Paramesvara-samhita [sanskrit]

67,204 words | ISBN-13: 9788179070383

The Sanskrit text of the Paramesvara-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include meditation on mantras, architectural material for buildings, image-worship and philosophy. The rules of Paramesvara-samhita (similar in nature to the Paushkara-samhita) is today followed in the Shrirangam temple. Alternative titles: Parameśvarasaṃhitā (परमेश्वरसंहिता), Parameśvara-saṃhitā (परमेश्वर-संहिता), Parameshvarasamhita, Parameshvara, Paramesvarasamhita.

śrīḥ |
ekoviṃśā'yoyaḥ |
śāṇḍilyaḥ |
mune hiraṇyagarbhādau viśeṣo vakṣyate'dhunā |
hemagarbhavidhānaṃ tu prathamaṃ kathyate mayā || 1 ||
[Analyze grammar]

sanakaḥ |
yadyadatrocyate karma tulābhāre'pi noditam |
sādhāraṇaṃ bhavettattat sarveṣāmapi kramaṇām || 2 ||
[Analyze grammar]

tulābhārādikānāṃ tu vibhavādyānuguṇyataḥ |
prāgvanmaṇṭapanirmāṇaṃ pīṭhādiparikalpanam || 3 ||
[Analyze grammar]

pratiṣṭhoditamārgeṇa kuryādvā maṇṭapādikam |
yadvāṣṭasaptaṣaṭpañcacatustrikaravistṛtam || 4 ||
[Analyze grammar]

triṃśadaṅagulamānaṃ tu golakaikaikahānitaḥ |
unnataṃ madhyapīṭhaṃ syāt tattatkṣetrānusārataḥ || 5 ||
[Analyze grammar]

caturhastaṃ samārabhya ṣaṭṣaṭgolakahānitaḥ |
vistṛtaṃ pārśvayoḥ pīṭhadvitayaṃ parikalpayet || 6 ||
[Analyze grammar]

viṃśatyaṃgulamānācca dvidvikāṃgulahānitaḥ |
tadunnatiryathā sā'ntye sārdhahaste daśāṃgulā || 7 ||
[Analyze grammar]

dvayoktamānādardhaṃ vā bhavet sarvatra connatiḥ |
pīṭhānāmantarāḷaṃ tu kalpayet karasaṃmitam || 8 ||
[Analyze grammar]

karārdhaṃ vardhayedvāpi bhavedyāvaccatuṣkaram |
antarāḷaṃ bhavettāvadyathā vā nātisaṅkaṭam || 9 ||
[Analyze grammar]

yathoditeṣu māneṣu yathābhimatamānataḥ |
kuryāt kuṇḍagaṇaṃ cāpi lakṣaṇenopalakṣitam || 10 ||
[Analyze grammar]

āsthānamaṇṭapādye tu yathaitat kalpayettadā |
madhyapīṭhoditaṃ karma tatrade vāsane bhavet || 11 ||
[Analyze grammar]

tadudak dakṣayoḥ pīṭhadvayamuktapramāṇataḥ |
prākdikkuṇḍasya vai prācyāṃ pīṭhaṃ kuryāt smaṃ śubham || 12 ||
[Analyze grammar]

saptaṣaṭpañcahastaṃ vā catustridvikaraṃ tu vā |
ekahastocchritaṃ vā'pi tadardhocchritameva vā || 13 ||
[Analyze grammar]

tasyopariṣṭāt kartavyaṃ hemagarbhaniveśanam |
tulābhāroditaṃ karma pīṭhoparyathavā caret || 14 ||
[Analyze grammar]

yadvā kuṃbhādiyajanaṃ adhivāsanakarma ca |
maṇṭape kalpayitvā tatprapāyāṃ vā samācaret || 15 ||
[Analyze grammar]

hemagarbhaniveśaṃ tu prapāyāṃ vā samācaret |
kuṃbhayāgādikaṃ rūpaṃ karturicchānurūpataḥ || 16 ||
[Analyze grammar]

tulābhārādike'nyasmin dinepyevaṃ samācaret |
tataḥ kuryācca sauvarṇamekāṃgulaghanaṃ dṛḍham || 17 ||
[Analyze grammar]

adhaḥ pātraṃ cordhvapātraṃ yathāsaṅgatayostayoḥ |
sukhāsanaṃ syānnṛpatervistṛtaṃ kalpayettathā || 18 ||
[Analyze grammar]

adhaḥ pātraṃ suvarṇaānāṃ sahasreṇa palena vā |
yadvā niṣkasahasreṇa tadardhenordhvapātrakam || 19 ||
[Analyze grammar]

evaṃ pātradvayaṃ kuryāt sarvālaṅkārasaṃyutam |
vibhave sarvapātrāṇi kuryāddhemamayāni ca || 20 ||
[Analyze grammar]

adhivāsadinoktaṃ tu tulābhāravadācaret |
pātradvayasyodak pīṭhe hyadhivāsaṃ samācaret || 21 ||
[Analyze grammar]

tataḥ karmadinoktaṃ tu prāgvat kṛtvā krameṇa tu |
indradikkalpite pīṭhe bhārairdvādaśabhirmune || 22 ||
[Analyze grammar]

śālīnāṃ viṣṭaraṃ kṛtvā tabūrdhve taṇḍulān nyaset |
tadardhamānāṃstasyordhve tadardhāṃstu tilān nyaset || 23 ||
[Analyze grammar]

śālibhiḥ samabhārān vā taṇḍulāṃśca tilān nyaset |
adhivāsepyevameva bhavedvittānusārataḥ || 24 ||
[Analyze grammar]

evameva bhavedvāpi tulābhārādikarmaṇi |
mārgaṃ vā vyāghrajaṃ carma śālyāderantarāntarā || 25 ||
[Analyze grammar]

vinyasennavavastraṃ vā vibhave tritayaṃ tu vā |
anyacca maṅgaḷaṃ kuryādvastraveṣṭanapūrvakam || 26 ||
[Analyze grammar]

adhaḥ pātraṃ tadūrdhve tu nyaset prāgadhivāsitam |
muhūrte śobhane prāpte gṛhītvā bhūpatiṃ guruḥ || 27 ||
[Analyze grammar]

susnātaṃ bhūṣitaṃ prāgvadvastramālyādibhūṣaṇaiḥ |
mahārghairvividhaiścāpi khaḍgakheṭakavarjitam || 28 ||
[Analyze grammar]

prāgvattatvopasaṃhāraṃ kṛtvā jīvāvaśeṣitam |
saṅkhatūryaninādādyaiḥ sahacātra niveśayet || 29 ||
[Analyze grammar]

adhasthe prāṅmukhaṃ yadvā vinyaset pratyagānanam |
varmaṇā vinyasedūrdhve hyūrdhvapātramadhomukham || 30 ||
[Analyze grammar]

tadaṇḍāntaḥ samāsīne tasmiṃstasyāgrato guruḥ |
upaviśyāsane prāgvat tatvotpattiṃ samācaret || 31 ||
[Analyze grammar]

aṇḍājjātaṃ tu taṃ smṛtvā tatastasmāttu bhūpatim |
snānapīṭhe samāveśya maṅgaḷadravyavāsitaiḥ || 32 ||
[Analyze grammar]

navabhiḥ pañcabhirvāpi kuṃbhairudakapūritaiḥ |
vastrādiveṣṭitaiḥ kuryādabhūpaterabhiṣecanam || 33 ||
[Analyze grammar]

kalpayet prokṣaṇaṃ vā'pi ṛtvigbhiḥ saha deśikaḥ |
kṛtvā tatastaṃ khācāntaṃ bhūṣaṇādivibhūṣitam || 34 ||
[Analyze grammar]

praṇāmaṃ kārayedbhūyo bhūyo bhagavato vibhoḥ |
jātakarmādisaṃskāraṃ jātārthaṃ juhuyāt kramāt || 35 ||
[Analyze grammar]

tilairājyaiśca bahubhiḥ sarvasaṃpūraṇāya ca |
sarvadoṣavināśāya tataḥ pūrṇāṃ ca pātayet || 36 ||
[Analyze grammar]

bhūṣaṇāni ca te pātre nṛpo dadyāddharervibhoḥ |
dānāt phalaṃ ca pūrvoktaṃ vibhorāyatane sadā || 37 ||
[Analyze grammar]

svayaṃvyaktādike kuryāttulābhārādi karma ca |
tadā'pi bhūpasya phalaṃ bhaveddānoditaṃ kramāt || 38 ||
[Analyze grammar]

anukalpe tadardhaṃ tu dadyādbhagavato vibhoḥ |
ardhaṃ dadyādbāhnaṇemyo tulābhāre tathaiva ca || 39 ||
[Analyze grammar]

tulābhārāhvayaṃ karma hemagarbhābhidhaṃ ca yat |
etaddvayaṃ tu mukhyaṃ syāt sarveṣāmapi karmaṇām || 40 ||
[Analyze grammar]

krameṇa vakṣyamāṇānāṃ tilaparvatapūrvakam |
anyattu sakalaṃ karma tulābhāravadācaret || 41 ||
[Analyze grammar]

hemaniṣkasahasraṃ vai dadyādvai gurudakṣiṇām |
tadardhaṃ śataniṣkaṃ vā tadardhaṃ vā yathāvasu || 42 ||
[Analyze grammar]

daśaniṣkaṃ tadardhaṃ vā tadardhaṃ vā'tha dakṣiṇām |
ācāryāya pradadyādvai na kadācidadakṣiṇam || 43 ||
[Analyze grammar]

tulābhārādikaṃ karma sarveṣāmapi ṛtvijām |
dakṣiṇā tu tadardhā syāt tadardhā paricāriṇām || 44 ||
[Analyze grammar]

anyeṣāṃ tu yathāśakti tato'nyasmiṃstu vāsare |
kuṃbhamaṇḍalakuṇḍasthavibhoḥ kuryādvisarjanam || 45 ||
[Analyze grammar]

viśeṣārcanasaṃyuktaṃ tato'nyasmindine tu vā |
evaṃ sarvatra vai kuryādvisarjanavidhiṃ dvija || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Parameshara-samhita Chapter 21

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: