikakāraṇam |
nemyantaṃ bindusaṃyuktaṃ tridhedaṃ padamapyatha || 144 ||
[Analyze grammar]

gṛhāṇeti śiro'ntoyaṃ bhogadānasya vācakaḥ |
āvāhane tathārcāyāṃ visarjanavidhau tathā || 145 ||
[Analyze grammar]

praṇavaṃ pūrvamuddhṛtya saṃbodhya bhagavanniti |
mantramūrtepadaṃ dadyāt svapadaṃ ca dvitīyayā || 146 ||
[Analyze grammar]

āsādaya kṣamasveti praṇavāntaṃ samuddharet |
paraprayuktamantrāṇāṃ śaktihrāsanatatparaḥ || 147 ||
[Analyze grammar]

samastavīryamantrāḍhyaṃ mune mantravaraṃ śrṛṇu |
praṇavaṃ pūrvamuddhṛtya praṇavādyaṃ sabindukam || 148 ||
[Analyze grammar]

ṣaḍarṇasyāstramantraprākṣaḍarṇaṃ praṇavojjhitam |
proktasyārṇadvayaṃ pūrvaṃ cakrarājapadaṃ tataḥ || 149 ||
[Analyze grammar]

sarvaśabdaṃ dahadvandūpūrvaṃ duṣṭabhayaṃkaram |
cintāmūlaṃ padaṃ paścādbhindi bhindīti vai tataḥ || 150 ||
[Analyze grammar]

dvidhā vidāraya padaṃ mantraṃ hrāsaya hrāsaya |
bhakṣayeti padadvandvaṃ bhūtānīti tataḥ param || 151 ||
[Analyze grammar]

trāsaya trāsayetyante varmāstre ca śirontime |
ekasaptatimantro'yaṃ śaktihrāsākhya īritaḥ || 152 ||
[Analyze grammar]

mantramānuṣṭubhaṃ vakṣye sarveṣāmabhayapradam |
bhagavanniti saṃbodhya sarveti padamuddharet || 153 ||
[Analyze grammar]

vijayeti padaṃ paścāt sahastrāreti tatparam |
aparājiteti śaraṇaṃ padaṃ tvāmityanantaram || 154 ||
[Analyze grammar]

prapanno'smīti tatpaścāddvitīyāntaścaśrīkaram |
śrīpadādyaṃ tataḥ paścāt sudarśanamiti kramāt || 155 ||
[Analyze grammar]

prapattiriti vikhyātā sarbapāpakṣayaṃkarī |
vakṣye nṛsihyagāyatrīmaparāṅgasya pūjane || 156 ||
[Analyze grammar]

vajreti dvyakṣaraṃ pūrvaṃśrṛṅkhalāyetyataḥ param |
āyāntaṃ tīkṣṇadaṃṣṭreti vijhaheti padaṃ tataḥ || 157 ||
[Analyze grammar]

vajreti dvyakṣarasyānte nakhāyeti ca dhīmahi |
ādyaṃ ca caramādyaṃ ca gāyatryāḥ padamuddharet || 158 ||
[Analyze grammar]

siṃheti savisargaṃ ca gāyatryantaṃ tato nyaset |
ācareduktamantrābhyāmāvāhanavisarjane || 159 ||
[Analyze grammar]

digbandhaṃ ca sahāstreṇa prāguktena samācaret |
anyeṣāmaṅgamantrāṇāṃ viniyogo yathā purā || 160 ||
[Analyze grammar]

iti nigaditametanmantrajālaṃ yathāva |
nmukhayugaḷasamete yantrarāje niviṣṭam || 161 ||
[Analyze grammar]

hṛdibahirapi bhogairyāni yojyāni tāni |
prakaṭayatu kadācit kaṣṭabuddheḥ parasya || 162 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Parameshara-samhita Chapter 24

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: