Paramesvara-samhita [sanskrit]

67,204 words | ISBN-13: 9788179070383

The Sanskrit text of the Paramesvara-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include meditation on mantras, architectural material for buildings, image-worship and philosophy. The rules of Paramesvara-samhita (similar in nature to the Paushkara-samhita) is today followed in the Shrirangam temple. Alternative titles: Parameśvarasaṃhitā (परमेश्वरसंहिता), Parameśvara-saṃhitā (परमेश्वर-संहिता), Parameshvarasamhita, Parameshvara, Paramesvarasamhita.

śrīḥ |
trayodaśo'dhyāyaḥ |
sanakaḥ |
śayanasthe jagannāthe cāturmāsyasya madhyataḥ |
pavitrārohaṇaṃ proktaṃ tvayā matimatāṃ vara || 1 ||
[Analyze grammar]

kiṃ devaśayanaṃ nāma kiṃ devaḥ svapsyatītyasau |
devaḥ kimarthaṃ svapiti kiṃ vidhānaṃ tathā vada || 2 ||
[Analyze grammar]

ke mantrāḥ  ke ca niyamāḥ  vratānyasya kriyā tu kā |
kiṃ grāhyaṃ  kiṃ ca moktavyaṃ supte deve janārdane || 3 ||
[Analyze grammar]

śāṇḍilyaḥ |
śrūyatāmabhidhāsyāmi guhyādguhyataraṃ tava |
purā tapaḥ prabhāvena toṣito yoganidrayā || 4 ||
[Analyze grammar]

mamāṅgaṃ mānayasve ti prārthito jagatāṃpatiḥ |
nirīkṣya cātmano dehe ruddhaṃ lakṣmyā uraḥsthalam || 5 ||
[Analyze grammar]

śaṅkhacakrāsiśārṅgādyairbāhavaḥ suvibhūṣitāḥ |
adhonābherniruddhaṃ ca vainateyena pakṣiṇā || 6 ||
[Analyze grammar]

makuṭena śiro ruddhaṃ kuṇḍalābhyāṃ śravoyugam |
tato dadau susantuṣṭo netrayoḥ sthānamādarāt || 7 ||
[Analyze grammar]

caturo vārṣikān māsān vāsaṃ prītā gamiṣyasi |
yoganidrāpi tadvākyaṃ śrutvā hṛṣṭatanūruhā || 8 ||
[Analyze grammar]

cakāra locanāvāsamatyarthaṃ śārṅgadhanvanaḥ |
dvādaśyāṃ śuklapakṣasya āṣāḍhasya dvijādhipa || 9 ||
[Analyze grammar]

tadādau kaumudākhyasya yāvanmāsasya taddinam |
devaḥ sarveśvarastāṃ tu mānayannayanasthitām || 10 ||
[Analyze grammar]

yoganidrāṃ mahānidrāṃ śeṣāhiśayane svapan |
kṣīrodatoyabīcyagraiḥ dhautapādaḥ samāhitaḥ || 11 ||
[Analyze grammar]

lakṣmīkarāmbujaślakṣṇamṛjyamānapadadvayaḥ |
pravṛtte tauhine kāle prabuddhyati janārdanaḥ || 12 ||
[Analyze grammar]

vāsudevo jagannāthaḥ kriyārthaṃ svecchayā dvija |
sevamāno'pi tāṃ nidrāṃ jaḍatāṃ na vrajet prabhuḥ || 13 ||
[Analyze grammar]

yathā prākṛtikaḥ suptaḥ kaścinmalinamānasaḥ |
akartā sarvakāryāṇāṃ yoganidrāvaśīkṛtaḥ || 14 ||
[Analyze grammar]

na tādṛktve jagaddhāturaprameyaḥ sanātanaḥ |
yataḥ prabuddhaḥsarvajño nityo'jaḥ parameśvaraḥ || 15 ||
[Analyze grammar]

tasya nidrādayo doṣāḥ satataṃ yānti vaśyatām |
nidrādidoṣarahite prasupte hyacyute'male || 16 ||
[Analyze grammar]

nivartante kriyāḥ sarvāścāturvarṇyasya sarvaśaḥ |
vivāhavratabandhādicūḍāsaṃskāradīkṣaṇam || 17 ||
[Analyze grammar]

yajño gṛhapraveśādigodānārcāpratiṣṭhanam |
puṇyāni yāni karmāṇi varjayeddakṣiṇāyane || 18 ||
[Analyze grammar]

asaṅkrāntaṃ tu yanmāsaṃ divye pitrye ca varjayet |
malimlucamaśaucaṃ ca sūryasaṅkrāntivarjitam || 19 ||
[Analyze grammar]

naimittikān māsi māsi tathā saṃvatsarotsavān |
viśeṣayāgasaṃyuktān sarvasaṃpūraṇādṛte || 20 ||
[Analyze grammar]

nānyannaimittikaṃ kāmyaṃ kāryaṃ māsacatuṣṭaye |
abīṣṭavratamāśritya netavyaṃ taccatuṣṭayam || 21 ||
[Analyze grammar]

bhagavadbhaktiniṣṇātaiḥ kāryaṃ yaccāparaṃ śrṛṇu |
viṣṇorāyatanasyāgre kuryācchayanamandiram || 22 ||
[Analyze grammar]

ṣaṭkarādādito yāvaccaturdaśakarāvadhi |
stambhayuktaṃ sudhāliptaṃ nānārāgaiḥ surañjitam || 23 ||
[Analyze grammar]

ūrdhvaṃ tathā bhittigaṇaṃ pūrayeccitranirmitaiḥ |
brahnarudrendracandrārkabimbaiścānyaistu vai budhaiḥ || 24 ||
[Analyze grammar]

aṣṭayonigatairvipra sarvaiścopanatasthitaiḥ |
brahnarṣisiddhamanujairbhaktaiścānyaistathā'suraiḥ || 25 ||
[Analyze grammar]

apsarobhiśca vividhaistuvadbaddhāñjalīyakaiḥ |
sammukhe devadevasya sarvābharaṇabhūṣitaiḥ || 26 ||
[Analyze grammar]

evaṃ tu śayanāgāraṃ kṛtvā vastrādibhūṣitam |
brahnasthānaṃ samāśritya tasmin kuryāttato dvija || 27 ||
[Analyze grammar]

ekadvicaturaṣṭābhiḥ svakīyaistu karaiḥ sthalām |
koṇeṣu tatsamairdaṇḍaiḥ śubhairyajñatarūdbhavaiḥ || 28 ||
[Analyze grammar]

suślakṣṇairvedikā kāryā caturbhistoraṇānvitā |
vitānakaṃ tadūrdhve tu madhye paṅkajabhūṣitam || 29 ||
[Analyze grammar]

pralambipuṣpamālābhirghaṇṭācāmaradarpaṇaiḥ |
bhūṣayedbudbudādyaiśca suvarṇarajatodbhavaiḥ || 30 ||
[Analyze grammar]

muktendranīlavaiḍūryapajharāgavicitritaiḥ |
sitādivastrabhedena patākābhistathā dhvajaiḥ || 31 ||
[Analyze grammar]

khagendratālamakaraṛśyasaṃjñaiḥ samucchritaiḥ |
pūrvādidikṣu saṃyuktaiḥ koṇe pūrṇaghaṭairyutam || 32 ||
[Analyze grammar]

bījairgandhaistvagelādyaiḥ pūritaiḥ pātrasañcayaiḥ |
rājadbhiḥ satphalopetairvividhaiḥ parito vṛtām || 33 ||
[Analyze grammar]

vicitrapuṣpaprakarāṃ candanādyanulepitām |
vicitravastrasañchannāṃ kuryādvediṃ jagadguroḥ || 34 ||
[Analyze grammar]

ityevaṃ śayanāgāraṃ saṃpādyādau manoharam |
hemaratnavicitrāṅgaṃ śayanaṃ lakṣaṇānvitam || 35 ||
[Analyze grammar]

suparṇatālamakaraṛśyairdiksthairvibhūṣitam |
makarāsyasamāyuktaṃ vyāghrāṅghrisadṛśāṅghrikam || 36 ||
[Analyze grammar]

yadvā garbhagṛhe viṣṇormūlamūrtestu dakṣiṇe |
śayanaṃ kalpayedvipra svagṛhe vā'nukalpane || 37 ||
[Analyze grammar]

evaṃ purā samāpādya yathā vittānurūpataḥ |
saṃgṛhya sarvasaṃbhārān daśamyāṃ dvijasattama || 38 ||
[Analyze grammar]

saṃkalpya pūrvavidhinā pūrvoktaṃ yāgamaṇḍapam |
praviśeddeśikendrākhya ekādaśyāṃ niśāmukhe || 39 ||
[Analyze grammar]

pūrvavat pūjanaṃ kuryāt kalaśe maṇḍale kṣitau |
saṃpraviśya tataḥ prāgvanmūlamūrtau tu pūjanam || 40 ||
[Analyze grammar]

kuryāt snapanayogyāyāṃ yātrāmūrtāvato'nyathā |
vahnau santarpayenmantraṃ samidbhiḥ saptabhiḥ kramāt || 41 ||
[Analyze grammar]

yāgamaṇḍapamāsādya jāgareṇa nayenniśām |
brāhne muhūrte saṃprāpte utthāya śayanāttataḥ || 42 ||
[Analyze grammar]

snātaḥ kṛtābhigamano nityaṃ nirvartya pūrayet |
pūrvoktamaṇḍalaṃ vipra rajobhirvividhaistataḥ || 43 ||
[Analyze grammar]

kumbhamaṇḍalayoḥ pūrvaṃ samārādhya yathākramam |
tato naimittikaṃ bimbaṃ paścime maṇḍapasya tu || 44 ||
[Analyze grammar]

saṃsthāpya saṃyajet samyagbhogairvyaktaiḥ kramoditaiḥ |
aṣṭāṣṭasaṃkhyāsaṃkhyātairvividhairaupacanārikaiḥ || 45 ||
[Analyze grammar]

sāṃsparśikaistato brahnan hṛdayaṅgamasaṃjñakaiḥ |
evamiṣṭvā tu homāntaṃ saviśeṣaṃ vidhānataḥ || 46 ||
[Analyze grammar]

indrādilokapālānāṃ baliṃ dadyāddvijottama |
tato visṛjya mantreśaṃ kumbhamaṇḍalakuṇḍagam || 47 ||
[Analyze grammar]

viṣvaksenaṃ yajet sāṅgaṃ bhogairmaṇḍalamadhyataḥ |
tatastāṃ bhagavadvyaktiṃ prāsādāntaḥ praveśayet || 48 ||
[Analyze grammar]

utsavoktavidhānena sarvālaṅkārasaṃyutam |
saṃpraveśya prevadyātha mūlamūrtiṃ mahāmate || 49 ||
[Analyze grammar]

arghyeṇa gandhapuṣpābhyāṃ dhūpena suśubhena ca |
prapūjyāvāhya śayyārthamūrtau vai mūlamūrtitaḥ || 50 ||
[Analyze grammar]

tāṃ samānīya yāgārthamaṇḍape snāpayet kramāt |
alahkṛtāmalaṅkārairnū purāntaiḥ samujjvalaiḥ || 51 ||
[Analyze grammar]

śrīkhaṇḍaśaśibāhlīkaviliptāṃ puṣpaveṣṭitām |
prāvṛtāṃ netravastreṇa mṛṣṭadhūpaiḥ sudhūpitām || 52 ||
[Analyze grammar]

pūjayedvibhavenaiva bhogapūgaistu pāvanaiḥ |
yadvāhyanumato vipra deśiko guruṇā mune || 53 ||
[Analyze grammar]

pūrvameva yajenmūrtimenāṃ snapanapūrvakam |
tato niśāmukhe prāpte deśikaḥ sādhakaiḥ saha || 54 ||
[Analyze grammar]

yānenābhimatenaiva pradakṣiṇacatuṣṭayam |
prāsādaṃ saṃparikramya sarvāṇyāvaraṇāni vā || 55 ||
[Analyze grammar]

saha caikāyanairviprairdvijendraiḥ pāñcakālikaiḥ |
siddhāntaniṣṭhaistatkarmaniratairbhagavanmayaiḥ || 56 ||
[Analyze grammar]

maṅgalāni prayuñjānaiḥ puṣpākṣatakarairdvija |
kṛtvā dvārsthārcanaṃ sārghyaiḥ puṣpagandhānulepanaiḥ || 57 ||
[Analyze grammar]

lakṣmīnivāseśa vibho bhogaparyaṅkaśāyana |
mamāśu pāpanicayaṃ vighnajālaṃ vināśaya || 58 ||
[Analyze grammar]

paṭhanmantramimaṃ samyak praṇababrahnaṃsayutam |
praviśecchayanāgāraṃ hṛdi mantramanusmaran || 59 ||
[Analyze grammar]

tataḥ śayanadeśe tu paścime hemaviṣṭare |
niveśya prāṅmukhīṃ mūrtiṃ yadā garbhagṛhe tadā || 60 ||
[Analyze grammar]

niveśya dvārābhimukhīṃ svayaṃ samupaviśya tu |
pañcagavyena cābhyukṣya tataḥ śayyāsthalaṃ dvija || 61 ||
[Analyze grammar]

kuṅkumāgarukarpūrerupalipya ca candanaiḥ |
tasmin madhye śubhaṃ kuryāt svastikaṃ sūkṣmalakṣaṇam || 62 ||
[Analyze grammar]

śuklāruṇaistathā pītairdhātubhiścāsitairmune |
caturvidhena rajasā kuryādratnodbhavena vā || 63 ||
[Analyze grammar]

mūrdhopathānasaṃyuktaṃ masūrakabarānvitam |
gagḍopadhānasaṃyuktaṃ caraṇādhārasaṃyutam || 64 ||
[Analyze grammar]

jyotsnāvitānasadṛśapracchādanapaṭānvitam |
sudhūpitaṃ ca śayanaṃ saṃsthāpya ca tathopari || 65 ||
[Analyze grammar]

prāguttaraśiraśśubhraṃ prākchirastvathavā dvija |
mūlabimbe śayanage sthāpyaṃ tadanurūpataḥ || 66 ||
[Analyze grammar]

taddakṣiṇe'tha digbhāge deśaṃ samavalambya vai |
tasmin śubhatare brahnan śayane śaśivāsite || 67 ||
[Analyze grammar]

kṣīrodārṇavamadyasthaṃ sahasraphaṇamaulinam |
himakundendudhavalaṃ nāgarājaṃ mahāmate || 68 ||
[Analyze grammar]

praṇavena svanāmnā ca varṇāntena sabindunā |
ghyātvārcayitvā stutvā ca namaskṛtvā prasādya ca || 69 ||
[Analyze grammar]

niveśya tasmiṃstāṃ mūrtiṃ kevalāṃ vā śriyā saha |
svabījaṃ mantrapūtaṃ tu oṃ lakṣmīpataye namaḥ || 70 ||
[Analyze grammar]

samudīrya dhiyācārya aṅgopāṅgakrameṇa tu |
dvādaśākṣaravarṇaistu svanāmapadasaṃyutaiḥ || 71 ||
[Analyze grammar]

datvā gandhāni mālyaṃ ca dhūpaṃ śavyāsthitaṃ prabhum |
pūjayet pūrvavidhinā bhogaiḥ sarvairyathoditaiḥ || 72 ||
[Analyze grammar]

tatastvabhinavaṃ kuṇḍaṃ saṃskṛtyābhyantare dvija |
tejastasmin samāhūya mantreṇānena vinyaset || 73 ||
[Analyze grammar]

hutāśanāgaccha vibho kuṇḍe'smin havyavāhana |
sannidhānaṃ ghaṭe cāsmin kuru māsacatuṣṭayam || 74 ||
[Analyze grammar]

tataścāvāhya deveśaṃ tarpayet pūrvavat kramāt |
homaṃ samāpya saṃpūjya hyarghyādyeḥ saṃpaṭhedidam || 75 ||
[Analyze grammar]

supte tvayi jagannāthe jagat suptaṃ bhavedidam |
prabuddheda tvayi budhyeta jagat sarvaṃ carācaram || 76 ||
[Analyze grammar]

śāyayitvopari sitaṃ dukūlaṃ dhūpadhūpitam |
datvopari samabhyarcya puṣpadhūpavilepanaiḥ || 77 ||
[Analyze grammar]

sarvasatvopasaṃhārāṃ cintāśaktiṃ ca vinyaset |
dakṣiṇe tvabhimānākyamūrtiṃ tu camarodyatām || 78 ||
[Analyze grammar]

evaṃ jñānaniśāṃ vāme tālavṛntakarodyatām |
uttamāṅgapade nidrāṃ karasaṃvāhane ratām || 79 ||
[Analyze grammar]

padāravindadeśasthāṃ lālayantīṃ karāmbujaiḥ |
ādāya caraṇau divyau sākṣācchrīṃ nidhisaṃśritām || 80 ||
[Analyze grammar]

ānandaṃ brahnaṇo rūpaṃ tasyai devo'didevatā |
tadantaḥ smaraṇānandajātavismayalocanām || 81 ||
[Analyze grammar]

svanāmapadamantraistāḥ sampūjyāḥ praṇavādibhiḥ |
rājatī kāñcanī mūrtistāmrajā rītijā'thavā || 82 ||
[Analyze grammar]

pūrvā pūrvā praśastā syācchayanotthānakarmaṇi |
yadi kuryādviparyāsaṃ rājā rāṣṭraṃ vinaśyati || 83 ||
[Analyze grammar]

darbhamañjarije kūrce sarvābhāve tadā'caret |
evaṃ hi devaśayanaṃ pratiṣṭhāpya dvijottama || 84 ||
[Analyze grammar]

tasyaivāgre svayaṃ vācā gṛhṇīyānniyamānnaraḥ |
caturo vārṣikān māsān devasyotthāpanāvadhi || 85 ||
[Analyze grammar]

strī vā naro vā tadbhakto dharmārthī sudṛḍhavrataḥ |
gṛhṇīyānniyamānetān dantadhāvanapūrvakam || 86 ||
[Analyze grammar]

teṣāṃ phalāni vakṣyāmi tatkartṝṇāṃ pṛthak pṛthak |
madhusvaro bhavedvipra puruṣo guḍavarjanāt || 87 ||
[Analyze grammar]

labheta santatiṃ dīrghāṃ tailasevāvivarjanāt |
abhyahgavarjanādbrahnan sundarāṅgaḥ prajāyate || 88 ||
[Analyze grammar]

kaṭutailaparityāgācchakrāvāsamāvāpnuyāt |
pradhūkatailatyāgena saubhāgyamatulaṃ labhet || 89 ||
[Analyze grammar]

puṣpādibhogatyāgena svarge vidyādharo bhavet |
yogābhyāsī bhavedyastu sa brahnapadamāpnuyāt || 90 ||
[Analyze grammar]

kastūrīkuṅkumakṣodacandanādyanulepanam |
yo varjayet sa vairūpyaṃ daurgandhyaṃ na tu vāpnuyāt || 91 ||
[Analyze grammar]

tāmbūlavarjanādbhogī raktakaṇṭhaśca jāyate |
ghṛtatyāgāt sa lāvaṇyaṃ sarvasnigdhatanurbhavet || 92 ||
[Analyze grammar]

phalatyāgācca matimān vahuputraśca jāyate |
pādābhyahgaparityāgācchirobhyaṅgavivarjanāt || 93 ||
[Analyze grammar]

dīptimān dīptakaraṇaḥ sākṣāddravyapatirbhavet |
dadhidugdhatakraniyamādgolokaṃ labhate naraḥ || 94 ||
[Analyze grammar]

indrātithitvamāpnoti sthālīpākavivarjanāt |
labhate santatiṃ dīrghāmapi pavkamabhakṣayan || 95 ||
[Analyze grammar]

bhūmau prastaraśāyī ca viṣṇoranucaro bhavet |
sadā muniḥ sadā yogī madhumāṃsasya varjanāt || 96 ||
[Analyze grammar]

evamādiparityāgāddharmī syāddharmanandanaḥ |
ekāntaropavāsena brahnaloke mahīyate || 97 ||
[Analyze grammar]

dhāraṇānnakharomāṇāṃ gaṅgāsnānaṃ dine dine |
maunavratī bhavedyastu tasyājñā tulitā bhavet || 98 ||
[Analyze grammar]

dviṣaṭkākṣaraniṣṇātaḥ prāpnuyāt paramaṃ padam |
namo nārāyaṇāyeti japannāmaśataṃ phalam || 99 ||
[Analyze grammar]

pādābhivandanādviṣṇorlabhedgodānajaṃ phalam |
viṣṇupādāmbusaṃsparśāt kṛtakṛtyo bhavennaraḥ || 100 ||
[Analyze grammar]

viṣṇorāyatane kuryādupalepanamārjane |
kalpasthāyī bhavedvipra sa naro nātra saṃśayaḥ || 101 ||
[Analyze grammar]

pradakṣiṇaśataṃ yastu karoti stutipāṭhakaḥ |
haṃsayuktavimānena sa ca viṣṇupuraṃ vrajet || 102 ||
[Analyze grammar]

gītavādyakaro viṣṇorgāndharvaṃ lokamāpnuyāt |
kṛtvā pradakṣiṇaṃ divyaṃ sthānamapsarasāṃ vrajet || 103 ||
[Analyze grammar]

nityaṃ śāstravinodena lokān yastu prabodhayet |
sa vyāsarūpī viṣṇvagre ante viṣṇupuraṃ vrajet || 104 ||
[Analyze grammar]

puṣpamālākulāṃ pūjāṃ kṛtvā viṣṇoḥpuraṃ vrajet |
prātaḥsnāyī naro yastu narakaṃ sa na gacchati || 105 ||
[Analyze grammar]

bhojanaṃ varjayedyastu sa snānaṃ pauṣkaraṃ labhet |
tīrthāmbunā hareḥsnānānnirmalaṃ dehamāpnuyāt || 106 ||
[Analyze grammar]

pañcagavyāśanādvipra cāndrāyaṇaphalaṃ labhet |
parṇeṣu yo naro bhuṅkte kurukṣetraphalaṃ labhet || 107 ||
[Analyze grammar]

śilāyāṃ bhojanānnityaṃ snānaṃ prāyāgajaṃ labhet |
yāmadvayāśanatyāgānna rogaiḥ paribhūyate || 108 ||
[Analyze grammar]

evamādivratairdevastuṣṭimāpnoti toṣitaḥ |
yasmin deśe tu tadbhakto yo māsāṃścaturaḥ kṣipet || 109 ||
[Analyze grammar]

vratairanekairniyamairmahadbhiḥ śreṣṭhamānasaḥ |
kalpasthāyī viṣṇuloke saṃvasennātra saṃśayaḥ || 110 ||
[Analyze grammar]

caturo vārṣikān māsānniyamo yena yatkṛte |
kathayitvā dvijendrebhyo bhuktebhyastaṃ sa dakṣiṇām || 111 ||
[Analyze grammar]

datvā visarjayedviprāṃstato bhuñjīta ca svayam |
yannaktaṃ caturo māsān pravṛttiṃ tasya vā'caret || 112 ||
[Analyze grammar]

evaṃ ya ācaredvidvān so'nantaṃ dharmamāpnuyāt |
yasya viṣṇoḥ samāpyeta cāturmāsyavrataṃ dvija || 113 ||
[Analyze grammar]

sa bhavet kṛtakṛtyastu na punarmānuṣo bhavet |
tadante janma cāsādya śucīnāṃ śrīmatā gṛhe || 114 ||
[Analyze grammar]

śāstramekāyanaṃ jñātvā samyak kṛtvā tadudbhavam |
trayodaśavidhaṃ karma bhagavantaṃ samāpnuyāt || 115 ||
[Analyze grammar]

evaṃ saṃkalpya niyamānanyān vai śāstracoditān |
kāryātra pratyahaṃ pūjā mārjanaṃ copalepanam || 116 ||
[Analyze grammar]

mṛdā dhātuvikārairvā sugandhaiścandanādikaiḥ |
pradānaṃ dhūpadīpānāṃ vyajanenānilotthitiḥ || 117 ||
[Analyze grammar]

śaśicandanasaṃmiśraṃ śītalodakasat kriyā |
kadalīphalakalhāraiḥ pajhotpalavimiśritaiḥ || 118 ||
[Analyze grammar]

svedaśāntiṃ samāpādya paunaḥ punyena pūjanam |
veṇuvīṇāsamopetāṃ gītiṃ ca madhurasvanām || 119 ||
[Analyze grammar]

evaṃ māsadvaye yāte yāte megharave'mbarāt |
brahnan bhādrapade māsi dvādaśyāṃ hi niśāmukhe || 120 ||
[Analyze grammar]

īṣat prabodhamāśritya devadevo hyadhokṣajaḥ |
sthityarthamamarāṇāṃ ca parivartanamācaret || 121 ||
[Analyze grammar]

dakṣiṇenāṅgasaṅgena tyaktvā cottānaśāyinīm |
yoganidrāṃ samāśritya prakurvan prabhavāpyayau || 122 ||
[Analyze grammar]

vāyucakrāntarasthasya jagadbījacayasya ca |
mukhendumaṇḍalāccātha apohyācchādanāmbaram || 123 ||
[Analyze grammar]

āste cāśvayuje caiva dvādaśyāṃ parameśvaraḥ |
santyajya śayanaṃ divyaṃ niśāyāṃ kārtikasya tu || 124 ||
[Analyze grammar]

utthāyāmaranāthastu samākramya patatrirāṭ |
niśśeṣabhuvanagrāmavīdhīnāṃ doṣaśāntaye || 125 ||
[Analyze grammar]

vicaratyaprameyātmā nandayaṃstu surādikān |
saṃharṣayan jagatyasmin sukṛtāṃ dharmapaddhatim || 126 ||
[Analyze grammar]

evaṃ bhaktajanaiḥ kāryaṃ tasya tacceṣṭitaṃ mahat |
vividhairutsavairdānairjapajāgaraṇastavaiḥ || 127 ||
[Analyze grammar]

nṛttagītasamopetairvilāsairhāsyasaṃyutaiḥ |
krīḍamānaiḥ sumanasaiḥ prayataiḥ praṇatairvibhoḥ || 128 ||
[Analyze grammar]

ekadeśasthitairvipra ananaymanasaiḥ sadā |
viśeṣayāgapūrvaṃ tu parivartanamācaret || 129 ||
[Analyze grammar]

tadvat prabhātavelāyāmāsanaṃ ca vidhīyate |
prabodhanaṃ tataḥ kuryācchayanasthasya vai vibhoḥ || 130 ||
[Analyze grammar]

dvādaśyāṃ śuklapakṣasya kārtike māsi vai dvija |
daśamyāṃ vidhivat kṛtvā saṃkalpaṃ pūrvavadbudhaḥ || 131 ||
[Analyze grammar]

nimantraṇaṃ dvijātīnāmekādaśyāṃ tathaiva ca |
pūrvavate pūjanaṃ kṛtvā catuḥsthānasthitasya vai || 132 ||
[Analyze grammar]

rātrau prajāgaraṃ kuryāt sahāyaiḥ saha deśikaḥ |
puṇyākhyānakathābhistu stotrapūrvaistu gītakaiḥ || 133 ||
[Analyze grammar]

savādyairmadhurairnṛttairapahāsaistu harṣadaiḥ |
jayaśabdairnamaskāraiḥ karatālasamanvitaiḥ || 134 ||
[Analyze grammar]

sopavāsaḥ śuciḥ snātvā samārādhya paraṃ prabhum |
bhogaiḥ ṣaḍrasapūrṇaistu supūrṇairaupacārikaiḥ || 135 ||
[Analyze grammar]

arghyairvilepanairmālyairmṛṣṭadhūpasamanvitaiḥ |
brāhne muhūrte dvādaśyāṃ mantramūrtiṃ prabodhayet || 136 ||
[Analyze grammar]

prabuddha tvaṃ jagannātha prabuddha parameśvara |
prabuddha puṇḍarīkākṣa bhaktānāmanukampayā || 137 ||
[Analyze grammar]

tvayi prabuddhe deveśa tavāgre parameśvara |
laukikānīha yajñāni tāni nirvartayāmyaham || 138 ||
[Analyze grammar]

agrataḥ sarvayajñānāṃ tvaṃ prabhurnāmataḥ sadā |
nāpareṣu jagannātha pūjiteṣu sureṣu ca || 139 ||
[Analyze grammar]

mayi yajñasamāptiḥ syāt tvayi santarpite'nale |
sarve devānalamukhāḥ sa cāgnistvanmukhe kṛtaḥ || 140 ||
[Analyze grammar]

brahnā svayaṃ brahnaloke svarge svarganivāsinaḥ |
sātvikā mānuṣe loke nāgādyāśca rasātale || 141 ||
[Analyze grammar]

tvayi prabodhayantyete svārthasaṃsiddhaye sadā |
tyaja yogamayīṃ nidrāṃ kṛpāṃ kuru sanātana || 142 ||
[Analyze grammar]

bodhaśca māmanirbodha iti mantramudāharan |
uttiṣṭha brahnaṇaspate udutyaṃ jātavedasam || 143 ||
[Analyze grammar]

idaṃ viṣṇurvicakrame tredhā nidadhe padam | |
samūḍhamasya pāṃ sure svāhā || 144 ||
[Analyze grammar]

jitaṃtenoccayā vācā samastavyastayogataḥ |
śaṅkhadhvanisamopetaiḥ dundubhīpaṭahasvanaiḥ || 145 ||
[Analyze grammar]

vandibṛndotthitoccābhirnānāvāgbhirmahāmate |
mahājayajayārāvaiḥ punaḥpunarudīritaiḥ || 146 ||
[Analyze grammar]

pravodhalakṣaṇaiḥ stotrairutthāpya śayanāttataḥ |
arghyagandhādinābhyarcya praviśedyāgamaṇḍapam || 147 ||
[Analyze grammar]

saṃpūryābhimataṃ rāgairmaṇḍalaṃ cādhivāsitam |
kumbhamaṇḍalayoḥ pūrvaṃ pūjāṃ kṛtvā vidhānataḥ || 148 ||
[Analyze grammar]

paścādutsavamūrtiṃ ca yajenmaṇḍalapaścime |
mahāsnapanapūrvaistu bhogaiḥ pūrṇairyathocitaiḥ || 149 ||
[Analyze grammar]

homaṃ tu vidhivat kṛtvā toṣayet parito dvija |
ekāyanīyaśākhotthaiḥ sākṣāttatpratipādakaiḥ || 150 ||
[Analyze grammar]

divyairbalādikairmantrairvyāpakaiḥ praṇavānvitaiḥ |
ṛgyajussāmasaṃbhūtairmantraiḥ stotraiḥ pṛthagvidhaiḥ || 151 ||
[Analyze grammar]

gītakairvividhairnṛttairvādyaistantryādibhistadā |
evaṃ pravṛtte gītādye yāyācchyyāniketanam || 152 ||
[Analyze grammar]

prabodhitaṃ tu vidhivat snāpayet pūrvavat prabhum |
saṃpūjya ca tathā bhaktyā krameṇa ca mahāmune || 153 ||
[Analyze grammar]

mahāvibhūtisaṃbhāraiḥ puṣpadhūpānulepanaiḥ |
naivedyairvividhairvipra stotravāditrapūrvakaiḥ || 154 ||
[Analyze grammar]

agnau santarpayet paścāt saviśeṣaṃ yathāvidhi |
paścādutsavamūrtiṃ tāṃ pūjitāṃ yāgamaṇḍapāt || 155 ||
[Analyze grammar]

samānīya rathādyeṣu yānetvabhimatercite |
sthāpya prāsādapūrvaṃ vā bhrāmayedgrāmapūrvakam || 156 ||
[Analyze grammar]

vakrādhiṣṭhānapūrvaṃ vā saṃsthāpya bhrāmayeddvija |
gaṇikā bhagavadbhaktaiḥ saha nāgarikairjanaiḥ || 157 ||
[Analyze grammar]

parivrāḍbrahnacāribhiḥ japastutiparāyaṇaiḥ |
dvijendrapramukhairvṛttasaṃyuktaistatparāyaṇaiḥ || 158 ||
[Analyze grammar]

śvetāmbaradharaiḥ sarvairdhvajottarakaraiḥ śubhaiḥ |
vālavyajanahastaiśca patākodyatapāṇibhiḥ || 159 ||
[Analyze grammar]

pajhotpalakaraiścānyairdvijairvetralatākaraiḥ |
lājasiddhārthakakarairanyairakṣatapāṇibhiḥ || 160 ||
[Analyze grammar]

susugandhatayācchinnadhūpapātrakaraistathā |
phalapuṣpakaraiścānyaistathā pūrṇaghaṭodyataiḥ || 161 ||
[Analyze grammar]

anyaiḥ kalaśahastaiśca gadācakradharaiḥ sadā |
śaṅkhātapatrahastaiśca daṇḍalāṅgaladhāribhiḥ || 162 ||
[Analyze grammar]

ṛṅbhantroddhoṣaṇaparairjapastutiparaistathā |
prayatnāddevatāsībhirnṛttagītādi cotsavam || 163 ||
[Analyze grammar]

kārayet sarvato vīthīrvādyairanyaiḥ pṛthagvidhaiḥ |
pradahet surabhiṃ dhūpaṃ pṛthak sājyaṃ ca guggulum || 164 ||
[Analyze grammar]

arthinaścārthanicayaistarpaṇīyāśca śaktitaḥ |
devīyabrahnayānasya bhramamāṇasya vai dvija || 165 ||
[Analyze grammar]

alpamātraṃ tu yo dadyāt pañcakālaparāyaṇe |
dānaṃ sahasraguṇitaṃ vistāraṃ yāti tatra tat || 166 ||
[Analyze grammar]

puṣpamūlādinaivedyaiḥ phalamūlairdhanaistathā |
brahnayānagataṃ devaṃ yaḥ pūjayati bhaktitaḥ || 167 ||
[Analyze grammar]

taddānaṃ lakṣaguṇitaṃ vistāraṃ nātra saṃśayaḥ |
sarṣapākṣatapuṣpāṇi agrataḥ pṛṣṭhato vibhoḥ || 168 ||
[Analyze grammar]

kṣeptavyāni dvijaśreṣṭha ūrdhve ca kakubaṣṭake |
evaṃ vidhaṃ brahnarathaṃ veṣṇavaṃ vighnanāśanam || 169 ||
[Analyze grammar]

grāme pure vā nagare bhrāmyate yatra kutnacit |
vipāpo'sau bhaveddeśo na durbhikṣabhayaṃ bhavet || 170 ||
[Analyze grammar]

nākālamṛtyunā kiñcit prāpyate vidhinā tathā |
ītayopadravādyāśca parsamaṃ yānti sarvadā || 171 ||
[Analyze grammar]

naśyanti taskarāstatra nādharmaḥ saṃpravartate |
dharmayukto bhavedrājā janā dharmaparāstathā || 172 ||
[Analyze grammar]

bhavanti sukhinaḥ sarve duḥkhaśokavivarjitāḥ |
evaṃ pradakṣiṇīkṛtya kṣiptvā puṣpāñjaliṃ tataḥ || 173 ||
[Analyze grammar]

avatārya rathānmantraṃ cakrādhiṣṭhānapūrvakam |
yaṣṭavyamarghyagandhādyairmudrāṃ baddhvā japettataḥ || 174 ||
[Analyze grammar]

tarpaṇīyamathājyādyairdadyāt pūrṇāhutiṃ śubhām |
arghyadhūpapradhānādyaiḥ kṣamayet puruṣottamam || 175 ||
[Analyze grammar]

tato yāgagṛhaṃ nītvā praṇipatya muhurmuhuḥ |
tataḥ śayanamūrtestu gatvaivaṃ sannidhiṃ guruḥ || 176 ||
[Analyze grammar]

catuḥ pradakṣiṇīkṛtya aṣṭāṅgena namet kṣitau |
toṣayitvā jagannāthaṃ brahnayānādiṣu dvija || 177 ||
[Analyze grammar]

saṃsthāpya bhrāmayedbhaktyā prāsādaṃ sāmprataṃ kramāt |
praviśya garbhagehaṃ tu dvāradeśe sthitaḥ prabhum || 178 ||
[Analyze grammar]

arghyapādyādibhiḥ pūjya ninayedantaraṃ tataḥ |
mūlamūrtiṃ praṇamyātha arghyagandhādibhiryajet || 179 ||
[Analyze grammar]

visarjayettu tanmūrtau mantraṃ śayanamūrtigam |
paścādutsavamūrtiṃ tāṃ pūjitāṃ yāgamaṇḍapāt || 180 ||
[Analyze grammar]

pradakṣiṇakrameṇaaiva garbhagehaṃ praveśayet |
mūlamūrtigataṃ devamarghyādyaiḥ saṃprapūjya ca || 181 ||
[Analyze grammar]

stutvā vijñāpya tadbhūyo guṇātītamadhokṣajam |
anenotsavayogena yāgapūjādikena ca || 182 ||
[Analyze grammar]

nirvartitena bhagavaṃstvaṃ mama prīyatāmiti |
tato visarjayitvā tu kumbhamaṇḍalamadhyagam || 183 ||
[Analyze grammar]

kṛtvā yāgaṃ gaṇeśasya kuryāttasya visarjanam |
anukalpe tu devasya paribhramaṇakarmaṇaḥ || 184 ||
[Analyze grammar]

prāgeva devadeveśaṃ kumṇamaṇḍalakuṇḍagam |
visarjayitvā tatpaścāt paribhramaṇamācaret || 185 ||
[Analyze grammar]

yadvā vighneśayāgaṃ ca tathaiva tu samācaret |
prāgeva mukhyakāle tu kṛtvā śayanagaṃ vibhum || 186 ||
[Analyze grammar]

tato visarjayeddevaṃ kumbhamaṇḍalakuṇḍagam |
yānapātraṃ tathā cchtraṃ pratipādya sadakṣiṇam || 187 ||
[Analyze grammar]

śayanaṃ svagurorvipra dvijānāṃ tadasannidhau |
devadevasya devasya mūlamūrtigatasya ca || 188 ||
[Analyze grammar]

kṛtvā jānudvayaṃ bhūmau baddhāñjaliridaṃ paṭhet |
deva sarveśvarānāde karmaṇānena cākhilām || 189 ||
[Analyze grammar]

śubhāṃ gatiṃ jano yātu prītiṃ ca paramāṃ bhaja |
iti vijñāpya devasya bāhnaṇān prīṇayettataḥ || 190 ||
[Analyze grammar]

vividhairannapānādyairyathāśakti dvijottama |
bandhubhṛtyasamopetamanuyāgamathācaret || 191 ||
[Analyze grammar]

anena vidhinā kuryācchayanasthasya bodhanam |
yadā tu mūlamūrtau tu catuḥsthānārcanaṃ bhavet || 192 ||
[Analyze grammar]

tadāpyutsavamūrtau syāt pūjitāyāṃ tadutsavam |
kuryācchayanamūrtau ca śayanaṃ śāstrakovidaḥ || 193 ||
[Analyze grammar]

yātrāvyakterabhāve tu mūlabimbe'rcanaṃ bhavet |
tadā snapanabimbe tu tadīyasnapanaṃ bhavet || 194 ||
[Analyze grammar]

tadā śayanamūrtau syādutvo dvijasattama |
tadabhāve tu tat karma darbhamañcarije hitam || 195 ||
[Analyze grammar]

viṣṭare viṣṭaraṃ kalpya rakṣārthaṃ kiñcidūnataḥ |
tadā mantreśakumbhesyācchastrakumbhe tadutsavam || 196 ||
[Analyze grammar]

athavā cakrarājasya viṣṭare vā samācaret |
abhāve snapanavyakterdarpaṇe snapanaṃ bhavet || 197 ||
[Analyze grammar]

tadabhāve nivedyaiva prakṣipet kalaśān kramāt |
ityevamuktaṃ devasya śayanaṃ ca prabodhanam || 198 ||
[Analyze grammar]

yaduktamevāmakhilaṃ yathākālamasaṃbhavāt |
asvātantryādasāmarthyādvittābhāvāttu vā dvija || 199 ||
[Analyze grammar]

drādaśīṣvakhilāsvevaṃ kuryāt saṃvatsarāntare |
parīte tu śayānāṃ tu cāturmāsye tu saṃyame || 200 ||
[Analyze grammar]

bhaktairnirvahaṇīyaṃ tu tulābhogāvasānakam |
pūrvoktavidhinā śayyāṃ yo viṣṇoḥ parikalpayet || 201 ||
[Analyze grammar]

so'cirāllabhate lakṣmīṃ saubhāgyamatulaṃ tathā |
putradārakuṭumbeṣu kadācit kenacit saha || 202 ||
[Analyze grammar]

viyogaṃ nāpnuyāt kiñcidyoṣidvā puruṣastathā |
atulaṃ puṇyamāpnoti dīrghamāyuśca vindati || 203 ||
[Analyze grammar]

rogācca mucyate rogī bhīto mucyeta vai bhayāt |
ajayyaḥ sarvaśatrūṇāṃ pūjya sarvajanasya ca || 204 ||
[Analyze grammar]

bhuktvā bhogāṃstu vividhān viṣṇuloke mahīyate |
śeṣaśayyāgataṃ viṣṇuṃ yaḥ pūjayati bhaktitaḥ || 205 ||
[Analyze grammar]

vibhavenātha bhaktyā vā tasya tupyati keśavaḥ |
tasmin kāle tu ye kicittatra tiṣṭhanti mānavāḥ || 206 ||
[Analyze grammar]

yāti pāpaṃ kṣayaṃ teṣāmante svargaṃ vrajanti ca |
idaṃ śayyāvidhānaṃ tu śrṛṇuyādyastu vaiṣṇavaḥ || 207 ||
[Analyze grammar]

trividhasya tu pāpasya kṣayastasya tu vai kṣaṇāt |
anena vidhinā yastu kuryādviṣṇoḥ prabodhanam || 208 ||
[Analyze grammar]

sakāmānakhilān prāpya dīrghamāyuśca vindati |
vidhinānena yaḥ kuryāt pratisaṃvatsaraṃ dvija || 209 ||
[Analyze grammar]

prabodhanaṃ tu devasya sa vai janmani janmani |
sukhaprabuddho bhavati sarvadoṣavivarjitaḥ || 210 ||
[Analyze grammar]

sarveṣāṃ bāndhavādīnāṃ vandanīyastvasau naraḥ |
viṣṇorbhaktiparo brahnan sa gacchedvaiṣṇavaṃ padam || 211 ||
[Analyze grammar]

dugdhābdhibhogiśayane bhagavānanato |
yasmin dine svapiti vātha vibudhyate vā |
tasminnananyamanasāmupavāsabhājāṃ |
puṃsāṃ dadāti sugatiṃ garuḍāṃsasaṃsthaḥ || 212 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Parameshara-samhita Chapter 13

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: