Paramesvara-samhita [sanskrit]

67,204 words | ISBN-13: 9788179070383

The Sanskrit text of the Paramesvara-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include meditation on mantras, architectural material for buildings, image-worship and philosophy. The rules of Paramesvara-samhita (similar in nature to the Paushkara-samhita) is today followed in the Shrirangam temple. Alternative titles: Parameśvarasaṃhitā (परमेश्वरसंहिता), Parameśvara-saṃhitā (परमेश्वर-संहिता), Parameshvarasamhita, Parameshvara, Paramesvarasamhita.

śrīḥ |
dvāviṃśo'dhyāyaḥ |
sanakaḥ |
saṃprokṣaṇavidhānaṃ me prabrūhi munisattama |
prāyaścitteṣu sarvatra praśasto yastu pūrakaḥ || 1 ||
[Analyze grammar]

śāṇḍilyaḥ |
prāsādapratimāpīṭhe pramādādeva dūṣite |
samāhite yathāpūrvaṃ pūjālope viśeṣataḥ || 2 ||
[Analyze grammar]

caṇḍālapatitodakyāsūtikādiśavādibhiḥ |
sūtakairmṛtakairvā'pi nityāśaucaiśca garhitaiḥ || 3 ||
[Analyze grammar]

śilpibhirvedavāhyaiśca mūrkhairajñātajātibhiḥ |
viṇmūtrarudhirāpeyaretobhirdūṣite sati || 4 ||
[Analyze grammar]

janane maraṇe nṝṇāṃ mandire rāṣṭrasaṃkule |
śvasṛgālakharādyaiśca vāyasaśyenajātibhiḥ || 5 ||
[Analyze grammar]

spṛṣṭe bimbe tu saṃdṛṣṭe tantrāṇāṃ saṅkare sati |
evamādiṣu sarveṣu saṃprokṣaṇavidhirbhavet || 6 ||
[Analyze grammar]

dauṣairupahataṃ jñātvā prāsādapratimādikam |
asaṃprokṣyārcanaṃ kurvan rājānaṃ rāṣṭrama़ñjasā || 7 ||
[Analyze grammar]

devatāyatanaṃ grāmaṃ nāśayennātra saṃśayaḥ |
tasmāt saṃprokṣaṇaṃ kārya prāsādapratimādiṣu || 8 ||
[Analyze grammar]

purā saṃprokṣaṇadinaṃ rājarāṣṭrābhivṛddhidam |
niścayīkṛtya kālajñaiḥ purastāduktavāsare || 9 ||
[Analyze grammar]

aṃkurānarpya vidhivat pascāt saṃśodhite gṛhe |
sarvatra gomayāmbhobhiḥ puṇyāhoktipurassaram || 10 ||
[Analyze grammar]

saṃprokṣya pañcabhirgavyaiḥ kuśodakasamanvitaiḥ |
mūlaberādibimbānāṃ ṣaḍbhiḥ siddhārthakādibhiḥ || 11 ||
[Analyze grammar]

pavitrāvartitairadbhirbahuśaḥ kṣāḷane kṛte |
pradhānadinapūrvasyāṃ rātryāṃ yāgādimaṇṭape || 12 ||
[Analyze grammar]

toraṇadvārakalaśavitānadhvajaśobhite |
dīkṣādhivāsavat kṛtvā kuṃbhe vai maṇṭapasthale || 13 ||
[Analyze grammar]

pūjanaṃ vibhavenaiva japāntaṃ mūlamandire |
kṣīrādyaiḥ pañcaviṃśadbhiḥ snāpayeddhruvakautukam || 14 ||
[Analyze grammar]

lepabhittipaṭasthasya purastādbhadraviṣṭare |
karmārcāmathavā kūrcaṃ darpaṇe pratibimbitam || 15 ||
[Analyze grammar]

saṃsnāpya vidhivat kuṃbhaiḥ sthāpitairagramaṇṭape |
utsavārcādi bimbānāmahgānāmāśrayātmanām || 16 ||
[Analyze grammar]

pūjanaṃ snapanaṃ kāryaṃ pāścātyaṃ yāgamaṇḍape |
tatrasthe havanaṃ kuṇḍe śaṅkhacakrādilakṣaṇe || 17 ||
[Analyze grammar]

madhukṣīrādibhiḥ kāryaṃ sahasraśatasaṅkhyayā |
karmabimbaṃ vinānyeṣāṃ bimbānāmaṅgarūpiṇām || 18 ||
[Analyze grammar]

dakṣiṇe maṇṭapasyātha śayanaṃ kalpayenmahat |
tilataṇḍulaśālīnāṃ bhārairvastrādibhiḥ saha || 19 ||
[Analyze grammar]

tadūrdhve śāyayedarcāṃ vidhivadbaddhakautukām |
saṃpūjya kambaḷādyaiśca chādayettāṃ sitādibhiḥ || 20 ||
[Analyze grammar]

varṇakairmaṇḍalaṃ kuryāccakrāmburuhabhūṣitam |
yāvat prabhātasamayaṃ bimbasthasya samīpataḥ || 21 ||
[Analyze grammar]

deśiko mūlamantrasya japenaiva nayenniśām |
prabātāyāṃ tu śarvaryāṃ kṛtasandhyāvidhirguruḥ || 22 ||
[Analyze grammar]

catuḥsthānārcanaṃ kṛtvā pūrvavat snapanānvitam |
muhūrte śobhane prāpte navavastrapariṣkṛtam || 23 ||
[Analyze grammar]

sottarīyopavītaṃ ca kṛtakautukabandhanam |
samastatatvavinyastamabhyarcyārghyādibhiḥ kramāt || 24 ||
[Analyze grammar]

tāsu svahṛdayāmbhojāt puṣpāñjalipurassaram |
agrāhyamaparicchedyamamūrtamamalaṃ mahat || 25 ||
[Analyze grammar]

nityaśuddhamanaupamyaṃ susūkṣmamacalaṃ sphuṭam |
saccidrūpaṃ ca sāmānyaṃ bhāsvaraṃ sudṛḍhaṃ mahat || 26 ||
[Analyze grammar]

tejastu saṃkramayyātha daṇḍavat praṇipatya tu |
vinivedya vibhoḥ sarvaṃ kṛtaṃ karma dvijottamāḥ || 27 ||
[Analyze grammar]

utthāpyotsavabimbādīn pūrvavanmaṅgalaiḥ saha |
mahākumbhaṃ ca purato vāhayan mūrtipādibhiḥ || 28 ||
[Analyze grammar]

karakāstraṃ samādāya tvācāryaḥ purato vrajet |
śalākāmātrayā'cchinnadhārayā secayan bhuvam || 29 ||
[Analyze grammar]

prādakṣiṇyena dhāmāntaḥ praveśya munipuḍgavāḥ |
mahotsavoktamārgeṇa kumbhaprokṣaṇamācaret || 30 ||
[Analyze grammar]

dvārāvaraṇadevāṃśca ālayaśrayavartinaḥ |
khageśaviṣvaksenādīn parivārāṃśca sarvasaḥ || 31 ||
[Analyze grammar]

kumbhāvaśiṣṭatoyena prokṣayet sarvataḥ kramāt |
avaśiṣṭaṃ kumbhatoyaṃ balipīṭhe'bhiṣecayet || 32 ||
[Analyze grammar]

evaṃ samprokṣya vidhivat prāsādāntaḥ praviśya ca |
karasthaṃ kautukaṃ cātha hṛdayena visṛjya tu || 33 ||
[Analyze grammar]

gobhūhemādikaṃ datvā sarvadoṣapraśāntaye |
devamarghyādinābhyarcya havirantaṃ viśeṣataḥ || 34 ||
[Analyze grammar]

brāhnaṇān bhojayet paścāt sahasraṃ śatameva vā |
sadyo vā sakalaṃ tvevaṃ kuryāt saṃprokṣaṇaṃ vibhoḥ || 35 ||
[Analyze grammar]

puṣpāṃkurapuraskaṃ tu tattaddoṣapraśāntaye |
na tithirna ca nakṣatraṃ kālavelā na vidyate || 36 ||
[Analyze grammar]

sadyaḥ samprokṣaṇaṃ viprāḥ niśi vā divase'pi vā |
prāyaścittavilambe tu kuryāt kālanirīkṣaṇam || 37 ||
[Analyze grammar]

iti samprokṣaṇaṃ proktaṃ sarvaṃ cāpi dvijottamāḥ |} |
sthāpanaṃ pañcagavyasya sarvābyudayasādhanam || 38 ||
[Analyze grammar]

nāgayoga iti khyātaḥ sārparkṣakaraṇakṣamaiḥ |
ṛkṣeṇa vānayorekayogasyānnāgasaṃjñitaḥ || 39 ||
[Analyze grammar]

purā tanniścayīkṛtya kartavyamiti sattamaiḥ |
tadarthamaṃkurānarpya dravyāṇi samupāharet || 40 ||
[Analyze grammar]

manaśśilāṃ harītālamañjanaṃ śyāmasīsake |
saurāṣṭraṃ rocanaṃ caiva gairikaṃ pāradaṃ tathā || 41 ||
[Analyze grammar]

ādāya dhāturatnāni pajharāgapurassaram |
muktāphalaṃ pravāḷaṃ ca vajraṃ vaiḍūryasaṃjñitam || 42 ||
[Analyze grammar]

gomedaṃ puṣyarāgaṃ ca mahānīlaṃ ca gāruḍam |
ratnānyetāni saṃgṛhya bījāni samupāharet || 43 ||
[Analyze grammar]

śālinīvārakaṃkūni priyaṃgutilamāṣakān |
mṛdgāṃśca yavaveṇūṃśca yavasākhyānyanantaram || 44 ||
[Analyze grammar]

hiraṇyaṃ rajataṃ tāmramāyasaṃ trapusīsakam |
sauvarṇaṃ kūrmarūpaṃ ca sauvarṇaṃ cakramambujam || 45 ||
[Analyze grammar]

rājataṃ pāñcajanyaṃ ca samāhṛtya tataḥ param |
kadaḷīpanasāmrāṇāṃ bilvāmalakayorapi || 46 ||
[Analyze grammar]

dāḍimīmātuḷuṅgasya nāḷikerasya kālataḥ |
pavkāni samupāhṛtya phalāni ca tataḥ param || 47 ||
[Analyze grammar]

candanāgarukarpūrakuṃkumādīnyupāharet |
koṣṭhaṃ māṃsī haridre dve murāśaileyacampakān || 48 ||
[Analyze grammar]

vacākaccoramustāni hrīberośīrajānyapi |
mallikājātivakuḷanandyāvartakacaṃpakān || 49 ||
[Analyze grammar]

pāṭalīpajhakalhārāṇyupāhṛtya tataḥ param |
vastrādīni sitādīni mālyāni ca viśeṣataḥ || 50 ||
[Analyze grammar]

śālipūrvāṇi dhānyāni kuśadūrvādikānyapi |
bilvāśvatthakadambāmrapallavādīni yānyapi || 51 ||
[Analyze grammar]

haviḥ pākopayogyāni taṇḍulādīni sattama |
homadravyāṇi sarvāṇi pajhapatrāṇi mṛṇmaye || 52 ||
[Analyze grammar]

dvādaśāṅguḷavistīrṇe pavkāpavke ghaṭe dṛḍhe |
nṛhareḥ pūjanārthaṃ tu kuṃbhaṃ sakarakaṃ bṛhat || 53 ||
[Analyze grammar]

evamādīni cānyāni purā'hṛtya vidhānataḥ |
gṛhṇīyāt pañcagavyāni mṛtpātre nūtane śubhe || 54 ||
[Analyze grammar]

gomūtraṃ gomayaṃ kṣīraṃ dadhi mastu ca pañcamam |
kapilāyā jarāyā vā pañcagavyaṃ praśasyate || 55 ||
[Analyze grammar]

tayorabhāve cānyāsāṃ gavāṃ gavyaṃ vidhīyate |
nārtāyā na ca garbhiṇyā na vṛddhāyāḥ kadācana || 56 ||
[Analyze grammar]

nāvatsāyā upādeyaṃ dhenormūtraṃ śakṛddvayam |
bhuviṣṭhaṃ gomayaṃ grāhyaṃ soṣṇaṃ kṛmyādyadūṣitam || 57 ||
[Analyze grammar]

niṣpīḍya samyaggṛhṇīyādgomayasya rasaṃ punaḥ |
sadyastaptaṃ ghṛtaṃ śuddhamahorātroṣitaṃ dadhi || 58 ||
[Analyze grammar]

kṣīraṃ grāhyamataptaṃ ca daśāhājjanmanaḥ param |
gomūtraṃ viṣṇugāyatryā gandhadvāre ti gomayam || 59 ||
[Analyze grammar]

āpyāyasve ti ca kṣīraṃ dadhikrāvṇṇe ti vai dadhi |
ghṛtaṃ śukramasī tyevaṃ dravyāṇi saha yojayet || 60 ||
[Analyze grammar]

viṣṇugāyatriyā yadvā pañcopaniṣadaistu vā |
parameṣṭhī śakṛnmantro gomūtrasya tu pūruṣaḥ || 61 ||
[Analyze grammar]

viśvamantro bhaveddadhno nivṛttissarpiṣobhavet |
payasaḥ sarvamantraḥ syāt sarveṣāṃ vāṣṭavarṇakamam || 62 ||
[Analyze grammar]

prokṣaṇe snapane pañcagavyamantrā udīritāḥ |
sarvadoṣopaśāntyarthaṃ saṃprāpte sthāpane sati || 63 ||
[Analyze grammar]

saudarśananṛsiṃhasya hṛdādyairnetrapaścimaiḥ |
aṅgamantraiḥ prakalpyāni kṣīrāntāni śakṛdrasāt || 64 ||
[Analyze grammar]

dadhi dviguṇamāghārāt pīyūṣaṃ triguṇaṃ tataḥ |
ṣaḍguṇaṃ mūtrametasmācchakṛdvāri caturguṇam || 65 ||
[Analyze grammar]

sthāpane kathitaṃ mānamabhiṣekavidhāvapi |
bhūmisaṃśodhanārthaṃ tat prokṣayo pañcakaṃ samam || 66 ||
[Analyze grammar]

gomayena samaṃ mūtraṃ dadhi syāddviguṇaṃ tataḥ |
dadhnaścaturguṇaṃ sarpiḥ sarpiṣoṣṭaguṇaṃ payaḥ || 67 ||
[Analyze grammar]

prāśane pañcagavyānāṃ pramāṇamidamīritam |
sthāpanaṃ snapanaṃ hyetat sarvāghaughavināśanam || 68 ||
[Analyze grammar]

brahnakūrcasamopetaṃ hanyādāgāminaṃ tvagham |
tadbidhānaṃ samāsena śrṛṇu vakṣyāmi tatvataḥ || 69 ||
[Analyze grammar]

cūrṇena yavaveṇubhyāṃ sametaṃ tu kuśodakam |
brahnakūrcamitikhyātaṃ vaiṣṇavāstraughasaprabham || 70 ||
[Analyze grammar]

kuśodaṃ dvividhaṃ proktaṃ śuṣkāśuṣkavibāgataḥ |
aśuṣkamatha niṣpīḍya vastreṇa rasamāharet || 71 ||
[Analyze grammar]

prahṛtya śuṣkamudake prakṣipya jalamāharet |
pavitraṃ mantramuccārya mūlaṃ vāstrasamanvim || 72 ||
[Analyze grammar]

gomūtrasaṃmitaṃ mānādgṛṇḍīyāttat kuśodakam |
śakṛdrasapramāṇena cūrṇaṃ tatra miyojayet || 73 ||
[Analyze grammar]

cakrāstramantramuccārya gāyatryā biṣṇusaṃjñayā |
dhyātvā ca cakranṛhariṃ tadgavyeṣu niyojayet || 74 ||
[Analyze grammar]

yadvā pṛthak sthāpayitvā pañcagavyaiḥ kuśodake |
hṛdayādyastraparyantairabhimantrya ca yojayet || 75 ||
[Analyze grammar]

praśastaṃ prāśanaṃ tābhyāṃ prātaḥ sarvāghanāśanam |
iti samyak samākhyātaḥ pañcagavyavidhistava || 76 ||
[Analyze grammar]

maṇṭape'tha purā klṛpte yāgasnapanasiddhaye |
paścagavyādhivāsārthaṃ yajanaṃ prārabhedguruḥ || 77 ||
[Analyze grammar]

pūrvedyuḥ karmadivasāt trisnāyī samupoṣitaḥ |
ahirbudhnye muhūrte tu ṛtvigbhiḥ pāñcarātrikaiḥ || 78 ||
[Analyze grammar]

puṇyāhaṃ prāgvaduccārya gavyairabhyukṣayet sthalīm |
sadravyāmastramantreṇa prāgbhāge dhānyaviṣṭare || 79 ||
[Analyze grammar]

daśāramaṣṭapatraṃ tu cakrābjaṃ bhūpurāntake |
vilikhya karṇikāmadhye trikoṇakṛtasaṃpuṭe || 80 ||
[Analyze grammar]

mahākumbhaṃ pratiṣṭhāpya sūtravastrādiveṣṭitam |
karakeṇa samopetaṃ dikpālakalaśānvitam || 81 ||
[Analyze grammar]

pūritaṃ dadhimadhvājvakṣīrayuktena vāriṇā |
pippalādidaḷopetaṃ gandhasragbhiralaṃkṛtam || 82 ||
[Analyze grammar]

sakūrcaṃ saphalaṃ sarvaratnahemasamanvitam |
sarvauṣadhisamopetamakṣatairapi cārcitam || 83 ||
[Analyze grammar]

pradīpya taijase pātre mṛṇmaye vā ghṛtena tu |
kāpilena caturdikṣu dīpaṃ netrābhimantritam || 84 ||
[Analyze grammar]

sthāpayeddhānyapīṭhasthacakrāmburuhamadhyataḥ |
kumbhasya purataḥ prāgvadupaviśyāsanopari || 85 ||
[Analyze grammar]

prāṇāyāmādikaṃ kṛtvā bhūtaśuddhiṃ yathāvidhi |
saudarśananṛsiṃhasya mantraṃ karaśarīragam || 86 ||
[Analyze grammar]

sāṅgaṃ vinyasya hṛdaye cakrāmburuhamadhyagam |
nādāvasānagaganādavatārya parādinā || 87 ||
[Analyze grammar]

mūrtimantraṃ svamantreṇa bhāvanāmṛtajaiḥ śubhaiḥ |
arghyādyairakhilairbhogairabhyarcya praṇavena tu || 88 ||
[Analyze grammar]

prīṇayitvā tathā hutvā nābhikuṇḍagatānale |
bahirabhyarcayet kuṃbhe madhyasthe cakravārije || 89 ||
[Analyze grammar]

samāvāhyaṃ svamantreṇa mūrtairarghyādibhiḥ kramāt |
japāvasānaṃ vidhivat kuṇḍe krābjalakṣaṇe || 90 ||
[Analyze grammar]

cakre vā paṅkaje śaṅkhe turyaśre sthaṇḍile'pi vā |
samidbhiḥ saptabhirhutvā pūrṇāntaṃ tadanantaram || 91 ||
[Analyze grammar]

candanena prasūnaisca guggulvagaruṇā'pi ca |
dugdhena dadhinā kṣaudraguḍakhaṇjānvitena ca || 92 ||
[Analyze grammar]

śālyādīnāṃ tathā bījaiḥ pāyasādyaiśca sarpiṣā |
hutvā'tha pūrṇayā tṛptiṃ nītvā samyak samarpya ca || 93 ||
[Analyze grammar]

tataḥ kalaśaniṣṭhasya purastācchodhite sthale |
sarvadhānyamaye pīṭhe likhite cakrapaṅkaje || 94 ||
[Analyze grammar]

svāstṛte navavastreṇa chādite cordhvataḥ kuśaiḥ |
prāguktaṃ kumbhamādāya dvādaśāhgulasaṃmitam || 95 ||
[Analyze grammar]

bahirantaśca saṃkṣālya sūtreṇāveṣṭya pūrvavat |
candanādyaiḥ samālipya praṇavena samāhitaḥ || 96 ||
[Analyze grammar]

cakrābjakarṇikāmadhye vinyasettamadhomukham |
tato mānena tattulyamapavkaṃ mṛṇmayaṃ ghaṭam || 97 ||
[Analyze grammar]

saṃprokṣya pañcagavyena sāstreṇa kuśavāriṇā |
caturguṇena sūtreṇa pajhairantarmukhairdaḷaiḥ || 98 ||
[Analyze grammar]

bandhayitvā tu sudṛḍhamāsyavarjaṃ samantataḥ |
taṃ ca tenaiva vinyasya japaṃstāramavāṅmukham || 99 ||
[Analyze grammar]

stṛṇīyādūrdhvato darbhān kumbhayoḥ parameṣṭhinā |
prokṣayedarghyatoyena prāṅmukhaḥ puruṣātmanā || 100 ||
[Analyze grammar]

viśvamantreṇa vikiredakṣatāni tadūrdhvataḥ |
uttānayennivṛtyā tau pāṇibhyāmuttarāntimam || 101 ||
[Analyze grammar]

sarpiṣāṣṭottaraśataṃ viṣṇugāyatriyā hunet |
sarvātmanā'tha saṃspṛśya saṃpātājyena mantravit || 102 ||
[Analyze grammar]

dravyāṇi pavkakumbhe'smin hṛnmantreṇa niyojayet |
mṛtkandadhāturatrāni bījalohaphalāni ca || 103 ||
[Analyze grammar]

candanādīni puṣpāṇi tathā sarvauṣadhīni ca |
kuśapallavadūrvāśca pūrayitvā tadūrdhvataḥ || 104 ||
[Analyze grammar]

yojayet pañcagavyena prāhmukhaḥ sakuśodakam |
arcayitvā'rghyagandhādyaiḥ sāṅgaṃ mūlaṃ samuccaran || 105 ||
[Analyze grammar]

ācchādya navavastreṇa dadyādbhūtabaliṃ tataḥ |
devatāyatanagrāmanagareṣvapi pattane || 106 ||
[Analyze grammar]

sthāpanāspadamāsādya śobha naṃ pañcagavyakaiḥ |
tatra madhye khanecchvabraṃ mūlamantramudīrayan || 107 ||
[Analyze grammar]

aṅguṣṭhodaramāvṛtya tridhā sūtreṇa veṣṭayet |
tenaiva bhrāmayenmadye sthāpya tatrāvaṭaṃ khanet || 108 ||
[Analyze grammar]

hastamānamadhastācca ṣaḍaṅgulasamanvitam |
saṃprokṣyaṃ pañcagavyena tatra ratnādikaṃ nyaset || 109 ||
[Analyze grammar]

śeṣaṃ dhyātvā tadūrdhve tu abyarcyārghyādibhiḥ kramāt |
vāsasā'cchādya digbandhamācaredastramuccaran || 110 ||
[Analyze grammar]

saṃspṛśya gavyaṃ kumbhābhyāṃ dhyātvā mūlaṃ japedguruḥ |
prabhātāyāṃ tu śarvaryāṃ kṛtvā snānādikīḥ kriyāḥ || 111 ||
[Analyze grammar]

kumbhasthaṃ nṛhariṃ pūjya japāntaṃ pūrvavarmanā |
puṇyāhavācanaṃ kṛtvā muhūrte śobhane guruḥ || 112 ||
[Analyze grammar]

pajhapatrāvṛtaṃ kumbhaṃ śvabre tāreṇa vinyaset |
paritaḥ sarvadhānyena pūriyatvā'calaṃ yathā || 113 ||
[Analyze grammar]

pañcagavyaṃ samuddhṛtya ghaṭasthaṃ kavacaṃ lapan |
tenaiva pūrayet kumbhaṃ śvabrasthaṃ mūlamuccaran || 114 ||
[Analyze grammar]

samabhyarcyārghyapuṣpādyaiḥ pūrayenmṛdbhirāhṛtaiḥ |
nṛsuktaṃ bhadrasūktaṃ ca svastisūktaṃ ca pāṭhayet || 115 ||
[Analyze grammar]

śāntihomaṃ tataḥ kuryāddravyaiḥ pūrvoditaiḥ kramāt |
śataṃ śatārdhaṃ pādaṃ vā yathāśakti samācaret || 116 ||
[Analyze grammar]

dakṣiṇā gurave deyā pratiṣṭhāphalamicchatā |
iti te pañcagavyasya sthāpanaṃ parikīrtitam || 117 ||
[Analyze grammar]

sarvotpātapraśamanaṃ mahāpātakanāśanam |
sarvasaukhyapradaṃ puṇyaṃ sarvopadravavāraṇam || 118 ||
[Analyze grammar]

sarvorogyapradaṃ nityaṃ putrapautravivardhanam |
yadyat kāmayate mantrī tattadāpnotyasaṃśayam || 119 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Parameshara-samhita Chapter 22

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: