Paramesvara-samhita [sanskrit]

67,204 words | ISBN-13: 9788179070383

The Sanskrit text of the Paramesvara-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include meditation on mantras, architectural material for buildings, image-worship and philosophy. The rules of Paramesvara-samhita (similar in nature to the Paushkara-samhita) is today followed in the Shrirangam temple. Alternative titles: Parameśvarasaṃhitā (परमेश्वरसंहिता), Parameśvara-saṃhitā (परमेश्वर-संहिता), Parameshvarasamhita, Parameshvara, Paramesvarasamhita.

śrīḥ |
saptadaśo'dhayāyaḥ |
śāṇḍilyaḥ |
athotsavavidhānaṃ tu vakṣyāmi śrṛṇu sattama |
utsavāraṃbhadivasāt pūrvasmin pañcame'hani || 1 ||
[Analyze grammar]

aṃkurāropaṇaṃ kuryāt pūrvoktavidhinā tataḥ |
pūrvavadyāgasadanaṃ kalpayitbā vibhūṣayet || 2 ||
[Analyze grammar]

ācāryān deśikendrastu caturo varayedguruḥ |
athavāṣṭa dvādaśa vāvinītān saṃyatān śucīn || 3 ||
[Analyze grammar]

tattatkarmaprayogeṣu kuśalān śāstrakovidān |
soṣṇīṣairuttarīyaiśca gandhadravyaiśca saṃyutān || 4 ||
[Analyze grammar]

yajamānena te sarve śobhanīyāḥ prayatnataḥ |
kecidguruniyuktāstu kumbhamaṇḍalapūjanam || 5 ||
[Analyze grammar]

kuryu ranye baliṃ dadyuranye bimbagataṃ vibhum |
pūjayeyuryathāyogaṃ svayaṃ vāpi samācaret || 6 ||
[Analyze grammar]

varayet sādhakān vāpi kañcakādyaistu bhūṣitān |
vinayādiguṇopetān kuśalān nayakovidān || 7 ||
[Analyze grammar]

utsavārambhadivasāt pūrvedyuśca niśāmukhe |
kṛtāhniko deśikendraḥ prāsādaṃ saṃpraviśya ca || 8 ||
[Analyze grammar]

mūlamūrtigataṃ devamarghyādyaiḥ saṃprapūjya ca |
tatpādagau karau kṛtvā daivaṃ vijñāpayedidam || 9 ||
[Analyze grammar]

bhagavan puṇḍarīkākṣa karipye kautakakriyām |
mahotsavārthaṃ deveśa tadarthaṃ tvaṃ prasīda m || 10 ||
[Analyze grammar]

iti vijñāpya deveśamāvāhyotsavakautuke |
arghyagandhādinābhyarcya vāsobhirvividhaiḥ śubhaiḥ || 11 ||
[Analyze grammar]

bhūṣaṇairdivyagandhaiścāpyalaṃkṛtya viśeṣataḥ |
sauvarṇaṃ yānamāropya śaṅkhabheryādisaṃyutam || 12 ||
[Analyze grammar]

chatrādyaiśca samāyuktaṃ prādakṣiṇyakrameṇa tu |
āsthānamaṇṭapaṃ nītvā sauvarṇe bhadraviṣṭare || 13 ||
[Analyze grammar]

tatra muktāvitānādyairupariṣṭādvibhūṣite |
sarvasādhanasaṃyukte samāropya vidhānataḥ || 14 ||
[Analyze grammar]

pūjayitvā jagannāthaṃ prabhūtānnaṃ nivedya ca |
kṛtvā saṃtarpaṇāntaṃ ca prāsādaṃ saṃpraveśayet || 15 ||
[Analyze grammar]

tatastu hemajaṃ pātraṃ rājanaṃ vā samāharet |
śālijaistaṇḍulairvipra bhāramātraiḥ supūjite || 16 ||
[Analyze grammar]

tadardhairvāpi tatpādaiḥ ṣaḍaṃśairvāṣṭamāṃśakaiḥ |
tadūrdhve hemajaṃ sūtraṃ kṣaumaṃ kārpāsameva ca || 17 ||
[Analyze grammar]

paṭṭajaṃ pañcabhiḥ sūtraiścatubhiḥ saptarbhistu vā |
kṛtaṃ nyasya satāṃbūla tatpātraṃ vinyasettataḥ || 18 ||
[Analyze grammar]

garbhāgramaṇṭape pīṭhe śālibhiḥ parikalpite |
bhāramānaistadardhairvā evaṃ śālivinirmite || 19 ||
[Analyze grammar]

pīṭhe pātrāntaraṃ nyasyedāpūpikasamanvitam |
arghyādinā samabhyarcya samyagācchādya vāsasā || 20 ||
[Analyze grammar]

pātradvayaṃ dīkṣitayornyastvā śirasi deśikaḥ |
yānādike vā saṃsthāpya vibhavānuguṇaṃ dvija || 21 ||
[Analyze grammar]

saha tābhyāṃ tu pātrābhyāṃ nṛttagītādisaṃyutam |
pradakṣiṇaṃ paribhramya sarveṣvāvaraṇeṣvapi || 22 ||
[Analyze grammar]

ekasmin vā catuḥ kṛtvā grāmādau vā pradakṣiṇam |
nītvaikadhā tato vipra praviśenmūlamandiram || 23 ||
[Analyze grammar]

yadvā sudarśanopetaṃ viṣvaksenaṃ tu vā dvija |
khageśaṃ vā hanūmantaṃ vibhīṣaṇasamanvitam || 24 ||
[Analyze grammar]

yānādike samāropya brāmayettu yathāruci |
garbhagehaṃ praviśyātha devadevasya sannidhau || 25 ||
[Analyze grammar]

pātradvayaṃ tu vinyasya ādhāropari pūjayet |
dvādaśārṇena mantreṇa arghyagandhādikaistathā || 26 ||
[Analyze grammar]

kṛtvā puṇyāhaghoṣaṃ ca arghyādyairdevamarcya ca |
prathamaṃ devadevasya mūlamūrtigatasya ca || 27 ||
[Analyze grammar]

bandhayet kautukaṃ sūtrairhemajaiḥ paṭṭajaistu vā |
hemajaṃ sūtramādāya gandhenālipya bandhayet || 28 ||
[Analyze grammar]

devasya dakṣiṇe haste yātrāmūrtigatasya tu |
jitantākhyena mantreṇa śaṃkhagītādisaṃyutam || 29 ||
[Analyze grammar]

spṛṣṭvā dakṣiṇahastena sūtramastraśataṃ japet |
śriyo vāmakare kuryāt paṭṭasūtreṇa kautukam || 30 ||
[Analyze grammar]

śrīsūktamuccaran vāpi tanmantreṇa dvijottama |
puṣṭyāstu bāmahaste tu kṣaumasūtreṇa bandhayet || 31 ||
[Analyze grammar]

kuryāt snapanabiṃbasya paṭṭasūtreṇa kautukam |
kautukaṃ deśikendrastu kārpāsena svadakṣiṇe || 32 ||
[Analyze grammar]

kare tu dvādaśārṇena bandhayecca tataḥ param |
devamarghyādinābhyarnya apūpān vinivedayet || 33 ||
[Analyze grammar]

sarvadoṣapraśāntyarthaṃ darpaṇaādi ca darśayet |
anuktamatra yatkiṃcit tatsarvaṃ prāgvadācaret || 34 ||
[Analyze grammar]

evaṃ hi devadevasya kṛtvā kautukabandhanam |
tataḥ samānayeddevaṃ maṇṭape purataḥ sthite || 35 ||
[Analyze grammar]

tato devaṃ samabhyarcya yāvadātmanivedanam |
pūrvoditakrameṇaiva tato vai snānaviṣṭare || 36 ||
[Analyze grammar]

snānāsanoditairbhogaiḥ sarvairiṣṭvā tu pūrvavat |
alaṃkārāsane nītvā pūjayet kramayogataḥ || 37 ||
[Analyze grammar]

naivedyamadhuparkādyairhṛdyaiśca vividhaistataḥ |
prāgvadiṣṭvā tataḥ stotraiḥ stuvīta puruṣottamam || 38 ||
[Analyze grammar]

tatastu nūpurāntaisca vividhairhemabhūṣaṇaiḥ |
sadratnaghaṭitaiścāpi tathā muktāmayairdvija || 39 ||
[Analyze grammar]

kirīṭādyairalaṃkṛtya praṇāmaiḥ sapradakṣiṇaiḥ |
yathoditaṃ pratiṣṭhāyāṃ tathāśayanakalpanam || 40 ||
[Analyze grammar]

biṃbaṃ copari vinyasya śayane sthāpayecchubhe |
koṇeṣu sthāpayeddīpān pālikāḥ sāṃkurāstathā || 41 ||
[Analyze grammar]

tūryaghoṣaistathā vedaiḥ stotraiḥ stutvā madhudviṣam |
jāgareṇa niśāṃ nītvā tasmādutsavakautukam || 42 ||
[Analyze grammar]

praveśayedgarbhagehaṃ prabhātasamaye tataḥ |
ācāryaḥ snānapūrvaṃ tu nityaṃ nirvartya pūrvavat || 43 ||
[Analyze grammar]

yāgārthamaṇḍape sarvasaṃbhārān saṃpraveśya ca |
atīte yāmamātre tu pūrvāhne deśikaḥ svayam || 44 ||
[Analyze grammar]

ācāryaiḥ sādhakaiścāpi yajamānena cānvitaḥ |
muhūrte śobhane prāpte praviśya bhagavadgṛham || 45 ||
[Analyze grammar]

agrato devadevasya sthitvā vijñāpayedidam |
prasīda devadeveśa utsavaḥ kriyate mayā || 46 ||
[Analyze grammar]

asmāt kālalāvadyāvatpuṣpayāgadināntimam |
tvatprītaye jagannātha yadyat karma karomyaham || 47 ||
[Analyze grammar]

tatsarvamātmasātkṛtvā kṛpayā me prasīda om |
iti vijñāpya deveśaṃ mūlamūrtigataṃ vibhum || 48 ||
[Analyze grammar]

arghyagandhādinābhyarcya yātrāmūrtigataṃ tathā |
pūjayitvā jagannāthaṃ pāduke vinivedya ca || 49 ||
[Analyze grammar]

śrutighoṣaiśca puṇyāhadhoṣairmaṅgalanissvanaiḥ |
tathā jayajayārāvaiḥ śaṅkhakāhalanisvanaiḥ || 50 ||
[Analyze grammar]

bherīpaṭahavāditranṛttagītasamanvitaiḥ |
lājānāṃ prakaraiḥ sārdhaṃ puṣpaprakaramiśritai || 51 ||
[Analyze grammar]

mūrtipairdevadeveśaṃ tasmādānīya bāhyataḥ |
devaṃ prāgānanaṃ kṛtvā darśayitvā samāgatān || 52 ||
[Analyze grammar]

puruṣānutsavaṃ draṣṭuṃ yātropakaraṇānyapi |
chatracāmarapūrvāṇi vividhāni viśeṣataḥ || 53 ||
[Analyze grammar]

yānamāropya deveśaṃ sauvarṇaprabhayānvite |
arghyādyairarcayitvā tu pṛthukāni nivedya ca || 54 ||
[Analyze grammar]

vaheyurbrāhnaṇā yānaṃ dhyāyanto vihageśvaram |
prathamāvṛtimārabhya rathyāvaraṇapaścimam || 55 ||
[Analyze grammar]

pradakṣiṇakrameṇaiva paribhramaṇamācaret |
vrāhnaṇairdhriyamāṇaiśca kañcukoṣṇīṣadhāribhiḥ || 56 ||
[Analyze grammar]

maulikairātapatraiśca māyūraiśca suśobhanaiḥ |
hemadaṇḍasamāyuktaistālavṛntaistathāvidhaiḥ || 57 ||
[Analyze grammar]

paṭṭajairviṃvidhaiscāpi cāmaraiśca sitāsitaiḥ |
ketudaṇḍaiśca vividhairvaijayantīvibhūṣitaiḥ || 58 ||
[Analyze grammar]

kevalai ratnadaṇḍaiśca tathānyairmāṅgalīyakaiḥ |
vandibṛndaiśca vividhairvīṇāvaṇusvanaistathā || 59 ||
[Analyze grammar]

suvarṇaśrṛṃgaghoṣaiśca tathā'nyairmaṅgalasvanaiḥ |
gaṇikādevadāsībhistathā nāgarikairjanaiḥ || 60 ||
[Analyze grammar]

viprairvetralatāhastaiḥ kañcukoṣṇīṣabhūṣitaiḥ |
anyaiśca bhagavadbhaktai rbrahṇaeḥ kṣatriyādibhiḥ || 61 ||
[Analyze grammar]

rājocitaiḥ parikarairanyaiśca vividhaiḥ saha |
evaṃ kṛtvā tu deveśaṃ nayedāsthānamaṇṭape || 62 ||
[Analyze grammar]

samāropya ca sauvarṇe viṣṭare jagatāṃpatim |
arghyaṃ pādyaṃ tathācāmaṃ mandhamālyaisca dhūpakam || 63 ||
[Analyze grammar]

athārhaṇajalaṃ svacchamapūpān pṛthukānapi |
tarpaṇaṃ nārikelottharasamācamanaṃ tathā || 64 ||
[Analyze grammar]

mukhavāsasamopetaṃ tāmbūlaṃ ca krameṇa tu |
nivedya devadevāya upahārāṃstu darśayet || 65 ||
[Analyze grammar]

tatastu maṇṭapāttasmādānayedyāgamaṇṭape |
tatra deveśamāropya sauvarṇe bhadraviṣṭare || 66 ||
[Analyze grammar]

bhūṣaṇādīni sarvāṇi tatkāle tu visarjayet |
snānapīṭhe samāropya navavastrāstṛte vibhum || 67 ||
[Analyze grammar]

tato yātrādhivāsārthamārabhenmūlapūjanam |
kumbhasthānasamīpe tu upaviśyāsane śubhe || 68 ||
[Analyze grammar]

karaśuddhyādipūrvaṃ tu sarvaṃ kṛtvā vidhānataḥ |
prāgvadyajedvubhuṃ sāstraṃ kumbhe ca karakānvite || 69 ||
[Analyze grammar]

sthāpanaṃ toraṇādīnāmarcanaṃ prāgvadācaret |
arcanaṃ kumudādīnāmācarettu samāhitaḥ || 70 ||
[Analyze grammar]

kumudādidvayormadhye garuḍaṃ pūjayettataḥ |
puṇḍarīkādimadhye ca cakraṃ saṃsthāpya pūjayet || 71 ||
[Analyze grammar]

śaṃkhaṃ cakraṃ tathā lakṣmīṃ kumbhaṃ śrīvatsameva ca |
darpaṇaṃ svastikaṃ matsyayugmaṃ vai maṃgalāṣṭakam || 72 ||
[Analyze grammar]

kumudādisamīpe tu vinyaset kramayogataḥ |
savastradhānyapīṭhe tu yathāvittānurūpataḥ || 73 ||
[Analyze grammar]

ekabhārairdvibhārairvā śālibhiḥ parikalpite |
pratyekaṃ taṇḍulaiścāpi tilairyukte savastrake || 74 ||
[Analyze grammar]

aṣṭamaṃgalaviyāsepyevaṃ sarvatra kalpayet |
prāgvat sthale samāvāhya mantreśaṃ pūjayettataḥ || 75 ||
[Analyze grammar]

snapanānā puroktānāṃ pūrvasminnavake dvija |
adhamottamasaṃtraṃ tu svanāparikalpayet || 76 ||
[Analyze grammar]

maṇḍalasyendradigbhāge tatpaścādbiṃbasannidhim |
gatvā samārabhet pūjāṃ yathoktavidhinā dvija || 77 ||
[Analyze grammar]

sarvaṃ kṛtvā krameṇaiva yāvadātmanivedanam |
kṛtvā puṇyāhaghoṣaṃ ca kuryāt kautukabandhanam || 78 ||
[Analyze grammar]

snānāsanādibhirbhogairiṣṭvā cāmalakāntimam |
snapanaṃ vidhivat kṛtvā śiraḥ plotādikaṃ tathā || 79 ||
[Analyze grammar]

datvā samānayeddevaṃ prāgbhāge maṇḍalasya tu |
sauvarṇe viṣṭare tatra yajet sarveśvaraṃ vibhum || 80 ||
[Analyze grammar]

alaṃkārāsanādyaiśca bhogaiḥ paramapāvanaiḥ |
prabhūtamatha naivedyaṃ vinivedya yathākramam || 81 ||
[Analyze grammar]

sarvaṃ dvijapradānāntaṃ kṛtvā vai kuṇḍasannidhim |
gatvā saṃskārapūrvaṃ tu sarvamāpādya tatra tu || 82 ||
[Analyze grammar]

pūrṇāhutyavasānaṃ tu gatvā vai biṃbasannidhim |
homārpaṇaṃ samāpādya saṃpūjyājyādinā tataḥ || 83 ||
[Analyze grammar]

pitṝṇāṃ saṃvibhāgaṃ tu kṛtvā datvā baliṃ kramāt |
viṣvaksenaṃ nayet sāṃgaṃ tatastasmājjagatpatim || 84 ||
[Analyze grammar]

āsthānamaṇṭape nītvā samāropya ca viṣṭare |
prāpte'parāhnasamaye kṛtvā saṃgrahaṇaṃ dvija || 85 ||
[Analyze grammar]

pūrvavattu mṛdādīnāṃ kṛtvā grāmapradakṣiṇam |
pūrvoditavidhānena kuryādaṃkuraropaṇam || 86 ||
[Analyze grammar]

tatkāle devadevasya vibhavasyānuguṇyataḥ |
vidhivat pūjanaṃ kṛtvā prabhūtānnaṃ nivedayet || 87 ||
[Analyze grammar]

sthale bhasmanibhe pūrve pūjayenniṣphalaṃ bhavet |
yojayitvā tu kumbhasthe vartayenmaṇḍalaṃ tataḥ || 88 ||
[Analyze grammar]

sitādyaiḥ pāvanai rāgaistataḥ kumbhe samarpayet |
yathāvaddevadeveśaṃ pūjayenmaṇḍalaṃ tataḥ || 89 ||
[Analyze grammar]

yathoktena vidhānena gatvā vai biṃbasannidhim |
tatra saṃpūjayeddevaṃ mahatā vibhavena tu || 90 ||
[Analyze grammar]

agnau santarpaṇaṃ kuryāt yathoktavidhinā tataḥ |
gatvā viṃvasamīpe tu kṛtvā homanivedanam || 91 ||
[Analyze grammar]

sarvaṃ tu saṃvibhāgāntaṃ kramāt kṛtvā tataḥ param |
vibhave sati vai kuryādbhūyaḥ saṃpūjanaṃ vibhoḥ || 92 ||
[Analyze grammar]

homāntamakhilaṃ kṛtvā tatastvāsthānamaṇṭapāt |
nayettu devadeveśaṃ prāsādamukhamaṇḍape || 93 ||
[Analyze grammar]

prāgānanaṃ samāropya sauvarṇe bhadraviṣṭare |
yātrārthaṃ devadevasya kuryāt kautukabandhanam || 94 ||
[Analyze grammar]

ādāya carupūrvāṇi balidravyāṇi homayet |
pratyekaṃ mūlamantreṇa dvāviṃśatparisaṃkhyayā || 95 ||
[Analyze grammar]

dhyātvā dhyātvā tu hotavyaṃ tattadrātryadhidaivatam |
bhavet prathamarātraṃ tu vāsudevādhidaivatam || 96 ||
[Analyze grammar]

saṃkarṣadaivataṃ viddhi dvitīyaṃ tu tṛtīyakam |
pradyumnadaivataṃ cānyadaniruddhādhidaivatam || 97 ||
[Analyze grammar]

bhavet pañcamarātraṃ yat tannārāyaṇadaivatam |
hayagrīvādhidaivaṃ tu ṣaṣṭharātramudāhṛtam || 98 ||
[Analyze grammar]

saptamaṃ vaipṇavaṃ tvanyannarasiṃhādhidaivatam |
varāhadaivataṃ rātraṃ navamaṃ dvijasattama || 99 ||
[Analyze grammar]

ekāhamutsavaṃ viddhi vāsudevādhidaivatam |
tryahaṃ tu vāsudevādipradyumnāntādhidaivatam || 100 ||
[Analyze grammar]

pañcāhaṃ vāsudevādipañcamūrtyadhidaivatam |
saptāhaṃ vāsudevādisaptamūrtyadhidaivatam || 101 ||
[Analyze grammar]

dvādaśāhotsavaṃ vipra keśavādyadhidaivatam |
sarvaṃ pañcadaśahādi vāsudevādhidaivatam || 102 ||
[Analyze grammar]

dadyāt prathamarātre tu baliṃ balividhānavat |
palalai rajanīcūrṇaiḥ salājadadhisaktubhiḥ || 103 ||
[Analyze grammar]

dineṣvapi ca sarveṣu dravyairebhirbaliṃ dadet |
yadvā dvitīyarātre tu dadyācca tilataṇḍulaiḥ || 104 ||
[Analyze grammar]

dadyāt tṛtīyarātrau tu dhānāstvaṃbikalājakaiḥ |
dadyāccaturtharātre tu baliṃ deśikasattamaḥ || 105 ||
[Analyze grammar]

nālikerapayaḥsaktuśālipiṣṭairvimiśritaiḥ |
pañcame tu baliṃ dadyāt pajhabījaiḥ sahākṣataiḥ || 106 ||
[Analyze grammar]

ṣaṣṭharātre baliṃ dadyādapūpaiścaruṇā saha |
athavā sarvarātreṣu pradadyāccaruṇā saha || 107 ||
[Analyze grammar]

tattaddinoditairdravyairbaliṃ tu dvijasattama |
saptame tu gulānnena pāyasānnena cāṣṭame || 108 ||
[Analyze grammar]

navame kṛsarānnena baliṃ dadyādvicakṣaṇaḥ |
dvādaśāhotsave vipra māṣānnaṃ daśame'hani || 109 ||
[Analyze grammar]

śuddhānnamathavā vipra mudgānnaṃ tu pare'hani |
dvādaśe sarvabalayaḥ śuddhānnaṃ śālijaṃ tu vā || 110 ||
[Analyze grammar]

kṣīraṃ dadhyājyasaṃyuktaṃ gulakhaṇḍasamanvitam |
itaḥ paraṃ tu sarvatra śuddhānnaṃ pāyasaṃ tu vā || 111 ||
[Analyze grammar]

ekāhādicatuṣke tu bhavettattaddinoditam |
pratyekamāḍhakaṃ grāhyaṃ balidravyaṃ dvijottama || 112 ||
[Analyze grammar]

tadardhaṃ vā'tha pādaṃ vā yathāvittānurūpataḥ |
evaṃ dravyāṇi hutvā tu alaṃkṛtya viśeṣataḥ || 113 ||
[Analyze grammar]

yātrābiṃbagataṃ devaṃ vicitrairvasanaistathā |
vicitrairbhūṣaṇaiścāpi mālyairnānāvidhaistathā || 114 ||
[Analyze grammar]

muhūrte śobhane prāpte sarvamaṃgalasaṃyutam |
tyandanaṃ vā gajaṃ vāpi yānaṃ sauparṇameva vā || 115 ||
[Analyze grammar]

sapuṣpahemaprabhayā yuktaṃ puṣpādyalaṃkṛtam |
sauvarṇena vimānena yuktaṃ māyūrakena vā || 116 ||
[Analyze grammar]

samānīya tu saṃprokṣya dhyātvā garuḍarūpiṇam |
tanmantreṇa samabyarcya yānamarghyādibhistataḥ || 117 ||
[Analyze grammar]

kṛtvā puṇyāhaghoṣaṃ ca śrutighoṣasamanvitam |
śaṅkhatūryādisaṃyuktaṃ prādakṣiṇyakrameṇa tu || 118 ||
[Analyze grammar]

yāne tatra samāropya yātrāmūrtigataṃ vibhum |
yātrārthaṃ tatra devāya sārghyaṃ pādyaṃ tathaiva ca || 119 ||
[Analyze grammar]

ācāmaṃ gandhamālye ca dīpaṃ dhūpaṃ tathaiva ca |
arhaṇaṃ madhuparkaṃ ca naivedyaṃ vividhaṃ tathā || 120 ||
[Analyze grammar]

pṛthukādyaṃ pānakaṃ ca tarpaṇācamane tathā |
tāmbūlaṃ vinivedyātha japaṃ kṛtvā vidhānataḥ || 121 ||
[Analyze grammar]

agnau saṃtarpaṇaṃ kurmāt tatkāle vāpi homayet |
balidravyāṇi sarvāṇi yathākālānurūpataḥ || 122 ||
[Analyze grammar]

rathayāne viśeṣa tu samākarṇaya sāṃpratam |
muktāprapāvitānaiśca sauvarṇairmāñjarīgaṇaiḥ || 123 ||
[Analyze grammar]

muktādāmasametaiśca vicitraiḥ puṣpadāmabhiḥ |
haimena ca vitānena prabhayā ca viśeṣataḥ || 124 ||
[Analyze grammar]

madhyato bhadrapīṭhena sauvarṇena tathaiva ca |
dhvajaiśca vividhai ramyai patākābhiśca sarvataḥ || 125 ||
[Analyze grammar]

bhūṣayedrathayānaṃ tu tathā garuḍaketunā |
tatra devaṃ samāropya pūjayet pūrvavartmanā || 126 ||
[Analyze grammar]

ācāryāḥ sādhakāścāpi rathasyordhvatalasthitāḥ |
tasyādhastāt sthale sthāpyāḥ paścime chatradhārakāḥ || 127 ||
[Analyze grammar]

tatra tatpārśvataḥ sthāpyau māyūracchatradhāriṇau |
dakṣiṇottarapārśvasthāvagre cāmaradhāriṇau || 128 ||
[Analyze grammar]

sārathistatsthale sthāpyastvagrato madhyadeśataḥ |
tatastu garuḍādyaiśca cakreṇa garuḍena vā || 129 ||
[Analyze grammar]

aṣṭābhirmaṃgalaiścāpi dīkṣitairbrāhnaṇairdhṛtaiḥ |
arghyagandhādibhiścaiva sārdhaṃ ghaṇṭāravaistathā || 130 ||
[Analyze grammar]

śaṅkhabheryādibhiścaiva chatreṇa dīpadhārakaiḥ |
ācāryaḥ sādhako vāpi baliṃ dadyādvidhānataḥ || 131 ||
[Analyze grammar]

prāsādadvāramārabhya grāmamadhyāntameva ca |
prathamāvṛtimārabhya sarveṣvāvaraṇeṣvapi || 132 ||
[Analyze grammar]

devayānaṃ paribramya prādakṣiṇyakrameṇa tu |
rathyāvaraṇaparyantaṃ tatpaścādbhrāmayeddvija || 133 ||
[Analyze grammar]

grāme vā nagare vāpi pattena vā mahāmate |
bṛhati syandane yāne yānenānyena vāntarā || 134 ||
[Analyze grammar]

bhrāmayitvā tu tatpaścādbṛhati syandanādike |
deveśaṃ tu samāropya bhrāmayedgrāmavīdhiṣu || 135 ||
[Analyze grammar]

devasya purato dūrādgaccheyurbalidāyinaḥ |
dhvajadaṇḍadharāḥ paścācchaṃkhakāhaladhārakāḥ || 136 ||
[Analyze grammar]

bherīpaṭahapapūrvāṇāṃ vādyānāṃ ghoṣaṇonmukhāḥ |
tatpṛṣṭe gītakāścāpi vandibṛndāstathaiva ca || 137 ||
[Analyze grammar]

suveṣā bhagavadbhaktāstathaiva gaṇikājanāḥ |
dāsīgaṇāśca tatpṛṣṭe śoṇadaṇḍavahā janāḥ || 138 ||
[Analyze grammar]

līlāṃgāni vicitrāṇi dhārayantastathaiva ca |
vahantaḥ pādukādīni tato devasya pārśvataḥ || 139 ||
[Analyze grammar]

agrataḥ pṛṣṭhataścāpi janāścāmaradhāriṇaḥ |
ātapatrāṃśca vividhān tālavṛntāṃstathaiva ca || 140 ||
[Analyze grammar]

dhārayanto dvijāśvāpi tato devasya dakṣiṇe |
karmāraṃbhādi paṭhato viprānekāyanān nyaset || 141 ||
[Analyze grammar]

ṛksāmapūrvān vāmepi pṛṣṭhato vā niveśayet |
sumṛṣṭadhūpapātrāṃśca vahantaḥ pṛṣṭhatastathā || 142 ||
[Analyze grammar]

purato 'straṃ smaran yāyāt svayaṃ vighnāṃstu sūdayan |
anekaśatasaṃkhyāṃśca dīpānatisamujjvalān || 143 ||
[Analyze grammar]

dhārayanto janā vipra devasyobhayapārśvayoḥ |
gaccheyuḥ paṅktirūpeṇa yāvanto balivāhakāḥ || 144 ||
[Analyze grammar]

sarvāṇi rājacihnāni vahanto devasannidhau |
gaccheyuranye bhaktāśca brāhnaṇāḥ kṣatriyāstathā || 145 ||
[Analyze grammar]

vaiśyāḥ śūdrāśca catvāro hyāśramasthāstathaiva ca |
sarvaśāstreṣu kuśalā bhagavadbhāvinastathā || 146 ||
[Analyze grammar]

severan sarvatodikkaṃ vīkṣamāṇāḥ paraṃ vibhum |
grāmasyaindrādiyogena diśāsu vidiśāsu ca || 147 ||
[Analyze grammar]

madye ca kumudādīnāṃ sagaṇānāṃ krameṇa tu |
pīṭhikāsu baliṃ dadyānnirmitāsu puraiva tu || 148 ||
[Analyze grammar]

kumudādergaṇānāṃ tu nāmāni kramaśaḥ śrṛṇu |
utkaṭaḥ prakaṭaścaiva unmukho vimukhastathā || 149 ||
[Analyze grammar]

aśvagrīvo'śvavadanaḥ aśvajihnastathaiva ca |
hastivaktraśca kumudaḥ hastipādaśca keśavaḥ || 150 ||
[Analyze grammar]

vāmano narakaścāpi naro mardana eva ca |
mandadṛṣṭiśca kantuśca tathā kantukalocanaḥ || 151 ||
[Analyze grammar]

paṭahākṣo viśālākṣaḥ kṣāmakaḥ kṣamakastathā |
pāṇḍaraḥ pāṇḍupṛṣṭhaśca durdinaḥ sudinastathā || 152 ||
[Analyze grammar]

vāmadevo mahādevo mahāgnirmadhusūdanaḥ |
kanakaḥ kālakaścaiva bhāvano bhavanastathā || 153 ||
[Analyze grammar]

bhānumān bānuvegaśca bhāskaraścāpyabhāskaraḥ |
viśvaseno visenaśca viṣvakseno visāraṇaḥ || 154 ||
[Analyze grammar]

vistāro nistaraścaiva vidaṇḍī daṇḍa eva ca |
kāmadaḥ kāmukaścāpi kāmabhṛt kāmanāśanaḥ || 155 ||
[Analyze grammar]

pañcāśacca gaṇā hyet prācīṃ diśamupāśritāḥ |
ete pāriṣadāḥ proktāḥ kumudasya vaśānugāḥ || 156 ||
[Analyze grammar]

śataṃ śataṃ gṛhagaṇāḥ ekaikasyānuyāyinaḥ |
eṣāṃ kumudapūrvāṇāṃ krameṇa ca baliṃ haret || 157 ||
[Analyze grammar]

pārśvasthamaṇḍaleṣvevaṃ gṛhebhyastu baliṃ haret |
devā ete gṛhāścāpi aindre tu balibhāginaḥ || 158 ||
[Analyze grammar]

āgneyo nidhanascaiva agnijihvo hutāśanaḥ |
agnirūpo'gnivarṇaścāpyagnivarṇo'hireva ca || 159 ||
[Analyze grammar]

agnivaktro mahāvaktre mahāseno mahodaraḥ |
karālaḥ kākajihvaśca kākavaktro'gnivaktrakaḥ || 160 ||
[Analyze grammar]

maṇḍurmaṇḍūkavaktraśca devo devalakastathā |
śarvakaḥ śamakaścāpi śaṃkuḥ śaṃkuśravāstathā || 161 ||
[Analyze grammar]

mārīco droṇamārīco mahiṣo māhiṣastathā |
kumbhanāso vināsaśca kumbhakarṇo vikarṇakaḥ || 162 ||
[Analyze grammar]

vidārī vikramaścaiva maskarī maskarastathā |
sūkaraḥ sūkarāsyaśca śaśaḥ śaśamukhasastathā || 163 ||
[Analyze grammar]

siṃhaḥ siṃhamukhaścaiva narasiṃho narastathā |
kāladhṛkkālasūtraśca sūtrakaḥ sūtra eva ca || 164 ||
[Analyze grammar]

vinālī nālakaṇṭhaśca āgneyīṃ diśamāśritāḥ |
kumudākṣagaṇā hyete saṃyuktā āsurairgaṇaiḥ || 165 ||
[Analyze grammar]

āgneyyāṃ pīṭhikāyāṃ tu kumudākṣabaliṃ haret |
dharmo dharmadharo dharmo dharmarājo dhanurdharaḥ || 166 ||
[Analyze grammar]

vinayaḥ praśrayaścaiva niśreyo nirguṇastathā |
alasaḥ kuṇapaścaiva krūrabāhuśca kuṃjaraḥ || 167 ||
[Analyze grammar]

prāṃśurdamananiṣkopau niranukrośanirmamau |
vibhavo'vibhavaścaiva hutāśo bahureva ca || 168 ||
[Analyze grammar]

ūrdhvarakṣaṇasaṃjñaśca ekalaḥ pākalastathā |
kaṃkaṭaḥ kaṭakaśceva avaṭaḥ śaṃkhacakriṇau || 169 ||
[Analyze grammar]

gadī khaḍgī ca śārṅgī ca tathā śārṅgadharo mune |
vāsudevo'pi bhadraśca ketumān ketukastathā || 170 ||
[Analyze grammar]

kṣamī ca jvalanaścāpi kinnaro'śvattha eva ca |
suptaḥ sujapanaścāpi japaḥ paścima eva ca || 171 ||
[Analyze grammar]

kaikṣikaśca tathā svajo bāḍavaścākṣamī tathā |
gaṇāḥ pañchāśādete tu dakṣiṇāṃ diśamāśritāḥ || 172 ||
[Analyze grammar]

puṇḍarīka vaśāhyete pitṛgṛhasamanvitāḥ |
sarvatraivaṃ samṛddiṣṭāḥ paccāśacchaktikā gṛhāḥ || 173 ||
[Analyze grammar]

pradadyāt puṇḍarīkāyaeyaibhiryuktāya vai balim |
niṣkṛtiḥ prakṛtiścaiva sukṛtirvikṛtistathā || 174 ||
[Analyze grammar]

dāruṇo damakaścaiva rakṣako lakṣakastathā |
mādhavo māṃsakaścaiva niṣṭhuraḥ kharabhāṣaṇaḥ || 175 ||
[Analyze grammar]

pralaṃbo lambakaścaiva prāṇanaḥ praṇayastathā |
vīrasenoṃgadaścaiva vibhāṣaśca vibhīṣaṇaḥ || 176 ||
[Analyze grammar]

raktākṣo lohitākṣaśca raktajihvo vijihvakaḥ |
vidyutkeśo viśālākṣo vikṣaro vīrahā tathā || 177 ||
[Analyze grammar]

akṣaraḥ prākṣaraścaiva kāmarūpavirūpiṇau |
sarvagaḥ sarvavidgauraḥ saṃbhavaḥ prabhavastathā || 178 ||
[Analyze grammar]

vāruṇo vasurevāpi vimardo damanastathā |
vaikartano vikartā ca kapardī ca prabustathā || 179 ||
[Analyze grammar]

kandakī kandakaśrāpi nākī ca varuṇo'ruṇaḥ |
gaṇā ete ca pañcāśannairṛtiṃ diśamāśritāḥ || 180 ||
[Analyze grammar]

yātugṛhaistu saṃyuktā vāmanasyānugā ime |
ebhiryuktāya vidhinā vāmanāya baliṃ dadet || 181 ||
[Analyze grammar]

varuṇo vāruṇaścaiva pāśī pāśadharo guruḥ |
kṣepaṇaḥ kṣobhaṇaścaiva nāradaḥ sarvado raviḥ || 182 ||
[Analyze grammar]

sumanā nāmano haṃso vaikuṇṭhaḥ paramaḥ paraḥ |
hanumān vasumān bhadro bhadravaḥ prabhavastathā || 183 ||
[Analyze grammar]

mahākarṇo vikarṇaśca śaśakaḥ śalakaḥ pikaḥ |
vānaro narakaścaiva kārṣṇiḥ karṇadharoṃ'śumān || 184 ||
[Analyze grammar]

cakro'graśca tathā vajrī vajranābho vinābhakaḥ |
karabhaḥ kurabhaścaiva dākṣiṇo dakṣiṇaḥ suhṛt || 185 ||
[Analyze grammar]

durgandhaḥ pūtigandhaśca tārkṣyo garuḍa eva ca |
virodho rodhako rodhaḥ kaṃkaṇasca vṛkodaraḥ || 186 ||
[Analyze grammar]

ete gaṇāśca pañcāśat paścimāṃ diśamāśritāḥ |
śaṃkukarṇavaśā hyete pāśagrahagaṇānvitāḥ || 187 ||
[Analyze grammar]

sahaibhiḥ śaṃkukarṇāya pīṭhikāyāṃ baliṃ dadet |
marurmārutago rurvī ākhurvāyusuto'nilaḥ || 188 ||
[Analyze grammar]

galarto vartakaḥ kaṃko mārgaṇaḥ prāṃkaṇo'calaḥ |
balo balanidhirvīro virodho rodhako vidhiḥ || 189 ||
[Analyze grammar]

siddhavaḥ suyavaścaiva śaṃkaro dhīrakastathā |
mālī mālāvidhirvastuḥ samarthaḥ sumahotsavaḥ || 190 ||
[Analyze grammar]

karkaṭaḥ kaṭakaścaiva gandho gandhavahaḥ paraḥ |
siktakaḥ siktarogī ca sevakaḥ sevanaḥ savaḥ || 191 ||
[Analyze grammar]

auṣadho bheṣajo vāpi rogī rogabhavastathā |
kāraṇaḥ karaṇaḥ kartā garavīro'khalastathā || 192 ||
[Analyze grammar]

valaśca vākuvāhaśca sucāraśca tathaiva ca |
gaṇāḥ paścāśadete tu vāyavyāṃ diśamāśritāḥ || 193 ||
[Analyze grammar]

sarvanetrānugān nityaṃ gandharvagṛhasaṃyutāḥ |
pradadyāt sarvanetrāya ebhiryuktāya vai balim || 194 ||
[Analyze grammar]

somaḥ somakalaḥ somyaḥ sāmavit sāmanāyakaḥ |
sudhā sudhātā dhātā ca surāṣṭraḥ kāṣṭhakaḥ kaliḥ || 195 ||
[Analyze grammar]

kāladhṛkkālacakraśca kālakūṭaviṣo bala |
amṛto'mṛtanāthaśca keyūrī kebalī balī || 196 ||
[Analyze grammar]

viṣṇuḥ kṛṣṇapiśaṃgāṃgī rekhālekhaḥ pika śukaḥ |
lūbakaśca śukaścaiva śyenaḥ śyenamukhastathā || 197 ||
[Analyze grammar]

mārjāro marubhṛdvālo gulmaḥ kaṇavakaḥ kaṇaḥ |
śeṣo viśeṣa uccheṣaḥ kardamaḥ pūtivigrahaḥ || 198 ||
[Analyze grammar]

sāmbaḥ saṃvatsaraścaiva vegī vegadharo marut |
gaṇāḥ pañcāśadete tu somasya diśamāśritāḥ || 199 ||
[Analyze grammar]

sumukhasya vaśā hyete yakṣagrahasamanvitāḥ |
sumukhāya baliṃ dadyādebhiḥ saha yathāvidhi || 200 ||
[Analyze grammar]

īśāna īśvaro vyāpī vyasano vinaśo budhaḥ |
dharo bako viśo vādaḥ śakuniḥ śakaṭo ghaṭaḥ || 201 ||
[Analyze grammar]

vṛkṣaḥ kakṣaḥ kṣamī kṣāntirmātṛromā kapiṃjalaḥ |
brahnaṇyo brahnavidbrahnī vrahnātmā vrahnasādhanaḥ || 202 ||
[Analyze grammar]

vedī vedavidudvandhaḥ śaṃkaraḥ śāṃkarastathā |
dhīmān visṛṣṭiriṣṭātmā duṣṭātmā duṣṭakarmakṛt || 203 ||
[Analyze grammar]

vijetā vikaco vādī nodī tripaka ekabhuk |
sarvabhuka sarvagaḥ sarvaḥ sarvabhaṃgaḥ sanātanaḥ || 204 ||
[Analyze grammar]

govindo gopatiśceva goptā ceva maheśvaraḥ |
pañcāśacca gaṇā hyete aiśānīṃ diśamāśritāḥ || 205 ||
[Analyze grammar]

supratiṣṭhavaśā hyete piśācagṛhasaṃyutāḥ |
supratiṣṭhitasaṃjñāya ebhiḥ sārdhaṃ valiṃ dadet || 206 ||
[Analyze grammar]

siddho dhātā vidhātā ca dhātā caiva prajāpatiḥ |
lokeśo lokakṛt kartā sraṣṭā brahnā tathātmabhūḥ || 207 ||
[Analyze grammar]

sutāpaśca tulaścaiva tathā vai rītivardhanaḥ |
avyakto guṇavān gauṇo guṇabhukca tathaivahi || 208 ||
[Analyze grammar]

udgītaḥ praṇavaścāpi hiraṇyagarbhasaṃjñitaḥ |
viriñcaḥ puṣkaraścaiva bhāsano bhāsa eva ca || 209 ||
[Analyze grammar]

vikarṇo vijayaścaiva tathā caiva rathaṃtaraḥ |
chando yajustathā ṛk ca atharvā ca tataḥ param || 210 ||
[Analyze grammar]

marīciraṃgirāścaiva pulahaḥ kratureva ca |
vasiṣṭhaśca pracetāśca śalabho bhīṣma eva ca || 211 ||
[Analyze grammar]

hemantaḥ śiśiraścāpi kusumākarasaṃjñitaḥ |
kalahaśca virāgiśca amarṣo roṣaṇastathā || 212 ||
[Analyze grammar]

śoṣaṇaśca gatiścaiva harṣaṇo vardhanastathā |
gaṇāḥ pañcāśadete tu vyomasiddhagṛhānvitāḥ || 213 ||
[Analyze grammar]

pradadyāt pṛśnigarbhāya sārdhamebhirbaliṃ dvija |
manuṣyo mānavaścaiva maṇḍako mānavastathā || 214 ||
[Analyze grammar]

makaraśca tathā coraḥ kaṃpaścaiva prakaṃpanaḥ |
alaṃpaṭaśca paṭada yojako bhajako grahīḥ || 215 ||
[Analyze grammar]

recako rocako māyo dhāro vāro rasaścalaḥ |
cāpālikaḥ kapirbāṇo grajano garjano guḍaḥ || 216 ||
[Analyze grammar]

tittaraścaṭako dhvāṅkṣo balīvardo mahānaṭaḥ |
harṣo dharmapraśāstā ca śamako dundubhiḥ śaṭhaḥ || 217 ||
[Analyze grammar]

kukṣiḥ kumāraḥ kāyastho lāvako'praśunaḥ śunaḥ |
lavaṇo ravaṇo ṛddho rājasastāmaso'calaḥ || 218 ||
[Analyze grammar]

kalyāṇo bhagadattaśca pṛthivītalasaṃsthitāḥ |
gaṇāḥ pañcāśadete tu bhūmigrahasamanvitāḥ || 219 ||
[Analyze grammar]

mahābalā durādharṣā mānavasya vaśānugāḥ |
mānavāya baliṃ dadyādebhiryuktāya sādhakaḥ || 220 ||
[Analyze grammar]

ete pañcāśataḥ proktā gaṇānāmadhipā dvija |
aikaikasya bhavedeṣāṃ gaṇāścānye śataṃ śatam || 221 ||
[Analyze grammar]

evaṃ pañcāśatsahasraṃ eteṣāṃ paricārakāḥ |
catvare ca catuṣke ca sabhāyāṃ grāmamadhyake || 222 ||
[Analyze grammar]

grāmadvāreṣu sarveṣu tiṣṭhanti vividhāyudhāḥ |
janānayogyān bādhante tathā pāṣaṇḍinopi ca || 223 ||
[Analyze grammar]

nadyādiṣu ca deśeṣu saṃcaranti yathāruci |
daśānāṃ kumudādīnāṃ gaṇeśānāṃ dvijottama || 224 ||
[Analyze grammar]

gaṇānāmutkaṭādīnāmuditānāṃ krameṇa tu |
praṇavādyairnamontaistu svaisvairnāmabhireva ca || 225 ||
[Analyze grammar]

ardhyaṃ gandhaṃ tathā mālyaṃ dhūpaṃ gandhāmbupūrvakam |
baliṃ bhūyo jalaṃ cāpi tāmbūlaṃ kramaśo dadet || 226 ||
[Analyze grammar]

gītanṛttādikaṃ sarvaṃ pūrvavat parikalpayet |
pañcāśatāṃ sahasrāṇāṃ gaṇaśo gaṇaśo dvija || 227 ||
[Analyze grammar]

namaḥ pāriṣadebhyaśca ityuktvā valivistaram |
bhūmau pratidiśaṃ kuryāt sarvaśāntikaraṃ śubham || 228 ||
[Analyze grammar]

pañcāśatāṃ sahasrāṇā ekaikasya pṛthak pṛthak |
śataṃ śataṃ parivārā ete grahagaṇāḥ smṛtāḥ || 229 ||
[Analyze grammar]

eṣāṃ grahagaṇānāṃ tu parivārāḥ sahasraśaḥ |
asaṃkhyeyāścarantastu sarvataḥ pṛthivīmimām || 230 ||
[Analyze grammar]

saṃcarānti grahagaṇā uktā daśavidhā mahīm |
devā daityāśca pitaraḥ rākṣasā nāganāyakāḥ || 231 ||
[Analyze grammar]

gandharvayakṣāḥ paiśācāḥ siddhāścāpi dharāgaṇāḥ |
ete daśavidhā brahnan daśadikṣu sthitāḥ sadā || 232 ||
[Analyze grammar]

uktāḥ pañcadaśānāṃ tu eteṣāṃ nāyakā gaṇāḥ |
teṣāṃ tu pūjayā sarve sukhaṃ yānti na saṃśayaḥ || 233 ||
[Analyze grammar]

pīṭhordhve kumudādīnāṃ baliṃ dadyādvicakṣaṇaḥ |
bhūtale gomayādyena lepite vā yathāruci || 234 ||
[Analyze grammar]

gaṇānāmutkaṭādīnāṃ baliṃ tatparito dadet |
anyeṣāmāpi sarveṣāṃ tadbahirvikiredbalim || 235 ||
[Analyze grammar]

amuktānāṃ ca sarveṣāṃ grāmamadye baliṃ kṣipet |
kumudādigaṇeśānām anukalpe vidhānataḥ || 236 ||
[Analyze grammar]

baliṃ datvā'vaśiṣṭānāṃ sarveṣāmapi vai pṛthak |
namaḥ pāriṣadebhyaścetyuktvā tasmādbaliṃ dvija || 237 ||
[Analyze grammar]

avaśiṣṭaṃ balidravyaṃ grāmamadhye vinikṣipet |
saṃtarpaṇārthaṃ bhūtānāṃ sarvadeśanivāsinām || 238 ||
[Analyze grammar]

rātryāmāvāhanaṃ brahnan dhvajārohaṇavāsare |
na kṛtaṃ kumudādīnāṃ sagaṇānāṃ tatodya tu || 239 ||
[Analyze grammar]

teṣāmāvāhanaṃ kuryād baliṃ dadyādvidhānataḥ |
dhvajārohadine pūrvaṃ teṣāmāvāhane kṛte || 240 ||
[Analyze grammar]

tadvāsarāt samārabya yāvadutsavavāsaram |
pāyasena baliṃ dadyācchuddhānnenāthavā dvija || 241 ||
[Analyze grammar]

divā vāpi rajanyāṃ vā kālayorubhayostu vā |
bhavet karturmahān doṣa āhūtānāmanarcanāt || 242 ||
[Analyze grammar]

kenāpi hetunā yatra validānaṃ na śakyate |
yātrāraṃbhadine tatra teṣāmāvāhanaṃ caret || 243 ||
[Analyze grammar]

evantu balisaṃyuktaṃ deveśaṃ bhrāmayeddvija |
prādakṣiṇyena vai grāṇe nagare vāpi pattane || 244 ||
[Analyze grammar]

yātrāyāṃ vartamānāyāṃ devadevāya bhaktitaḥ |
mukhavāsaṃ satāmbūlaṃ bahuśo'tha nivedayet || 245 ||
[Analyze grammar]

candanaṃ śramaśāntyarthaṃ karpūrādyaiḥ subhāvitam |
pradadyāddevadevāya mālyāni vividhānyapi || 246 ||
[Analyze grammar]

śītalaṃ tarpaṇajalaṃ nārikelajalānvitam |
śramaśāntinimittāni anyānyapi nivedayet || 247 ||
[Analyze grammar]

digaṣṭake tu grāmādestanmadye ca viśeṣataḥ |
gītakairvividhainarttaistantrīvādyasamanvitaiḥ || 248 ||
[Analyze grammar]

śaṃkhabherīmṛdaṃgādyairdeveśaṃ paritoṣayet |
evaṃ devaṃ paribrāmya grāmādau balisaṃyutam || 249 ||
[Analyze grammar]

punaḥ pradakṣiṇaṃ kṛtvā prāsādāvaraṇeṣu ca |
prāsādadvāradeśe tu devadevasya bhaktitaḥ || 250 ||
[Analyze grammar]

arghyaṃ pādyaṃ tathācāmaṃ gandhaṃ mālyaṃ ca dhūpakam |
nivedya devadeveśaṃ svasthāne sanniveśayet || 251 ||
[Analyze grammar]

tato yāgagṛhaṃ gatvā deśikaḥ susamāhitaḥ |
tilairājyaiśca pūrṇaāntaṃ yātrāhomaṃ samāpayet || 252 ||
[Analyze grammar]

evaṃ balisamāyuktamanyeṣu divaseṣvapi |
ahni rātrau tu devasya paribramaṇamārabhet || 253 ||
[Analyze grammar]

tīrthayātrādine kuryāt paribhramaṇamahni vai |
kuryāt snapanabiṃbe ca snapanaṃ tu divāniśam || 254 ||
[Analyze grammar]

ārambhadinamārabhya yāvadantimavāsaram |
tatrāpi cāṃkurāropaṃ saptame pañcame tu vā || 255 ||
[Analyze grammar]

vāsare pūrvavaccāpi kuryāt kautukabandhanam |
dvitīye vāsare prāpte devamāsthānamaṇṭape || 256 ||
[Analyze grammar]

yāgāgāre'thavānīya samāropya ca viṣṭare |
tato yāgagṛhaṃ gatvā deśiko vidhinā yajet || 257 ||
[Analyze grammar]

kalaśe maṇḍale caiva tato gatvā tu maṇḍapam |
pūjayeddevadeveśaṃ mahatā vibhavena tu || 258 ||
[Analyze grammar]

tato yāgagṛhe samyagvahvau santarpya pūrvabat |
tatastasmāt samānīya mahadāsthānamaṇṭapam || 259 ||
[Analyze grammar]

tatra samyak samabyarcya devaṃ nīrājanāntimam |
mahāhavirnivedyāthāpūpādisamanvitam || 260 ||
[Analyze grammar]

tasmāddevaṃ samānīya maṇṭape yāganirmite |
tatra devaṃ samabyarcya arghyapādyādibhistataḥ || 261 ||
[Analyze grammar]

agnau santaryya vidhivat pūrṇāhutyāvasānikam |
alaṃkṛtaṃ tu deveśaṃ pūrvavadvasanādikaiḥ || 262 ||
[Analyze grammar]

yānādike samāropya pūrvoktakramayogataḥ |
bhramayitvā tu beveśaṃ grāme tvantaḥ praveśayet || 263 ||
[Analyze grammar]

maṇṭape devadeveśamānīya snānaviṣṭare |
samāropyārghyapādyaiśca dadyādācamanaṃ vibhoḥ || 264 ||
[Analyze grammar]

gandhaṃ puṣpaṃ ca dhūpaṃ ca dīpaṃ nīrājanāntimam |
vedaghoṣaiśca gītādyairarhaṇodapurassaram || 265 ||
[Analyze grammar]

kadalīphalasaṃyuktamapūpaṃ gulasaṃyutam |
pānakaṃ tarpaṇajalaṃ nālikerarasānvitam || 266 ||
[Analyze grammar]

tāmbūlaṃ śaśisaṃyuktam tato yātrārthakalpitam |
vasanādyaṃ parityajya snānaśāṭīṃ nivedya ca || 267 ||
[Analyze grammar]

tailenābhyaṃjanaṃ kṛtvā samudvartya yathāvidhi |
śirasyāmalakaṃ datvā saṃsnāpya bahubhirjalaiḥ || 268 ||
[Analyze grammar]

varṇakena samālipya kṣālayitvā tu vāriṇā |
samālipya sugandhena bhaktitaścāndanādinā || 269 ||
[Analyze grammar]

sahasradhārayā vipra snānaṃ kṛtvā tataḥ param |
datvā savandanaṃ paścāt śiraḥ plotādiśāṭakam || 270 ||
[Analyze grammar]

datvā devaṃ samāropya tadanyasmiṃstu viṣṭare |
karaśudvyādi sarvaṃ tu kṛtvāntaryāgapaścimam || 271 ||
[Analyze grammar]

tato yathākrameṇaiva devaṃ saṃpūjayed dvija |
yadvā dinotsave vṛtte devamānīya maṇṭape || 272 ||
[Analyze grammar]

vitate bhadrapīṭhe tu samāropyātha pūrvavat |
arghyādi sakalaṃ vipra tāmbūlāntaṃ nivedya ca || 273 ||
[Analyze grammar]

vastrādyaṃ pūrvaklṛptaṃ yat kramāt sarvaṃ visṛjya ca |
vinivedya ca vastraṃ tu śramanirharaṇārthataḥ || 274 ||
[Analyze grammar]

samālabya tu deveśaṃ sugandhaiścandanādikaiḥ |
tatastu vidhinā pūjya yāvadātmanivedanam || 275 ||
[Analyze grammar]

snānārthaṃ devadevasya vijñāpya vinivedya ca |
pāduke devadeveśaṃ chatrādyaiśca samanvitam || 276 ||
[Analyze grammar]

tasmādānīya pīṭhe tu snānārthaṃ parikalpite |
samāropya tadādyaistu bhogaiḥ sarvaistu pūrvavat || 277 ||
[Analyze grammar]

iṣṭvā tāmbūladānāntaṃ skandhaśāṭīṃ nivedayet |
tatastailaṃ samādāya karpūrādyaiḥ subhāvitam || 278 ||
[Analyze grammar]

devasya keśānāloḍca hastābyāṃ kaṃkatena tu |
adhivāsya suganyaistu dhūpairabhyaṃjayet tataḥ || 279 ||
[Analyze grammar]

śiro niṣpīḍya devasya vahudhā ca tataḥ param |
keśānābaghya mālābhiḥ sūkṣmeṇa plotakena tu || 280 ||
[Analyze grammar]

lalāṭopari badhvā tu tathā mukhasaroruhe |
devasya tailaniṣyandā nāpatanti yathā dvija || 281 ||
[Analyze grammar]

tataḥ skandhapradeśāttu yāvatpādāvasānakam |
abyaṃjayecca tailena sarvagātrāṇi mardayet || 282 ||
[Analyze grammar]

tasmin kāle bahuvidhaistālavṛntaiśca cāmaraiḥ |
tattāpaśamanārthaṃ tu vījayeyuḥ samantataḥ || 283 ||
[Analyze grammar]

tatastu vāsasodvartya tathā cūrṇaiḥ puroditaiḥ |
camaṣīṃ ca khaliṃ datvā dadyāduṣṇodakaṃ tataḥ || 284 ||
[Analyze grammar]

candanaṃ mukhalepārthaṃ ghṛṣṭaṃ karpūrabhāvitam |
tatastvāmalakaṃ kalkaṃ gandhadravyaiḥ susaṃskṛtam || 285 ||
[Analyze grammar]

datvā śirasi devasya prakṣālya vahubhirjalaiḥ |
śanaiḥ śanaiḥ samāloḍya tato'rghyaṃ vinivedya ca || 286 ||
[Analyze grammar]

lodhraṃ kāleyakaṃ caiva kṣālanārghyasamanvitam |
datvā keśān samābadhya devasya plotavāsasā || 287 ||
[Analyze grammar]

adhaḥ śaṭīṃ nivedyātha pātre kṛtvā tu varṇakam |
karpūracūrṇasaṃmiśraṃ samyagdhūpādhivāsitam || 288 ||
[Analyze grammar]

tena devasya gātrāṇi lepayettu śanaiḥ śanaiḥ |
ākaṇṭhāt pādaparyantaṃ tataḥ prakṣālayejjalaiḥ || 289 ||
[Analyze grammar]

apāsyātha śiraḥplotam dadyādarghyaṃ tu mūrdhani |
granthipallavatoyādi sarvaratnodakāntimam || 290 ||
[Analyze grammar]

saṃsnāpya saptabhistoyaiḥ śiraḥplotaṃ dadedvija |
vinivedyāpyadhaḥśāṭīṃ candanena sugandhinā || 291 ||
[Analyze grammar]

śaśicūrṇasametena vāsitena himāṃbunā |
dhūpādhivāsitenāpi samālabhya viśeṣataḥ || 292 ||
[Analyze grammar]

gātrāṇi devadevasya tathā vai kuṃkumena ca |
upavītaṃ sottarīyaṃ datvā plotamapāsya ca || 293 ||
[Analyze grammar]

śirasyamatha keśāṃstu gandhadhūpādhivāsitān |
ābadya vividhairmālyaiḥ sragdāmāni nivedya ca || 294 ||
[Analyze grammar]

tatastu bahubhistoyaiḥ saṃskṛtaiścandanādinā |
sahasradhārayā snānamācareddeśiko vibhoḥ || 295 ||
[Analyze grammar]

vyāpakān caturo mantrān japedekāgramānasaḥ |
tasmin kāle bahvṛcādyā dbijāḥ prāgādidiksthitāḥ || 296 ||
[Analyze grammar]

sṛktāni pauruṣādyāni adhīyīran samāhitāḥ |
śaṃkhabheryādikān samyag dhoṣayeyuḥ samantataḥ || 297 ||
[Analyze grammar]

maṃgalāni ca gītāni tadā gāyantu gāyakāḥ |
evaṃ snāne kṛte paścāt deśikendraḥ samāhitaḥ || 298 ||
[Analyze grammar]

pūrṇakumbhaṃ samādāya vibhoḥ snapanamācaret |
japan pavitramantraṃ ca tasya nirvacanaṃ tathā || 299 ||
[Analyze grammar]

evaṃ snānaṃ samāpādya dadyānnīrājanaṃ vibhoḥ |
savandanākhyaṃ tatpaścacchāṭakaṃ vinivedya ca || 300 ||
[Analyze grammar]

kacodakāpakarṣārthamaparaṃ dehavāribhṛt |
adharottaravastredve gandhadhūpādhivāsite || 301 ||
[Analyze grammar]

skandhaplotaṃ nivedyātha śiraḥ snānaṃ nivedya ca |
candanādi sugandaṃ samālyāni vinivedya ca || 302 ||
[Analyze grammar]

pāduke vinivedyātha tasmāt sthānāt samānayet |
tṛtīyaṃ ratnakhacitaṃ āsanaṃ vinivedya ca || 303 ||
[Analyze grammar]

tatrasthaṃ devadeveśamarghyādyaiḥ pūjayet kramāt |
sarvaṃ homāvasānaṃ ca kṛtvā bhūyaḥ prapūjya ca || 304 ||
[Analyze grammar]

mahāhavirnibedyātha sarvaṃ prāgvat samācaret |
evaṃ pratidinaṃ caiva yāvattīrthadināntimam || 305 ||
[Analyze grammar]

snapanaṃ pūjanaṃ caiva vibhoḥ kuryādatandritaḥ |
nityotsavādau devasya snapanaṃ tu samācaret || 306 ||
[Analyze grammar]

dinotsavasamārambhe nācaret snapanaṃ vibhoḥ |
yadvobhayasamārambhe kuryādicchānurūpataḥ || 307 ||
[Analyze grammar]

kalaśe maṇḍale caiva ahni rātrau ca pūjanam |
kuryāt pratidinaṃ samyagekavāraṃ yathāvidhi || 308 ||
[Analyze grammar]

biṃbaṃsthaṃ devadeveśamahni rātrau ca pūjayet |
ekavāraṃ dvivāraṃ vā trivāraṃ vā yathāruci || 309 ||
[Analyze grammar]

prāsāde mūlabiṃbasthaṃ saviśeṣaṃ yajet sadā |
pañcame vāsare prāpte pūrvāhne tu dinotsavam || 310 ||
[Analyze grammar]

kṛtvā tatastu deveśaṃ mahāsnapanapūrvakam |
mahatā vibhavenaiva lakṣmīpuṣṭisamanbitam || 311 ||
[Analyze grammar]

mahāhavirvidhānena vibhave sati pūjayet |
ṣaṣṭhe dine tu saṃprāpte kumbhācanapurassaram || 312 ||
[Analyze grammar]

agnisaṃtarpaṇāntaṃ ca pūjayitvā vidhānataḥ |
pūrvavaddevadeveśaṃ lakṣmīpuṣṭisamanvitam || 313 ||
[Analyze grammar]

yānādike samāropya prāsādasya bahiḥ vkacit |
udyāne suśubhe ramye pādapairvakulādibhiḥ || 314 ||
[Analyze grammar]

procchritairvividhairvāpi samantāt pariśobhite |
puṣpitābhirlatābhiśca sarvataḥ paribhūṣite || 315 ||
[Analyze grammar]

nītvā devaṃ samāropya yathārhe viṣṭare puraḥ |
śrīpuṣṭisahitaṃ prāgvaddhomāntaṃ paripūjayet || 316 ||
[Analyze grammar]

sūkṣmavastradukūlāni saratnābharaṇānyapi |
sudhākastūrikarpūradivyagandhasamanvitam || 317 ||
[Analyze grammar]

sarvāṃṅgadevadeveśaṃ mṛgasnehena lepayet |
puṣpāpacayamālyādibhūṣitānāṃ viśeṣataḥ || 318 ||
[Analyze grammar]

parasparaṃ vā śaktīnāṃ krīḍārthaṃ vāpyalaṃkṛtām |
garuḍārūḍhadevāya pārijātaharaṃ smaran || 319 ||
[Analyze grammar]

prābhṛtānyapi puṣpāṇi devadevāya darśayet |
idamasmāt samāyātaṃ ityuktvā deśikaḥ svayam || 320 ||
[Analyze grammar]

puṣpāpacayakarmārthamevaṃ kṛtvā nivedya ca |
tatra vā'nyatra vā sthāne karturicchānurūpataḥ || 321 ||
[Analyze grammar]

tatastu devadeveśaṃ lakṣmīpuṣṭisamanvitam |
pūrvavadbhrāmayet grāme śeṣaṃ prāgvat samācaret || 322 ||
[Analyze grammar]

saptame divase prāpte prāsādaṃ saṃpraviśya ca |
deśikaḥ sādhakaiḥ sārdhaṃ praṇipatya jagadgurum || 323 ||
[Analyze grammar]

vijñāpayettu devāya samyaguccasthayā girā |
bhagavan puṇḍarīkākṣa śaraṇāgatavatsala || 324 ||
[Analyze grammar]

asminnahani kartavyā jalakrīḍā tvayā vibho |
śuddhaye sarvalokānāṃ devānāṃ prītayepi ca || 325 ||
[Analyze grammar]

yātrā tadarthaṃ kartavyā madanugrahakāmyayā |
iti vijñāpya devāya praṇamya ca punaḥ punaḥ || 326 ||
[Analyze grammar]

yānādau devamāropya lakṣmīpuṣṭisamanvitam |
nītvā majjanaśālāṃ tu snānopakaraṇairyutām || 327 ||
[Analyze grammar]

tadgatān sarvasaṃbhārān darśāyitvā vibhostataḥ |
candanādyaiḥ samālabhya devaṃ mālyairvibhūṣya ca || 328 ||
[Analyze grammar]

vinivedya ca tāmbūlaṃ mukhavāsasamanvitam |
samāhūya ca tatrasthānājñāpya paricārakān || 329 ||
[Analyze grammar]

prāpte'parāhvasamaye jalakrīḍā bhaviṣyati |
tadarthāḥ sarvasaṃbhārāḥ sthāpitavyāstu maṇḍape || 330 ||
[Analyze grammar]

ityājñāpya tatastasmāddhānyāgāraṃ praviśya ca |
darśayitvā tu dhānyāni vibhosteṣāṃ samṛddhaye || 331 ||
[Analyze grammar]

udyānādau samānīya vinivedya ca tatsthitān |
upahārān yathāyogaṃ tata āsthānamaṇṭape || 332 ||
[Analyze grammar]

pūjayeddevadeveśaṃ śrīpuṣṭibhyāṃ samanvitam |
saviśeṣaṃ tato lakṣmīṃ puṣṭimantaḥ praveśayet || 333 ||
[Analyze grammar]

prāgvaddinocitaṃ samyak kṛtvā paścāttu maṇṭape |
devadevaṃ samānīya samāropya ca viṣṭare || 334 ||
[Analyze grammar]

ardhyāt tāmbūlaparyantaṃ sarvaṃ prāgvannivedya ca |
snānārthaṃ śāṭikāṃ vāpi vinivedya jagatpateḥ || 335 ||
[Analyze grammar]

maṇḍapasyaikadeśe tu śālitaṇḍulanirmite |
viṣṭare tu jaladroṇīṃ sauvarṇīṃ vāpi rājatīm || 336 ||
[Analyze grammar]

tāmrajaṃ vā yathālābhaṃ catustridvikarāyatāḥ |
tadardhavistṛtāmūrdhve mūle tatpādavistṛtām || 337 ||
[Analyze grammar]

vṛttāyatāmadhobhāge praṇālena samanvitām |
unmattakusumākārasadṛśāmathavā dvija || 338 ||
[Analyze grammar]

biṃbamānānurūpāṃ tāṃ sarvalakṣaṇasaṃyutām |
niveśya tāṃ samāpūrya gālitena jalena tu || 339 ||
[Analyze grammar]

kuṃkumakṣodayuktena candanenānvitena ca |
karpūracūrṇayuktena kusumairvāsitena ca || 340 ||
[Analyze grammar]

tatpārśve devamānīya cārghyādyaiḥ paripūjya ca |
bherīpaṭahavāditraśaṃkhaghopasamanvitam || 341 ||
[Analyze grammar]

stutimaṃgalaghoṣaistu śrutighoṣasamanvitam |
sūktena pauruṣeṇaiva vibhoḥ kṛtvāvagāhanam || 342 ||
[Analyze grammar]

yāne devaṃ samāropya saha snānārdravāsasā |
kuṃkumena samālipya āpādānmastakāvadhi || 343 ||
[Analyze grammar]

brāmayet prāṃkaṇaṃ vīdhīṃ prītaye varuṇasya ca |
janānāmapi sarveṣāṃ pavitrīkaraṇāya ca || 344 ||
[Analyze grammar]

tatkāle devadeveśaṃ bhaktyā paśyanti ye janāḥ |
te sarve dhūtapāpmāno bhavanti nirupadravāḥ || 345 ||
[Analyze grammar]

tatastu maṇḍape devaṃ viṣṭare viniveśya ca |
snānavastrādi sakalamācāryaḥ svayamāharet || 346 ||
[Analyze grammar]

tato niśotsavāntaṃ ca sarvaṃ pūrvavadācaret |
aṣṭame divase prāpte ācarenmṛgayāṃ vibhoḥ || 347 ||
[Analyze grammar]

prātarārabhya pūrvāhve devamiṣṭvā tu pūrvavat |
aśvaratnaṃ samānīya sarvālaṃkāraśobitam || 348 ||
[Analyze grammar]

bahubhisturagaiḥ sārdhaṃ hastinaṃ vā tathāvidham |
svabhāvaṃ kṛtriṇaṃ vāpi tatrāropya jagatpatim || 349 ||
[Analyze grammar]

mṛgayānuguṇaiḥ sarvairbhūṣaṇādyairvibhūṣitam |
āropya yāne sauvarṇe śriyaṃ ca dharaṇīṃ tathā || 350 ||
[Analyze grammar]

tābhyāṃ saha paribrāmya grāmādau pūrvavadvibhum |
sainyaiśca vividhaiḥ sārdhaṃ bhaktādyaiśca tathaiva hi || 351 ||
[Analyze grammar]

tato grāmasya bāhye tu krośamātrāntarīkṛte |
udyāne vitate ramye vicitraiḥ pādapairdvija || 352 ||
[Analyze grammar]

sarasībhirvicitrābhiḥ latābandaiśca puṣpitaiḥ |
śobhite ca samānīya devaṃ tanmadhyasaṃsthite || 353 ||
[Analyze grammar]

maṇṭape tu vitānādyaiḥ sarvataḥ paribhūṣite |
sauvarṇe viṣṭare ramye samāropya jagatpatim || 354 ||
[Analyze grammar]

śrībhūmisahitaṃ paścācchītalairvyajanānilaiḥ |
candanādyaiḥ sugandhaiśca himatoyaisca śītalaiḥ || 355 ||
[Analyze grammar]

svedaśāntiṃ samāpādya viśeṣādrājarājavat |
tato'rghyādibirabhyarcya daghyannaṃ vinivedayet || 356 ||
[Analyze grammar]

marīcicūrṇasaṃmiśraṃ jīrakādisanvitam |
gulakhaṇḍayutaṃ śuddhaṃ pānakāni bahūni ca || 357 ||
[Analyze grammar]

kadalīphalapūrvāṇi madhurāṇi phalānyapi |
sarvaṃ tāmbūladānāntaṃ kramāt kṛtvā tataḥ param || 358 ||
[Analyze grammar]

snānapūrvaṃ samabhyarcya mahatā vibhavena tu |
yathākrameṇa deveśaṃ lakṣmīpuṣṭisamanvitam || 359 ||
[Analyze grammar]

nivedya ca pramūtānnamalaṃkṛtya viśeṣataḥ |
turagādau samāropya astaṃ yāte divākare || 360 ||
[Analyze grammar]

dīpānekaśatairyuktaṃ grāmaṃ nītvā pradakṣiṇam |
devaṃ gehe praveśyātha prāgvat kuryānniśotsavam || 361 ||
[Analyze grammar]

tadrātrau tīrthabiṃbasya kuryāt kautukabandhanam |
ācāryo yajamānena sādhakaiśca samanvitaḥ || 362 ||
[Analyze grammar]

prāsādaṃ saṃpraviśyātha praṇamya ca muhurmuhuḥ |
daṇḍavatpraṇipātena imaṃ mantramudīrayet || 363 ||
[Analyze grammar]

tīrthayātrā tvayā deva śvaḥ kartavyā sureśvara |
tatra pratisarārambhaṃ tvamanujñātumarhasi || 364 ||
[Analyze grammar]

iti vijñāpya devasya tīrthabiṃbaṃ samānayet |
tadalābhe muniśreṣṭha nityasnapanakautukam || 365 ||
[Analyze grammar]

alābhe tvasya biṃbasya balibiṃbaṃ tu vā dvija |
mūlibaṃbasya purataḥ saṃsthāpyāvāhya pūjya ca || 366 ||
[Analyze grammar]

prāsādābyantare kuryādvedikāṃ vrīhibhiḥ śubhām |
hastamātronnatāyāmavistārāṃ pajhasannibhām || 367 ||
[Analyze grammar]

vāsobhirveṣṭayitvā tāṃ caturaśrāyatāṃ tataḥ |
pālikāḥ sāṃkurā bāhye sthāpayet kakubhaṣṭake || 368 ||
[Analyze grammar]

tadbahirghaṭikāstadvaccharāvāṃstadvahistathā |
tadrdhve devamāropya ghṛtāropaṇamācaret || 369 ||
[Analyze grammar]

devasya purataḥ sthāpya pātraṃ lohavinirmitam |
ghṛtenāpūrya tat pātraṃ prāgvat saṃskṛtya deśikaḥ || 370 ||
[Analyze grammar]

ubhābhyāṃ caiva hastābhyāṃ dūrvāmādāya mūlataḥ |
ghṛte nimajya cāgrāṇi devapādeṣu secayet || 371 ||
[Analyze grammar]

tatastu kaṇṭhapārśve tu tato devasya bhūrdhani |
pāṇiprakṣālanaṃ kuryādantarāntarayogataḥ || 372 ||
[Analyze grammar]

dūrvābhedastathā prokto ghṛtāropaṇakarmaṇi |
hastavyatyāsamārgeṇa ghṛtāropaṇamācaret || 373 ||
[Analyze grammar]

pāde sumaṃgalaṃ ce ti kaṭhe bhadramiti dvija |
suśobhanaṃ tu śirasi kramānmantraḥ pratiṣṭhitaḥ || 374 ||
[Analyze grammar]

yadvā sarvasya mantrasya dvādaśākṣarasaṃjñitaḥ |
akṣatasyārpaṇaṃ kṛtvā kuryāt kautukabandhanam || 375 ||
[Analyze grammar]

ūrṇāmayena sūtreṇa kṣaumasūtreṇa tena ca |
prāgvidhānena tatpascāccāmarādyaiśca vījayet || 376 ||
[Analyze grammar]

darśayeddarpaṇaṃ chatramanyāni maṃgalānyapi |
nivedya pāyasaṃ paścādvibhavānuguṇaṃ tataḥ || 377 ||
[Analyze grammar]

śirasā śāyayitvā tu deveśaṃ śayanopari |
guggulvagarudhūpaiśca dhūpayitvā samantataḥ || 378 ||
[Analyze grammar]

anirvāṇaiḥ pradīpaistu rātriśeṣaṃ samāpayet |
ācāryaḥ prātaruthāya kṛtvā snānādikaṃ tataḥ || 379 ||
[Analyze grammar]

devamutsavabiṃbasthaṃ prāgvatpūjya vidhānataḥ |
pūrvāhve vātha madhyāhve kṛtvā pūrvaṃ rathotsavam || 380 ||
[Analyze grammar]

kārayettīrthapūrvāhne atha madhyāhvapūrvavat |
devaṃ gehe samānīya svasthāne sanniveśayet || 381 ||
[Analyze grammar]

devopayuktamālyāni candanādīnyapi dvija |
pradadyāddeśikendrāya sopi taiḥ paribhūṣitaḥ || 382 ||
[Analyze grammar]

kārayettīrthayātrāṃ cadeveśasya vidhānataḥ |
tīrthabiṃbagataṃ devaṃ śayanāt pratibodhya ca || 383 ||
[Analyze grammar]

pūjayitvārghyagandhādyairānīyāsthānamaṇṭape |
pūjayitvārghyapādyādyairdhṛtāropaṃ tu pūrvavat || 384 ||
[Analyze grammar]

kṛtvā puroditānāṃ tu snapanānāṃ caturthake |
navake snapanaṃ sthāṣya madyamadyamasaṃjñitat || 385 ||
[Analyze grammar]

purataḥ sthaṇḍilaṃ kṛtvolūkhalaṃ tatra vinyaset |
musalāni caturdikṣu vinyasyolūkhalopari || 386 ||
[Analyze grammar]

musarolūkhale gṛhya dūrvākāṇḍāni bandhayet |
navavastreṇa saṃveṣṭya tatra cūrṇaṃ vinikṣipet || 387 ||
[Analyze grammar]

sauvarṇarajanīcūrṇasaṃmiśraṃ gandhasaṃyutam |
caturbhirvaiṣṇavairviprairvaiṣṇavībhistu vā dvija || 388 ||
[Analyze grammar]

kārayedavaghātaṃ tu gīyamānepi maṃgale |
sthāpitasnapanādvipra prāgbhāge vā taduttare || 389 ||
[Analyze grammar]

taṇḍulaiḥ pīṭhikāṃ kṛtvā tatra kuṃbhaṃ niveśya ca |
sasūtraṃ tatra nikṣiṣya cūrṇaṃ vastreṇa veṣṭya ca || 390 ||
[Analyze grammar]

athavā pañca nava vā kalaśāṃścūrṇapūritān |
arcayitvā tu mūlena tataḥ saṃsnāpayedvibhum || 391 ||
[Analyze grammar]

tailenābhyajya deveśaṃ samudvartya ca pūrvavat |
tataḥ saṃsnāpya vidhinā ghṛtādyaṃ maṃgalāntimam || 392 ||
[Analyze grammar]

sahasradhārayā snānaṃ kṛtvā saṃśuddhavāriṇā |
adharottaravastrābhyāṃ navābhyāṃ paridhāpya ca || 393 ||
[Analyze grammar]

sūkṣmābhyāṃ dhūpitābhyāṃ ca tato devaṃ samarcya ca |
arghyālabhanamālyādyairhemacūrṇādipūritam || 394 ||
[Analyze grammar]

kumbhamādāya tenaiva cūrṇaiḥ samabhiṣecayet |
arghyādyaiḥ pūjayitvā tu biṃbaṃ tu parimṛjya ca || 395 ||
[Analyze grammar]

bhukrāvaśiṣṭaṃ taccūrṇaṃ bhaktānāṃ mūrdhni dāpayet |
gaṃgāsnānaphalaṃ cūrṇaṃ sarvapāpapraṇāśanam || 396 ||
[Analyze grammar]

krīḍayā vāpi taccūrṇaṃ śirasā dhārayennaraḥ |
tasya dehagataṃ pāpaṃ tatkṣaṇādeva naśyati || 397 ||
[Analyze grammar]

tato devaṃ samabhyarcya paramānnaṃ nivedya ca |
mudgānnaṃ cāpi śuddhānnaṃ tadanyatra vidhānataḥ || 398 ||
[Analyze grammar]

sarvaṃ dvijapradānāntaṃ kṛtvā deśikasattamaḥ |
yātrāvasānāt prāgeva sarvaṃ coktaṃ samācaret || 399 ||
[Analyze grammar]

tatastu rajanīpiṇḍaṃ prabūtaṃ kuṃkumānvitam |
nivedya devadevāya dadyādvai deśikottamaḥ || 400 ||
[Analyze grammar]

ācāryebhyaḥ sādhakebhyastathā cānyebhya eva ca |
tattatkarma niyuktebyaste'pi piṇḍena tena vai || 401 ||
[Analyze grammar]

ālabya sarvagātrāṇi tathā saṃhṛṣṭamānasāḥ |
upatiṣṭantu deveśaṃ praṇāmaiḥ sapradakṣiṇaiḥ || 402 ||
[Analyze grammar]

yātrāvāhanamānīya rathādyekatamaṃ tu yat |
tatra devaṃ samāropya tato'nyasmiṃstu yānake || 403 ||
[Analyze grammar]

āropya cakraṃ tārkṣyaṃ vā hanumantaṃ vibhīṣaṇam |
chatracāmaraśaṅkhādisarvasādhanasaṃyutam || 404 ||
[Analyze grammar]

pradakṣiṇaṃ paribhrāmya sarveṣvāvaraṇeṣvapi |
tīrthapārśve samāsādya biṃbaṃ pīṭhe niveśya ca || 405 ||
[Analyze grammar]

prabhayā puṣpayā caiva vitānādyairalaṃkṛte |
praṇāmaṃ daṇḍavat kṛtvā puṣpāṃjalipurassaram || 406 ||
[Analyze grammar]

tataḥ saṃsthāpya deveśaṃ sādhakasyaiva mūrdhani |
bhūṣitasya ca vastrādyaistīrthamāsādya tatra tu || 407 ||
[Analyze grammar]

nābhidaghne jale sthitvā deśikendraḥ samāhitaḥ |
tatrīrthe sarvatīrthāni samāvāhya dvijottama || 408 ||
[Analyze grammar]

kṛtvā puṇyāhaghoṣaṃ ca arghyādyaiḥ saṃprapūjya ca |
muhūrte śobhane prāpte ravau madhyandinaṃ gate || 409 ||
[Analyze grammar]

śaṃkhatūryādisaṃyuktaṃ devamādāya deśikaḥ |
vāmahastatale kuryāt kṣmāmaṇḍalagataṃ tviva || 410 ||
[Analyze grammar]

vidhṛyānmadhyabhāge tu pāṇinā dakṣiṇena tu |
japan vai mūlamantraṃ tu nimajjet saha tena vai || 411 ||
[Analyze grammar]

tārkṣyādimūrtibhiḥ sārdhamācāryaḥ sādhakaistathā |
svayaṃvyaktādike sthāne madhyāhne vā'parāhnake || 412 ||
[Analyze grammar]

rajanyāṃ pūrvabhāge vā kuryādavabhṛthaṃ vibhoḥ |
muhūrtātikramaprāptadoṣastatra na vidyate || 413 ||
[Analyze grammar]

jaladroṇyādike pātre gandhatoyaiḥ supūrite |
muhūrte majjayeddevaṃ argyādyaiḥ saṃprapūjya ca || 414 ||
[Analyze grammar]

tatkāle ye narāḥ snānaṃ kurvanti vimalāśayāḥ |
vimuktakalmaṣāste vai prāpnuyuḥ paramāṃ gatim || 415 ||
[Analyze grammar]

tatastīre samāropya viṣṭare hemanirmite |
śāṭakadvitayaṃ datvā snānavastre visṛjya ca || 416 ||
[Analyze grammar]

deśikaḥ svayamādāya te vastre mūrghni dhārayet |
ardhyādyaistu samabhyarcya alaṃkṛtya biśeṣataḥ || 417 ||
[Analyze grammar]

yāne devaṃ samāropya prāsādaṃ praviśet tataḥ |
susnātā dhautavasanāstatkāle gaṇikājanāḥ || 418 ||
[Analyze grammar]

jalenāpūritaṃ pātraṃ daupapātraṃ ca darpaṇam |
dhārayantyo'grato vipra gaccheyurmaṃgalārthataḥ || 419 ||
[Analyze grammar]

anudhārāpadenaiva prādakṣiṇyakrameṇa tu |
dvitīyāvaraṇadvāraṃ samāsādyāthavā dvija || 420 ||
[Analyze grammar]

prathamāvaraṇadvāramantaḥ kṛtvā tu maṇḍalam |
suvṛttaṃ gomayenaiva sudhācūrṇairalaṃkṛtam || 421 ||
[Analyze grammar]

āśāsu dīpān saṃsthāpya pālikā vidiśāsu ca |
saṃpūrṇamaṃbhasā kuṃbhaṃ sragādyaiḥ paribhūṣitam || 422 ||
[Analyze grammar]

ādhārasyopari sthāpya madhye puṣpeṇa pūjya ca |
sakṛt praṇavajaptena tato vai tajjalena tu || 423 ||
[Analyze grammar]

arcayeddevadeveśaṃ puṣpāṃjalipurassaram |
prāsādadvāradeśe tu arghyādyaiḥ saṃprapūjya ca || 424 ||
[Analyze grammar]

devaṃ niveśya svasthāne mūlabiṃbe visarjayet |
paścādutsavabiṃbaṃ tu snānādyaistu vidhānataḥ || 425 ||
[Analyze grammar]

pūrvavat pūjayedvipra paribhramaṇavarjitam |
daśame'hani saṃprāpte deśikendraḥ samāhitaḥ || 426 ||
[Analyze grammar]

prātasnānādikaṃ kṛtvā vasanādyairvibhūṣitaḥ |
deśikaiḥ sādhakaiḥ sārdhaṃ yajamānena caiva hi || 427 ||
[Analyze grammar]

prāsādaṃ saṃpraviśyātha praṇamya ca muhurmuhuḥ |
deveśasyāgrataḥ sthitvā vijñāpanamathācaret || 428 ||
[Analyze grammar]

bhagavan puṇḍarīkākṣa śaraṇāgatavatsala |
dhvajārthāṃkuramāramya utsavāvabhṛthāntimam || 429 ||
[Analyze grammar]

yanmayānuṣṭitaṃ karma tava saṃprītaye vibho |
tathā'nyairmadanujñātairdeśikaiścāpi yat kṛtam || 430 ||
[Analyze grammar]

sādhakaiśca tathānyaiśca vividhaiḥ paricārakaiḥ |
tattatsaṃpūraṇārthaṃ ca nyūnādhikyopaśāntaye || 431 ||
[Analyze grammar]

tvāmadya vāsare yaṣṭuṃ catuḥsthānasthitaṃ vibho |
pravṛttāmanujānīhi madanugrahakāmyayā || 432 ||
[Analyze grammar]

iti vijñāpya devasya tatrānujñāmavāpya ca |
devamutsavabiṃbasthaṃ yānamāropya deśikaḥ || 433 ||
[Analyze grammar]

āsthānamaṇṭapaṃ nītvā tatra vai darbhaviṣṭare |
devamāropya tatpaścāt vedādhyayanatatparān || 434 ||
[Analyze grammar]

itihāsapurāṇajñān tathā maṃgalagāyakān |
nartakāṃśca yathāyogaṃ vinodārthaṃ jagatpateḥ || 435 ||
[Analyze grammar]

tattatsthāne samāveśya tato deśikasattamaḥ |
tasmin vā maṇṭape nyasya vistārasyānurūpataḥ || 436 ||
[Analyze grammar]

yāgagehoditaiḥ sarvairvitānādyairalaṃkṛte |
tanmadhyadeśamāśritya kuryāccakrābjamaṇḍalam || 437 ||
[Analyze grammar]

mātulaṃgasamākārairdvādaśāraiḥ pariṣkṛtam |
sapīṭhadvāramārgādyaṃ pañcaraṃgapurānvitam || 438 ||
[Analyze grammar]

athavā bhūṣitaṃ vipra pīṭhena sapureṇa tu |
pañcapuṣpojvalenaiva kevalena pureṇa vā || 439 ||
[Analyze grammar]

yathākālodbhavai ramyaistattadvarṇasamanvitaiḥ |
svayaṃ bhagavatā proktaḥ pauṣkare tvasya vistaraḥ || 440 ||
[Analyze grammar]

evaṃ sarvaṃ samāpādya sādhakaiścakrapaṃkajam |
saṃprāpya sādhakaiḥ sārdhaṃ deśiko devasannidhim || 441 ||
[Analyze grammar]

vijñāpya devamānīya paścime maṇḍapasya tu |
bhadrāsane tu sauvarṇe masūrakavarānvite || 442 ||
[Analyze grammar]

śubhāstaraṇasaṃyukte prāṅamukhaṃ vivaniveśya ca |
yāgapūrvoktamārgeṇa kalaśe cakrapaṃkaje || 443 ||
[Analyze grammar]

gītaṃ nṛttaṃ ca vādyaṃ ca caturdigvedaghoṣitam |
biṃbe ca pūjanaṃ kuryāddeśikaḥ susamāhitaḥ || 444 ||
[Analyze grammar]

saviśeṣaṃ yathāvadvai dvijadānāvasānakam |
tatkāle tu viśeṣeṇa guroḥ saṃmānamācaret || 445 ||
[Analyze grammar]

vasanaiśca dukūlādyairdevasya prāṅniveditaiḥ |
vividhaiḥ sragvaraiścāpi sugandhaiścandanādikaiḥ || 446 ||
[Analyze grammar]

ācāryopi samādāya dukūlādyamanuttamam |
baddhvā coṣṇīṣavat svasmin śirasi dvijasattama || 447 ||
[Analyze grammar]

mālyādi ca yathāyogaṃ dhārayan praṇipatya ca |
muhurmuhurdevadevaṃ tato yāganiketanam || 448 ||
[Analyze grammar]

saṃprāpya tatra vaikuṇḍe homaṃ kṛtvā yathāpuram |
gatvā devasamīpaṃ tu kṛtvā homasamarpaṇam || 449 ||
[Analyze grammar]

saṃvibhāgaṃ pitṝṇāṃ ca yathāvat pratipādya ca |
kumudādīṃśca cakraṃ ca khageśaṃ gaṇanāyakam || 450 ||
[Analyze grammar]

indrādilokapālānāṃ dāpayitvā baliṃ kramāt |
tataścaikāyanīṃ śākhāṃ trayīṃ cātharvasaṃyutām || 451 ||
[Analyze grammar]

itihāsaṃ purāṇaṃ ca vaiṣṇavaṃ stotramadbhutam |
gītaṃ nṛttaṃ ca vādyaṃ ca śaṃkhabheryādikāṃstathā || 452 ||
[Analyze grammar]

vandimaṃgalaśabdāṃśca tathā maṃgalagītakam |
śrāvayitvā yathāyogaṃ darśayitvā vibhostataḥ || 453 ||
[Analyze grammar]

kumbhasthaṃ maṇḍalasthaṃ ca devaṃ hṛdi visṛjya ca |
viṣvaksenaṃ samabhyarcya prāgvanmaṇḍalamadhyataḥ || 454 ||
[Analyze grammar]

tato devaṃ samāropya yānādau hemanirmite |
sarvamaṃgalasaṃyuktaṃ sarvāṇyāvaraṇāni ca || 455 ||
[Analyze grammar]

paribramya ca bāhyādi tvantarāvaraṇāntikam |
prathamāvaraṇe vāpi dvitīyāvaraṇepi ca || 456 ||
[Analyze grammar]

maṇḍape devadeveśaṃ viṣṭare viniveśayet |
tatkāle yajamānastu alaṃkṛtya tu deśikam || 457 ||
[Analyze grammar]

vastrasrakcandanādyaiśca samāropya ca yānake |
śaṃkhakāhalavāditrabherīpaṭahasaṃyutam || 458 ||
[Analyze grammar]

chatradīpasamāyuktaṃ gāyakādisamanvitam |
deśikaṃ devavat smṛtvā svagṛhe saṃpraveśayet || 459 ||
[Analyze grammar]

athānuyāgamācāryaḥ kuryādvandhusamanvitaḥ |
astaṃgate dinakare devaṃ saṃpūjya vai kramāt || 460 ||
[Analyze grammar]

gulakhaṃḍādisaṃyuktaṃ mudgānnaṃ tu nivedayet |
tatastu bhagavadbhaktāḥ deśāntaranivāsinaḥ || 461 ||
[Analyze grammar]

devasyotsavasevārthaṃ ye narāḥ pūrvamāgatāḥ |
teṣāṃ svadeśayānārthaṃ devānujñāpurassaram || 462 ||
[Analyze grammar]

kṛtvā visarjanaṃ paścāt devaṃ yāganiketane |
nītvā tatra samāveśya viṣṭare śubhasaṃstare || 463 ||
[Analyze grammar]

kumbhapūrvaṃ krameṇaiva catuḥ sthānasthitaṃ vibhum |
yathāvidhi samabhyarcya prabhūtānnasamanvitam || 464 ||
[Analyze grammar]

utsavāntoditaṃ kṛtvā snapanaṃ cāpi kalpayet |
yātrābiṃbe dvijaśreṣṭha biṃbe vā snapanārthataḥ || 465 ||
[Analyze grammar]

evaṃ krameṇa saṃpūjya pradāpya vidhinā balim |
kumbhamaṇḍalakuṇḍasthān mantreśān mantravittamaḥ || 466 ||
[Analyze grammar]

visarjayedyathāvaccayathoktavidhinā tataḥ |
viṣvaksenaṃ yajet paścāddevamantaḥ praveśayet || 467 ||
[Analyze grammar]

arghyagandhādinābhyarcya mūlabiṃbe visarjayet |
grāme cāvāhitān vipra kumudādīn gaṇānvitān || 468 ||
[Analyze grammar]

santoṣya balidānena saviśeṣaṃ visarjayet |
dhvajasthānaṃ samāsādya kumbhaṃ saṃsthāpya pūrvavat || 469 ||
[Analyze grammar]

patatrīśaṃ samabhyarcya dhvajasthaṃ ca viśeṣataḥ |
mahāhavirnivedyātha dhvajasthaṃ vihageśvaram || 470 ||
[Analyze grammar]

visarjayitvā svahṛdi kumbhasthe vā khageśvare |
tato'varohayedvipra dhvajaṃ pūrvakrameṇa tu || 471 ||
[Analyze grammar]

kumbhasthaṃ vihageśaṃ tu svasmin hṛdi visarjayet |
yadvā garuḍagehaṃ tu gatvā kumbhasthavāriṇā || 472 ||
[Analyze grammar]

saṃprokṣya garuḍaṃ tatra kumbhasthaṃ tu visarjayet |
dhvajadaṇḍaṃ dhvajapaṭaṃ tadyaṣṭiṃ tatprapāṃ tathā || 473 ||
[Analyze grammar]

ācāryaḥ svayamādadyād yāgopakaraṇānyapi |
anyathā cenmahān doṣaḥ karturdeśādhipasya ca || 474 ||
[Analyze grammar]

niṣphalaṃ syāt kṛtaṃ karma vihageśopi kupyati |
yāgakarmaṇi paryāpte tadrātrau vā'parehani || 475 ||
[Analyze grammar]

yajamāno guruṃ haimairbhūṣaṇaiḥ kaṭakādibhiḥ |
vasanairgandhapuṣpādyaiḥ alaṃkṛtyābhipūjya ca || 476 ||
[Analyze grammar]

uttamāṃ dakṣiṇāṃ dadyāt kharṇaniṣkaśatānvitām |
tatodhikāṃ tu vā dadyāt vibhavasyānuguṇyataḥ || 477 ||
[Analyze grammar]

tadardhaṃ madyamaṃ viddhi tatpādaṃ hyadhamaṃ bhavet |
yathāvittānurūpaṃ tu yathāśraddhaṃ tu vā dadet || 478 ||
[Analyze grammar]

tadardhaṃ ṛtvijāṃ dadyāt tadardhaṃ paricārake |
anyān gāyakapūrvāṃstu yathāvittānusārataḥ || 479 ||
[Analyze grammar]

yāgastu dakṣiṇāhīno niṣphalaḥ syānna saṃśayaḥ |
tasmādvittānuguṇyena deyā cālpāpi dakṣiṇā || 480 ||
[Analyze grammar]

evaṃ tu gaditaḥ samyak yātrākhyotsavavistaraḥ |
tatra yo yo viśeṣastu taṃ tamākarṇayādhunā || 481 ||
[Analyze grammar]

deśike sādhake vāpi ekasminneva kalpite |
sa eva sakalaṃ karma kuryāt pūrvoditaṃ kramāt || 482 ||
[Analyze grammar]

bahuṣveteṣu klṛpteṣu tvekaḥ kuryādyathākramam |
dhvajāṃkuraṃ dhvajāropaṃ utsavārthāṃkurārpaṇam || 483 ||
[Analyze grammar]

utsavārambhadivasāt pūrvedyuḥ kautukakriyām |
utsavārambhadivase adhivāsārthamīritam || 484 ||
[Analyze grammar]

catuḥ sthānārcanaṃ vipra tathā tīrthāṃkurārpaṇam |
tadrātrāvapi yātrārthaṃ catuḥ sthānārcanakriyām || 485 ||
[Analyze grammar]

yātrāpratisarābandhaṃ tathā cāvabhṛdhakriyām |
puṣpayāgadine vāpi catuḥ sthānārcanaṃ tathā || 486 ||
[Analyze grammar]

kumbhamaṇḍalakuṇḍasthamantrāṇāṃ ca visarjanam |
dhvajāvarohaṇaṃ caiva prayatnānniyatavrataḥ || 487 ||
[Analyze grammar]

tadanye deśikāḥ kuryuḥ sādhakā vā yathākramam |
anyāni sarvakarmāṇi yathāyogaṃ samācaret || 488 ||
[Analyze grammar]

kumbhasthasyārcanaṃ kecit kecidbiṃ basya pūjanam |
agnau saṃtarpaṇaṃ kecit kecit snapanakautuke || 489 ||
[Analyze grammar]

snapanādyarcanaṃ kecit yathākālaṃ yathāvidhi |
yadyekenaiva śakyaṃ syāccatuḥ sthānārcanaṃ dvija || 490 ||
[Analyze grammar]

kartuṃ na kartṛbhedaḥ syāccatuḥsthānārcanāvidhau |
ekasmin pūjane vipra vartamānepi madhyataḥ || 491 ||
[Analyze grammar]

kenacidvyādhinā karturaśāktiryadi saṃbhavet |
aṃgādaṃgāntarārambhe āsanādāsanasya hi || 492 ||
[Analyze grammar]

śeṣamanyena kartavyaṃ jaṣtvā mūlaṃ sahastakam |
anyathāsaṃbhavetsā cet karturanyastu pūjakaḥ || 493 ||
[Analyze grammar]

bhūyaścādita ārabhya pūjanaṃ tu samācaret |
dinoditena mārgeṇa kuryāccedanyathā dvija || 494 ||
[Analyze grammar]

kartuḥ syānmānasī pīḍā pūjanaṃ cāpi niṣphalam |
yadotsave niyuktaṃ tu nityasnapanakautukam || 495 ||
[Analyze grammar]

tadekadaiva kurvīta rātrāvahani votsavam |
yadā mahotsavavidhau balibiṃbaṃ prayujyate || 496 ||
[Analyze grammar]

kālayorubhayoḥ kuryāt karturicchānurūpataḥ |
yātrābiṃbe niyukte tu kuryāt kāladbaye sadā || 497 ||
[Analyze grammar]

utsavaṃ mukhayakalpe tu anukalpe mahāmate |
divā vāpi rajanyāṃ vā kuryādyātrotsavaṃ dvija || 498 ||
[Analyze grammar]

kumbhe vā viṣṭare cakre yadā kuryānmahotsavam |
tadānīṃ mūlabiṃbe tu yātrā biṃboditāṃ kriyām || 499 ||
[Analyze grammar]

sarvāmapi kramāt kṛtvā paribhramaṇavarjitam |
kumbhe vā viṣṭare vāpi darbhamaṃjarije śubhe || 500 ||
[Analyze grammar]

cakre vā devamāvāhya arghyādyaiḥ paripūjya ca |
yānādike samāropya sarvasādhanasaṃyutam || 501 ||
[Analyze grammar]

grāmādau bhrāmayet prāgvat balidānasamanvitam |
grāmādi balidānoktakāle dadyāt baliṃ sadā || 502 ||
[Analyze grammar]

kumudādi gaṇeśānāṃ pālikāvasathepi ca |
utsave devadeveśaṃ sadā sarvatra pūjayet || 503 ||
[Analyze grammar]

vastupuṣpādikairbhogaiḥ yathābhimatadiṅmukhaḥ |
āsīno vā sthito bāpi sādhakastu yathāruci || 504 ||
[Analyze grammar]

evaṃ tu bhramaṇaṃ kuryāt ekāhādyutsaveṣvapi |
ekāhe pūrvarātre vā yātrā biṃbādhivāsanam || 505 ||
[Analyze grammar]

tīrthabiṃbādhivāsaṃ ca tathā karmadine tataḥ |
prātargrāmaṃ paribhrāmya yātrābiṃbaṃ tu pūrvavat || 506 ||
[Analyze grammar]

tatpaścādācaret prāgvat tīrthabiṃbādhivāsanam |
aparasmin dine kuryāt puṣpayāgaṃ na vā dvija || 507 ||
[Analyze grammar]

trivāsarepi pañcāhe saptāhe tūtsave dvija |
āraṃbhāhāttu pūrvedyuḥ yātrā biṃbādhivāsanam || 508 ||
[Analyze grammar]

tīrthāhāt pūrvarātrau tu tīrthabiṃbādivāsanam |
tīrthāhādaparasmin vai puṣpayāgaṃ samācaret || 509 ||
[Analyze grammar]

ekāhāt saptarātrāntamusavānāṃ catuṣṭaye |
puṣpāpacayalīlāṃ ca mṛgayāmapi nācaret || 510 ||
[Analyze grammar]

daśāhādiṣu sarveṣu navāhoditavartmanā |
sarvaṃ kuryādyathāyogaṃ karturicchānurūpataḥ || 511 ||
[Analyze grammar]

svayaṃ vyakte vimānādau sthāne tu na samācaret |
ekāhāt saptarātrāntamutsavānāṃ catuṣṭayam || 512 ||
[Analyze grammar]

tathā tatrānukalpoktamutsavaṃ na samācaret |
svayaṃ vyakte jalakrīḍā bhavennānyatra kalpayet || 513 ||
[Analyze grammar]

ekāhādyāstu sakalā utsavā vatsarīntimāḥ |
bahuberavidhāne tu kartavyā dvijasattama || 514 ||
[Analyze grammar]

ekatripañcasaptāhanavāhadvādaśāhikāḥ |
ekaberavidhāne tu kartavyā nānyathā bhavet || 515 ||
[Analyze grammar]

grāme vā nagare vāpi pratilomānadhiṣṭhite |
aśūnye pattane vāpi rathyāsu susamācaret || 516 ||
[Analyze grammar]

balidānādikaṃ sarvaṃ anyathā ced dvijottama |
antarāvaraṇeṣveva vibhoḥ kuryānmahotsavam || 517 ||
[Analyze grammar]

devasya yātrākarmārthaṃ praveśaśca vinirgamaḥ |
bhavettadagradvāreṇa sarveṣvāvaraṇeṣvapi || 518 ||
[Analyze grammar]

praveśanirgamaau syātāṃ grāmādyabhimukhena vā |
pradhānairnetarairdvāraiḥ kāryau veśavinirgamau || 519 ||
[Analyze grammar]

nopadvaurairna śaubhaisca nopaśobhaiḥ kadācana |
yadi kuryāt pramādena taddeśanṛpaterbhavet || 520 ||
[Analyze grammar]

pradhānasya viparyāsaḥ svasthānapracyutistathā |
grāmādāvapi viprendra prākārādipariṣkṛte || 521 ||
[Analyze grammar]

yātrā karmaṇi devasya praveśaścāpi nirgamaḥ |
upadvārairna kartavyaḥ kṛte yātrādi niṣphalam || 522 ||
[Analyze grammar]

grāmasyāpi vināśaḥ syāt tato deśādhipasya ca |
caturṣvapi pradhāneṣu viśeṣamavadhāraya || 523 ||
[Analyze grammar]

devāgārasya pūrvasyāṃ diśi grāmādikaṃ yadi |
pratyakdiksaṃsthitadvārā bhavettatroditadvayam || 524 ||
[Analyze grammar]

grāmādikaṃ bhavet pratyak yadā devagṛhasya tu |
prāgdvāreṇa tadā syātāṃ praveśaśca vinirgabhaḥ || 525 ||
[Analyze grammar]

yadā grāmādikaṃ klṛptaṃ prāsādasya tu dakṣiṇe |
tadānīmuttaradvārā prāgdvārā vā puroditā || 526 ||
[Analyze grammar]

yadā devagṛhasyodak grāmādyaṃ parikalpitam |
tadānīṃ dakṣiṇadvārā pratyagdvāreṇa vā bhavet || 527 ||
[Analyze grammar]

praveśādyaṃ dvayaṃ yadvā dakṣiṇottaradiksthite |
grāmādāvapi viprendra prākpratyakdvāradeśataḥ || 528 ||
[Analyze grammar]

praveśanirgamau mukhyakalpe tu vihitau dvija |
anukalpe tadanyābhyāṃ dvārābhyāṃ parikīrtitau || 529 ||
[Analyze grammar]

devāgārāṃgabhūte tu tasmāddūreṇa saṃsthite |
grāmādau debadevasya yātrāyāṃ veśanirgamau || 530 ||
[Analyze grammar]

kathitau sannikṛṣṭetha vidhānamavadhāraya |
prāsādapūrvadiksaṃsthe grāme prāgagravīdhiṣu || 531 ||
[Analyze grammar]

madhyavīthyagradeśena paścimaśthena vai vibhoḥ |
praveśanirgamau syātāṃ etatpaścimasaṃsthite || 532 ||
[Analyze grammar]

madhyavīthyagradeśena pūrvadikasaṃsthitena ca |
dakṣiṇottarasaṃsthe tu yathāyogaṃ samācaret || 533 ||
[Analyze grammar]

grāmādyaṃ na kṛtaṃ yatra kṛtā rathyāvṛtistadā |
rathyāvaraṇadevānāṃ baliṃ datvā tu pūrvataḥ || 534 ||
[Analyze grammar]

paścādgrāmoktadevānāṃ tatraiva ca baliṃ dadet |
sarveṣāṃ ca kramādevaṃ devayātrāṃ dvirācaret || 535 ||
[Analyze grammar]

grāmamadhyoditaṃ kuryānmukhyadvārārthadeśataḥ |
rathyāvṛtistu na kṛtā yadā grāmaḥ kṛtastadā || 536 ||
[Analyze grammar]

yathyāvṛtyuktadevānāṃ na tatra pradadedbalim |
tadarthī devayātrāpi na kartavyā mahāmate || 537 ||
[Analyze grammar]

yadā tu vīthyāvaraṇaṃ grāmaścāpi na kalpitaḥ |
tadā grāmoktadevānāṃ bahirāvaraṇe balim || 538 ||
[Analyze grammar]

taduktadevabalyante pradadyāttu dine dine |
grāmokta devayātrāṃ ca tathā tatra samācaret || 539 ||
[Analyze grammar]

grāmamadhye tu yat karma vihitaṃ tat samācaret |
baliṣīṭhe tadā sarvaṃ yathoktavidhinā dvija || 540 || |
bāhyāvṛtyādau na tadā kuryāttat prathamāvṛtau |
tadabhāve tu tat sarvaṃ prāsādadvārapūrvataḥ || 541 ||
[Analyze grammar]

yadā grāmādike klṛptā devayātrotsavakriyā |
rāṣṭrakṣobhādivighnena yadi kartuṃ na śakyate || 542 ||
[Analyze grammar]

evameva tadāpi syāt devayātrotsavakramaḥ |
balidānodite kāle balidānaṃ samācaret || 543 ||
[Analyze grammar]

kumudādigaṇeśānāṃ prathamāvaraṇepi ca |
pālikāvasathe cāpi maṇḍape yāganirmite || 544 ||
[Analyze grammar]

grāmādikepi viprendra nityaṃ sthānacatuṣṭaye |
yadi rathyāvṛtiḥ klṛptā tatrāpi ca baliṃ dadet || 545 ||
[Analyze grammar]

grāmādye sagaṇānāṃ tu baliṃ dadyāddine dine |
anyasthānacatuṣke tu kevalānāṃ baliṃ dadet || 546 ||
[Analyze grammar]

grāmādyaṃ pālikāvāsaṃ vinānyatra samācaret |
devaprāgādiyogena baliṃ sthānatrayepi ca || 547 ||
[Analyze grammar]

grāmādau notsavaṃ kuryādyojanāt parataḥ sthite |
nadyādivyavadhānepi klṛpte vā yojanāvadheḥ || 548 ||
[Analyze grammar]

grāmādau utsavaṃ kuryāt svatantre vāṃga eva vā |
devatāntarayātrārthaṃ nirmiṃte nagarādike || 549 ||
[Analyze grammar]

na kuryāddevadevasya vibhoryātrotsavakriyām |
vibhoryātrotsavārthaṃ tu kalpite nagarādike || 550 ||
[Analyze grammar]

debatāntarayātrāṃ tu na kadācit samācaret |
grāmādyaṃgatayā klṛpte prāsāde tu mahamate || 551 ||
[Analyze grammar]

tadaṃginaṃ tu grāmādyaṃ vinānyatra balikriyām |
na kalpayeddevayātrāṃ tathaiva na samācaret || 552 ||
[Analyze grammar]

devatāntarakalyāṇe vartamāne kadācana |
devatāntarayātrārthaṃ toraṇāni kṛtānyapi || 553 ||
[Analyze grammar]

devadevasya yāgārthaṃ na sbīkuryāt kadācana |
ekasminnutsavenaiva dadyād grāmadvaye balim || 554 ||
[Analyze grammar]

na kuryāddevayātrāṃ ca kṛtā cennipphalā bhavet |
tathā dhvajadvayaṃ na syāt bhedachidrādidūṣite || 555 ||
[Analyze grammar]

paṭasthe vihagendre tu kuryāt sandhānameva tu |
taccedaśakyaṃ tattyakatvā kṛtvānyaṃ prāgvadācaret || 556 ||
[Analyze grammar]

anyathā tatparityāge doṣaḥ syādrājarāṣṭrayoḥ |
evaṃ tu devadevasya utsavaṃ kalpayettu yaḥ || 557 ||
[Analyze grammar]

iha loke sukhaṃ bhuktvā ciraṃ bhogān yathepsitān |
dehasanyāsakāle tu prāpnoti bhagavatpadam || 558 ||
[Analyze grammar]

yātrāyāṃ vartamānāyāṃ anugacchanti ye vibhum |
pade pade kratuphalaṃ labhante te narottamāḥ || 559 ||
[Analyze grammar]

ye toṣayanti te kāle devadevaṃ jagatpatim |
vividhairūpacāraistu chatracāmarapūrvakaiḥ || 560 ||
[Analyze grammar]

aihikāmupmikān bhogān prāpnotyabhibhatān sadā |
iti samyaṅmuniśreṣṭha kīrtito vatsarotsavaḥ || 561 ||
[Analyze grammar]

evaṃ naimittikaṃ cānyaṃ kuryādekāhamutsavam |
dhvajārohādipūrvoktayātrāṃgaparivarjitam || 562 ||
[Analyze grammar]

vibhavānuguṇaṃ vipra viśeṣasnapanānvitam |
mahatā haviṣā yuktaṃ yathāśraddhānurūpataḥ || 563 ||
[Analyze grammar]

tasmin pradānanakṣatre patrapuṣpaphalānvite |
pañcaviṃśatikumbhāṃstu sthāpayitvābhiṣecayet || 564 ||
[Analyze grammar]

caitre māsi punarvasvoḥ vasantotsavamācaret |
tasmiṃstu śukladvādaśyāṃ kuryāddamanakotsavam || 565 ||
[Analyze grammar]

pavitrārohavat kuryāt catusthānārcanādikam |
bhūṣaṇānyuttamādīni kuryāddamanakaistathā || 566 ||
[Analyze grammar]

tattu saṃkhyāvirahitaṃ yathāśobhānurūpataḥ |
pañcaviṃśatikumbhāṃstu sthāpayitvābhiṣecayet || 567 ||
[Analyze grammar]

eko ha vai nārāyaṇa iti prāvkalaśena tu |
tasya dhyānāntasthasyeti dvitīyakalaśena tu || 568 ||
[Analyze grammar]

atha punareva nārāyaṇa iti tṛtīyakalaśena tu |
atha punareva nārāyaṇa iti caturthataḥ || 569 ||
[Analyze grammar]

sahasraśīrṣā puruṣa iti pañcamakumbhataḥ |
patiṃ viśvasyātmeśvaramiti vai ṣaṣṭhakumbhataḥ || 570 ||
[Analyze grammar]

nārāyaṇa paraṃ brahna iti vai saptamena tu |
yacca kiṃcijjagatyasmin iti hyaṣṭamakumbhataḥ || 571 ||
[Analyze grammar]

anantamavyayaṃ kavimiti navamenābhiṣecayet |
ato niṣṭyā vitastyāṃ tu iti syāddaśamena vai || 572 ||
[Analyze grammar]

santataṃ sirābhistu lamityekādaśena tu |
tasya madye mahānagniriti dvādaśamena vai || 573 ||
[Analyze grammar]

santāpayati svaṃ dehamiti trayodaśamena vai |
nīlatoyadamadyasthā iti caturdaśamena vai || 574 ||
[Analyze grammar]

tasyāśśikhāyā madhye iti pañcadaśamena vai |
sarvasya vaśinaṃ devaṃ iti ṣoḍaśamena tu || 575 ||
[Analyze grammar]

bahirāvaraṇasthaistu kalaśairabhiyecayet |
bahirāvaraṇe nāsti iti prāksaṃsthitena tu || 576 ||
[Analyze grammar]

yannābipajhādabhavaditi vahnigatena tu |
dhṛtordhvapumḍraṃ parameti yāmyadikasaṃsthitena tu || 577 ||
[Analyze grammar]

dakṣiṇe tu bhuje vipraḥ iti yātugatena vai |
viṣṇunāktamaśrantīti vāruṇīdiksthitena tu || 578 ||
[Analyze grammar]

puṃpradhāneśvaro viṣṇuriti vāyugatena vai |
ya imāṃ mahopaniṣadamiti somagatena tu || 579 ||
[Analyze grammar]

omite prathamaṃ nāma itīśānagatena tu |
puruṣohaṃ vai vāsudeva iti madhyagatena tu || 580 ||
[Analyze grammar]

yadvā puruṣasūktīyairmantraiḥ ṣoḍaśabhiḥ kramāt |
bahirāvaraṇasthaistu kalaśairamiṣicya ca || 581 ||
[Analyze grammar]

pūrvoktairbrahnasūktasthairmantrairdvidvikasaṃkhyayā |
antarāvaraṇasthaistu saṃsnāpya kalaśaiḥ kramāt || 582 ||
[Analyze grammar]

avaśiṣṭaistribhiścānte madhyakuṃbhena secayet |
rajanīcūrṇasaṃpūrṇān saṃsthāpya navakumbhakān || 583 ||
[Analyze grammar]

arghyādyairarcayitvā tu cakraraśmisamaprabhān |
rajanīcūrṇanicayān dhyātvā tairamiṣecayet || 584 ||
[Analyze grammar]

sarvavighnanirāsārthaṃ sarvasaṃpūraṇāya ca |
dakṣiṇe tu bhuje vipra iti prāksaṃsthitena ca || 585 ||
[Analyze grammar]

nicikidvā suṣaṇamiti vahnigatena tu |
prate viṣṇo abja cakre iti yāmyagatena tu || 586 ||
[Analyze grammar]

ebhirvayamurukramasyeti yātugatena tu |
dhṛtordhvapuṇḍraḥ kṛtacakreti paścimāśāgatena tu || 587 ||
[Analyze grammar]

pavitramityagniriti vāyugatena tu |
caraṇaṃ pavitraṃ vitatamiti somagatena tu || 588 ||
[Analyze grammar]

lokasya dvāramarcimaditi rudragatena tu |
mantrairetaistu cāṣṭābhiḥ anyaiḥ saudarśanaistathā || 589 ||
[Analyze grammar]

saṃsnāpya madhyakumbhena śuddhodairabhiṣicya ca |
mahopaniṣadantasthaiḥ brahnasūktaiḥ puroditaiḥ || 590 ||
[Analyze grammar]

mantraiścaturbhiḥ puṃsūktaiḥ mantraiḥ ṣoḍaśabhistathā |
vāsudevadviṣaṭkārṇabrāhnaṇadvitayena tu || 591 ||
[Analyze grammar]

oṃkārādipavitrāntaiḥ catubhirvyāpakaistathā |
sahasradhārayā devaṃ snāpayedvidhipūrvakam || 592 ||
[Analyze grammar]

yadvā dviṣaṭkamantreṇa sarvaṃ snapanamācaret |
tato'nyaiḥ sakalairbhogaiḥ prāgvadiṣṭvā krameṇa tu || 593 ||
[Analyze grammar]

sarvaiḥ puroditairmantraiḥ dviṣaṭkārṇena vā dvija |
homaṃ kṛtvā viśeṣeṇa samidbhistrimadhuplutaiḥ || 594 ||
[Analyze grammar]

tato damanakāropamācarettu yathāvidhi |
atrānuktaṃ tu sakalaṃ pavitrārohavadbhet || 595 ||
[Analyze grammar]

māghamāse punarvasvoścaitre vā dvitayepi vā |
vaiśākhe śravaṇe ṛkṣe rohiṇyāṃ śravaṇe tathā || 596 ||
[Analyze grammar]

ārdrāyāṃ mārgaśīrṣākhye āṣāḍhe hastatārake |
kārtike māsi rohiṇyāmanyeṣvevaṃvidheṣvapi || 597 ||
[Analyze grammar]

avatāradineṣvevaṃ kuryādekāhamutsavam |
grāme vā nagarādye vā sarveṣvāvaraṇeṣu vā || 598 ||
[Analyze grammar]

śubhalīlāsamāyuktamācarettu paribhramam |
pakṣe pakṣe ca dvādaśyāṃ māsi māsi tathaiva ca || 599 ||
[Analyze grammar]

amāvāsyāṃ paurṇamāsyāṃ śravaṇe cottare dine |
anyeṣvapi praśasteṣu vibhavecchānurūpataḥ || 600 ||
[Analyze grammar]

yajamānādijanmarkṣe caitrādi viṣuvadvaye |
ayanadvitaye cāpi sūkṣmasthūle viśeṣataḥ || 601 ||
[Analyze grammar]

tathā cāgrayaṇākhyaṃ tu vatsare vatsare dvayam |
āṣāḍhe pūrvaphalgunyāṃ puṣye caiva viśeṣataḥ || 602 ||
[Analyze grammar]

māghamāse tu pañcamyāṃ saptamyāmathavā dvija |
viśeṣayajanaṃ kuryādvibhavecchānurūpataḥ || 603 ||
[Analyze grammar]

ekādaśyāṃ mārgaśīrṣe pūrvapakṣe viśeṣataḥ |
kuryādviśeṣayajanaṃ tta saṃśrāvayedvibhum || 604 ||
[Analyze grammar]

sadāgamādikān sarvān vedān vai vedaghoṣaṇam |
itihāsapurāṇaṃ ca tathā daivaṃ ca mānuṣam || 605 ||
[Analyze grammar]

vedepavṛhnaṇaṃ tvanyat saṃskṛtaṃ prākṛtaṃ tu vā |
bhāṣāntaragataṃ vāpi yathāśraddhānurūpataḥ || 606 ||
[Analyze grammar]

evaṃ viśeṣayajanaṃ dvādaśyāṃ tu samācaret |
pāyasānnaṃ gulānnaṃ vā prabhūtaṃ vinivedayet || 607 ||
[Analyze grammar]

samāpte bhagavadvyāge pāraṇaṃ tu samācaret |
etattithidvayayutamuttamaṃ vratamīritam || 608 ||
[Analyze grammar]

ataḥ paraṃ syādvistāro vibhavecchānurūpataḥ |
tadādipaurṇamāsyāntaṃ pañcamyantaṃ tu vā dvija || 609 ||
[Analyze grammar]

daśamyamāvāsyāntaṃ vā pañcamī daśamī tu vā |
evaṃ triṃśaddināntaṃ tu vibhavānuguṇaṃ bhavet || 610 ||
[Analyze grammar]

vaiśākhe ca viśākharkṣe viśeṣayajanaṃ bhavet |
sahakāraphalaiḥ pavkaiḥ gulakṣīrādipācitaiḥ || 611 ||
[Analyze grammar]

kārtike māsi kārtikyāṃ viśeṣārcanamācaret |
ghṛtatailamahādīpaiḥ prabhūtairdarśayet prabum || 612 ||
[Analyze grammar]

śubhairanyairlājapūrvaiḥ śubhairbhakṣyādibhiḥ saha |
phalapuppādikaiḥ pūtaiḥ tattatkāle samarcayet || 613 ||
[Analyze grammar]

pauṣe māsi ca puṣye tu viśeṣasnapanānvitam |
kārtike māsi viprendra śuklaikādaśikā tu yā || 614 ||
[Analyze grammar]

tasyāmupoṣya rātryāṃ tu jāgareṇa jagatpatim |
tatkālocitarāgotthaiḥ toṣayitvā tu gītakaiḥ || 615 ||
[Analyze grammar]

brāhne muhūrte saṃprāpte viśeṣeṇa yajedvibhum |
saṃśrāvayedgītakāni stotrāṇi vividhāḥ kathā || 616 ||
[Analyze grammar]

homāvasānaṃ sarvaṃ tu saviśeṣaṃ samācaret |
tatkāle ye ca gāyanti tacca śrṛṇvanti ye janāḥ || 617 ||
[Analyze grammar]

teṣāṃ puṇyaphalāvāptiṃ kaḥ śaknotyabhivarṇitum |
ācāryāḥ sādhakā vāpi kurvīrannevamutsavam || 618 ||
[Analyze grammar]

ācāryāsteṣu soṣṇīṣā bhaveyussottarīyakāḥ |
akaṃcukāḥ sadā vipra sādhakāḥ syuḥ sakañcukāḥ || 619 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Parameshara-samhita Chapter 17

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: