Paramesvara-samhita [sanskrit]

67,204 words | ISBN-13: 9788179070383

The Sanskrit text of the Paramesvara-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include meditation on mantras, architectural material for buildings, image-worship and philosophy. The rules of Paramesvara-samhita (similar in nature to the Paushkara-samhita) is today followed in the Shrirangam temple. Alternative titles: Parameśvarasaṃhitā (परमेश्वरसंहिता), Parameśvara-saṃhitā (परमेश्वर-संहिता), Parameshvarasamhita, Parameshvara, Paramesvarasamhita.

śrīḥ |
ekoviṃśā'yoyaḥ |
śāṇḍilyaḥ |
mune hiraṇyagarbhādau viśeṣo vakṣyate'dhunā |
hemagarbhavidhānaṃ tu prathamaṃ kathyate mayā || 1 ||
[Analyze grammar]

sanakaḥ |
yadyadatrocyate karma tulābhāre'pi noditam |
sādhāraṇaṃ bhavettattat sarveṣāmapi kramaṇām || 2 ||
[Analyze grammar]

tulābhārādikānāṃ tu vibhavādyānuguṇyataḥ |
prāgvanmaṇṭapanirmāṇaṃ pīṭhādiparikalpanam || 3 ||
[Analyze grammar]

pratiṣṭhoditamārgeṇa kuryādvā maṇṭapādikam |
yadvāṣṭasaptaṣaṭpañcacatustrikaravistṛtam || 4 ||
[Analyze grammar]

triṃśadaṅagulamānaṃ tu golakaikaikahānitaḥ |
unnataṃ madhyapīṭhaṃ syāt tattatkṣetrānusārataḥ || 5 ||
[Analyze grammar]

caturhastaṃ samārabhya ṣaṭṣaṭgolakahānitaḥ |
vistṛtaṃ pārśvayoḥ pīṭhadvitayaṃ parikalpayet || 6 ||
[Analyze grammar]

viṃśatyaṃgulamānācca dvidvikāṃgulahānitaḥ |
tadunnatiryathā sā'ntye sārdhahaste daśāṃgulā || 7 ||
[Analyze grammar]

dvayoktamānādardhaṃ vā bhavet sarvatra connatiḥ |
pīṭhānāmantarāḷaṃ tu kalpayet karasaṃmitam || 8 ||
[Analyze grammar]

karārdhaṃ vardhayedvāpi bhavedyāvaccatuṣkaram |
antarāḷaṃ bhavettāvadyathā vā nātisaṅkaṭam || 9 ||
[Analyze grammar]

yathoditeṣu māneṣu yathābhimatamānataḥ |
kuryāt kuṇḍagaṇaṃ cāpi lakṣaṇenopalakṣitam || 10 ||
[Analyze grammar]

āsthānamaṇṭapādye tu yathaitat kalpayettadā |
madhyapīṭhoditaṃ karma tatrade vāsane bhavet || 11 ||
[Analyze grammar]

tadudak dakṣayoḥ pīṭhadvayamuktapramāṇataḥ |
prākdikkuṇḍasya vai prācyāṃ pīṭhaṃ kuryāt smaṃ śubham || 12 ||
[Analyze grammar]

saptaṣaṭpañcahastaṃ vā catustridvikaraṃ tu vā |
ekahastocchritaṃ vā'pi tadardhocchritameva vā || 13 ||
[Analyze grammar]

tasyopariṣṭāt kartavyaṃ hemagarbhaniveśanam |
tulābhāroditaṃ karma pīṭhoparyathavā caret || 14 ||
[Analyze grammar]

yadvā kuṃbhādiyajanaṃ adhivāsanakarma ca |
maṇṭape kalpayitvā tatprapāyāṃ vā samācaret || 15 ||
[Analyze grammar]

hemagarbhaniveśaṃ tu prapāyāṃ vā samācaret |
kuṃbhayāgādikaṃ rūpaṃ karturicchānurūpataḥ || 16 ||
[Analyze grammar]

tulābhārādike'nyasmin dinepyevaṃ samācaret |
tataḥ kuryācca sauvarṇamekāṃgulaghanaṃ dṛḍham || 17 ||
[Analyze grammar]

adhaḥ pātraṃ cordhvapātraṃ yathāsaṅgatayostayoḥ |
sukhāsanaṃ syānnṛpatervistṛtaṃ kalpayettathā || 18 ||
[Analyze grammar]

adhaḥ pātraṃ suvarṇaānāṃ sahasreṇa palena vā |
yadvā niṣkasahasreṇa tadardhenordhvapātrakam || 19 ||
[Analyze grammar]

evaṃ pātradvayaṃ kuryāt sarvālaṅkārasaṃyutam |
vibhave sarvapātrāṇi kuryāddhemamayāni ca || 20 ||
[Analyze grammar]

adhivāsadinoktaṃ tu tulābhāravadācaret |
pātradvayasyodak pīṭhe hyadhivāsaṃ samācaret || 21 ||
[Analyze grammar]

tataḥ karmadinoktaṃ tu prāgvat kṛtvā krameṇa tu |
indradikkalpite pīṭhe bhārairdvādaśabhirmune || 22 ||
[Analyze grammar]

śālīnāṃ viṣṭaraṃ kṛtvā tabūrdhve taṇḍulān nyaset |
tadardhamānāṃstasyordhve tadardhāṃstu tilān nyaset || 23 ||
[Analyze grammar]

śālibhiḥ samabhārān vā taṇḍulāṃśca tilān nyaset |
adhivāsepyevameva bhavedvittānusārataḥ || 24 ||
[Analyze grammar]

evameva bhavedvāpi tulābhārādikarmaṇi |
mārgaṃ vā vyāghrajaṃ carma śālyāderantarāntarā || 25 ||
[Analyze grammar]

vinyasennavavastraṃ vā vibhave tritayaṃ tu vā |
anyacca maṅgaḷaṃ kuryādvastraveṣṭanapūrvakam || 26 ||
[Analyze grammar]

adhaḥ pātraṃ tadūrdhve tu nyaset prāgadhivāsitam |
muhūrte śobhane prāpte gṛhītvā bhūpatiṃ guruḥ || 27 ||
[Analyze grammar]

susnātaṃ bhūṣitaṃ prāgvadvastramālyādibhūṣaṇaiḥ |
mahārghairvividhaiścāpi khaḍgakheṭakavarjitam || 28 ||
[Analyze grammar]

prāgvattatvopasaṃhāraṃ kṛtvā jīvāvaśeṣitam |
saṅkhatūryaninādādyaiḥ sahacātra niveśayet || 29 ||
[Analyze grammar]

adhasthe prāṅmukhaṃ yadvā vinyaset pratyagānanam |
varmaṇā vinyasedūrdhve hyūrdhvapātramadhomukham || 30 ||
[Analyze grammar]

tadaṇḍāntaḥ samāsīne tasmiṃstasyāgrato guruḥ |
upaviśyāsane prāgvat tatvotpattiṃ samācaret || 31 ||
[Analyze grammar]

aṇḍājjātaṃ tu taṃ smṛtvā tatastasmāttu bhūpatim |
snānapīṭhe samāveśya maṅgaḷadravyavāsitaiḥ || 32 ||
[Analyze grammar]

navabhiḥ pañcabhirvāpi kuṃbhairudakapūritaiḥ |
vastrādiveṣṭitaiḥ kuryādabhūpaterabhiṣecanam || 33 ||
[Analyze grammar]

kalpayet prokṣaṇaṃ vā'pi ṛtvigbhiḥ saha deśikaḥ |
kṛtvā tatastaṃ khācāntaṃ bhūṣaṇādivibhūṣitam || 34 ||
[Analyze grammar]

praṇāmaṃ kārayedbhūyo bhūyo bhagavato vibhoḥ |
jātakarmādisaṃskāraṃ jātārthaṃ juhuyāt kramāt || 35 ||
[Analyze grammar]

tilairājyaiśca bahubhiḥ sarvasaṃpūraṇāya ca |
sarvadoṣavināśāya tataḥ pūrṇāṃ ca pātayet || 36 ||
[Analyze grammar]

bhūṣaṇāni ca te pātre nṛpo dadyāddharervibhoḥ |
dānāt phalaṃ ca pūrvoktaṃ vibhorāyatane sadā || 37 ||
[Analyze grammar]

svayaṃvyaktādike kuryāttulābhārādi karma ca |
tadā'pi bhūpasya phalaṃ bhaveddānoditaṃ kramāt || 38 ||
[Analyze grammar]

anukalpe tadardhaṃ tu dadyādbhagavato vibhoḥ |
ardhaṃ dadyādbāhnaṇemyo tulābhāre tathaiva ca || 39 ||
[Analyze grammar]

tulābhārāhvayaṃ karma hemagarbhābhidhaṃ ca yat |
etaddvayaṃ tu mukhyaṃ syāt sarveṣāmapi karmaṇām || 40 ||
[Analyze grammar]

krameṇa vakṣyamāṇānāṃ tilaparvatapūrvakam |
anyattu sakalaṃ karma tulābhāravadācaret || 41 ||
[Analyze grammar]

hemaniṣkasahasraṃ vai dadyādvai gurudakṣiṇām |
tadardhaṃ śataniṣkaṃ vā tadardhaṃ vā yathāvasu || 42 ||
[Analyze grammar]

daśaniṣkaṃ tadardhaṃ vā tadardhaṃ vā'tha dakṣiṇām |
ācāryāya pradadyādvai na kadācidadakṣiṇam || 43 ||
[Analyze grammar]

tulābhārādikaṃ karma sarveṣāmapi ṛtvijām |
dakṣiṇā tu tadardhā syāt tadardhā paricāriṇām || 44 ||
[Analyze grammar]

anyeṣāṃ tu yathāśakti tato'nyasmiṃstu vāsare |
kuṃbhamaṇḍalakuṇḍasthavibhoḥ kuryādvisarjanam || 45 ||
[Analyze grammar]

viśeṣārcanasaṃyuktaṃ tato'nyasmindine tu vā |
evaṃ sarvatra vai kuryādvisarjanavidhiṃ dvija || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Parameshara-samhita Chapter 21

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: