Paramesvara-samhita [sanskrit]

67,204 words | ISBN-13: 9788179070383

The Sanskrit text of the Paramesvara-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include meditation on mantras, architectural material for buildings, image-worship and philosophy. The rules of Paramesvara-samhita (similar in nature to the Paushkara-samhita) is today followed in the Shrirangam temple. Alternative titles: Parameśvarasaṃhitā (परमेश्वरसंहिता), Parameśvara-saṃhitā (परमेश्वर-संहिता), Parameshvarasamhita, Parameshvara, Paramesvarasamhita.

śrīḥ |
dvādaśo'dhyāyaḥ |
sanakaḥ |
jāte hyākasmike lope sadvyāpārasya nityaśaḥ |
snānādiyoganiṣṭhasya tathā naimittikasya ca || 1 ||
[Analyze grammar]

vatsarotsavaniṣṭhasya vividhasya mahāmate |
kṛcchracāndrāyaṇādīnāṃ sadvṛttānāṃ tathaiva ca || 2 ||
[Analyze grammar]

caturṇāmāśramasthānāṃ varṇānāṃ ca striyastathā |
śreṣṭhamadhyamavittānāṃ nyū nānāmapi tatvataḥ || 3 ||
[Analyze grammar]

bhaktānāṃ puṇḍarīkākṣe śraddhāsaṃyamasevinām |
yāvajjīvāvadhiṃ kālaṃ tatpūjākṛtacetasām || 4 ||
[Analyze grammar]

sākṣāttanmantraniṣṭhānāṃ yathāvanmunipuṅgava |
pātatrāṇamupāyaṃ tu śrotumicchāmi sāmpratam || 5 ||
[Analyze grammar]

kṛtena yena bhaktānāṃ jāyate kṛtakṛtyatā |
śāṇḍilyaḥ |
vakṣye samyaṅmahābuddhe sāramuddhṛtya sarvataḥ || 6 ||
[Analyze grammar]

sarvalokahitārthāya sāvadhānena cetasā |
lopa buddhiṃ vinā yasya bhogānāmapyasaṃbhavaḥ || 7 ||
[Analyze grammar]

sāmarthyena vinā yasya kṛcchrādīnāṃ varicyutiḥ |
jvarādivyādhidoṣeṇa jātaṃ yasyāhnikakṣayam || 8 ||
[Analyze grammar]

cāturmāstasya cāprāptiḥ yasya svātantryato vinā |
tasya tasya mahābuddhe śrṛṇu yadvihitaṃ hitam || 9 ||
[Analyze grammar]

sāṃsparśikānāṃ bhogānāṃ mātrāvittaṃ hi pūraṇam |
hṛdayaṅgamasaṃjñānāmannaṃ ca haviṣā plutam || 10 ||
[Analyze grammar]

aupacārikabhogānāṃ bījāni vividhāni ca |
kṛcchracāndrāyaṇādīnāṃ vratānāṃ paripūrakaḥ || 11 ||
[Analyze grammar]

viśeṣārcanasaṃyuktaścāturmāsyasya saṃyamaḥ |
sautraṃ pratisaraṃ citraṃ muktāhāropamaṃ śubham || 12 ||
[Analyze grammar]

śamaṃ nayati bhaktānāṃ sarvadā lopamāhnikam |
yathāśvamedhaṃ viprāṇāṃ sarvecchāparipūrakam || 13 ||
[Analyze grammar]

rājasūyaṃ nṛpāṇāṃ ca bhaktānāṃ bhūṣaṇaṃ tathā |
bhūṣaṇānāṃ yathā madhye kaustubhaṃ varabhūṣaṇam || 14 ||
[Analyze grammar]

jñeyaṃ pavitrakaṃ tadvadbhogajālasya cāntare |
yat pūrayati bhaktānāṃ vyāpāraṃ pārameśvaram || 15 ||
[Analyze grammar]

bhogamokṣāptaye śaśvadbhodastasmāttu ko'dhikaḥ |
bhaktānāṃ satataṃ bhaktyā sālokyaṃ vidadhāti vai || 16 ||
[Analyze grammar]

sāmīpyaṃ sādhakānāṃ ca nānāsiddhisamanvitam |
sāyujyaṃ sādhakendrāṇāṃ svamantrātmani yacchati || 17 ||
[Analyze grammar]

taduttarāyaṇe'tīte cāturmāsyasya madhyataḥ |
kuryācchubhe dine vipra sarvadoṣavivarjite || 18 ||
[Analyze grammar]

kālo'pi trividhaḥ proktaścāturmāsyopalakṣitaḥ |
āṣāḍhapañcadaśyāstu yāvadvai kārtikasya ca || 19 ||
[Analyze grammar]

saṃpūrṇacandradivasaṃ taṃ kālaṃ cāndramantimam |
ākarkaṭakasaṃkrāntestulābhogakṣayāvadhi || 20 ||
[Analyze grammar]

kālaṃ tamaṣṭapakṣaṃ ca sauraṃ madhyamasaṃjñitam |
ekādaśyādi vā'nto yaścāturmāsyopalakṣitaḥ || 21 ||
[Analyze grammar]

kālaṃ taṃ vaiṣṇavaṃ viddhi tūttamaṃ sarvasiddhidam |
aprāpterasya kālasya tvantarāyeṇa kenacit || 22 ||
[Analyze grammar]

nirvāhaṇīyo hyaparaḥ kālaścāndrāyaṇādinā |
sampādyaṃ caiva tanmadhye vidhivadyāgapūrakam || 23 ||
[Analyze grammar]

prāvṛṭkāle pravṛtte tu trailokyodaravartinām |
manuṣyāmarasiddhānāṃ kartavyaṃ cāgravartinām || 24 ||
[Analyze grammar]

pravartante hi vai yena śraddhayā vatsaraṃ prati |
mahatyasmin mahābuddhe vyāpāre pārameśvare || 25 ||
[Analyze grammar]

vibhoḥ śayanasaṃsthasya kāle puṣpaphalākule |
gagane lambamāne tu sabalākairvalāhakaiḥ || 26 ||
[Analyze grammar]

kumudotpalakalhārairbhūṣite vasudhātale |
vanopavana udyānairharite śādvalādikaiḥ || 27 ||
[Analyze grammar]

śālisasyādikairyukte palvalodakaśobhite |
pavitrakaṃ kṛtaṃ viṣṇoranantasyātituṣṭidam || 28 ||
[Analyze grammar]

tasmādyatnena tat kuryāccāturmāsyasya madhyataḥ |
śrāvaṇyāṃ śuklapakṣe tu dvādaśyāṃ dvijasattama || 29 ||
[Analyze grammar]

ādāvante tathā kuryādadvādaśīṣvakhilāsu ca |
saṅkrāntiṣu ca sarvāsu paurṇamāsīṣu vā dvija || 30 ||
[Analyze grammar]

amāvāsyāsvaśeṣāsu tṛtīyāsu tathaiva ca |
nabhasyeṣu ca rohiṇyāmaṣṭamyāṃ ca mahāmate || 31 ||
[Analyze grammar]

prathamā ca dvitīyā ca pañcamī ca trayodaśī |
daśamyekādaśītyevametāsvapi yathāruci || 32 ||
[Analyze grammar]

kṛṣṇapakṣe'praśastāḥsyuḥ śuklapakṣe viśeṣataḥ |
candro gurussitaścāndro jñeyāstvete śubhapradāḥ || 33 ||
[Analyze grammar]

pavitrārohaṇādau tu nakṣatrāṇi śrṛṇuṣva me |
tryuttarāsu ca revatyāmaśbinyāṃ bharaṇīṣu ca || 34 ||
[Analyze grammar]

punarvasau tathā haste rohiṇyāṃ śravaṇe'pi ca |
vaiṣṇaveṣvatha ṛkṣeṣu tatkṣaṇeṣvakhileṣu ca || 35 ||
[Analyze grammar]

cāturmāsyasya kālasya tūtthānadvādaśī tu yā |
ṣaḍaśītimukhā divyā tasyāmāropayettu yaḥ || 36 ||
[Analyze grammar]

pavitrakaṃ jagadyoneḥ sa pavitrīkaroti ca |
atītāṃ vartamānāṃ ca eṣyāṃ svakulasantatim || 37 ||
[Analyze grammar]

tatra sannihitaḥ sākṣānnānānirmāṇavigrahaiḥ |
bhaktānāṃ puṇḍarīkākṣaḥ paramātmācyuto hariḥ || 38 ||
[Analyze grammar]

yadyapyevaṃ mahābuddhe bhaktānāṃ nityameva hi |
nārāyaṇastu mantrātmā sthitaḥ sannihitaḥ svayam || 39 ||
[Analyze grammar]

tathāpi balavattā vai tattithestatra karmaṇi |
sannidhiṃ bhajate yena mantriṇāṃ mantrarāṭ prabhuḥ || 40 ||
[Analyze grammar]

grīṣmakālaṃ samāsādya yathārkastīkṣṇatāṃ brajet |
svarūpamajahanneva sannidhānataraṃ vibhoḥ || 41 ||
[Analyze grammar]

satpātradeśakālānāmāsṛṣṭeḥ sthitaye tu vai |
ataḥ pavitrakaṃ tasyāmanyasyāṃ tadasambhavāt || 42 ||
[Analyze grammar]

kāryaṃ kriyāparairbhaktyā sākhaṇḍā yena jāyate |
pavitrārohaṇaṃ viṣṇorvarjayeditareṣu ca || 43 ||
[Analyze grammar]

prāsādasyāgrataḥ kuryāttadarthaṃ maṇṭapaṃ dvija |
prathamāvaraṇe vāpi dvitīyāvaraṇe'pi vā || 44 ||
[Analyze grammar]

tṛtīyāvaraṇe vātha caturthe pañcame'pi vā |
agrālābhe tadanyatra yathāvāñchitadiggatam || 45 ||
[Analyze grammar]

caturaśraṃ samaṃ vāpi prākpaścimadigāyatam |
saumyayāmyāyataṃ vāpi karturicchānurūpataḥ || 46 ||
[Analyze grammar]

tathā prāgānanaṃ yadvā yathābhimatadiṅmukham |
dvāviṃśatidhanurmānaṃ maṇṭapaṃ cottamaṃ bhavet || 47 ||
[Analyze grammar]

aṣṭādaśadhanurmānaṃ maṇ‍ṭapaṃ madhyamaṃ bhavet |
adhamaṃ dvādaśadhanurmānaṃ syādathavā dvija || 48 ||
[Analyze grammar]

pañcahastāt samārabhya dvidvihastavivardhanāt |
trisaptakaraparyantaṃ mānairnavavidhaṃ bhavet || 49 ||
[Analyze grammar]

yadvottamaṃ daśakaraṃ madhyamaṃ cāṣṭahastakam |
ṣa़ḍddastamadhamaṃ vidyāt kṣudraṃ hastatrayāyatam || 50 ||
[Analyze grammar]

triṃśatkarāvasānaṃ vā ṣaṭkarāt pañjaviṃśatiḥ |
ekaṃ saṃgṛhyamāneṣu hyeṣu vittānurūpataḥ || 51 ||
[Analyze grammar]

sopapīṭhamadhiṣṭhānaṃ kevalaṃ vā masūrakam |
adhiṣṭhānoparistambhaṃ prastaraṃ ca trivargakam || 52 ||
[Analyze grammar]

kapotavṛtisaṃyuktaṃ yadvoktākṛtivarjitam |
ekatripañcasaptādibhittibhedaiḥ samāvṛtam || 53 ||
[Analyze grammar]

pratyaṅgoktairalaṅkārairyuktaṃ vā tadvivarjitama |
śilayeṣṭakayā vāpi pkayā vāpyavkayā || 54 ||
[Analyze grammar]

ekadvāraṃ caturdvāraṃ yadvā dvāradvayānvitam |
bittiyuktamayuktaṃ vā koṇabhittiyutaṃ tu vā || 55 ||
[Analyze grammar]

kevalaṃ vā prapāmātramuktalakṣaṇavarjitam |
kṣiprakarmaprasiddhyarthaṃ śarakāṣṭhamayaṃ śubham || 56 ||
[Analyze grammar]

gavākṣakānvitaṃ caiva dvāraistu paribhūṣitam |
channaṃ vitānakenordhve prākāraṃ parikalpayet || 57 ||
[Analyze grammar]

kṣetrasaṅkocavistārau karturicchānurūpataḥ |
śilpaśāstrānusāreṇa kṛtvaivaṃ maṇḍapaṃ dvija || 58 ||
[Analyze grammar]

yāgārthaṃ suśubhaṃ vipra tanmadye'tha prakalpayet |
dṛḍhāṃ samāṃ tadākārāmīṣat prāguttaraplavām || 59 ||
[Analyze grammar]

prochritāṃ ca viśeṣeṇa sthalāṃ darpaṇasannibhām |
sāmānyā na bhavedyena medinīmaṇṭapasya tu || 60 ||
[Analyze grammar]

dvidvikenāṅgulīnāṃ tu pronnateryāvadaṣṭakam |
ekavṛddhyālpamānānāṃ yāgānāṃ tu sthalāṃgaṇam || 61 ||
[Analyze grammar]

navāṅgulonnatestāvadyāvatpañcadaśāhgulam |
pronnatatvaṃ sthalānāṃ ca madhyamānamitātmanām || 62 ||
[Analyze grammar]

caturviṃśatyaṅgulāntamuchrāyaṃ ṣoḍaśāṅgulāt |
prāguktavṛddhyā kartavyaṃ jyeṣṭhamānamitātmanām || 63 ||
[Analyze grammar]

etaducchrāyamānaṃ ca kathitaṃ te sthalāsu ca |
pādamardhaṃ tu hastaṃ vā bistārāt sarvadikṣu vai || 64 ||
[Analyze grammar]

sthalānāmiṣṭakādyaiśca cinvīyāt prathamaṃ tataḥ |
mṛdā sampūrya tanmadhyamīṣadvālukayānvitam || 65 ||
[Analyze grammar]

parikṣya keśakīṭādīnākoṭya tadanantaram |
yāvadbhavati pūrvoktalakṣaṇaṃ vā viśeṣataḥ || 66 ||
[Analyze grammar]

sthalāṃ madhyonnatāṃ ramyāṃ saptāhaṃ saṃparīkṣya sā |
na dadāti yathābhedaṃ yāgayogyā bhavettadā || 67 ||
[Analyze grammar]

tadūrdhve vedikāṃ kuryāt anekacaraṇānvitām |
toraṇaiśca samāyuktāṃ vibhavecchānurūpataḥ || 68 ||
[Analyze grammar]

pāvanairyajñakāṣṭheśca sudṛḍhaiḥ saralaiḥ samaiḥ |
yathālakṣaṇayuktāni toraṇāni caturdiśi || 69 ||
[Analyze grammar]

dvārāṇāṃ bāhyato vipra tadantarvā niyojayet |
trīṇi trīṇyathavā samyagekaikasyāṃ nyaseddiśi || 70 ||
[Analyze grammar]

buddhvā maṇṭapavistāraṃ pañcakaṃ saptakaṃ tu vā |
etāni hemaratnādyaiścitrayedvibhave sati || 71 ||
[Analyze grammar]

śrīvṛkṣodumbaravaṭaplakṣotthairathavā dvija |
pūrvādyuttaraparyanta toraṇānāṃ catuṣṭayam || 72 ||
[Analyze grammar]

catuṣṭayaṃ caturdikṣu hyeṣāmekaikameva vā |
toraṇānāṃ samucchrāyastambhāyāmasamaḥ smataḥ || 73 ||
[Analyze grammar]

stambhadvayāntarasthena mānena syāttu vistṛtiḥ |
stambhamastakamānena sādhikena sadaiva hi || 74 ||
[Analyze grammar]

taddaṇḍau vinyasedabhūmau stambhābhyantaragā sthitiḥ |
sadaiva dṛksvarūpāṇāṃ kāryā vedavidāṃvara || 75 ||
[Analyze grammar]

dvārāṇāṃ bāhyato vipra toraṇānāṃ yathā sthitiḥ |
talācchikharaparyantaṃ mānamuchrāyatastadā || 76 ||
[Analyze grammar]

sārdhaṃ samaṃ vā dviguṇaṃ taddaṇḍeṣu ca bhūgatam |
cakradvitayamadhyasthaṃ pakṣamaṇḍalamaṇḍitam || 77 ||
[Analyze grammar]

toraṇe toraṇe kuryādgaruḍaṃ cordhvasaṃsthitam |
matsyādīnavatārāṃśca prādurbhāvānanekaśaḥ || 78 ||
[Analyze grammar]

citroditena vidhinā caturdikṣu samālikhet |
munisiddhāmaravrātairanekādbhutadarśibhiḥ || 79 ||
[Analyze grammar]

dvīpācalavanodyānairbahubhirmṛgayūthapaiḥ |
saraḥsārasakalhārairjalakrīḍāparānvitaiḥ || 80 ||
[Analyze grammar]

khecarairaṅganāyuktairnṛpairvidyādharādikaiḥ |
praśāntamānasairviprairātmadhyānaparāyaṇaiḥ || 81 ||
[Analyze grammar]

evamādyairanantaiśca vyāpāraiścitrasaṃbhavaiḥ |
tadyāgaveśma sakalaṃ rañjanīyaṃ prayatnataḥ || 82 ||
[Analyze grammar]

kuryāt sudhāviliptaṃ vā bhūṣayettadanantaram |
darpaṇaiścāmarairvastrairdukūlairvividhojjvalaiḥ || 83 ||
[Analyze grammar]

ghaṇṭābhirardhacandrādyairātapatrairmanoharaiḥ |
procchritaiḥ kadalīpūgairdrumāṅgaiḥ pāvanairdṛḍhaiḥ || 84 ||
[Analyze grammar]

madhvājyadadhisatkṣīrasaṃpūrṇaiḥ kāṃsyabhājanaiḥ |
śālitaṇḍulapātraiśca sahiraṇyaiḥ phalaiḥ śubhaiḥ || 85 ||
[Analyze grammar]

lājasiddhārthakairbījabhājanaiḥ ṣaḍrasānvitaiḥ |
satsugandhaistvagelādyaiḥ parṇaiḥ pūgaphalaistathā || 86 ||
[Analyze grammar]

madhūkabadaradrākṣā ikṣubhistriphalaiḥ phalaiḥ |
yathartuprabhavaiḥ puṣpairvahubhiḥ prakarīyakaiḥ || 87 ||
[Analyze grammar]

ityevamādyairvividhairbhogapūgaistu pāvanaiḥ |
pavitreṇa vitānena susitenojjvalena vā || 88 ||
[Analyze grammar]

cakrāmburuhacihnena bhūṣayecca tadūrdhvataḥ |
stambhān saṃveṣṭayet paścāddukūlairvividhaiḥ pṛthak || 89 ||
[Analyze grammar]

prāguttarādidigbhāgādyāvatkoṇaṃ ca mārutam |
sitādivarṇabhedotthāḥ patākāstatra yojayet || 90 ||
[Analyze grammar]

evaṃ rāgavibhāgena pratyagbhāgācca vai punaḥ |
dakṣiṇāśāvadhiryāvaddvitīyaṃ ca catuṣṭayam || 91 ||
[Analyze grammar]

ekaiva sarvavarṇā ca nābhau kāryā vitānake |
bāhyato vedikāyāstu maṇḍapasya digaṣṭake || 92 ||
[Analyze grammar]

vahnikoṇāt samārabhya yāvatkoṇaṃ tu śāṅkaram |
sitāruṇaṃ ca pītaṃ ca kṛṣṇaṃ kuryāccatuṣṭayam || 93 ||
[Analyze grammar]

bhūyaścottaradigbhāgādyāvaddikpaścimā dvija |
tathāvidhaṃ catuṣkaṃ tu dhvajānāṃ parikhīrtitam || 94 ||
[Analyze grammar]

rājapāṣāṇavarṇābhaṃ cakrapakṣīśvaropagam |
vaijayantītrayaṃ kuryāttoraṇe pūrvadiksthite || 95 ||
[Analyze grammar]

dakṣiṇe sphaṭikābhaṃ tu āpye sindūravarcasam |
hemābhaṃ cottare kuryāttoraṇe dhvajakatrayam || 96 ||
[Analyze grammar]

catuṣkeṇa patākānāṃ yuktaṃ śvetādikena ca |
ekaikaṃ toraṇaṃ vātra tritayaṃ pañcakaṃ tu vā || 97 ||
[Analyze grammar]

ardhena toraṇāyāmāt patākānāṃ ca dīrghatā |
evaṃ tvabhinavaṃ kṛtvā yāgārthaṃ maṇḍapaṃ dvija || 98 ||
[Analyze grammar]

snapanādyutsavāntasya vaiśeṣikagaṇasya ca |
purā prakalpitaṃ vātha maṇḍapaṃ bhūṣayettadā || 99 ||
[Analyze grammar]

evaṃ kṛte tataḥ paścādvedikāṃ toraṇaiḥ saha |
vilipya candanādyaistu gandhavarṇojjvalaiḥ kramāt || 100 ||
[Analyze grammar]

candanena samālabhya vedikāṃ kevalena ca |
bāhlīkabhāvitenaiva tenaivādyaṃ ca toraṇam || 101 ||
[Analyze grammar]

liptaṃ mṛgamadenaiva kuryāddakṣiṇadiggatam |
tuṣāradhūlīdhavalaṃ paścimaṃ kārayettataḥ || 102 ||
[Analyze grammar]

kuṅkumena samālabhya kevalenottare sthitam |
kṣīreṇa candanenaiva kuṅkumena kṛtāṃ sthalām || 103 ||
[Analyze grammar]

rajanīcūrṇayuktena harībereṇāmbunā saha |
puṇyagandhauṣadhībhistu dvārāṇāṃ maṇḍapāvanim || 104 ||
[Analyze grammar]

tatastu vividhairdhūpairbahubhirdhūpayeddvija |
tatastiraskariṇyā tadveṣṭayet sarvato bahiḥ || 105 ||
[Analyze grammar]

maṇḍapasyottare bhāge kuryāt kuṇḍa puraiva tu |
yadvā dvija tato'nyatra yāgāgrasthā ca varjyadik || 106 ||
[Analyze grammar]

diktraye'bhimatā yā dik kuryādanalamaṇḍapam |
dhūmanirgamanopetaṃ nānākuṇḍabibhūṣitam || 107 ||
[Analyze grammar]

sārdrai śca supalāśaiśca suyuktaṃ torāṇādikaiḥ |
yadvā pacanagehe tu kuṇḍaṃ kuryāt salakṣaṇam || 108 ||
[Analyze grammar]

anyannaimittikārthaṃ tu purā klṛptaṃ tu vā bhavet |
evaṃ kṛte tataḥ kuryāt sambhāragrahaṇaṃ dvija || 109 ||
[Analyze grammar]

saptame pañcame vāpi vāsare karmavāsarāt |
pūrvaṃ kṛtvāṅkurāro paṃ tataḥ karma samārabhet || 110 ||
[Analyze grammar]

tataḥ praveśayettasmin sambhārān yāgamaṇḍape |
daśamyāṃ dvijaśārdūla yatkiñciccopayujyate || 111 ||
[Analyze grammar]

bhūṣaṇādi tataḥ kuryādyathā tadavadhāraya |
teṣāṃ tu dvividhaṃ rūpaṃ sūkṣmasthūlavibhedataḥ || 112 ||
[Analyze grammar]

sarvabhāvena bhaktānāṃ yat pālayati sarvadā |
manovākcittajaṃ kṛtsnaṃ vyāpāraṃ śubhalakṣaṇam || 113 ||
[Analyze grammar]

parijñeyamatastasmāt svarūpaṃ tasya yādṛśam |
phalameti ca vai yena bhaktānāṃ tatsamāpanāt || 114 ||
[Analyze grammar]

yadacchinnaṃ jagadyoneranantaprasaraṃ sitam |
vicchedamakṛtajñānāmeti nānātmanā svayam || 115 ||
[Analyze grammar]

jagatsūtraṃ tu tadviddhi hemasūtrādinā tu vai |
ṣāḍguṇyamahimānaṃ yaddhatte pratisarātmanā || 116 ||
[Analyze grammar]

jñānarāgoparaktaṃ tu yuktaṃ kāryaistu vīryajaiḥ |
taijasairāvṛtaṃ mantrairbalenāvasitaṃ pari || 117 ||
[Analyze grammar]

aiśvaryamupacāre tu sampattau śaktito'vyayam |
evaṃ pavitrakaṃ tāvat parijñātaṃ jagatprabhoḥ || 118 ||
[Analyze grammar]

brahnaṇyadhipatau viṇṇau tathākāre pratiṣṭhite |
bhaktyā ca vidhivaddattaṃ dadāti bhagavatpadam || 119 ||
[Analyze grammar]

sthūlasya vyatiriktasya vyavahārapadasthitaiḥ |
padārthaiḥ kalpanīyā ca yathā tadavadhāraya || 120 ||
[Analyze grammar]

sūkṣmaṃ dṛḍhaṃ sitaṃ śrlakṣaṇaṃ sūtraṃ brahnaprasūtayā |
vinirmitaṃ kumāryā vā vṛddhayā vā vinītayā || 121 ||
[Analyze grammar]

śuddhayā vā vidhavayā sampāditamathāpi vā |
kṣaumaṃ vā paṭṭajaṃ vāpi keśaromādivarjitam || 122 ||
[Analyze grammar]

yathālabdhaṃ samādāya samyak prakṣālya vāriṇā |
tasya śuddhiṃ purā kṛtvā dahanāpyanena ca || 123 ||
[Analyze grammar]

avalokya smaranmūlaṃ viniṣpādya caturguṇam |
cāturātmyavyapekṣāyāmathavāṣṭaguṇaṃ dvija || 124 ||
[Analyze grammar]

prabhavāpyayabuddhyā tu bhedabhinnopalakṣitam |
keśavādiṣvadhiṣṭhātṛbhāvena tricaturguṇam || 125 ||
[Analyze grammar]

tantubhirviṣamairviṣṇoḥ samasya parivarjayet |
pāvitrikī kriyā yasmādviṣamā sā na kasyacit || 126 ||
[Analyze grammar]

pavitrakāṇi kāryāṇi tantubhistaiḥ sutānitaiḥ |
mūlamantrādimantrāṇāṃ sarveṣāṃ munisattama || 127 ||
[Analyze grammar]

kumbhasthamantramūrteḥ prāk kalpayedbhūṣaṇaṃ dvija |
adhyardhaśamajairvyāsāddhārākāraiśca tantubhiḥ || 128 ||
[Analyze grammar]

śatenāṣṭottareṇādyaṃ dviguṇena dvitīyakam |
triguṇena tṛtīyaṃ tu vyāsamevaṃ tu tannayet || 129 ||
[Analyze grammar]

ṣaṭtriṃśadgranthikaṃ cādyaṃ dvitīyaṃ dviguṇaṃ smṛtam |
tṛtīyaṃ triguṇaṃ kuryādevameva mahāmate || 130 ||
[Analyze grammar]

maṇḍalasthasya ca vibhostathā vahnigatasya ca |
bimbasthasya pavitrāṇāṃ viśeṣamavadhāraya || 131 ||
[Analyze grammar]

mālākṛtiṃ ca śirasi yathecchagranthipūrvakam |
dvitīyamaṃsayoryāvallambitaṃ jānumaṇḍale || 132 ||
[Analyze grammar]

mūrdhnaḥ pādāvadhiryāvattṛtīyamiti vistṛtam |
āmūrdhnaḥ pīṭhaparyantaṃ vanamālāpavitrakam || 133 ||
[Analyze grammar]

pṛthakpīṭhasya vai kuryāt svapramāṇena śobhanam |
bimbapratisarāṇāṃ ca vpāsaścāniyataḥ smṛtaḥ || 134 ||
[Analyze grammar]

sūtramānaṃ ca pūrvoktaṃ dviguṇaṃ sati saṃbhave |
triguṇaṃ vā muniśreṣṭha vanamālākhyabhūṣaṇam || 135 ||
[Analyze grammar]

aṣṭotteraṇa sūtrāṇāṃ sahasreṇa samanvitam |
yadvā tadardhaṃ pādaṃ vā kuryādvittānurūpataḥ || 136 ||
[Analyze grammar]

lepabhittipaṭasthe tu mūlabimbe yadā dvija |
kuryādutsavabimbasya bhūṣaṇānāṃ tu ṣañcakam || 137 ||
[Analyze grammar]

tadāpi mūlabimbasya bhūṣaṇānyapi pūrvavat |
klapayedādyapūrvāṇi bimbapratisareṣu tu || 138 ||
[Analyze grammar]

vibhave devadeveśaṃ hārapañcasamanvitam |
nānākārāṇi tantūni muktāhārasamanvitam || 139 ||
[Analyze grammar]

tryaṅgulāntaritā deyāḥ sarveṣāṃ granthayaḥ samāḥ |
saṅkhyānena vinā samyaṅmātuluṅgopamāḥ śubhāḥ || 140 ||
[Analyze grammar]

aṣṭottaraśatagranthisaṃyuktā vanamālikā |
catuḥ sthānāvatīrṇasya vibhorāmantraṇāya ca || 141 ||
[Analyze grammar]

pavitramādyasadṛśamekaikaṃ vā dvayaṃ dvayam |
sarveṣāṃ karmabimbānāṃ tathā vai gopurādiṣu || 142 ||
[Analyze grammar]

sthitānāṃ mantrabimbānāṃ bhajatāṃ sannidhiṃ sadā |
uttamādīni sarvāṇi kuryādvai mukhyakalpane || 143 ||
[Analyze grammar]

prakalpayet tatsadṛśaṃ madhyamenottamena vā |
dvitayaṃ dvitayaṃ vāpi hyekaikaṃ vānukalpane || 144 ||
[Analyze grammar]

aṅgānāmapyupāṅgānāṃ lāñchanānāmapi dvija |
bhūṣaṇānāṃ ca śaktīnāṃ tathaiva vihageśituḥ || 145 ||
[Analyze grammar]

prāgvattrīṇyathavā dve dve hyekaikaṃ vāthavā dvija |
yathecchamānasaṃkhyotthaiḥ sūtraistu parikalpayet || 146 ||
[Analyze grammar]

sūtrabhramasamopetairgabhairbhūṣaṇasañcayam |
anyeṣāṃ maṇḍalāṅgānāṃ devānāṃ vibhave sati || 147 ||
[Analyze grammar]

pavitrakagaṇaṃ kuryādyatheccagranthitantubhiḥ |
tathaiva viṣvaksenādeḥ parivāragaṇasya ca || 148 ||
[Analyze grammar]

mantrāstrakumbhayordve vai hyekaṃ vai maṇḍalasya ca |
dvayaṃ ca kuṇḍānalayoḥ śāstrapīṭhasya ca dvayam || 149 ||
[Analyze grammar]

lipervāktatvabhūtasya śabdatatvasya ca prabhoḥ |
ghaṇṭākṣasūtrapūrvāṇāṃ kriyāṅgānāṃ mahātmanām || 150 ||
[Analyze grammar]

balipīṭhādidevānāṃ deśāntaranivāsinām |
gurvādīnāṃ caturṇāṃ tu harivīpsāpralāpinām || 151 ||
[Analyze grammar]

dvijottamādivarṇānāṃ nityamacyutabhāvinām |
gṛhasthabrahnacārīṇāṃ yatīnāṃ vanavāsinām || 152 ||
[Analyze grammar]

vṛddhānāṃ janakādīnāṃ bhagavattatvavedinām |
bandhūnāṃ bhrātṛpūrvāṇāṃ nārāyaṇaratātmanām || 153 ||
[Analyze grammar]

jāyāyā bhaktinamrāyā ratāyā arcane hareḥ |
sambandhināṃ ca mitrāṇāṃ bhagavaddhāmasevinām || 154 ||
[Analyze grammar]

taduttarasahāyānāṃ cāturātmyābhilāṣiṇām |
bhṛtyānāṃ svānukūlānāṃ puruṣottamayājinām || 155 ||
[Analyze grammar]

vṛddhaye yogyatāyaiva pavitrīkaraṇāya ca |
yathābhimatamānaistu tantubhirgranthibhistathā || 156 ||
[Analyze grammar]

kuryāt pavitranicayamathavā munisattama |
gurvādīnāṃ caturṇāṃ tu yatīnāṃ ca kuṭumbinām || 157 ||
[Analyze grammar]

kramāccaturviṃśatibhiḥ sūtraiḥ ṣoḍaśabhistathā |
tato dvādaśabhiścaiva aṣṭābhiḥṣaṭtribhistathā || 158 ||
[Analyze grammar]

pavitrakāṇi kāryāṇi granthayaḥ sūtrasaṃkhyayā |
ārādhakasya ca guroḥ kuryādve bhūṣaṇadvayam || 159 ||
[Analyze grammar]

sthūlakalpamidaṃ proktaṃ sūkṣmakalpamataḥ śrṛṇu |
śiraḥpramāṇenārcāyā bhūṣaṇaṃ prathamaṃ smṛtam || 160 ||
[Analyze grammar]

catuḥśatena sūtrāṇāṃ dvātriṃśadbhistathādhikaiḥ |
sūtrāvartaiśca susamaiḥ parikalpya suśobhanam || 161 ||
[Analyze grammar]

saptaviṃśatpramāṇena datvāsmin granthisañcayam |
karmādūrdhvagataṃ nābhipramāṇena pavitrakam || 162 ||
[Analyze grammar]

parikalpya dvitīyaṃ ca sūtrāṇāṃ munisattama |
śatatrayeṇa ca tathā caturviṃśadbhireva ca || 163 ||
[Analyze grammar]

dviguṇairgranthinicayairanugarbhaṃ tu tat smṛtam |
skandhadeśāt samārabhya yāvatpādadvayāvadhi || 164 ||
[Analyze grammar]

netrasūtraistribhāgonaiḥ sūtragrāmaiśca kalpayet |
triguṇairgranthinicayaistato |़nyaddvijasattama || 165 ||
[Analyze grammar]

aṣṭottareṇa sūtrāṇāṃ śatena granthibhistathā |
śiraḥ pūrvāvatārādau yāvatpīṭhaṃ tu vaiṣṇavam || 166 ||
[Analyze grammar]

sūtrairgranthigaṇaiścaiva garbhaistu vividhaistataḥ |
maṇḍalasya pramāṇena kuryāccānyaccatuṣṭayam || 167 ||
[Analyze grammar]

prathamaṃ pajhamānena nābhimānaṃ dvitīyakam |
aratulyaṃ tṛtīyaṃ syāccaturthaṃ nemibhiḥ samam || 168 ||
[Analyze grammar]

ekāśītibhirāvartaiḥ sūtrāṇāṃ dvijasattama |
agneḥ kuṇḍapramāṇena granthibhistāvadeva hi || 169 ||
[Analyze grammar]

bhūṣaṇatritayaṃ kuryādyathāyogaṃ mahāmate |
aṣṭottaraśatādardhaiḥ sūtraistadgranthibhistathā || 170 ||
[Analyze grammar]

bhūṣaṇaṃ susamaṃ caiva suśubhaṃ parikalpayet |
dvijendra dvijamukhyānāṃ brāhnaṇānāṃ tadardhataḥ || 171 ||
[Analyze grammar]

mukhyametat smṛtaṃ kalpamanukalpamidaṃ śruṇu |
aṣṭādhikena sūtreṇa śatena prathamaṃ tvidam || 172 ||
[Analyze grammar]

caturbhāgonamaparaṃ tadardhena tṛtīyakam |
ādyāccaturthabhāgena caturthaṃ kalapayet tataḥ || 173 ||
[Analyze grammar]

tribhāgonaṃ caturthāttu agneḥ kuryāttu bhūṣaṇam |
dvijendrāṇāṃ prakurvīta saptaviṃśatitantujam || 174 ||
[Analyze grammar]

brāhmaṇānāṃ prakurvīta tantubhirnavabhirdvija |
stanādūrdhvamadhonābherna kartavyaṃ kadācana || 175 ||
[Analyze grammar]

sūtratrayeṇa cānyeṣāṃ bhaktānāṃ tu jagadguroḥ |
sūkṣmakalpamidaṃ viddhi parakalpamidaṃ śrṛṇu || 176 ||
[Analyze grammar]

catuḥsthānāvatīrṇasya mukhyamantrasya vai vibhoḥ |
śatenāṣṭottareṇaiva hyardhenāṃśena vā mune || 177 ||
[Analyze grammar]

tantūnāṃ bhūṣaṇaṃ kuryādekaikaṃ vā trayaṃ trayam |
japahomādikā saṃkhyā pūrṇaāriktā mahātmanām || 178 ||
[Analyze grammar]

samīkaroti bhaktānāṃ mantriṇāmata eva hi |
kuryāttadagranthinicayaṃ sūtrasaṃkhyopalakṣitam || 179 ||
[Analyze grammar]

yadṛcchayā tato'nyeṣāṃ yājyānāṃ parikalpya ca |
sūtrabhramasamopetairgarbhairbhūṣaṇasañcayam || 180 ||
[Analyze grammar]

tatastu devadevasya catuḥ sthānasthitasya yat |
pavitrakagaṇaṃ vipra proktamādyapurassaram || 181 ||
[Analyze grammar]

kuryāttu garbharacanāṃ tasya sarvasya sattama |
hemasadratnakarpūramālayakṣodakuṅkumaiḥ || 182 ||
[Analyze grammar]

sarvauṣadhisamopetaistvagelādivimiśritaiḥ |
pāvanairvividhairdravyairnīvyā ca picunā saha || 183 ||
[Analyze grammar]

bījapūrasamākāramārdrāmalakaśaṅkhavat |
tadantarālāni punastvacchinnena tu tantunā || 184 ||
[Analyze grammar]

vibhāgapratipatyarthaṃ grathanīyānyadūrataḥ |
anyeṣāṃ sarvabimbānāṃ yathāvittānurūpataḥ || 185 ||
[Analyze grammar]

kalpayedgarbharacanāṃ pūrvoktadravyasañcayaiḥ |
ārādhakasya ca guroḥ sagarbhaṃ bhūṣaṇadvayam || 186 ||
[Analyze grammar]

vihitaṃ bhagavanmantranyāsāttādātmyabhāvanāt |
ato'nyeṣāmagarbhaṃ ca racanīyaṃ yathākramam || 187 ||
[Analyze grammar]

antarālagaṇaṃ gārbhaṃ kuryādbāhlīkarañjitam |
alaṅkṛtya ca sauvarṇairupariṣṭācca rūpyakaiḥ || 188 ||
[Analyze grammar]

pavitracchedasammūlaṃ jātarūpamayaistu vā |
śaṅkhapajagadācakamālāśrīvatsapūrvakaiḥ || 189 ||
[Analyze grammar]

ekasthaiva bahūnāṃ vā yathāvittānusārataḥ |
evaṃ kṛtvā pavitrāṇi krameṇa dvijasattama || 190 ||
[Analyze grammar]

dhātuje vitate bhāṇḍe vastracchanne nidhāya ca |
athavā paittale bhāṇḍe mṛṇmaye vā suśobhane || 191 ||
[Analyze grammar]

pālāśe vāpi caikasmin māntraṃ bhūṣaṇasañcayam |
anyasmin laukikaṃ sthāpya samastaṃ dvijasattama || 192 ||
[Analyze grammar]

ācchādya vāsasā paścāt susitenāhatena tu |
bandhayitvā tu sṛtreṇa dṛḍhena susitena ca || 193 ||
[Analyze grammar]

madhye tu yāgadravyāṇāṃ te bhāṇḍe viniveśya |
deśikaḥ pūrvavidhinā kṛtasnānaḥ kṛtāhnikaḥ || 194 ||
[Analyze grammar]

deśikendreṇa sahitau gatvā mantreśasannidhim |
prapūjya devadeveśamardhyagandhādibhiḥ kramāt || 195 ||
[Analyze grammar]

vijñāpya devadevāya mā me vighnaṃ bhava tviti |
tasmādanujñāṃ saṃgṛhya śirasāvanatena tu || 196 ||
[Analyze grammar]

niśāmukhe pravṛtte tu kartārghyakusumodyataḥ |
sahasadbrahnaghoṣeṇa stutimaṅgalapāṭhakaiḥ || 197 ||
[Analyze grammar]

śaṅkhatūryaninādaiśca puṣpairarghyasamanvitaiḥ |
kṛtvā dvārsthārcanaṃ vipra praviśedyāgamaṇṭapam || 198 ||
[Analyze grammar]

idamuccārayenmantraṃ svareṇoccatareṇa tu |
namo brahnaṇyadevāyācyutāyāvyayāya ca || 199 ||
[Analyze grammar]

ṛgyajussāmarūpāya śabdadehāya viṣṇave |
praviśya kalśasthānaṃ samīpe tu varāsane || 200 ||
[Analyze grammar]

prāṅmukhaḥ saṃsmarenmantraṃ pūrvavadvyāptibhāvite |
upaviśya yathānyāyamantaryāgāntamācaret || 201 ||
[Analyze grammar]

karādiśuddhipūrvaṃ tu paścādarghyādikalpanam |
prāgvat kṛtvā tato'bhyarcya mantrasaṅghaṃ tu dehajam || 202 ||
[Analyze grammar]

dvau dvau tu pūrṇakalaśau sauvarṇau rājatau tu vā |
tāmrajau mṛṇmayau vātha sāpidhānau sapallavau || 203 ||
[Analyze grammar]

phalai ratnādikairyuktau sūtreṇa pariveṣṭitau |
śālipīṭhopari sthāyya pratidvāraṃ tu pārśvayoḥ || 204 ||
[Analyze grammar]

pālikānāṃ śarāvāṇāṃ vinyasettu trayaṃ trayam |
pritakoṇaṃ tu saṃsthāpya ghaṭikānāṃ trayaṃ trayam || 205 ||
[Analyze grammar]

dvārayāgaṃ tataḥ kuryāt pūrvādyuttarapaścimam |
arghyālabhanamālyaiśca dhūpairguggulumiśritaiḥ || 206 ||
[Analyze grammar]

vāstvīśaḥ kṣetranāthaśca dvāralakṣmīstathā dvija |
caṇḍapracaṇḍau garuḍaḥ pūrvadvāre tu saṃsthitāḥ || 207 ||
[Analyze grammar]

dakṣe dhātṛvidhātārau paścime tu jayetarau |
bhadrākhyaśca subhadrākhyo hyuttare dakṣiṇāditaḥ || 208 ||
[Analyze grammar]

mūlabimbe yadā kuryāt pavitrārohaṇaṃ tadā |
maṇḍalasthasya devasya prāgādyuttarapaścimam || 209 ||
[Analyze grammar]

saṃsthānaṃ dvārsthadevānāṃ yātrābimbe yadā bhavet |
tatprāgapekṣayā teṣāṃ saṃsthānamuditaṃ tadā || 210 ||
[Analyze grammar]

mukhyenārghyāmbhasā prokṣya pṛthagbhāṇḍe sthitaṃ purā |
pañcagavyaṃ tato vipra kalpayitvā hṛdādikaiḥ || 211 ||
[Analyze grammar]

kuśodakaṃ tadastreṇa datvādyenābhimantrayet |
kalpayet pañcagavyaṃ tu pañcopaniṣadaistu vā || 212 ||
[Analyze grammar]

atha pāṇidvayenaiva agnīṣomātmakena tu |
yogyatāpadavīṃ nītvā śodhayedvasudhāṃ tataḥ || 213 ||
[Analyze grammar]

mūlena sāmbhasānena prokṣayedyat purāhṛtam |
kauśeyena pavitreṇa dhyāyamānastameva hi || 214 ||
[Analyze grammar]

sarvabījāni dhānyāni siddhārthakayutānyatha |
kṛtvāstraparijaptāni dhyātvā hyastrasamāni ca || 215 ||
[Analyze grammar]

vighnopaśāntaye vegāddaśadikṣu vinikṣipet |
saṃhṛtya bahukūrcena prācyāṃ diśi nidhāya vai || 216 ||
[Analyze grammar]

īśānadiśi vā nyastvā yāgasyecchānurūpataḥ |
tadgarbhīkṛtya saṃlikhya hetirāṭ candanādinā || 217 ||
[Analyze grammar]

cakraṃ dhyātvā maṇḍapordhve paṅkajaṃ vasudhātale |
rnigame ca gadāṃ devīṃ śaṅkhaṃ ca kakubhāṣṭake || 218 ||
[Analyze grammar]

prākārākāradehāṃ ca nānājvālāsamākulām |
śaktirūpāṃ gadāṃ vātha kevalāṃ mantrato nyaset || 219 ||
[Analyze grammar]

evaṃ kṛte tadā samyagbhavedvighnavināśanam |
athādāya dṛḍhaṃ śuddhamekarūpaṃ ca nirvraṇam || 220 ||
[Analyze grammar]

kumbhaṃ ca mṛṇmayaṃ ramyaṃ sauvarṇaṃ vātha rājatam |
ratnahāṭakasraggandhaphalasarvauṣadhīyutam || 221 ||
[Analyze grammar]

śubhapādapaśākhāḍhyaṃ paṭṭasraggandhabhūṣitam |
gālitodakasaṃpūrṇavāridhārānvitaṃ navam || 222 ||
[Analyze grammar]

candanādyupaliptaṃ ca paritaścākṣatānvitam |
veṣṭitaṃ paritaḥ sūtraiḥ vikīryopari tannyaset || 223 ||
[Analyze grammar]

taddevatāśarīraṃ tu vaśyadaṃ balavarcasam |
sāstreṇa cakramantreṇa mantrayedatha vardhanīm || 224 ||
[Analyze grammar]

pūrvoktadravyasaṃyuktāṃ paritaḥ sūtraveṣṭitām |
āvāhya mantranāthasya dakṣiṇe kalaśottare || 225 ||
[Analyze grammar]

vinyasya paritastatra sthāpayet kalaśāṣṭakam |
sapallavaṃ sāpidhānaṃ sūtreṇa pariveṣṭitam || 226 ||
[Analyze grammar]

kumbhamadhye vibhoḥprāgvadāsanaṃ parikalpya ca |
tanmadye puṇḍarīkākṣaṃ samāvāhya vidhānataḥ || 227 ||
[Analyze grammar]

sannidhiṃ sannirodhādibhogayāgāvasānakam |
pūrvavat sakalaṃ kṛtvā tasya dakṣiṇadiggatam || 228 ||
[Analyze grammar]

astravigraharūpaṃ ca dhyātvā'bhyarcya yathāvidhi |
dhvaṃsayantaṃ ca vighnānāṃ jālaṃ karmāvasānikam || 229 ||
[Analyze grammar]

idamabhyarthayeddevaṃ sāstraṃ baddhāñjaliḥ sthitaḥ |
yāgālayaṃ hi viśveśa gṛhāṇa racitaṃ mayā || 230 ||
[Analyze grammar]

āsamāptaṃ bhaja vibho kriyāṅgānāṃ ca sannidhim |
tato'strodakadhārāṃ cāpyacchinnāṃ bhittigāṃ nayet || 231 ||
[Analyze grammar]

pradakṣiṇena prāgbhāgāttatpadāntaṃ ca tat smaret |
athaveśānadigbhāgāt tatpadāntaṃ dvijottama || 232 ||
[Analyze grammar]

pṛṣṭhataḥ kalaśau bhrāmya tulyakālaṃ tu vā pṛthak |
kalśaṃ vardhanīyuktaṃ vinyasya vikirordhvagam || 233 ||
[Analyze grammar]

arghyadānaṃ tayoḥ kṛtvā puṣpādyaiḥ pūjayet punaḥ |
astreṇa vastrayugmaṃ tu ahataṃ cābhimantrya vai || 234 ||
[Analyze grammar]

dhūpādivāsitaṃ kṛtvā tāvubhau pariveṣṭya ca |
athavā bhadrapīṭhaṃ tu vinyasedvikirordhvagam || 235 ||
[Analyze grammar]

sāstraṃ hi mantrakalaśaṃ tatrādhāragataṃ nyaset |
catustridvyekabhārairvā śālibhirviṣṭare kṛte || 236 ||
[Analyze grammar]

tāvanmānāṃstadardhān vā tadūrdhve taṇḍulān nyaset |
tatpādāṃstatsamān vāpi tadūrdhve vinyasettilān || 237 ||
[Analyze grammar]

tadūrdhve cāhataṃ vastrayugmamāstīrya vai śubham |
kalaśaṃ varghanīyuktaṃ tadūrdhve vāpi vinyaset || 238 ||
[Analyze grammar]

prāgvat sāstraṃ tu deveśamāsanādikramādyajet |
vyāpāramācareddivyaṃ kumbhake ca smaran vibhum || 239 ||
[Analyze grammar]

nānisaṃ yujyate yasmāt tasmādeṣā pratikriyā |
vibhāvyā mantriṇā kaumbhī āstrīrakṣārthameva hi || 240 ||
[Analyze grammar]

tato'vatāryo bhagavān sthaṇḍile'bhyarcya sāsanam |
pradakṣiṇapraṇāmāntaṃ kuryāt sarvaṃ tu pūrvavat || 241 ||
[Analyze grammar]

maṇḍale kumbhayāge ca prokṣaṇasnānamācaret |
tatastu brahnaghoṣeṇa yāyāddevaniketanam || 242 ||
[Analyze grammar]

atha devagṛhaṃ gatvā puṇḍarīkākṣamacyutam |
aṣṭāṅgena namaskṛtya pūjayet puruṣottamam || 243 ||
[Analyze grammar]

arghyālabhanamālyaiśca dhūpairaṅgādisaṃyutam |
tat sarvaṃ yogyamāhartuṃ pūjāntaraniveditam || 244 ||
[Analyze grammar]

puṣpapūrvaṃ samādāya śirasā cābhinandya tat |
samarpya viṣvaksenasya hyastramantrābimantritaiḥ || 245 ||
[Analyze grammar]

sapīṭhaṃ bhagavadbimbaṃ nirmalīkṛtya vāribhiḥ |
prāsādaṃ śodhayitvā tu devadevaṃ samarcayet || 246 ||
[Analyze grammar]

snānaistu kṣīrapūrvairvā dhātrīphalapurassaraiḥ |
yathākramopadiṣṭaistu cānyairbhogairakṛtrimaiḥ || 247 ||
[Analyze grammar]

pradakṣiṇapraṇāmāntaṃ viśeṣāt sarvamācaret |
lepabhittipaṭasthaṃ tu mūlabimbaṃ yadā dvija || 248 ||
[Analyze grammar]

tadā naimittike bimbe sarvaṃ kuryādviśeṣataḥ |
etasya sannidhau vipra kṛtvā snapanamātrakam || 249 ||
[Analyze grammar]

snapanādhikṛte bimbe nityanaimittike'pi vā |
sarvamanyat pavitrāntaṃ mūlabimbe smācaret || 250 ||
[Analyze grammar]

nityotsavārthabimbe tu tadā kuryāt tadutsavam |
teṣāmasannidhau vipra darpaṇe tatsamīpage || 251 ||
[Analyze grammar]

kuryāt snapanamātraṃ tu tadā kuryāt tadutsavam |
darbhamañjarije kūrce cakre vā kumbhake'pi vā || 252 ||
[Analyze grammar]

prāgvadanyat samastaṃ tu mūlabimbe samācaret |
tato homagṛhaṃ gatvā kuṇḍaṃ saṃskṛtya pūrvavat || 253 ||
[Analyze grammar]

tatrānarla ca saṃskṛtya kuryādvai mantratarpaṇam |
pūrvoktavidhinā paścāt saṃskṛtenātha vahninā || 254 ||
[Analyze grammar]

caruṃ saṃśrāpayecculyāṃ hṛdā kṣīrājyataṇḍulaiḥ |
samuddhṛtyājyapūtaṃ taṃ vinivedya yathākramam || 255 ||
[Analyze grammar]

kalaśasthalabimbānāmekāṃśaṃ juhuyāttataḥ |
yadvā yāgasamārambhāt pūrvaṃ saṃsādhya vai carum || 256 ||
[Analyze grammar]

kalaśasthalabimbānāṃ kramāt kṛtvā tu pūjanam |
sarvaṃ dvijapradānāntaṃ vahnau santarpayettataḥ || 257 ||
[Analyze grammar]

datvā pūrṇāhutiṃ paścāt prayāyādbimbasannidhim |
purā yasmin dine vipra atīte vatsare kṛtaḥ || 258 ||
[Analyze grammar]

pavitrakopasaṃhārastaddinādāditaḥ smaran |
arghyapuṣpādibalibhiḥ pūjayet sarvamadhvaram || 259 ||
[Analyze grammar]

tadvadājyaṃ sapūrṇāntaṃ krameṇa juhuyāttataḥ |
maṇḍalāgramathāsādya mudrābandhādikaṃ tu vai || 260 ||
[Analyze grammar]

kṛtvā praṇāmaparyantaṃ tatastvekaṃ pavitrakam |
vāsitaṃ dhūpagandhābhyāṃ catuḥsthānasthitasya ca || 261 ||
[Analyze grammar]

vinivedya krameṇaiva dhūpaṃ datvārghyapūrvakam |
nijānandamayairbhogairnityatṛptastvamavyayaḥ || 262 ||
[Analyze grammar]

tathāpi bhaktyā'tṛpto'haṃ tvāṃ yajāmyātmasiddhaye |
iti vijñāpya devasya tato'streṇārghyavāriṇā || 263 ||
[Analyze grammar]

sarvaṃ bhūṣaṇapūrvaṃ tu saṃprokṣya dravyasañcayam |
śālibhistaḍuṇlairvāpi tilairvā tritayena vā || 264 ||
[Analyze grammar]

catustridvyekabhārairvā kṛte pīṭhe'thavā sthale |
niveśya vāyudigbhāge sthalasthaprāgapekṣayā || 265 ||
[Analyze grammar]

yadvā paścimadigbhāge deśikecchānurūpataḥ |
sitavastrānvitenaiva tvakṣatenaiva varmaṇā || 266 ||
[Analyze grammar]

arjayitvāstramantreṇa sthagayet kavacena tu |
evaṃ sarvatra vā kuryāddravyāṇāmadhivāsanam || 267 ||
[Analyze grammar]

barhipakṣasamopetaṃ sāṅgamiṣvaṣṭakaṃ tataḥ |
digvidikṣvastrajaptaṃ taddadyādyāganiketanam || 268 ||
[Analyze grammar]

pañcaraṅgeṇa sūtreṇa dṛḍhena susitena vā |
caturguṇena saṃveṣṭyābhyantarādyāgamaṇḍapam || 269 ||
[Analyze grammar]

pradakṣiṇacatuṣkaṃ tu varmamantraṃ tu saṃsmaran |
prāsādaṃ bāhyatastadvadveṣṭayodagnimandiram || 270 ||
[Analyze grammar]

veṣṭayedantarā prāgvattato deśikasattamaḥ |
svayaṃ samūhamabhyarthya pañcakālaparāyaṇam || 271 ||
[Analyze grammar]

ṣaṭkarmanirataṃ cāpi yatibṛndaṃ tu vaiṣṇavam |
samakṣaṃ bhavatāṃ bhaktyā śvaḥ prabhuṃ pūjayāmyaham || 272 ||
[Analyze grammar]

sannidhānamataḥ kāryaṃ madanugrahakāmyayā |
evamabyarthitebyastu hyanujñāṃ pratigṛhya ca || 273 ||
[Analyze grammar]

prāṅmukhastvāsanārūḍho gurupāṇiparicyutam |
brahnakūrcaṃ pibet paścāccaruśeṣaṃ tu bhakṣayet || 274 ||
[Analyze grammar]

pibeddhṛdayasaṃjaptaṃ hemaratnakuśodakam |
bhagavatpādatoyaṃ ca sarvapāpaharaṃ śubham || 275 ||
[Analyze grammar]

adyāttadanu tāmbūlaṃ dantakāṣṭhasamantim |
ācamya nyāsapūrvaṃ tu sakalīkṛtya vigraham || 276 ||
[Analyze grammar]

sthalasthaṃ mantramuddhṛtya kumbhe'gnau nyasya vātmani |
kutape kambalopete sthitvā ca sakuśāstare || 277 ||
[Analyze grammar]

japenmantravaraṃ sāṅgaṃ paṭhaṃstotravarān śubhān |
kathāṃ sārveśvarīṃ puṇyāṃ kumbhaṃ niṣpādya maṇḍalam || 278 ||
[Analyze grammar]

ekābjaṃ bahupajhaṃ vā cakrābjādyamathāpi vā |
svayaṃ bhagavatā proktameteṣāṃ lakṣaṇādikam || 279 ||
[Analyze grammar]

pauṣkare devadevena samyak puṣkarajanmanaḥ |
athavā maṇḍalaṃ kumbhamapare vāsare dvija || 280 ||
[Analyze grammar]

bhūṣaṇānāṃ tato gatvā sannidhiṃ dvijasattama |
dāhāpyāyanayogena kuryāccaivādhivāsanam || 281 ||
[Analyze grammar]

dhyātvā dakṣiṇahaste tu dvādaśāraṃ jvalatprabham |
kalādvādaśasaṃyuktaṃ tadantaḥsthaṃ divākaram || 282 ||
[Analyze grammar]

dagdhaṃ tadraśmisaṅghena bhasmakūṭagataṃ smaret |
māntraṃ pavitrasaṅghaṃ tu niśśeṣaṃ janayettataḥ || 283 ||
[Analyze grammar]

sitaṃ ṣoḍaśapatrāḍhyaṃ vāmahaste'mbujaṃ smaret |
kṣapākaraṃ tu tanmadhye dhyāyet pūrṇakalānvitam || 284 ||
[Analyze grammar]

pīyūṣavṛṣṭisaṃpātaṃ muñcamānaṃ vicintayet |
tenāmṛtena tadbhasma bhāvayet sañcitaṃ dvija || 285 ||
[Analyze grammar]

samutthitaṃ bhasmamadhyāt tat sarvaṃ cintayet punaḥ |
pañcabhūtātmakaṃ dhyātvā vyāpakatvena tat punaḥ || 286 ||
[Analyze grammar]

mūlamantreṇa samprokṣya saṃspṛśyātha nirīkṣya ca |
kumbhayogyāni caikasmin māṇḍalīyāni cāpare || 287 ||
[Analyze grammar]

bimbayogyāni caikasminnāgneyānyapare dvija |
anyāni mantrayogyāni hyekasmin dvijasattama || 288 ||
[Analyze grammar]

pātre pātre pṛthak sthāpya pātralābhānurūpataḥ |
ācchādya vāsasā paścāt susitenāhatena tu || 289 ||
[Analyze grammar]

tāni bhūṣaṇapātrāṇi krameṇa ca pṛthak pṛthak |
bandhanīyāni sūtreṇa dṛḍhena susitena ca || 290 ||
[Analyze grammar]

ācchādya pūrvavat tāni jāgareṇa nayenniśām |
ekādaśayāṃ prabhāte'tha snātvā pūjya janārdanam || 291 ||
[Analyze grammar]

ānimantrya gṛhaṃ gatvā yantritaḥ praṇipatya ca |
brāhnaṇān gurupūrvāṃśca viṣṇubhaktān dṛḍhavratān || 292 ||
[Analyze grammar]

svadharmaniratāṃścaiva devadevakriyāparān |
āpatkāle'pi saṃprāpte ye'rcayantyacyutaṃ prabhum || 293 ||
[Analyze grammar]

athānyān vaiṣṇavān kāṃścit suhṛtsambandhibāndhavān |
tataḥ puṇyāhaghoṣeṇa pravṛtte tu niśāmukhe || 294 ||
[Analyze grammar]

śaṅkhaśabdaiḥ sumaṅgalyairbrāhnaṇairdhvanibhiḥ saha |
paṭhadbhiḥśākunaṃ sūktaṃ praviśeddevamandiram || 295 ||
[Analyze grammar]

tato naimittikaṃ bimbaṃ vastrairmālyaiśca bhūṣaṇaiḥ |
vilepanairalaṅkṛtya mūrtipaiḥ saha deśikaḥ || 296 ||
[Analyze grammar]

yānamāropya niṣkramya śaṅkhakāhalatūryakaiḥ |
tālavṛntaistathā cchatraiścāmarairvividhaiḥ sitaiḥ || 297 ||
[Analyze grammar]

naranātho yathādevaṃ maṇḍape sanniveśayet |
atha bhadrāsane devaṃ catuṣpādasamanvite || 298 ||
[Analyze grammar]

samāropyārcayeddevaṃ saviśeṣaṃ vidhānataḥ |
mahāhavirnivedyātha tarpayedvanhimadhyataḥ || 299 ||
[Analyze grammar]

tato'parāṅṇavelāyāṃ pravṛtte vā niśāmukhe |
puṇyāhoddhoṣaṇādyaiśca sahoktaiḥ sarvamaṅgalaiḥ || 300 ||
[Analyze grammar]

praveśayejjagannāthaṃ deveśaṃ yāgamaṇḍape |
yāgasya paścime deśe sauvarṇe bhadraviṣṭare || 301 ||
[Analyze grammar]

uparīṣṭādvitānena mauktikenaiva śobhayet |
devamāropya yāgasthavibhorabhimukhaṃ dvija || 302 ||
[Analyze grammar]

yadvā daśamyāṃ bimbasthaṃ yāgāgāre vibhuṃ nyaset |
prāgdikpratyaṅmukhā yojyā ṛṅmayāḥ svāsaneṣu ca || 303 ||
[Analyze grammar]

dakṣiṇe ca udagvaktrān yajurvedāṃśca yojayet |
prāṅmukhān paścime bhāge sāmajñān viniveśya ca || 304 ||
[Analyze grammar]

saha caikāyanairviprairmūrtisaṃjñopalakṣitaiḥ |
diśyuttarasyāṃ ca tato nityakarmaparāyaṇān || 305 ||
[Analyze grammar]

niveśyātharvavedajñān sarvān dvidvikasaṃkhyayā |
śrṛṇu vidhyantaraṃ bhūyo vistarāddvijasattama || 306 ||
[Analyze grammar]

pūrve pratyṅmukhaṃ kṛtvā āsanasthaṃ dvijottamam |
puṣpavastraistathoṣṇīṣairbhūṣitaṃ cāṅgulīyakaiḥ || 307 ||
[Analyze grammar]

ṛṅbhantrān pāṭhayet puṇyān mantravidbhagavanmayān |
atha dakṣiṇadiksaṃsthaṃ vīkṣamāṇamudagdiśam || 308 ||
[Analyze grammar]

yajurbṛndaṃ vaiṣṇavaṃ tat pāṭhayeddeśikastu tat |
gāyecchuddhāni sāmāni sāmajñaḥ paścime sthitaḥ || 309 ||
[Analyze grammar]

bhaktaścodaksthito vrūyādddakṣiṇāsyo'pyatharvavit |
svaśākhoktāṃstato mantrān jñānaliṅgānaśeṣataḥ || 310 ||
[Analyze grammar]

ekaikaṃ śiṣyavargeṇa vṛto yogyaḥ krameṇa tu |
bhagavadbhāvino ye ca yatayaḥ pāñcarātrikāḥ || 311 ||
[Analyze grammar]

caturbhirāptairviprādyairyuktastvīśadiśi nyaset |
ekāntinastvanāptaiśca yuktāṃścāgneyadiggatān || 312 ||
[Analyze grammar]

niveśya viprānairṛtyāṃ bhaktān vaikhānasāṃstathā |
caturbhirañjalīkaistu tato vāyavyagocare || 313 ||
[Analyze grammar]

sārambhiṇaḥ sātvatāṃśca tatkāle bhagavanmayān |
catvāro'tha caturdikṣu yojyāśca śiśino mune || 314 ||
[Analyze grammar]

teṣāṃ caivānuyāyīraṃścatvārastu pravarttinaḥ |
brāhnaṇāḥ kṣatriyā vaiśyāḥ śūdrāśca munisattama || 315 ||
[Analyze grammar]

ekāyanīyaśākhotthān mantrān paramapāvanān |
pāṭhayecca yatīnāptapūrvān vai pāñcarātrikān || 316 ||
[Analyze grammar]

svānuṣṭhāne svakān mantrān japantaḥ saṃvadanti ca |
prāgādau cottarāntaṃ ca catvāro gurupūrvakāḥ || 317 ||
[Analyze grammar]

bahavaḥ samayajñānāḥ sātvatajñāḥ svaśaktitaḥ |
kṛtanyāsāstathā dhyānamudrālaṅkṛtapāṇayaḥ || 318 ||
[Analyze grammar]

svavāsasā svakāṃ mudrāṃ cchannāṃ kuryuḥ parasparam |
gītanṛttaparāścānye agrataḥ stotrapāṭhakāḥ || 319 ||
[Analyze grammar]

vandibṛndayutā bāhye tathā dundubhivādinaḥ |
anye tu vaiṣṇavāḥ sarve pṛṣṭhataḥ pārśvato'pi ca || 320 ||
[Analyze grammar]

evaṃ niveśanaṃ kṛtvā sarveṣāṃ tu yathākramam |
tatastu devadevasya catuḥsthānasthitasya ca || 321 ||
[Analyze grammar]

krameṇa pūjanaṃ kuryāt pūrvavaddvijasattama |
āsādya kalaśoddeśaṃ vinivedanamācaret || 322 ||
[Analyze grammar]

nānāviśeṣabhogānāṃ vibhārāmantraṇāya ca |
dantakāṣṭhaṃ satāmbūlaṃ mukhavāsaṃ sadarpaṇam || 323 ||
[Analyze grammar]

candanādīni gandhāni jātipūgaphalāni ca |
vinivedya nidhāyāgre dakṣiṇe'tha jagatprabhoḥ || 324 ||
[Analyze grammar]

gugguluṃ mṛṣṭadhūpaṃ ca prākāśaṃ tāmrapātragam |
dṛkprabhāmaṇḍanaṃ ramyaṃ hemasūtraṃ sakaṅkaṇam || 325 ||
[Analyze grammar]

madhvājyapūrite pātre taijase rocanāñjanam |
nyaset ṣaṭkaṃ mahanmūrternetravastre sitāruṇe || 326 ||
[Analyze grammar]

paścibhe ca vibhordadyāt puṇyanadyudakaṃ tathā |
tīrthatoyaṃ nagotthaṃ ca nagamṛcchrīphalādi yat || 327 ||
[Analyze grammar]

śādvalaṃ nīladarbhāṃśca tāmrapātre'thavāyase |
uttare'tha vibhordadyāddevadevasya sattama || 328 ||
[Analyze grammar]

mālyānyoṣadhayaḥ sapta bījāni ca phalāni ca |
tilataṇḍulapātrāṇi kṣīraṃ dadhi ghṛtaṃ sitā || 329 ||
[Analyze grammar]

gandhabṛndaṃ tvagelādyaṃ dhātavo gairikādayaḥ |
saphalaṃ nārikelaṃ ca vikārāstvaikṣavākhilāḥ || 330 ||
[Analyze grammar]

sarājate kāṃsyapātre saṃbhavānuguṇaṃ dvija |
yajñaparṇapuṭe vā tu vinivedyamasaṃbhave || 331 ||
[Analyze grammar]

sakuśodaṃ sthalasthasya tāmbūlaṃ dantadhāvanam |
sitāni sottarīyāṇi upavītāni candanam || 332 ||
[Analyze grammar]

caturdigvinivedyātha bimbe'gnāvevameva hi |
tāni bhūṣaṇapātrāṇi vinivedya pṛthak pṛthak || 333 ||
[Analyze grammar]

sanniveśyāni purataścatuḥsthānasthitasya ca |
mūlabimbe yadā kuryāttadā sarvaṃ tadagrataḥ || 334 ||
[Analyze grammar]

sthāpya bhūṣaṇaparyantaṃ vinivedya yathākramam |
kuṅkumāgarukarpūraśrīkhaṇḍairadhivāsitam || 335 ||
[Analyze grammar]

catuḥ sthānāvatīrṇasya dadyādgandhapavitrakam |
tato'rghya puṣpadhūpaṃ ca mudrābandhaṃ samācaret || 336 ||
[Analyze grammar]

ādimadhyāvasāne tu samyak cchidrasya śāntaye |
japenmantravaraṃ sāṅgaṃ paścādbaddhāñjaliḥ paṭhet || 337 ||
[Analyze grammar]

praṇavadvidvayādyaṃ tu stotramantraṃ nimantrayet |
sarvamantramayā'nanta nityasannihitāvyaya || 338 ||
[Analyze grammar]

guṇapradhānayogeśa bhāvanābhogavigraha |
nārāyaṇa paraṃ brahna prāṇeśa caturākṛte || 339 ||
[Analyze grammar]

sarvagācyuta sanmūrte sarvajña puruṣottama |
asmāt kālalavādyāvadvisarjanadināvadhi || 340 ||
[Analyze grammar]

nānāmantragaṇopetaḥ sannidhiṃ bhaja me prabho |
devabimbe tu sanmūrtau kalaśe maṇḍalakṣitau || 341 ||
[Analyze grammar]

saṃkhyāsūtre'kṣasūtre ca pāvake guruvigrahe |
ghaṇṭāyāṃ sāstrapīṭhe ca yāgopakaraṇeṣu ca || 342 ||
[Analyze grammar]

sruk sruvādyeṣvaśeṣeṣu ekāntidvijamūrtiṣu |
viṣṇupārṣadabhedeṣu janmakarmarateṣu ca || 343 ||
[Analyze grammar]

śraddhāpūteṣu dakṣeṣu tvadekaśaraṇeṣu ca |
atītavātsarīyāṇāṃ snānādīnāṃ hi karmaṇām || 344 ||
[Analyze grammar]

naimittikānāṃ nityānāmapūrṇānāṃ hi śāntaye |
tvatprītaye yathāśāstramadya nirvartayāmyaham || 345 ||
[Analyze grammar]

pāvitrakavidhānaṃ ca sarvakarmaprapūraṇam |
ato'dya mukhavāsādyamupacāraṃ hi cārcanam || 346 ||
[Analyze grammar]

homāntamadhivāsīyaṃ kuru sarvaṃ hi cātmasāt |
tvāmarcayāmyahaṃ bhaktyā śaktyātīte'tha jāgare || 347 ||
[Analyze grammar]

yathāvadbrahnasūtrāntairbhogairbhogāpavargadaiḥ |
vijñapto'sīti bhagavan vetsi sarvaṃ hṛdi sthitam || 348 ||
[Analyze grammar]

bhaktasya mama vātsalyāt prātaḥ kāryastvanugrahaḥ |
evaṃ nimantrayitvājamaṣṭāṅgena namet kṣitau || 349 ||
[Analyze grammar]

catuḥ pradakṣiṇīkṛtya hṛdi mantramanusmaran |
gītanṛttādikaiḥ stotrervedapāṭhasamanvitaiḥ || 350 ||
[Analyze grammar]

jayaśabdasametaistu jāgareṇa nayenniśām |
snātvā brāhne muhūrte'tha kṛtakotukamaṅgalaḥ || 351 ||
[Analyze grammar]

mahatā vibhavena prāgdvārayāgaṃ samācaret |
nityaṃ karma purā kṛtvā hyekasminnadhikāriṇi || 352 ||
[Analyze grammar]

kumbhasthaṃ tu yajet prāgvanmaṇḍalasthaṃ tataḥ kramāt |
bimbasthaṃ devadeveśaṃ saviśeṣaṃ samarcayet || 353 ||
[Analyze grammar]

kṣīrādipañcaviṃśadbhiryathāvadadhivāsitaiḥ |
snānairanyaiśca vividhairbhogairbhakṣyādinirmitaiḥ || 354 ||
[Analyze grammar]

sāṃsparśikairāsanādyairvividhairupacārakaiḥ |
hṛdayaṅgamasaṃjñaistu bahubhedavinirmitaiḥ || 355 ||
[Analyze grammar]

japamudrāvasānāntamevaṃ kṛtvā krameṇa tu |
agnisthaṃ tarpayet paścādyathāvadanupūrvaśaḥ || 356 ||
[Analyze grammar]

atha bhūṣaṇapātrasya gatvā vai snnidhiṃ dvija |
pūjayitvā samuddhāṭya pātraṃ prātisarīyakam || 357 ||
[Analyze grammar]

avalokya samādāya gatvā kalaśasannidhim |
ārādhanāṅganicayamavyaktaṃ tātvikaṃ bhavet || 358 ||
[Analyze grammar]

tṛtīyamubhayātmaṃ tu ādhyātmyāditrayaṃ tathā |
anusandhāya vai tasmin saṃsmaranaṃ hṛdayaṃ dhiyā || 359 ||
[Analyze grammar]

tatrāṣṭāṣṭakasaṃkhyaṃ tu avyaktaṃ bhogasaṅgaraham |
mantramudrāsamūhaṃ tu tātvikaṃ parikīrtitam || 360 ||
[Analyze grammar]

svādhyāyagītavādyādivratāni niyamāni ca |
dānānyutsavapūrvāṇi nānānaimittikāni ca || 361 ||
[Analyze grammar]

etānyubhayarūpāṇi puruṣārthapradāni ca |
prītidāni jagadyonau mantramūrtau janārdane || 362 ||
[Analyze grammar]

bhāsvaraṃ cinmayaṃ śuddhaṃ yadeṣāṃ rūpamakṣayam |
tadgarbheṣvanusandheyaṃ sūkṣmaṃ tadanu bhāsvaram || 363 ||
[Analyze grammar]

sūryenduvahnisaṃkāśamiyattāparikalpitam |
tadgranthigaṇadeśeṣu bhāvanīyaṃ mahāmate || 364 ||
[Analyze grammar]

susthūlaṃ vyāvahāryaṃ ca tṛtīyaṃ sārvalaukikam |
tat tantunicayoddeśe bhāvanīyaṃ sadaiva hi || 365 ||
[Analyze grammar]

evamādhyātmikīṃ vyāptiṃ lakṣayitvā tu tatparam |
cintayedadhidevākhyāṃ vyāpti māntrīmanaśvarīm || 366 ||
[Analyze grammar]

caturṇāmavinābhāvi yadrūpamamṛtopamam |
nānābhāsagaṇākīrṇaṃ mūrtāmūrtamanaśvaram || 367 ||
[Analyze grammar]

kirīṭamālāśrīvatsakaustubhānāṃ mahāmate |
sannidhiṃ bhāvayennityamadhidaivātmanāṃ trayam || 368 ||
[Analyze grammar]

pṛthvyaṃptejo'nilākāśapañcānāṃ samudāyi yat |
ramaṇīyaṃ śubhaṃ rūpaṃ bhaktānāṃ paritoṣakṛt || 369 ||
[Analyze grammar]

tadasya cādhibhūtatvaṃ mantavyaṃ yojanāvadhau |
dhyātvainaṃ mūlamantraṃ tu samudīrya tataḥ param || 370 ||
[Analyze grammar]

praṇavālaṅkṛtaṃ mantraṃ tamudyatakaraḥ paṭhet |
tvatpraptisādhanaṃ deva tānaṃ yadamalaṃ param || 371 ||
[Analyze grammar]

bhaktiśraddhāsamopetā satkriyā tvatprakāśitā |
akhaṇḍasiṃddhaye tasyā hyupāyaḥ kathitastvayā || 372 ||
[Analyze grammar]

jñānakarmaprasaktānāṃ bhaktānāṃ bhāvitātmanām |
pavitrākhyaṃ yathāśaktyā tvatprasādānmayā kṛtam || 373 ||
[Analyze grammar]

yathocitamidānīṃ taddhyāyasva parameśvaram |
tasmācchubhataraṃ karma vijñānamamalaṃ hi yat || 374 ||
[Analyze grammar]

vidhyantaraṃ mantragaṇaṃ dravyasaṅghastvameva hi |
prāptiḥ pūrayitā pūrṇamapūrṇānāṃ hi karmaṇām || 375 ||
[Analyze grammar]

tathyenānena bhagavan bhavabhaṅgārditasya ca |
aśaṭhasya kriyākāṃḍamakhaṇḍaṃ sarvamastu te || 376 ||
[Analyze grammar]

vijñapto'sīti bhagavan ārthitā me parā tvayi |
vinā tvatparitoṣeṇa samyajjñānapradena ca || 377 ||
[Analyze grammar]

āpaṃtkāle'pi saṃprāpte buddhipūrvaṃ mayācputa |
na santyājyaṃ kriyājñānaṃ tvaṃ sarvaṃ vetsi tatvataḥ || 378 ||
[Analyze grammar]

yathākālaṃ yathāvacca bhogairdeva yathocitaiḥ |
nārcito'si yathā samyak khedaścetasi tena me || 379 ||
[Analyze grammar]

pūjanaṃ bhogasaṃbhogairājyahomaistu tarpaṇaiḥ |
tvayetat kṛtakṛtyatvānna kiñcidupayujyate || 380 ||
[Analyze grammar]

sukṣetraṃ vāpitaṃ hyetadakhilārthasya me'khilam |
phaliṣyatyamṛtatvena jñātvaivaṃ hi mayā purā || 381 ||
[Analyze grammar]

aṅgīkṛtaṃ gurumukhāt kintu sarveśvara prabho |
parisphurati me buddhau na nirvyūḍhaṃ yathāsthitam || 382 ||
[Analyze grammar]

manovākkāyakarmaistu āprabhātānniśāvadhi |
asvātantryādasāmarthyānmanasaścānavasthiteḥ || 383 ||
[Analyze grammar]

śītoṣṇavātavarṣārdyerantarāyairjvarādibhiḥ |
asampatteḥ kriyāṅgānāṃ deva tvadanurūpiṇām || 384 ||
[Analyze grammar]

āpravṛtteḥ parānandaprāptiniṣṭhaṃ yadāhnikam |
yathoktamamarāṇāṃ tu yasmānna ghaṭate tataḥ || 385 ||
[Analyze grammar]

tasya sampūraṇārthaṃ tu pradhānataramarcanam |
pavitrakākhtyamādiṣṭaṃ vatsaraṃ prati yat tvayā || 386 ||
[Analyze grammar]

tanmayā kṛtamadhyakṣamarcitaṃ yadanirmalam |
kriyāyogādasaṃpūrṇaṃ tanme nirmalatāṃ naya || 387 ||
[Analyze grammar]

jñānato'jhānato vāpi yathoktaṃ na kṛtaṃ mayā |
tat sarvaṃ pūrṇamevāstu sutṛpto bhava sarvadā || 388 ||
[Analyze grammar]

omacyuta jagannātha mantramūrte janārdana |
rakṣa māṃ puṇḍarīkākṣa kṣamasvāja prasīda om || 389 ||
[Analyze grammar]

uktvevaṃ mūlamantraṃ tu hṛdādyairlāñchanaiḥ saha |
samudīrya tato dadyānmūrdhni mantrātmano vibhoḥ || 390 ||
[Analyze grammar]

sarvajñānakriyābhogaśubhasaṃkalpavigraham |
maṇḍalāntargatasyaivaṃ prāsādāntaḥsthitasya ca || 391 ||
[Analyze grammar]

evamagneḥ pavitre dve pradadyāddvijasattama |
yadvā kirīṭamādye tu madhye śrīvatsakaustubhe || 392 ||
[Analyze grammar]

tṛtīye vanamālāṃ ca mantrairebhistu vinyaset |
pajharāje kirīṭāya pajharāgavṛtaḥ svayam || 393 ||
[Analyze grammar]

pavitrake'sminnāgaccha kṣipraṃ sannihito bhava |
śrīvatsāya namastumyaṃ kaustubhāgaccha oṃ namaḥ || 394 ||
[Analyze grammar]

pavitrake'smin santiṣṭha sacchrīvatsāmalaprabha |
āgaccha vanamāle tvaṃ asmin sannihitā bhava || 395 ||
[Analyze grammar]

pavitrake jagadyoneryanmayā parikalpitam |
śrṛṇu vidhyantaraṃ bhūyo dhyāyedādye dvijākhilam || 396 ||
[Analyze grammar]

sāṃvatsaraṃ tu yat karma āprabhātānniśāntimam |
dhyānotthaṃ niṣkalaṃ samyagapavargapradaṃ tu yat || 397 ||
[Analyze grammar]

saṃsmṛtya niṣkalaṃ mantraṃ śuddhoccārakrameṇa tu |
mantre sandhāya tatsūtraṃ sūtre mantraṃ tathaiva ca || 398 ||
[Analyze grammar]

ekīkṛtyātmanā sārdhaṃ dadyādvai mantramūrdhani |
samādāyāparaṃ sūtraṃ tasmin sakalaniṣkalam || 399 ||
[Analyze grammar]

dhyānakarmasvarūpaṃ tu karma dhyāyecca vātsaram |
smṛtvā cobhayarūpaṃ tu mantraṃ kalaśapūjitam || 400 ||
[Analyze grammar]

pūrvavaccānusandhānaṃ kṛtvā dadyāt pavitrakam |
tataḥ pratisaraṃ vipra tṛtīyaṃ ca samāharet || 401 ||
[Analyze grammar]

bāhyasāṃvatsaraṃ karma sakalaṃ cākhilaṃ smaret |
pūjayantaṃ svamātmānamādhārācca parāvadhim || 402 ||
[Analyze grammar]

layabhogādhikārākhyakrameṇa sakalātmanā |
sakalaṃ mantranāthaṃ tu layabhogādhivigraham || 403 ||
[Analyze grammar]

smṛtvā kṛtvā ca sandhānaṃ dadyāt pratisaraṃ tataḥ |
arghyapuṣpaistathā gandhairmālyairdhūpaistathā dvija || 404 ||
[Analyze grammar]

pūjayā sampuṭīkuryādbhūṣaṇāni pṛthak pṛthak |
antarāntarayogena ghaṇṭāśabdasamanvitam || 405 ||
[Analyze grammar]

samastaratnasaddhātupuṣpākṣataphalānvitā |
satsugandhārghyadarbhāḍhyalājasiddhārthakairyutā || 406 ||
[Analyze grammar]

prakṣeptavyā tu bahuśo vṛṣṭi karaghanairmudā |
kevalā puṣpavṛṣṭirvā śaṅkhādīnyapi nādayet || 407 ||
[Analyze grammar]

mantrāstrakumbhayordadyādbhūṣaṇe dhyānavarjite |
datvaivaṃ kalaśasthasya purā vipra pavitrakam || 408 ||
[Analyze grammar]

anena vidhinā dadyānmaṇḍalasthasya vai purā |
pavitrakatrayaṃ śubhraṃ bhogasthāne ca nārada || 409 ||
[Analyze grammar]

dadyāt samastamantrāṇāṃ trīmyekaṃ vā yathecchayā |
bimbasthaṃ tu samabyarcya pradadyādbhūṣaṇāni tu || 410 ||
[Analyze grammar]

kalaśoktakrameṇaiva vanamālākhyabhūṣaṇe |
avyaktādyanusandhānaṃ yadvā vidhyantaroditam || 411 ||
[Analyze grammar]

parādisthūlaparyantaṃ sarvaṃ kṛtvā nivedayet |
puṣaṅnyāso yathā proktaḥ kirīṭādyasya sattama || 412 ||
[Analyze grammar]

tatrāyaṃ hi viśeṣaḥ syāt kirīṭādyaṃ catuṣṭayam |
krameṇāvāhayedvipra bhūṣaṇānāṃ catuṣṭaye || 413 ||
[Analyze grammar]

kirīṭākhyasureśasya bhānutulyaprabhānvita |
parivārayutastiṣṭha tvamasmin śīrṣabhūṣaṇe || 414 ||
[Analyze grammar]

vakṣaḥ sthale jagadyonerbhūṣaṇaṃ kalpitaṃ mayā |
śrīvatsāgaccha pūrṇendusamāna bhagavatpriya || 415 ||
[Analyze grammar]

vakṣaḥsbhale jagadyonerbhūṣaṇaṃ kalpitaṃ mayā |
kaustumāgaccha ratnānāmīśa tvaṃ bhagavatpriya || 416 ||
[Analyze grammar]

dhātupuṣpasamākīrṇe pravālamaṇibhūṣite |
vanamāle samāgaccha devadevapriye śubhe || 417 ||
[Analyze grammar]

caturbhiretairmantraistu krameṇāvāhayeddvija |
aṅgānāmapyupāṅgānāṃ lāñchanānāṃ tathaiva ca || 418 ||
[Analyze grammar]

bhūṣaṇānāṃ ca śaktīnāṃ garuḍasya ca vai kramāt |
pīṭhasya tu pavitrāṇi pradadyāt kramaśastataḥ || 419 ||
[Analyze grammar]

evameva vibhordadyānmūlabimbagatasya ca |
sarveṣāṃ karmabimbānāṃ lakṣmyādīnāṃ tathaiva ca || 420 ||
[Analyze grammar]

anyeṣāmaṅgabimbānāṃ parivāragaṇasya ca |
krameṇa bhūṣaṇaṃ datvā yāyādagniniketanam || 421 ||
[Analyze grammar]

agnisthasya vibhordadyādbhūṣaṇāni tu pūrvavat |
yadā pavitrakāropo mūlabimebe tadā bhavet || 422 ||
[Analyze grammar]

nitye kuṇḍe'nyathā sa syānnityenaimittike'pi ca |
agnau nivedayed vipra bhūṣaṇaṃ na tu homayet || 423 ||
[Analyze grammar]

yasmāt sanyāsamūrdhve tu vihitaṃ bhūṣaṇasya ca |
nāhartuṃ yujyate dagdhaṃ doṣamāharaṇaṃ vinā || 424 ||
[Analyze grammar]

deśikasya hṛdāropya pūjitasya ca devavat |
svaṃ svaṃ cāropya cānyeṣāṃ deśikānāṃ tathaiva ca || 425 ||
[Analyze grammar]

sādhakānāṃ tato datvā yāgāṅgānāmapi dvija |
śāstrātmanastato datvā hyanyeṣāṃ kramaśastathā || 426 ||
[Analyze grammar]

paścāt pajhāsanaṃ baddhvā devasyābhimukhaṃ sthitaḥ |
sakṛjjapenmahāmantraṃ sarvakarmapravardhanam || 427 ||
[Analyze grammar]

nāśanaṃ samayānāṃ ca doṣāṇāṃ smaraṇādapi |
tataḥ saṃśrāvayeddevaṃ tristhānasthaṃ krameṇa tu || 428 ||
[Analyze grammar]

kāmato'kāmato vāpi na kṛtaṃ niyamārcayam |
kenacidvighnadoṣeṇa mayā yatparameśvara || 429 ||
[Analyze grammar]

tena me manaso'tīva santāpo dahanātmakaḥ |
yataḥ samayadoṣeṇa bādhito'smi janārdana || 430 ||
[Analyze grammar]

tvayoddiṣṭaṃ purā nātha bhaktānāṃ hitakāmyayā |
doṣavidhvaṃsakṛccubhraṃ pavitraṃ tat kṛtaṃ mayā || 431 ||
[Analyze grammar]

prasīda me kuru trāṇaṃ jahi kopaṃ hi lopajam |
nimajjato bhavāmbhodhau samayapracyutasya ca || 432 ||
[Analyze grammar]

namo namaste mantrātman prasīda parameśvara |
pāhi pāhi trilokeśa keśavā'rtivināśana || 433 ||
[Analyze grammar]

tvatprasādācca me māstu doṣaḥ samayasaṃjñitaḥ |
adyāstu karmasampattirnityanaimittike prabho || 434 ||
[Analyze grammar]

śrutvaivamādarāttasya saṃsārārtasya mantrarāṭ |
pūrṇabhāvaṃ nayecchīghraṃ hanti doṣāṃśca sāmayān || 435 ||
[Analyze grammar]

tataḥ prāvaraṇairdānairyathāsampattisaṃbhṛtaiḥ |
sopavītottariyaiśca cchatropānahasaṃyutaiḥ || 436 ||
[Analyze grammar]

vividhairbhojanairvipra dhūpārghyālabhanādikaiḥ |
pūjayedāptapūrvāṃśca yatipūrvāṃstathaiva ca || 437 ||
[Analyze grammar]

pañca vaikhānasāntāṃśca viprādīṃścaturastathā |
pañca yogaratādyāṃstu tathānyān vaiṣṇavān dvija || 438 ||
[Analyze grammar]

ekāyanīyaśākhotthamantrāṇāṃ prathamaṃ tataḥ |
trayīmayānāṃ mantrāṇāṃ stotrāṇāṃ ca tathaiva ca || 439 ||
[Analyze grammar]

udghoṣaṇaṃ ca kartavyaṃ brāhnaṇairagrato vibhoḥ |
śaṅkhabherīninādaiśca kāhalīgītakaistathā || 440 ||
[Analyze grammar]

nṛttaiśca ninadairanyairmaṅgalaistoṣayet prabhum |
paścādutsavabimbaṃ tu yānamāropya deśikaḥ || 441 ||
[Analyze grammar]

mahotsavavidhiproktaṃ sarvamahgalasaṃyutam |
pradakṣiṇakrameṇaiva prāsādaṃ tu prameśayet || 442 ||
[Analyze grammar]

prārthanāṃ ca tataḥ kuryādyatīnāṃ bhāvitātmanām |
yuṣmatprasādasāmarthyānmanasaḥ paripūrṇatā || 443 ||
[Analyze grammar]

kriyāṅgānāṃ tu sarveṣāṃ mā me'stu samayacyutiḥ |
evamastviti vaktavyaṃ sarvaistālasamanvitam || 444 ||
[Analyze grammar]

tāṃścānupṛcchya naivedyapūrvaṃ kuryāt subhojanam |
bandhubhṛtyasamopetaḥ sa viśeṣaṃ dvijottama || 445 ||
[Analyze grammar]

ekarātraṃ trirātraṃ vā saptarātraṃ tu vā dvija |
pavitrakaṃ sthāpayitvā tataḥ sanyāsamācaret || 446 ||
[Analyze grammar]

athavārcāgataṃ vipra tāvat saṃsthāpya bhūṣaṇam |
yāvadekādaśī śuklā saṃvṛttā kārtikasya tu || 447 ||
[Analyze grammar]

apanīya ca mālyādīn pradadyādvā dine dine |
no yānti mlānatāṃ yāvat saṃprāpte kālavāsare || 448 ||
[Analyze grammar]

mahadarcanapūrvaṃ tu kṛtvā pūrṇāvasānakam |
kramaśaścopasahṛtya svayaṃ gurvātmanā tu vā || 449 ||
[Analyze grammar]

ādāya pūjite pātre arcayitvā yathāvidhi |
jānunī bhūgate kṛtvā praṇipatya ca deśikam || 450 ||
[Analyze grammar]

mānayitvārghyapuṣpādyaiḥ praṇipatya svayaṃ purā |
vinivedya ca tat pātraṃ prasādaḥ kriyatāṃ prabho || 451 ||
[Analyze grammar]

svāśiṣaṃ bhagavatprītirvācyācāryeṇa tasya tu |
yathāgamaṃ yathāśāstraṃ prasādāccaturātmanaḥ || 452 ||
[Analyze grammar]

tvayi sāṃvatsaraṃ kṛtyaṃ susaṃpūrṇaṃ sutāstu om |
samutkīrya tatastasya āsanasthasya mūrdhani || 453 ||
[Analyze grammar]

kalaśadvitayaṃ māntraṃ kṛtvā saubhāgyamokṣadam |
visarjanaṃ vibhoḥ kuryāt pūjāpūrvaṃ yathākramam || 454 ||
[Analyze grammar]

viṣvaksenaṃ yajet sāṅgaṃ tarpayet tadanantaram |
samāhṛtyākhilaṃ paścāt kṛte caitadvisarjane || 455 ||
[Analyze grammar]

yadyanniveditaṃ tasya hyagādhe'mbhasi nikṣipet |
yathāsaṃvatsarakṛto doṣaḥ samayapūrvakaḥ || 456 ||
[Analyze grammar]

nāśamāyāti vai kṣipraṃ pavitrāropaṇānmune |
pāti yasmāt sadoṣaṃ hi patanāt parirakṣati || 457 ||
[Analyze grammar]

viśeṣeṇa dvijaṃ trāti pūrṇaṃ karma karoti ca |
sādhake ca kriyāhīne tasmādukto mahān mayā || 458 ||
[Analyze grammar]

yāga eṣa pavitrākhya uktalakṣaṇalakṣitaḥ |
patitaṃ ca kriyālopādvidhivat trāyate yadā || 459 ||
[Analyze grammar]

tadā vapitrakaṃ vipra bhūṣaṇaṃ sūtrajaṃ smaret |
ajñānādathavā mohādyadvā karmaṇyanādarāt || 460 ||
[Analyze grammar]

nāstikyādvāpyahaṅkārāt kartṝṇāmuparodhataḥ |
vaiśeṣikāntaraprāpteryadvā nidrādidoṣataḥ || 461 ||
[Analyze grammar]

kālātikrāntibhītyā vā tvevamanyena kenacit |
vikalaṃ yajanaṃ kṛtvā yadā dadyāt pavitrakam || 462 ||
[Analyze grammar]

mantreśasya tadānīṃ tu bhavet tat karma tāmasam |
deśādhipo deśikaśca prāpnuyāt tāmasaṃ phalam || 463 ||
[Analyze grammar]

jvarādivyādhipīḍā syāt tadā taddeśavāsinām |
tvarāviṣṭo'thavā vipra rajasā kaluṣīkṛtaḥ || 464 ||
[Analyze grammar]

yāgaṃ kṛtvā tu devasya yadā dadyāt pavitrakam |
tadā syādrājasaṃ karma phalaṃ syādeva tādṛśam || 465 ||
[Analyze grammar]

ajñānapūrvakairdoṣaiḥ prāguktaistu vivarjitaḥ |
yāgaṃ kṛtvā supūrṇaṃ tu bhūṣaṇena yadā yajet || 466 ||
[Analyze grammar]

tadā kartā guruścāpi pavitroktaṃ phalaṃ labhet |
tadā sāṃvatsaraṃ karma paripūrṇataraṃ bhavet || 467 ||
[Analyze grammar]

patitasya kriyālopāt paritrāṇaṃ bhavet tadā |
tasmāttu yajanaṃ samyagvibhoḥ kṛtvā suvistaram || 468 ||
[Analyze grammar]

tadante śobhane prāpte muhūrte deśiko vibhum |
bhūṣaṇairbhūṣayet samyagatvaraḥ śāntamānasaḥ || 469 ||
[Analyze grammar]

na labhyate muhūrtaṃ tu yāgānte yadi śobhanam |
tadanyasmin samāropya pavitrāṇi yathāvidhi || 470 ||
[Analyze grammar]

tadatikrāntidoṣasya śāntaye'tha japedguruḥ |
aṣṭottarasahasraṃ tu mūlamantraṃ tathāstrapam || 471 ||
[Analyze grammar]

japet samayadoṣaghnamaṣṭadhā mantranāyakam |
evaṃ sarveṣu yāgeṣu muhūrtātikrame bhavet || 472 ||
[Analyze grammar]

tithinakṣatravāreṣu pavitrārohaṇe vidhiḥ |
kathito muniśārdūla yadā puṇyekṣaṇādike || 473 ||
[Analyze grammar]

kevale vaiṣṇave vāpi tat kuryāt tatra me śrṛṇu |
puṇyakṣaṇādikaṃ yasmin dine bhavati taddināt || 474 ||
[Analyze grammar]

prāksaptame dine kṛtvā prāgvadaṅkuraropaṇam |
prāgvat kṛtvādhivāsaṃ tu purastādvāsaradvaye || 475 ||
[Analyze grammar]

tataḥ karmadine brāhne muhūrte snānakarma ca |
kṛtvā prāgvat samabhyarcya catuḥsthānasthitaṃ vibhum || 476 ||
[Analyze grammar]

kevalaṃ bimbagaṃ vāpi yathākālānurūpataḥ |
kṣaṇe tu vaiṣṇave prāpte pavitraistu yajedvibhum || 477 ||
[Analyze grammar]

yadā tu kevale bimbe pavitrāropaṇaṃ bhavet |
tadā syādbimbagasyaiva adhivāsoktapūjanam || 478 ||
[Analyze grammar]

tathā vahnigatasyāpi varjayet kumbhamaṇḍale |
atīte'smin muhūrte tu bhagavadyāgavistarāt || 479 ||
[Analyze grammar]

kṣaṇāntare tu tat kṛtvā sāstramūlāyutaṃ japet |
samastadoṣaśamanamaṣṭāviṃśatikaṃ japet || 480 ||
[Analyze grammar]

tilairājyairakṣatairvā sahasraṃ juhuyādaguruḥ |
virodhāt samatikrānte kṣaṇe tasmin mahāmate || 481 ||
[Analyze grammar]

tadanyasmin samāropya pavitrāṇi yathāvidhi |
tatastu pūrvanavake prathamasnapanaṃ caret || 482 ||
[Analyze grammar]

dvitīyaṃ vā tṛtīyaṃ vā guroricchāvaśena tu |
yadvā mūlāyutaṃ sāstraṃ japtvā paścāttilādikaiḥ || 483 ||
[Analyze grammar]

āhutīnāṃ sahasraṃ tu pratyekaṃ juhuyāt tribhiḥ |
japenmantravaraṃ paścāt pañcāśaccaturuttaram || 484 ||
[Analyze grammar]

vidhānamevaṃ kathitaṃ sthāne martyapratiṣṭhite |
svayaṃvyaktādike sthāne pavitrārohaṇādiṣu || 485 ||
[Analyze grammar]

naimittikeṣu sarveṣu nityeṣvapi viśeṣataḥ |
muhūrtātikrame tattatkālātikramaṇe'pi ca || 486 ||
[Analyze grammar]

na doṣo dvija pūrvoktastatrāpi ca viśeṣataḥ |
bhagavadyāgavistārādṛte'nyena ca kenacit || 487 ||
[Analyze grammar]

vidhnānāmudyame tena atikrānte kṣaṇādike |
tattatkarmākhilaṃ kṛtvā kāle'nyasmin yathāvidhi || 488 ||
[Analyze grammar]

taddoṣaśāntaye kuryānmahāmantrajapaṃ sudhīḥ |
sakṛddvidhā caturdhā vā aṣṭadhā vā dvipañcadhā || 489 ||
[Analyze grammar]

dviṣaṭṣoḍaśadhā vāpi aṣṭāviṃśatidhā tu vā |
tattatkarmaviśeṣāṇāṃ gurutvādyānuguṇyataḥ || 490 ||
[Analyze grammar]

yadvādhikaṃ japaṃ kuryādyathā cittaṃ prasīdati |
prāyaścittaviśeṣaṃ tu hayūrdhvaṃ vakṣyāmi vistarāt || 491 ||
[Analyze grammar]

doṣasaṃbhāvanā proktā tatra kālāvadhistathā |
kīrtito vistareṇaiva tasmānnātra pratanyate || 492 ||
[Analyze grammar]

ityeṣa kathitaḥ samyak pavitrārohaṇe vidhiḥ |
kṛte pavitrake vipra bhaktairmantrakriyāparaiḥ || 493 ||
[Analyze grammar]

kaścidviśeṣaniyamaḥ pālanīyaḥ prayatnataḥ |
yāvadekādaśī śuklā kārtikasyātipuṇyadā || 494 ||
[Analyze grammar]

vakṣyate sūkṣmarūpo'nyaḥ prakāro munipuṅgava |
kevale bimbake vāpi yāgamandirasaṃsthite || 495 ||
[Analyze grammar]

prāsādasaṃsthite vāpi daśamyāmadhivāsite |
kalpayedbhūṣaṇāropaṃ vinā kalaśamaṇḍale || 496 ||
[Analyze grammar]

agnisthe'pi tadā kuryāt tat prāgvadadhivāsite |
ekaṃ dve trīṇi vā dadyāt pavitrāṇi tadā vibhoḥ || 497 ||
[Analyze grammar]

samānīyottamādyena bhedena tu kṛtāni vā |
dravyābhāvo dvijaśreṣṭha aśaktiryadi vā bhavet || 498 ||
[Analyze grammar]

sadyo'dhivāsaṃ dvādaśyāṃ kṛtvā śaktyā tu kārayet |
sopavāsaṃ dvijaśreṣṭha arcāyāṃ bhūṣaṇaṃ vibhoḥ || 499 ||
[Analyze grammar]

yathecchākalpitaiḥ sūtrairgranthibhistu yathecchayā |
niśārocanayā vāpi pavitrāṇāṃ ca dhātunā || 500 ||
[Analyze grammar]

kenacidgranthayo vipra vidhivat parirañjayet |
puṣpapūrṇāni garbhāṇi kṛtvā vā kevalānyataḥ || 501 ||
[Analyze grammar]

prapūjya pūrvavaddvipra bimbasannihitaṃ vibhum |
nivedya bhūṣaṇaṃ dadyādvāṇīmuccārayedimām || 502 ||
[Analyze grammar]

yanmayā brahnasūtraṃ ca kalpitaṃ grāhayasva ca |
karmaṇāṃ pūraṇārthāya yathā doṣo na me bhavet || 503 ||
[Analyze grammar]

ityuktvā ca tato dadyāt pūjyopari pavitrakam |
stutvā ca devadeveśaṃ dvitīye'hni prayatnataḥ || 504 ||
[Analyze grammar]

pūjayitvātha deveśaṃ kuryāt tadupasaṃhṛtim |
gṛhe pavitrayāge tu viśeṣamadhunocyate || 505 ||
[Analyze grammar]

bimbasthe maṇḍalasthe vā catussthānasthite'pi vā |
pavitrāṇāṃ trayaṃ dadyādekaikaṃ vā yathecchayā || 506 ||
[Analyze grammar]

ityuktaṃ yogināṃ śreṣṭha pavitrārohaṇaṃ param |
ūnātiriktādyat pāti bhuvi bhaktajanaṃ sadā || 507 ||
[Analyze grammar]

tasya nirvartanādbhaktyā brāhnaṇo vedavidbhavet |
śrīmānatyugraśaktirvai kṣatriyo'nchinnasantatiḥ || 508 ||
[Analyze grammar]

dhanadhānyayuto vaiśyaḥ śūdrastu sukhabhāgbhavet |
gobhūhiraṇyadānānāmanantānāṃ hi yat phalam || 509 ||
[Analyze grammar]

yāvajjīvaṃ pradattānāṃ pratyahaṃ tat samāḥ śatam |
paramāyuśca saṃpūrṇaṃ tat phalaṃ prāpnuyānnaraḥ || 510 ||
[Analyze grammar]

prāptakālaṃ svabuddhyā tu āsādyāyatanaṃ hareḥ |
smaran sarveśvaraṃ samyak samutsṛjati vigraham || 511 ||
[Analyze grammar]

yānaiścandraprakāśaiśca divyastrījanasaṅghakaiḥ |
vījyamāno divaṃ yāti pūjyamānastathā'maraiḥ || 512 ||
[Analyze grammar]

bhuñjīta sakalān bhogān sarvalokāntarodbhavān |
yaḥ kuryādbhūṣaṇāropaṃ niṣkāmaḥ prītaye vibhoḥ || 513 ||
[Analyze grammar]

saṃprāpya viṣṇulokaṃ sa āste kalpaśatān bahūn |
kālena mahatāsādya mānuṣyaṃ punareva hi || 514 ||
[Analyze grammar]

śubhe kāle śubhe deśe jāyate suśubhe kule |
nivṛtte bālabhāve tu vyakte karaṇasaṅgrahe || 515 ||
[Analyze grammar]

buddhitatve prabuddhe tu ṛgabhyāsavaśāttu vai |
karmaṇā manasā vācā nārāyaṇaparo bhavet || 516 ||
[Analyze grammar]

nityaṃ kriyāparo dhīmān brahnaṇyaḥ satyavikramaḥ |
ananyayājī śuddhātmā duṣṭasaṅgavivarjitaḥ || 517 ||
[Analyze grammar]

vyādhiśokavinirmuktaḥ putradārādikairyutaḥ |
apamṛtyuvinirmukto jñānamāsādya nirmalam || 518 ||
[Analyze grammar]

śvetadvīpaṃ samāsādya surāṇāṃ yat sudurlabham |
jñānināmapi cānyeṣāṃ tatra dṛṣṭvā jagatpatim || 519 ||
[Analyze grammar]

parabrahnatvamāyāti tatkarmaparamaḥ pumān |
paśyantyāropyamāṇaṃ ye brahnasūtraṃ jagatprabhoḥ || 520 ||
[Analyze grammar]

tathānumodantyanyonyaṃ yānti te paramāṃ gatim |
śrṛṇvanti ye vidhānaṃ tu pavitraṃ pāpanāśanam || 521 ||
[Analyze grammar]

prāpnuvanti ca te puṇyamiṣṭāpūrtoditaṃ hi yat |
nārī hyananyaśaraṇā patinā paricoditā || 522 ||
[Analyze grammar]

tadbhaktā sadguṇā sādhvī karmaṇā manasā girā |
nityaṃ bhartari cādrohā prayātā saha tena vai || 523 ||
[Analyze grammar]

pavitrakaṃ jagadyonerāropayati vā dvija |
sātulaṃ caiva saubhāgyaṃ prāpnuyādacireṇa tu || 524 ||
[Analyze grammar]

dehānte devanārīṇāṃ devānāṃ yāti pūjyatām |
sā tvarundhatipūrvāṇāmarvāk samabhivīkṣyate || 525 ||
[Analyze grammar]

jñānamāsādayatyante yena yātyacyutaṃ padam |
prottārayati bandhūnāṃ duṣkṛtebhyo'bjasaṃbhava || 526 ||
[Analyze grammar]

pitṝṇāṃ janakādīnāṃ nāmnā snehaparastu yaḥ |
dadāti bhūṣaṇaṃ vipra mantrī mantrātmano vibhoḥ || 527 ||
[Analyze grammar]

durgateḥ sugatiṃ yānti dyusindhorasthinā yathā |
yathā surāṇāmamṛtaṃ nṛṇaṃ gāṅgaṃ yathā jalam || 528 ||
[Analyze grammar]

svadhā yathā pitṝṇāṃ ca karmiṇāṃ tadvadeva hi |
pavitrakaṃ kriyāḍhyānāṃ pāvanaṃ bhūtivardhanam || 529 ||
[Analyze grammar]

sarvadoṣabhayaghnaṃ ca sarvopadravanāśanam |
sarvasaukhyapradaṃ caiva sarvaguhyaprakāśanam || 530 ||
[Analyze grammar]

tapodānavratānāṃ ca vihitasyāhnikasya ca |
niśśeṣayāgabhogānāṃ kṛtvā saṃpūraṇakriyām || 531 ||
[Analyze grammar]

apare'hani vai kuryāccaturthe saptame'pi vā |
snapanaṃ pūjyamantrasya tīrthoddeśe'tha saṅgame || 532 ||
[Analyze grammar]

nadyāṃ samudragāminyāṃ devakhāte hrade tu vā |
prītaye parameśasya tvātmano duḥkhahānaye || 533 ||
[Analyze grammar]

āhlādāyāmarāṇāṃ ca pitṝṇāṃ tṛptaye tu vai |
āpyāyanārthaṃ bhūtānāṃ bhuvanānāṃ ca bhūtaye || 534 ||
[Analyze grammar]

deśadoṣapraśāntyarthaṃ gobrāhnaṇahitāya vai |
yathāvat srapanaṃ kuryātrīrthabimbe viśeṣataḥ || 535 ||
[Analyze grammar]

nityasnapanabimbe vā kuryāttattadasannidhau |
nityotsavapare bimbe hyācarettadasannidhau || 536 ||
[Analyze grammar]

tadabhāve pavitre tu darbhamañjarije śubhe |
vidhānamatra me samyak śrṛṇu vipra samāhitaḥ || 537 ||
[Analyze grammar]

bahuśākhamabhagnāgraṃ samūlaṃ yadapuṣpitam |
prāṅmukho darbhamādāya praṇavena purā kṣiteḥ || 538 ||
[Analyze grammar]

tatastenaiva tanmūlaṃ prāgvat kuryādadhiṣṭhitam |
tasya madyamanālaṃ yannyagbhūtamavatiṣṭhate || 539 ||
[Analyze grammar]

ārādhya mantranāthena smaredvyāptaṃ mahātmanā |
vivartaṃ paramātmīyamadhyakṣākhyaṃ ca viddhi tam || 540 ||
[Analyze grammar]

anekagarbhamuccaṃ yat kāṇḍaṃ kāṇḍeṣu cottamam |
aṇimādiguṇairyuktaṃ puṃstatvaṃ tena kalpyate || 541 ||
[Analyze grammar]

vācakaṃ tasya yoktavyaṃ haṃsayuktaṃ dvilakṣaṇam |
bahiṣkāṇḍacatuṣkeṇa cittapūrvaṃ catuṣṭayam || 542 ||
[Analyze grammar]

grathanīyamatho vaktramavyaktāntaṃ svakaiḥ padaiḥ |
praṇavādinamontaistu vyāpakaṃ sūkṣmalakṣaṇam || 543 ||
[Analyze grammar]

evaṃ śrotrādikān pañca svanāmnā grathayettadā |
karmendriyāṇi tadanu tatastanmātrapañcakam || 544 ||
[Analyze grammar]

pañcakaṃ tvatha bhūtānāṃ baddhvā vai kṣmāvasānikam |
avaśiṣṭaistu tatkāṇḍairbadhnīyāttu karaṇḍavat || 545 ||
[Analyze grammar]

vinā śikhāsamūhena samutthānāvadheratha |
kiñcittadūrdhvadeśācca yathā no yāti vai punaḥ || 546 ||
[Analyze grammar]

bahudhā kāṇḍasaṅghastu kalpitastattvasaṃkhyayā |
vibhinnānāṃ ca kāṇḍānāṃ bhaṅgādekatarasya ca || 547 ||
[Analyze grammar]

utpadyate'nyathātvaṃ ca tasmāttadgrathayeddṛḍham |
darbhamañjarijaṃ tvevaṃ sampādyādau pavitrakam || 548 ||
[Analyze grammar]

anusandhīyate tatra māntradhyānaṃ yathāsthitam |
pūjayitvārghyapuṣpādyairalaṅkatya paṭhedidam || 549 ||
[Analyze grammar]

tvameva tīrthaṃ bhagavaṃstvamevāyatanaṃ param |
tvayaivādhiṣṭhitaṃ sarvamidaṃ jānāmi tattvataḥ || 550 ||
[Analyze grammar]

tatrāpi ca tvayā diṣṭaṃ kriyākāṇḍaṃ śubhapradam |
yattannirvāhayāmyadya tvadanugrahakāmyayā || 551 ||
[Analyze grammar]

evaṃ vijñāpya bhagavan mantramūrtiṃ parātparam |
tatpatrapātragaṃ kṛtvā brahnayānagataṃ tu vā || 552 ||
[Analyze grammar]

vedageyadhvanīśaṅkhaśabdamaṅgalapūrvakam |
nītvā tīrthāntikaṃ tatra tīradeśe nidhāya ca || 553 ||
[Analyze grammar]

pūrvāmukhaṃ ca tadyānamādāya ca pavitrakam |
vāmahastatale kuryāt kṣmāmaṇḍalagataṃ tviva || 554 ||
[Analyze grammar]

vidhṛyānmadhyabhāgācca pāṇinā dakṣiṇena tu |
avatīryāmbhaso madhyaṃ nimajjet saha tena vai || 555 ||
[Analyze grammar]

sannidhiṃ tatra tatkālaṃ prakurvantyacirāttu vai |
niśśeṣāṇi ca tīrthāni lokatrayagatāni ca || 556 ||
[Analyze grammar]

mantrātmā yatra rakṣārthaṃ kṣaṇamāste jalāśaye |
tatrāyatanatīrthānāṃ sarveṣāṃ syāt samāgamaḥ || 557 ||
[Analyze grammar]

kiṃ punaryatra bhagavān mantramūrtiradhokṣajaḥ |
sādhakābhyarthitaḥ snāyāt sarvānugrahayā dhiyā || 558 ||
[Analyze grammar]

vidvān yo'nena vidhinā tīrthamāsādya tatvavit |
snāpayedbāndhavādīnāṃ prāpnuvantyacirācca te || 559 ||
[Analyze grammar]

tairthaṃ phalamanāyāsānmantramūrteḥ prasādataḥ |
kiṃ tu tadyānavāditravarjitastu bhavedvidhiḥ || 560 ||
[Analyze grammar]

imaṃ viddhi mahābuddhe viśeṣaṃ cātra karmaṇi |
sāmānyamavināśaṃ yaccinmayaṃ rūpavarjitam || 561 ||
[Analyze grammar]

viśeṣajñānasaṃbaddhaṃ jīvahaṃsaṃ vibhāvya tam |
pavitrakaṃ tadākāraṃ smṛtvā'plāvyaṃ tato'mbhasā || 562 ||
[Analyze grammar]

evaṃ tenaiva cānyeṣāṃ bahūnāṃ bahubhistu vā |
sampādyaṃ viṣṭare snānaṃ dūrasthānāṃ sadaiva hi || 563 ||
[Analyze grammar]

sampanne snapane tvevaṃ dvitīye'hni mahāmate |
rathe kṛtvārcite taṃ vai prapūjya ca yathāvidhi || 564 ||
[Analyze grammar]

yātrākhyamutsavaṃ kuryādannadānapurassaram |
sanṛttageyavāditraṃ jāgareṇa samanvitam || 565 ||
[Analyze grammar]

ekarātraṃ dvirātraṃ vā tnirātraṃ bhaktipūrvakam |
sakṛt saṃvatsarasyānte tūtsavaṃ snapanādikam || 566 ||
[Analyze grammar]

kuryādyo mantranāthasya sa siddhiṃ labhate parām |
prasvāpe ca prabodhe ca hayutsave vatsarīyake || 567 ||
[Analyze grammar]

tathā sahasrakalaśairabiṣekavidhāvapi |
aṅkurāropaṇe caiva mantrāhgābharaṇe dvija || 568 ||
[Analyze grammar]

vividhāsu pratiṣṭhāsu jīrṇoddhāravidhāvapi |
prāyaścitteṣu mukhyeṣu tulābhārādike'pi ca || 569 ||
[Analyze grammar]

evamādinimitteṣu kāmyeṣvapi tathaiva ca |
dvādaśyādiṣu kāleṣu kalpayedyāgapūrvakam || 570 ||
[Analyze grammar]

yāgamaṇḍapavinyāsaṃ catussthānārcanakriyām |
tatrāyaṃ hi viśeṣaḥ syāt pūrvedyuḥ karmavāsarāt || 571 ||
[Analyze grammar]

rajanyāmadhivāsaḥsyāt prabhāte karma tadbhavet |
utsaveṣu tadārambhavāsare hyadhivāsanam || 572 ||
[Analyze grammar]

tadrātrau karma kurvīta kumbhādyarcanapūrvakam |
puṣpayāgeṣu viprendra kuryāt sadyo'dhivāsanam || 573 ||
[Analyze grammar]

saṃprokṣaṇe ca pūrvaṃ tu dahanāpyāyanātmakam |
syādvā sarvatra tat sadyo deśakālānurūpataḥ || 574 ||
[Analyze grammar]

prasvāpe svastikaṃ nāma kuryādyāgavaraṃ dvija |
prabodhe tu vivekākhyaṃ vyūheṣvekatamaṃ tu vā || 575 ||
[Analyze grammar]

utsave hyekapajhaṃ vā naikābjaṃ cakrapaṅkajam |
bhūṣitaṃ parito vipra kevalaḥ paraśūpamaiḥ || 576 ||
[Analyze grammar]

kartaryantaritairvāpi yadvā pajhadalopamaiḥ |
indīvaradalākārairyavavalmīkarūpakaiḥ || 577 ||
[Analyze grammar]

yāgaṃ vā navanābhākhyaṃ yāgānāmuttamohi saḥ |
yadvā kumbhodarāntānāṃ vṛttādīnāṃ krameṇa tu || 578 ||
[Analyze grammar]

navānāmapi bimbānāmekaikaṃ prativāsaram |
prathamāhāt samārabhya yāvannavamavāsaram || 579 ||
[Analyze grammar]

yāgaṃ vyūhābhidhānaṃ vā navabhiḥ paṅkajairyutam |
atha vyūhāccatuṣpajhād yāvadaṣṭasaroruham || 580 ||
[Analyze grammar]

navānāṃ vyūhayāgānāmekaikaṃ ca krameṇa tu |
niyamo navasaṃkhyākhyastatsaṃkhye syānmahotsave || 581 ||
[Analyze grammar]

nyūnādhikadine'nyasminnutsave navavāsare |
dvayorapyekapajhādividhiḥ sādhāraṇo bhavet || 582 ||
[Analyze grammar]

sarvadā puṣpayāge tu mātuluṅgopamā'rakaiḥ |
yuktaṃ cakrāmbujaṃ kuryādanantakalaśe dvija || 583 ||
[Analyze grammar]

cakrāmbujaṃ cābhimatamaṅakurāropaṇe tathā |
vividhāsu pratiṣṭhāsu cakrābje saṃyajedvibhum || 584 ||
[Analyze grammar]

yathābhimatarūpe tu vyūhe vābhīpsite dvija |
bhūtāvāsāhvaye vāpi dharuve vā nityasaṃjñake || 585 ||
[Analyze grammar]

jīrṇoddhārādividhiṣu hyevameva mahāmate |
kṣmāparigrahapūrveṣu sarveṣvapi ca karmasu || 586 ||
[Analyze grammar]

prāyaścittanimitte tu saṃjāte saṃkarādike |
abhīṣṭairarakairyuktaṃ kuryāccakrāmbujaṃ sadā || 587 ||
[Analyze grammar]

tulābhārādike'pyevaṃ yadvā kāmyānurūpataḥ |
saṅkrāntidvicatuṣkeṣu meṣasaṃkrāntipūrvakam || 588 ||
[Analyze grammar]

sadadhvade tu dharmākhye vasugarbhe krameṇa tu |
sarvakāmye hyamitraghne hyāyuṣye valabhadrake || 589 ||
[Analyze grammar]

ārogye saṃyajeddevaṃ puṇḍarīkākṣamavyayam |
vāgvibhūtiprade caiva mānasākhye'yanadvaye || 590 ||
[Analyze grammar]

candrasūryoparāge tu jaye'nante tadeva hi |
dvādaśyoḥ supratiṣṭhākhye buddhyādhāre tu pūrvayoḥ || 591 ||
[Analyze grammar]

amoghasaṃjñite'nyāsu praśastāsu tithiṣvapi |
nakṣatreṣu praśasteṣu yajedyāge guṇākare || 592 ||
[Analyze grammar]

śāntikarmaṇi vai kuryādyāge śaṅkhodarābhidhe |
pūjanaṃ devadevasya yāge vā śāntikāhvaye || 593 ||
[Analyze grammar]

pauṣṭike ca yathāyāge hyathavā kaustubhodare |
vanamālodare vātha yaṣṭavyo bhagavān vibhuḥ || 594 ||
[Analyze grammar]

rakṣākarmaṇyamitraghne ārogye vā yajet prabhum |
āpyāyane'rdhacandrākhye yadvā pūrṇaendumaṇḍale || 595 ||
[Analyze grammar]

kajābhidhāne yāge vā yajet kumbhodare tu vā |
dharmārthī saṃyajennityaṃ devadevaṃ janārdanam || 596 ||
[Analyze grammar]

sadadhvadevā dharmākhye aghanirmocane'thavā |
arthārthī pūjayennityaṃ pajhe kaumodakīgade || 597 ||
[Analyze grammar]

vasugarbhābhidhe yāge sarvatobhadrake'thavā |
kāmyābhilāṣī kurvīta sarvakāmapradābhidham || 598 ||
[Analyze grammar]

vijayo rājyalābhaśca śatāraṃ miśracakrarāṭ |
sahasrāraṃ tu vā miśraṃ miśraṃ vārijacakrarāṭ || 599 ||
[Analyze grammar]

icchāsaṃkhyārasaṃpūrṇaṃ sahasrārāvasānakam |
mokṣārthī paramānande yāge vā cakrapaṅkaje || 600 ||
[Analyze grammar]

sahasrasaṃkhyāsaṃkhyātairarakaiḥ paribhūṣite |
athavā miśracakre tu tatsaṃkhyārapariṣkṛte || 601 ||
[Analyze grammar]

sarveṣveteṣu yāgeṣu sarveṣāmapi karmaṇām |
pūjayedvā jagannāthaṃ vāsudevaṃ sanātanam || 602 ||
[Analyze grammar]

prasvāpaṃ ca prabhodhaṃ ca utsavaṃ vātsarīyakam |
pavitrārohaṇaṃ caiva sthāpanaṃ vividhaṃ tathā || 603 ||
[Analyze grammar]

jīrṇoddhāravidhānaṃ ca tulābhārādi karma ca |
prāyaścittāni mukhyāni varjayitvā tu karmasu || 604 ||
[Analyze grammar]

naimittikākhyeṣvanyeṣu sarveṣu dvijasattama |
anukalpe yajeddevaṃ kumbhamaṇḍalake vinā || 605 ||
[Analyze grammar]

prāyaścittaprakārastu vibhinnastritribhedataḥ |
uttamādivibhāgena kalaśe maṇḍalakṣitau || 606 ||
[Analyze grammar]

bimbe'gnau saṃyajeddevaṃ prakāre hyuttamottame |
kumbhamaṇḍalavahnisthaṃ yajettanmadhyame vibhum || 607 ||
[Analyze grammar]

kumbhe'gnau ca yajeddevaṃ vibhuṃ tadadhame dvija |
bimbe'gnau ca yajeddevaṃ guroricchānurūpataḥ || 608 ||
[Analyze grammar]

snapanaiḥ parabhedotthaiḥ snāpayenmadhyamottame |
aparoditabhedaistu caturbhiḥ snāpayedvibhum || 609 ||
[Analyze grammar]

krameṇa madhyamadhyādye nyūnamadyāvasānike |
catuṣṭaye tadanyasminnagnau santarpayedvibhum || 610 ||
[Analyze grammar]

prāyaścitteṣu sarveṣu japaṃ vāpi samācaret |
deśakālasvasāmarthyadravyāderānuguṇyataḥ || 611 ||
[Analyze grammar]

prāyaścitteṣu sarveṣu catussthānārcanādike |
daśaprakāre viprendra dinasaṃkhyāṃ nibodha me || 612 ||
[Analyze grammar]

dināni catvāriṃśacca triṃśadviṃśatireva ca |
tathā pañcadaśāhaśca kramādekadināntimam || 613 ||
[Analyze grammar]

evamaṣṭādaśavidhā dinasaṃkhyā prakīrtitā |
uttamottamapūrveṇa bhedena navadhā tu vā || 614 ||
[Analyze grammar]

dvikadvikakrameṇaiva tadā dvyekadināntimam |
prāyaścittaprakārastu prasaḍgādatra kīrtitaḥ || 615 ||
[Analyze grammar]

vistareṇa pravakṣyāmi hyupariṣṭānmahāmate |
iti pāvitrakaṃ samyagvidhānaṃ kathitaṃ māya |
itaḥ paraṃ muniśreṣṭha kimanyacchrotumicchasi || 616 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Parameshara-samhita Chapter 12

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: