Paramesvara-samhita [sanskrit]

67,204 words | ISBN-13: 9788179070383

The Sanskrit text of the Paramesvara-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include meditation on mantras, architectural material for buildings, image-worship and philosophy. The rules of Paramesvara-samhita (similar in nature to the Paushkara-samhita) is today followed in the Shrirangam temple. Alternative titles: Parameśvarasaṃhitā (परमेश्वरसंहिता), Parameśvara-saṃhitā (परमेश्वर-संहिता), Parameshvarasamhita, Parameshvara, Paramesvarasamhita.

śrīḥ |
ekādaśo'dhyāyaḥ |
sanakaḥ |
nityotsavavidhau brahman pūjanaṃ samudāhṛtam |
dvārāvaraṇadevānāṃ teṣāṃ dhyānādikaṃ kramāt || 1 ||
[Analyze grammar]

jñātumicchāmi viprendra prabrūhi mama vistarāt |
śāṇḍilayaḥ |
śrūyatāmabhidhāsyāmi yadahaṃ coditastvayā || 2 ||
[Analyze grammar]

prāsādadvāradevebhyaḥ samārabhya yathākramam |
prāsādadvārabāhye tu hyadhasthaudumbarāntime || 3 ||
[Analyze grammar]

vāstvīśakṣetranāthau dvau sthitau dakṣetarakramāt |
śuklavaktraḥ kṛṣṇadeho dvibhujo ratnapātradhṛk || 4 ||
[Analyze grammar]

dakṣiṇena kareṇaiva sarvāmarasamāśrayaḥ |
puṇḍarīkasamānābhavastrasraganulepanaḥ || 5 ||
[Analyze grammar]

gadodyatakaro vipra dhyātavyo vāstupūruṣaḥ |
kṣetreśaṃ dvibhujaṃ dhyāyeddhemābhavasanasrajam || 6 ||
[Analyze grammar]

nīlajīmūtasaṃkāśaṃ daṇḍahastaṃ mahātanum |
muṣṭikṛdvāmahastena yāgakṣetya pālakam || 7 ||
[Analyze grammar]

kuṇḍalādyairalaṅkārairetau śobhitavigrahau |
vīkṣamāṇau vibhorvaktraṃ tejasātīva nirbharau || 8 ||
[Analyze grammar]

taptakāñcanavarṇābhāṃ pravālasadṛśāmbarām |
hāranūpurakeyūrakaraṇḍamakuṭādikaiḥ || 9 ||
[Analyze grammar]

alaṅkṛtāmalaṅkāraiḥ puṇḍarīkanibhekṣaṇām |
akalaṅkasusampūrṇaśaraccandranibhānanām || 10 ||
[Analyze grammar]

pajhakumbhakarāṃ lakṣmīṃ pajhoparigatāṃ smaret |
padmāsanenopaviṣṭāṃ dvārasyordhva udumbare || 11 ||
[Analyze grammar]

taruṇādityasaṃkāśo mahoraskaścaturbhujaḥ |
unnataśconnatāṃsaśca pūrṇāṅgo nātimāṃsalaḥ || 12 ||
[Analyze grammar]

tanūdaro nimnanābho romarājivirājitaḥ |
daṃṣṭrākarālavadanaḥ piṅgaśmaśrujaṭādharaḥ || 13 ||
[Analyze grammar]

madhupiṅgalanetraśca kuṭilabhrūlatāyutaḥ |
pralambalolaśravaṇaḥ pṛthughrāṇaḥ smitānanaḥ || 14 ||
[Analyze grammar]

kuṇḍalālaṅkṛtascaiva hārakeyūrabhūṣitaḥ |
baddhoṣṇīṣalalāṭaśca tilakenāpyalṅakṛtaḥ || 15 ||
[Analyze grammar]

śuklāmbaradharaḥ sragvī bhujayugme'sya dakṣiṇe |
prodyataṃ saṃsmareccakraṃ prajvalantīṃ gadāṃ pare || 16 ||
[Analyze grammar]

śroṇītaṭaniṣaṇṇāṃ ca viśrāntāṃ vasudhātale |
pūrve vāmakare śaṅkhamanyasmiścākṣasūtrakam || 17 ||
[Analyze grammar]

evaṃ gaṇādhipaścaṇḍo vikrameṇāparājitaḥ |
kruddho vighnāyutānāṃ ca kṣaṇāt saṃharaṇakṣamaḥ || 18 ||
[Analyze grammar]

dhyeyo garbhagṛhadvāraśākhāmūle tu dakṣiṇe |
tatraivāparabhāge tu pracaṇḍaṃ tvīdṛśaṃ yajet || 19 ||
[Analyze grammar]

kiṃtu savyāpasavyābhyāṃ bhujābhyāṃ syādviparyayaḥ |
bhujadvaye yaccaṇḍasya vāme saṃparikīrtitam || 20 ||
[Analyze grammar]

dakṣiṇe tat pracaṇḍasya dhyeyaṃ vā parikalapya ca |
dhyāyeddvārāgradeśe tu garuḍaṃ kāñcanaprabham || 21 ||
[Analyze grammar]

kuṭilabhrusuvṛttākṣaṃ pakṣamaṇḍalamaṇḍitam |
lambodaraṃ supīnāṅgaṃ sarvabhūṣaṇabhūṣitam || 22 ||
[Analyze grammar]

makuṭādyairalaṅkārairnūpurādyairvirājitam |
nīlaṃ vasānaṃ vasanaṃ nānāmālyopaśobhitam || 23 ||
[Analyze grammar]

saṃmukhaṃ devadevasya bhūgataṃ vidhṛtāñjalim |
dvibhujaṃ tuhinābhaṃ ca satyākhyaṃ vihagādhipam || 24 ||
[Analyze grammar]

prāṇādhidaivataṃ cakre balimaṇḍalamadhyage |
saṃsthitaṃ saṃsmaret sarvairaṅgaiḥ puruṣarūpiṇam || 25 ||
[Analyze grammar]

pralambamānajaṭharaṃ pakṣarājivirājitam |
dakṣiṇena kareṇaiva dhārayantaṃ gaṇitrakam || 26 ||
[Analyze grammar]

uttānitetarakaraṃ kuṇḍalādyairvibhūṣitam |
nīlakauśeyavasanaṃ nīlamālyānulepanam || 27 ||
[Analyze grammar]

anākulābhyāṃ netrābhyāṃ vīkṣamāṇaṃ sadā vibhum |
athāgramaṇḍapadvāraśākhāyugalasaṃsthitau || 28 ||
[Analyze grammar]

pajhagarbhapratīkāśāvatibhīmaparākramau |
caṇḍapracaṇḍasadṛśau bhujalāñchanabhūṣaṇaiḥ || 29 ||
[Analyze grammar]

raktāmbaradharau caiva raktasraganulepanau |
gaṇau dhātṛvidhātārau dhyātvā sapūjya tatparaḥ || 30 ||
[Analyze grammar]

kumudādigaṇeśānān prathamāvaraṇe yajet |
pūrve ca vahnidigbhāge pūjyau dvau gaṇanāyakau || 31 ||
[Analyze grammar]

kumudaḥ kumudākṣaśca prasannavadanekṣaṇau |
tuhinācalasaṅkāśau prathame vayasi sthitau || 32 ||
[Analyze grammar]

nānābharaṇadigdhāṅgau nānākuṇḍalabhūṣitau |
nānāmālyacitau caiva nānāmaulidharau dvija || 33 ||
[Analyze grammar]

nānāgandhaviliptāṅgau nānāvastravibhūṣitau |
kumudākhyagaṇeśasya dhyātavyo dakṣiṇaḥ karaḥ || 34 ||
[Analyze grammar]

candraraśmipratīkāśacāmareṇa virājitaḥ |
abhigacchābhayaṃ dhyāyeddvitīyaṃ dakṣiṇaṃ karam || 35 ||
[Analyze grammar]

bhavabhaṅgāt prapannānāṃ pareṣāṃ guṇaśāsanam |
tasyaivādyaṃ vāmakaraṃ prabuddhakamalodyatam || 36 ||
[Analyze grammar]

tūṣṇīṃ bhīsūcakaṃ dhyāyedbahiḥsthānāṃ paraṃ karam |
etedvai kumudākṣasya vaiparītyena bhāvayet || 37 ||
[Analyze grammar]

dvābhyāṃ dvābhyāṃ karābhyāṃ vai tvanyeṣāmevameva hi |
puṇḍarīko vāmanaśca dvāvetau hutabhukprabhau || 38 ||
[Analyze grammar]

garuḍadhvajahastau ca śeṣamanyat puroditam |
kṛtvā dhyātvā'thavā nyasya dakṣiṇe nairṛte'pi ca || 39 ||
[Analyze grammar]

śaṅkukarṇābhidhāno yaḥ sarvanetrābhisaṃjñitaḥ |
dvāvetau campakābhau tu mayūravyajanodyatau || 40 ||
[Analyze grammar]

mahāvibhūterdevasya pratyagvāyudigāsthitau |
sumukhaḥ supratiṣṭhaśca vibhoḥ someśadiksthitau || 41 ||
[Analyze grammar]

cintyau mudgaphalaśyāmāvātapatrakarodyatau |
noktaśeṣakarāṇāṃ tu tadviddhi kumudoditam || 42 ||
[Analyze grammar]

mānavaḥ pṛśnigarbhaśca jagatyambarasaṃsthitau |
taptakāñcanavarṇābhau karaṇḍamakuṭojjvalau || 43 ||
[Analyze grammar]

daṃṣṭrākarālavadanau nānāmālyadharau dvija |
tatra mānavasaṃjñasca pakṣanāgavibhūṣitaḥ || 44 ||
[Analyze grammar]

tasya dakṣiṇahastaśca śaṅkharājena śobhitaḥ |
tatpṛṣṭhe kaṭake haste aṅguṣṭhāntaralolagā || 45 ||
[Analyze grammar]

akṣamāleti sā proktā sarvasiddhikarī sadā |
mukhyavāmakare cakraṃ tatpṛṣṭhe cordhvagā gadā || 46 ||
[Analyze grammar]

etaddhi pṛśnigarbhasya vaiparītyena bhāvayet |
kaṭihastādgatāṃ dhyātvā pakṣanāgau vinā dvija || 47 ||
[Analyze grammar]

ete bhagavato vipra tvantarahgā mayoditāḥ |
karmaṇā manasā vācā tadbhāvagatamānasāḥ || 48 ||
[Analyze grammar]

jñānādiṣaḍguṇopetairākīrṇāḥ koṭiśaḥ paraiḥ |
bhūtaiḥ siddhairanantaiśca prārthayānaiḥ paraṃ padam || 49 ||
[Analyze grammar]

vastrabhūṣāṅgarāgādyaiḥ sarve te kumudopamāḥ |
śvetamṛtkalpitenaiva hyūrdhvapuṇḍreṇa bhūṣitāḥ || 50 ||
[Analyze grammar]

lalāṭasthena sarve'pi kumudādigaṇādhipāḥ |
evamanye'pi bhūtādyāḥ sarve pāriṣadā dvija || 51 ||
[Analyze grammar]

evamāvṛtidevāśca dvārasthāśca tathaiva hi |
evaṃ tadīyā viprāśca kṣatraviṭcchūdrajātayaḥ || 52 ||
[Analyze grammar]

mṛdaiva vā candanena kalpitairūrdhvapuṇḍrakaiḥ |
dvādaśaiśca caturbhirvā bhūṣitāḥ syuḥ sadā dvija || 53 ||
[Analyze grammar]

atasīkusumaśyāmau pītamālyāmbarānvitau |
pītoṣṇīṣadharau raudrau prāgvadbhujavibhūṣitau || 54 ||
[Analyze grammar]

gaṇau caṇḍākṛtidharau durdarśau duratikramau |
jayaṃ ca vijayaṃ nāmnā yajettadvārapārśvayoḥ || 55 ||
[Analyze grammar]

taduddeśāt samārabhya bahirdvārāvasānakam |
dvitīyāvaraṇakṣetraṃ ṣoḍhā kṛtvā tu pañcame || 56 ||
[Analyze grammar]

bhāge tu garuḍaṃ kṛtvā vipra dhyātvā'thavā nyaset |
dravaccāmīkarākāraṃ bhīmabhrakuṭilocanam || 57 ||
[Analyze grammar]

pṛthudaṃṣṭraṃ pṛthudhrāṇaṃ pṛthugātraṃ pṛthūdaram |
pakṣāṅkurāñcitoraskaṃ pakṣamaṇḍalamaṇḍitam || 58 ||
[Analyze grammar]

hārakeyūratāṭaṅkamakuṭādyaistu bhūṣaṇaiḥ |
bhūṣitaṃ nīlavasanaṃ nānāmālyavibhūṣitam || 59 ||
[Analyze grammar]

nānāgandhaviliptāṅgaṃ nāgaikādaśabhūṣitam |
puṣpastabakasaṃpūrṇamañjaliṃ dadhataṃ dvija || 60 ||
[Analyze grammar]

unnamya dakṣiṇaṃ jānumāsanīkṛtya cetarat |
sukhāsanasamāsīnaṃ vibhorājñāpratīkṣakam || 61 ||
[Analyze grammar]

tataḥ karmātmatatvānāṃ daśakaṃ siddhatāṃ gatam |
bhagavattulyasāmarthyasārvajñyādiguṇairyutam || 62 ||
[Analyze grammar]

viyuktaṃ prākṛtād duḥkhānniyuktaṃ ceśvareṇa tu |
bhavasantārakatvena hyetadāvṛtikaṃ kramāt || 63 ||
[Analyze grammar]

upendraḥ pūrvadigbhāge saṃsthito dvijasattama |
vahnau tejodharākhyastu dakṣiṇe duratikramaḥ || 64 ||
[Analyze grammar]

nairṛte tu mahākarmā paścime tu mahāhradaḥ |
agrāhyo vāyudigbhāge vasuretāstathottare || 65 ||
[Analyze grammar]

pūrvottare vardhamānaḥ sākṣī gaganagocare |
ādhāranilayaṃ nāmnā sarvasyādhogataṃ smaret || 66 ||
[Analyze grammar]

ete sphaṭikavarṇābhāśvetamālyāmbarānvitāḥ |
gaṇitrakaṃ rathāṅgaṃ ca śaṅkhaṃ caiva gadāṃ tathā || 67 ||
[Analyze grammar]

dadhānā mukhyadakṣādimukhyavāmāntameva hi |
karaiścaturbhiḥ susamā makuṭādivibhūṣitāḥ || 68 ||
[Analyze grammar]

tejasā vighnajālāni prerayanto mahaujasaḥ |
sthānakaiḥ saṃsthitāḥ sarve dhyānonmīlitalocanāḥ || 69 ||
[Analyze grammar]

athavā dvibhujā ete vajrādyaṃ daśakaṃ kramāt |
dakṣeṇa lokapālīyaṃ dhārayantaḥ kareṇa tu || 70 ||
[Analyze grammar]

gaṇitrakaṃ tu vāmena varadābhayadāstu vā |
tadā varṇāṅgarāgādyairindrādisadṛśāstu vā || 71 ||
[Analyze grammar]

dvitīyagopuradvārapārśvayorantarasthayoḥ |
vinyased dvārapālākhyāvetau vāmādito gaṇau || 72 ||
[Analyze grammar]

nidhīśau śaṅkhapajhau tu nidhibhāṇḍoparisthitau |
sthūladantau ca dāntau ca dvibhujau bhagavanmayau || 73 ||
[Analyze grammar]

kuṭilabhrūlatāyuktau kiñcidunnatavakṣasau |
lambodarau supīnāṅgau hrasvapāṇipadau dvija || 74 ||
[Analyze grammar]

śaṅkapajhasamānābhau nīlaśuklāmbarasrajau |
makuṭādyaistu vividhairalaṅkārairalaṃkṛtau || 75 ||
[Analyze grammar]

dakṣiṇena kareṇaiva dhārayantau saroruham |
itareṇa kareṇaiva hyuttānena nidhiṃ svakam || 76 ||
[Analyze grammar]

athavā vāmahastābhyāṃ praveśābhītidānvitau |
kardavayena śaṅkhaṃ vā pajhaṃ vā dadhatau dvija || 77 ||
[Analyze grammar]

vāmeva dhārayet pajhaṃ yadvā śaṅkhaṃ nidhīśvaraḥ |
śaṅkhapajhadharau vāpi śirasā makuṭopari || 78 ||
[Analyze grammar]

śaṅkhacakradharau vāpi sādhakecchāvaśena tu |
unnamya dakṣiṇaṃ jānuṃ hyāsanīkatya cetarat || 79 ||
[Analyze grammar]

evaṃ śaṅkhanidheḥ pajhanidhestu viparītavat |
taddvāraśākhāniṣṭhau tu saṃsmareddakṣiṇāditaḥ || 80 ||
[Analyze grammar]

kṣīrakundāvadātau ca nīlakauśeyavāsasau |
nīlanīrajavarṇābhaiḥ puṣpairbhūṣitavigrahau || 81 ||
[Analyze grammar]

pūrvoktagaṇasādṛśyau nāmnā bhadrasubhadrakau |
taddvārabāhyataḥ paścāt pārśvayorgopurasthitau || 82 ||
[Analyze grammar]

etau gaṇeśvarau nyasyed dhyātvā vā parikalapya ca |
athavā dvibhujāvetau tadā bhadrasya dakṣiṇam || 83 ||
[Analyze grammar]

karaṃ tu tarjanīyuktaṃ vāmamīṣattu kuñcitam |
gadāgropariviśrāntaṃ gadāmūloparisthitam || 84 ||
[Analyze grammar]

vyatyastadakṣiṇaṃ pādaṃ vāmaṃ tu bhuvi saṃsthitam |
bhadrasya vāmayorvipra yaduktaṃ pāṇipādayoḥ || 85 ||
[Analyze grammar]

dakṣayostat subhadrasya dakṣoktaṃ vāmagaṃ bhavet |
kintu tadvāmahastaṃ tu yuktaṃ vismayamudrayā || 86 ||
[Analyze grammar]

caṇḍaprajaṇḍau dhātā ca vidhātā ca jayastathā |
vijayaścāpi bhadraśca subhadraśca gaṇeśvaraḥ || 87 ||
[Analyze grammar]

ete gaṇeśvarā hyaṣṭau prabhāpuṣpāmbarairvinā |
dehavaktrākṛtaistulyāstathaivābharaṇāyudhaiḥ || 88 ||
[Analyze grammar]

bhaktānāṃ vighnajālasya sarvadiksaṃsthitasya ca |
saṃsāraphaladāturvai cchedanārthaṃ samudyatāḥ || 89 ||
[Analyze grammar]

parasparamukhāḥ sarve sthānakaiḥ saṃsthitāḥ samaiḥ |
gaṇeśāyutalakṣaistu nānāvarṇavapūrdharaiḥ || 90 ||
[Analyze grammar]

acyutārādhanaparairekaikaṃ parivāritāḥ |
tṛtīyāvaraṇe paścāt pūrvādikramayogataḥ || 91 ||
[Analyze grammar]

indrādilokapālānāṃ daśakaṃ vinyaseddvija |
śatadhāmanibhaṃ dhyāyeccaturbāhuṃ purandaram || 92 ||
[Analyze grammar]

susitadvipasaṃsthaṃ tu sutīkṣṇakuliśodyatam |
ajārūḍhaṃ smaredraktaṃ śaktipāṇiṃ hutāśanam || 93 ||
[Analyze grammar]

sahasrārcibhirākīrṇaṃ sahasnādityabhāsuram |
mahāmahiṣasaṃsthaṃ tu tvañjanādrisamaprabham || 94 ||
[Analyze grammar]

subhūmadaṇḍahastaṃ tu smareddevaṃ pitrīsvaram |
daṃṣṭrākarālavadanaṃ kṛṣṇameghasamaprabham || 95 ||
[Analyze grammar]

ghoraṃ pretāsanaṃ dhyāyet khaṅgadhṛgrākṣaseśvaram |
muktāphaladyutisamaṃ bhīmaṃ pāśakarodyatam || 96 ||
[Analyze grammar]

nāgakanyāsahasnāḍhcaṃ makarasthamapāṃpatim |
nīlatoyadasaṃkāśaṃ mahādhvajapaṭāṅkitam || 97 ||
[Analyze grammar]

dhyāyet samīraṇaṃ devaṃ saṃsthitaṃ hariṇopari |
somaṃ tārāgaṇopetaṃ śaṅkhagokṣīrapāṇḍaram || 98 ||
[Analyze grammar]

bṛhacchaśakapṛṣṭhasthaṃ śiśirāstrakaraṃ smaret |
sitabhūtiviliptāṅgaṃ trinetraṃ vṛṣavāhanam || 99 ||
[Analyze grammar]

triśūlāyudhahastaṃ ca tvīśānaṃ jñāninaṃ smaret |
pātāladiggataṃ dhyāyet kūrmārūḍhaṃ halāyudham || 100 ||
[Analyze grammar]

sitaṃ sahasraphaṇabhṛdyonanto nāma nāgarāṭ |
bhacakraṃ bhrāmyamāṇaṃ tu daṇḍahastaṃ prajāpatim || 101 ||
[Analyze grammar]

haṃsārūḍhaṃ khasaṃsthaṃ tu dhyāyeddhruvamajaṃ vibhum |
ete caturbhujāḥ sarve akṣasūtravibhūṣitāḥ || 102 ||
[Analyze grammar]

cintayantaḥ paraṃ tattvaṃ varābhayakarodyatāḥ |
divyābharaṇadigdhāṅgā divyamālyāmbarānvitāḥ || 103 ||
[Analyze grammar]

divyarūpadharāścaiva divyagandhavahā dvija |
raktaśuklaniśāpītanīlacampakasaprabhaiḥ || 104 ||
[Analyze grammar]

vyomasphaṭikamārtaṇḍarājopalanibhaistathā |
mālyāṅgarāgavasanaiḥ mahārghaiḥ samalaṃkṛtāḥ || 105 ||
[Analyze grammar]

bhūṣitā bhūṣaṇaiścitraiḥ karaṇḍamakuṭādibhaḥ |
ebhyaścaturbhujo brahman vijñeyo vṛṣabhadhvajaḥ || 106 ||
[Analyze grammar]

dvibhujāstvamarāścānye varadābhayadāstu vā |
iti lokeśvereṣūktaṃ tato vai dvijasattama || 107 ||
[Analyze grammar]

tṛtīyāvaraṇadvāre śākhāmūle tu dakṣiṇe |
sudarśanaṃ caturhastaṃ hrasvakāyaṃ jvalatprabham || 108 ||
[Analyze grammar]

kraudharaktekṣaṇaṃ daityadānavāsṛgvilepanam |
nṛtyantaṃ madamattaṃ ca sahasrārāntarasthitam || 109 ||
[Analyze grammar]

daṃṣṭrākarālavadanaṃ kuṭilabhrūlatāyutam |
kalpāntapāvakākāraṃ svaraśmipariveṣṭitam || 110 ||
[Analyze grammar]

dakṣiṇe bhujayugme tu pūrveṇa ca sudarśanam |
dhārayantaṃ tato'nyena viśrāntāṃ bhūtale gadām || 111 ||
[Analyze grammar]

śaṅkhaṃ mukhyena vāmena hyapareṇa gaṇitrakam |
hārakeyūratāṭaṅkamakuṭādivibhūṣaṇaiḥ || 112 ||
[Analyze grammar]

vibhūṣitaṃ vicitraistu śvetamālyāmbarādikaiḥ |
vighnānutpāṭayantaṃ ca dīptena svena tejasā || 113 ||
[Analyze grammar]

saṃsmarettu tato'nyasmin śākhāmūle mahāmate |
susthitaṃ garuḍhaṃ vipra taptakāñcanasannibham || 114 ||
[Analyze grammar]

saumyavaktraṃ vivṛttākṣaṃ raktatuṇḍaṃ subhīṣaṇam |
pṛthūdaraṃ dīrghapucchapakṣamaṇḍalamaṇḍitam || 115 ||
[Analyze grammar]

raktāmbaradharaṃ caiva raktasraganulepanam |
daṃṣṭrākarālavadanaṃ bhrukuṭīkuṭilekṣaṇam || 116 ||
[Analyze grammar]

vicitrakañcukadharaṃ bhujagendrairalaṃkṛtam |
makuṭādyairalaṃkārairvividhaistu vibhūṣitam || 117 ||
[Analyze grammar]

bhujadvaye yaccakrasya vāme saṃparikīrtitam |
dakṣiṇe tadbhavedasya dakṣoktaṃ vāmagaṃ bhavet || 118 ||
[Analyze grammar]

vajraṃ śaktistathā daṇḍaḥkhaṅgaḥ pāśo dhvajastathā |
śiśirākhyaṃ triśūlaṃ ca lāṅgalaṃ musalaṃ tathā || 119 ||
[Analyze grammar]

pūrvādikramayogena caturthāvaraṇe sthitāḥ |
eteṣāṃ kramaśo dhyānaṃ samākarṇaya sāmpratam || 120 ||
[Analyze grammar]

vajraṃ vajropalābhaṃ tu sitadīrghanakhāṅkitam |
daṃṣṭrākarālavadanaṃ jvalatkanakalocanam || 121 ||
[Analyze grammar]

saudāminīprabhāṃ śaktiṃ śāntāgnivadanekṣaṇām |
ghanaghargharanirghoṣamudgirantīṃ muhurmuṅuḥ || 122 ||
[Analyze grammar]

baddhamuṣṭiṃ smareddaṇḍaṃ raktāṅgaṃ raktalocanam |
krodhamūrtiṃ svadaśanairdaśantamadhara svakam || 123 ||
[Analyze grammar]

sva raśmikhacitaṃ dhyāyennṛtyamānaṃ ca nandakam |
śaradākāśasaṃkāśaṃ daśantaṃ daśanāvalīm || 124 ||
[Analyze grammar]

pāśaṃ guṇagaṇākīrṇaṃ vidyujjihvaṃ bhayānakam |
hemālipāṇḍarābhaṃ ca ghorāsyaṃ raktalocanam || 125 ||
[Analyze grammar]

śarajjaladasaṃkāśaṃ dhvajaṃ kuṭilalocanam |
svatejasā jagat sarvaṃ dyotayantaṃ balotkaṭam || 126 ||
[Analyze grammar]

śiśiraṃ śītadhāmābhaṃ pīnāṅgaṃ pṛthuvigraham |
jaṭākalāpadhṛksaumyaṃ puṇḍarīkanibhekṣaṇam || 127 ||
[Analyze grammar]

udayārkasahasrābhaṃ triśūlaṃ bhīṣaṇākṛtim |
kalpāntapāvakākārasvaraśmipariveṣṭitam || 128 ||
[Analyze grammar]

sandhyājaladasaṃkāśaṃ lāṅgalaṃ bhīmalocanam |
kṣāmāṅgamunnatāṃsaṃ ca vajrakāyaṃ balotkaṭam || 129 ||
[Analyze grammar]

kundāvadātaṃ musalaṃ saumyamīṣatsmitānanam |
ravaṃ ravantaṃ madhuraṃ śrotrendriyasukhāvaham || 130 ||
[Analyze grammar]

nīlaraktasitāpītapāvakāñjanasannibhaiḥ |
hemacandrahimākāśasamānābhaiḥ krameṇa tu || 131 ||
[Analyze grammar]

mālyāṅgarāgavasanai ruciraiḥ samalaṃkṛtāḥ |
divyairābharaṇairyuktāḥ svaciṅnāṅkitamastakāḥ || 132 ||
[Analyze grammar]

tarjayantaśca duṣṭaughaṃ dakṣiṇena kareṇa tu |
vāmena kaṭimālambya susamaiḥ sthānakaiḥ sthitāḥ || 133 ||
[Analyze grammar]

caturthāvaraṇadvāradakṣiṇottaraśākhayoḥ |
gaṅgāṃ ca yamunāṃ caiva dhyātvā saṃpūjayet kramāt || 134 ||
[Analyze grammar]

bhagavatpādasaṃbhūtāṃ gaṅgāṃ kumudasannibhām |
navayauvanalāvaṇyasaukumāryaguṇairvṛtām || 135 ||
[Analyze grammar]

nīlāṅgarāgavasanāṃ nīlamālyairalaṃkṛtām |
dvibhujāṃ saumyavadanāṃ puṇḍarīkanibhekṣaṇām || 136 ||
[Analyze grammar]

hāranū purakeyūrakuṇḍalādyupaśobhitām |
saṃsāratāpasantaptānārurukṣūn paṃra padam || 137 ||
[Analyze grammar]

vāsanākarmapaṅkāni kṣālayantīṃ svatejasā |
vahantīṃ dakṣiṇenaiva kalaśaṃ vāripūritam || 138 ||
[Analyze grammar]

vāmena tarjayantīṃ ca kareṇa prākṛtān janān |
yamunāṃ nīlaratnā bhāṃ nīlakuñcitamūrdhajām || 139 ||
[Analyze grammar]

sitāṅgarāgavasanāṃ sitamālyopaśobhitām |
dakṣiṇe tarjanī mudrā vāme tu kalaśaḥ smṛtaḥ || 140 ||
[Analyze grammar]

anyat sarvaṃ tu gaṅgoktamatrāpi syānmahāmate |
lohitākṣo mahāvīryastvaprameyaḥ suśobhanaḥ || 141 ||
[Analyze grammar]

vīrahā vikramo bhīmaḥ śatāvartastu cāṣṭamaḥ |
aiśvarīdikkrameṇaiva pañcamāvaraṇe sthitāḥ || 142 ||
[Analyze grammar]

dhyāyeccandrapratīkāśaṃ lohitākṣaṃ balotkaṭam |
nīlāmbaradharaṃ nīlamālyaṃ nīlānulepanam || 143 ||
[Analyze grammar]

mahāvīryaṃ mahākāyaṃ pītavarṇaṃ mahābhujam |
pravālābhāmbaradharaṃ raktasnaganulepanam || 144 ||
[Analyze grammar]

saṃsmaredaprameyākyamaprameyabalotkaṭam |
haritākṛtimāpītavasanasragvilepanam || 145 ||
[Analyze grammar]

suśobhanaṃ śobhanāṅgaṃ muktāphalanibhaṃ smaret |
atasīpuṣpasaṃkāśavāsomālyānulepanam || 146 ||
[Analyze grammar]

vīraghnaṃ vīrahākhyaṃ ca dhyāyeccampakasaprabham |
bāhlīkarañjitaṃ raktavasanasragvimaṇḍitam || 147 ||
[Analyze grammar]

vikramaṃ vikramāvāsaṃ cāṣodaranibhaṃ smaret |
kundendukāntivasanaṃ sitamālyānulepanam || 148 ||
[Analyze grammar]

bhīmaṃ bhīmākṛtiṃ dhyāyettaptakāñcanasannibham |
pāṇḍarāruṇakauśeyaṃ tadvadgandhasraganvitam || 149 ||
[Analyze grammar]

atasīkusumaśyāmaṃ śatāvartaṃ tu bhāvayet |
pītāmbaradharaṃ pītamālyagandhavibhūṣitam || 150 ||
[Analyze grammar]

bhujadvayānvitā hyete cāntarmuditamānasāḥ |
dakṣiṇaiḥ pāṇibhisarverjvalantaṃ paraśuṃ tathā || 151 ||
[Analyze grammar]

vāmaiḥ śaṅkhavaraṃ dīptaṃ dadhānāścārukuṇḍalāḥ |
samāḥ samavibhaktāṅgāḥ praśāntākṛtayastathā || 152 ||
[Analyze grammar]

sthānakaiḥ saṃsthitāḥ sarve svaprabhābhirvirājitāḥ |
prasannavadanāḥ saumyāstrailokyoddharaṇakṣamāḥ || 153 ||
[Analyze grammar]

hāranūpurakeyūrapūrvabhūṣāvibhūṣitāḥ |
tadājñāprekṣakāścaiva duṣṭadoṣopaśāntidāḥ || 154 ||
[Analyze grammar]

balena mahatā kṣiptadevāsuramahoragāḥ |
ekavīrā'sahāyāśca tvaprayatnena līlayā || 155 ||
[Analyze grammar]

ābrahnabhavanaṃ śaśvat parivartayituṃ kṣamāḥ |
etadāvaraṇadvāracatuṣke dvāradevatāḥ || 156 ||
[Analyze grammar]

nyasedyugmaprayogeṇa pūrvadvārāditaḥ kramāt |
vajranābhaṃ harīśaṃ ca pūrvasyāṃ dakṣiṇottare || 157 ||
[Analyze grammar]

dhyāyettu vajranābhākhyaṃ śatadhāmasamaprabham |
mukhyadakṣiṇahastena niṣedhābhinayānvitam || 158 ||
[Analyze grammar]

vetralatāṃ dvitīyena cakrarājaṃ tṛtīyataḥ |
mukhyavāmakareṇaiva śroṇītaṭakṛtārpaṇam || 159 ||
[Analyze grammar]

śaṅkharājaṃ dvitīyena tathā vajraṃ tṛtīyataḥ |
dhārayantaṃ tathā rukmabhūṣaṇairvividhairapi || 160 ||
[Analyze grammar]

raktamālyāmbaradharaṃ raktasraganulepanam |
evameva harīśaṃ ca niṣedhābhinayojjhitam || 161 ||
[Analyze grammar]

praveśābhinayākhyena pāṇinā kintu cihnitam |
eko hyatra niṣedhaṃ ca tvabhaktānāṃ karoti vai || 162 ||
[Analyze grammar]

bhaktānāmaparaścaiva praveśaṃ saṃprayacchati |
dvāre dvāre pratīhāradvayasyaivaṃ prayojanam || 163 ||
[Analyze grammar]

dakṣoktaṃ vajranābhasya taddharīśasya vāmagam |
ādyavāmagataṃ sarvamanyaddakṣiṇapāṇigam || 164 ||
[Analyze grammar]

dharmādhyakṣaniyantrīśau dakṣiṇe dakṣiṇottare |
kuryādantakasādṛśyau pūrvavadbhujabhūṣitau || 165 ||
[Analyze grammar]

pītakauśeyavasanau pītamālyavilepanau |
kintu daṇḍagadāhastau vajracakravivarjitau || 166 ||
[Analyze grammar]

śuddhākṣamamṛtānandaṃ pratīcyāṃ dakṣiṇāditaḥ |
vāṇakārmukamekasmin pāṇau pāśamathāpare || 167 ||
[Analyze grammar]

ādyaṃ karacatuṣkaṃ yattadvyagraṃ pūrvavadbhavet |
ākṛtau jalanāthasya sadṛśau sarvadaiva hi || 168 ||
[Analyze grammar]

nīlakauśeyavasanau nīlasraganulepanau |
vasunāthaṃ sudhānandamudagdigdakṣiṇottare || 169 ||
[Analyze grammar]

khaḍgamudgarahastau ca prāgvaccheṣaṃ catuṣṭayam |
karāṇāmanayoḥ kāryaṃ rūpeṇoḍupateḥ samam || 170 ||
[Analyze grammar]

atasīkusumaśyāmakauśeyasragvilepanau |
bhūṣaṇairbhūṣitā hyete vividhairvajranābhavat || 171 ||
[Analyze grammar]

ṣaṣṭhāvaraṇadevānāṃ taddvārsthānāṃ viśeṣataḥ |
dhyānaṃ śrṛṇu krameṇaiva tattvato munipuṅgava || 172 ||
[Analyze grammar]

pūrvādīśānaparyantaṃ ṣaṣṭhāvaraṇasaṃsthitāḥ |
etāśca devatā vipra tejorūpaṃ samāśritāḥ || 173 ||
[Analyze grammar]

kālo viyanniyantā ca śāstraṃ nānāṅgalakṣaṇam |
vidyādhipatayaścaiva sarudrāḥ sagaṇaḥ śivaḥ || 174 ||
[Analyze grammar]

prajāpatisamūhastu indraḥ saparivārakaḥ |
tanmukhyadvāścatuṣke tu pūrvavat saṃsthitāḥ kramāt || 175 ||
[Analyze grammar]

cakraśaṅkhau padmagade lāṅgalaṃ musalaṃ śarāḥ |
śārṅgaṃ caite kramāddhyeyā vidyuttuhinakundabhāḥ || 176 ||
[Analyze grammar]

pītanīlasitāraktasitagokṣīrasannibhaiḥ |
haritālāruṇābhaistu vastramālyānulepanaiḥ || 177 ||
[Analyze grammar]

sarvaratnamayairyuktairbhūṣaṇairapyalaṅkṛtāḥ |
mahābalā mahāvīryāstvekavaktrā dvibāhavaḥ || 178 ||
[Analyze grammar]

ete tu nāyakāḥ sarve svacinhāṅkitamastakāḥ |
duṣṭaughaṃ tarjayantaśca dakṣiṇena kareṇa tu || 179 ||
[Analyze grammar]

kaṭimālambya vāmena sthānakaiḥ susamaiḥ sthitāḥ |
dṛḍhavrato bahuśirā mahākāyo mahābalaḥ || 180 ||
[Analyze grammar]

jitakrodho durādharṣo mahotsāhastrivikramaḥ |
atulo duṣṭahā'rciṣmān sarvadṛg duratikramaḥ || 181 ||
[Analyze grammar]

viṣamo gahano'moghaḥ ṣoḍaśopapraveśakāḥ |
śakrāgnimadhyamārabhya śakreśānāntarāvadhi || 182 ||
[Analyze grammar]

śuklaśoṇasuvarṇālipiṅgaraktasitāsitāḥ |
raktapītātasīhemāḥ śoṇaśubhrasitāsitāḥ || 183 ||
[Analyze grammar]

varṇānurūpasadvastramālyālepanabhūṣaṇāḥ |
nāmānurūpacāritrāḥ śaṅkhamudgaradhāriṇaḥ || 184 ||
[Analyze grammar]

savyetarakrameṇaiva praveśakaniṣedhakāḥ |
kṣaṇādbhuvanasaṃhārasṛṣṭisthitikṛtikṣaṇāḥ || 185 ||
[Analyze grammar]

uktānetān krameṇaiva pūrvavat saṃprapūjayet |
munayaḥ sapta pūrve'nye grahāstārādikairvṛtāḥ || 186 ||
[Analyze grammar]

jīmūtāścākhilā nāgāstvapsarogaṇa uttamaḥ |
oṣadhyaścaiva paśavo yajñāḥ sāṅgakhilāstu ye || 187 ||
[Analyze grammar]

sūkṣmarūpeṇa tiṣṭhanti pūrvavat saptamāvṛtau |
saṃbhavaḥ prabhavaścaiva pūrṇaḥ puṣkara eva ca || 188 ||
[Analyze grammar]

ānando nandanaścaiva vīrasenasuṣeṇakau |
tanmukhyadvāraśākhāsthau dvau dvau dakṣiṇavāmayoḥ || 189 ||
[Analyze grammar]

saṃbhavaḥ śvetavarṇastu prabhavaḥ kundasannibhaḥ |
pūrṇastu raktavarṇābhastvatiraktastu puṣkaraḥ || 190 ||
[Analyze grammar]

ānandaḥ pītavarṇastu hemābho nanda ucyate |
kṛṣṇābho vīrasenastu suṣeṇo'ñjanasannibhaḥ || 191 ||
[Analyze grammar]

makuṭāṅgadacitrāṅgā gadāhastā dvibāhavaḥ |
caturbhujā vā viprendra śaṅkhacakragadādharāḥ || 192 ||
[Analyze grammar]

pūrvavat pāṇinānyena prevaśakaniṣedhakāḥ |
daṃṣṭrākarālavadanā nigrahānugrahakṣamāḥ || 193 ||
[Analyze grammar]

kṣemakṛcchivakṛt prājño homakṛdbhūtabhāvanaḥ |
yugāntāgnyaśanaścaiva saṃvarto bhīṣaṇastathā || 194 ||
[Analyze grammar]

saṃkrandanaścānimiṣaḥ śataparvā śatānanaḥ |
audumbaraḥ prākṛtiko dvi rāmaścāṃśumālyapi || 195 ||
[Analyze grammar]

aupadauvārikaṃ tvetadgaṇaṣoḍaśakaṃ kramāt |
dṛḍhavratādisadṛśaṃ varṇataḥ ṣaḍbhūjānvitam || 196 ||
[Analyze grammar]

vāmadakṣiṇayogena pṛṣṭhataḥ pūrvapaścimam |
śaṅkhamudgarapajhākṣavarābhayasamanvitam || 197 ||
[Analyze grammar]

nānāvarṇasraguṣṇīṣavastrālepanabhūṣaṇam |
prāguktagaṇaśauryāḍhyaṃ sarvakarmakṛtikṣamam || 198 ||
[Analyze grammar]

tacchobhāṣṭakarakṣārthaṃ śatamanyurvirocanaḥ |
apratarkyastvanullaṅghyastvaprameyābhidhānakaḥ || 199 ||
[Analyze grammar]

amarṣī ca mahadbhūtaḥ ke'rākṣastathāṣṭamaḥ |
indrāgnimadhyopadvārapārśvaśobhāsvanukramāt || 200 ||
[Analyze grammar]

ekākaśaḥ sthitāḥ śūrāḥ praveśakaniṣedhakāḥ |
nīlapītajapāśyāmasitahiṅgulakendubhāḥ || 201 ||
[Analyze grammar]

mahābalā mahāvīryāḥ sudurlaṅghyapārakramāḥ |
nānāvidhāmbaraiḥ sragbhirbhūṣaṇairanulepanaiḥ || 202 ||
[Analyze grammar]

anyairanupadiṣṭaiśca yathāśobhamalaṃkṛtāḥ |
ṣāḍguṇyamahimāyuktāścaturhastāḥ krameṇa tu || 203 ||
[Analyze grammar]

pṛṣṭhadakṣiṇavāmābhyāṃ cakraśaṅkhasamanvitāḥ |
gadāgropariviśrāntamukyahastadvayānvitāḥ || 204 ||
[Analyze grammar]

dvāropadvāraśobheśānetān saṃpūjayet kramāt |
vidyā caivāparā vidyā pāvakaścaiva mārutaḥ || 205 ||
[Analyze grammar]

candgārkau vāri vasudhetyetāḥ saṃsāradevatāḥ |
sūkṣmarūpeṇa tiṣṭhanti bāhyāvaraṇabhūtale || 206 ||
[Analyze grammar]

amareśo virūpākṣaḥ sudharmiṣṭho niyāmakaḥ |
sarvasattvāśrayaścātigahanastadanantaram || 207 ||
[Analyze grammar]

mahārājeśvaraścāpi dhanādhyakṣeśvarastathā |
et gaṇeśvarāstvaṣṭau tanmukhyadvārapālakāḥ || 208 ||
[Analyze grammar]

dhyeyāścaturbhujāḥ sarve mukhyapāṇidvayena tu |
amareśavirūpākṣau vajravetralatākarau || 209 ||
[Analyze grammar]

pṛṣṭhakābhyāṃ tu pāṇibyāṃ cakraśaṅkhasamujjvalau |
kuṅkumāñjanasaṃkāśau daṃṣṭrayā vikṛtānanau || 210 ||
[Analyze grammar]

dakṣiṇottarayogena lāñchanavyatyayānvitau |
dvāradakṣiṇavāmasthau praveśakaniṣedhakau || 211 ||
[Analyze grammar]

sudharmiṣṭho niyantā ca susitaśyāmalaprabhau |
subhīmadaṇḍahastau ca vajrāyudhavivarjitau || 212 ||
[Analyze grammar]

yathākramoditānanyān dhārayantau yathāvidhi |
sarvasatvāśrayaścātigahanaḥ śyāmalaḥ sitaḥ || 213 ||
[Analyze grammar]

kintu pāśakarāvetau pūrvavadbhujabhūṣitau |
mahārājeśvaro rakto dhanādhyakṣeśvaro'sitaḥ || 214 ||
[Analyze grammar]

śiśirāyudhasaṃyuktau trikamanyadyathā purā |
mahābalā mahāvīryā duṣṭadoṣabhayaṅkarāḥ || 215 ||
[Analyze grammar]

durnirīkṣāśca durdhārṣā daityadānavahiṃsakāḥ |
nānāmahārghavāsobhiḥ bhūṣālepairalaṃkṛtāḥ || 216 ||
[Analyze grammar]

maharṣabhaṃ prabhūtaṃ ca gambhīraṃ prāṇagocaram |
yogāṅgaṃ yoganilayaṃ sanātanamaśrṛṅkhalam || 217 ||
[Analyze grammar]

tārakāntaritaṃ tāraṃ virāmaṃ viṣamaṃ tathā |
duratikramaṃ durgrahaṃ ca sudhūmramanilāśanam || 218 ||
[Analyze grammar]

tatsālakopadvāreṣu vinyaset pūrvavartmanā |
uktopadvārapālānāṃ varṇataḥ samamujjvalam || 219 ||
[Analyze grammar]

gaṇaṣoḍaśakaṃ tvetaccatuṣpāṇisamanvitam |
gauṇavāmakarādyaṃ tu mukhyavāmakarāvadhi || 220 ||
[Analyze grammar]

śaṅkhapaṭṭasahastaṃ ca niṣedhābinayodyatam |
praveśābhinayāṅkaṃ ca nānāvarṇāmbarasrajam || 221 ||
[Analyze grammar]

nānāsthānakasaṃyuktaṃ nānābhūṣaṇabhūṣitam |
akṣasūtradharaṃ vā'tha prapannānāṃ praveśakṛt || 222 ||
[Analyze grammar]

niṣedhakṛttathānyeṣāṃ nyastavyaṃ munisattama |
devavrataṃ nirātaṅkaṃ bhīmaṃ ca puruṣaṃ tathā || 223 ||
[Analyze grammar]

ugraṃ vīreśvaraṃ ramyamariṣṭaṃ munisattama |
anirviṇṇaṃ yugāntāṃśaṃ śatānandaṃ śatānanam || 224 ||
[Analyze grammar]

tejodharaṃ viśālākṣaṃ yugāṃśaṃ devanandanam |
etaddviraṣṭaśobhāsu gaṇamekaikaśo nyaset || 225 ||
[Analyze grammar]

upadvāreśasadṛśaṃ varṇato lāñchanairvinā |
caturbhiḥ pāṇibhiścaiva pṛṣṭhadakṣiṇapūrvakam || 226 ||
[Analyze grammar]

mukhyadakṣiṇahastāntaṃ śahkhacakragadādharam |
niṣedhakṛcca pāpānāmapāpānāṃ praveśakṛt || 227 ||
[Analyze grammar]

nānāsragambaroṣṇīṣabhūṣālepādyalaṃkṛtāḥ |
anantācintyavibhavāḥ sarvabhūtasamāśrayāḥ || 228 ||
[Analyze grammar]

nānāśastrāstrakuśalā nānājñānasamanvitāḥ |
nirastānekadaityeśāḥ sādhūnāṃ pālanaudyatāḥ || 229 ||
[Analyze grammar]

dvāradvayānvite sāle mukhyadvāragatāvubhau |
tiṣṭhataḥ sūkṣmarūpeṇa tadanyadvārapārśvayoḥ || 230 ||
[Analyze grammar]

prākārasarvakoṇeṣu vahnikoṇādito nyaset |
prabhavāpyayarūpāṇāṃ mūrtīnāṃ caturātmanām || 231 ||
[Analyze grammar]

tathā mūrtyantarāṇāṃ ca tatkāntānāmanukramāt |
mantrāṇāmastrasahghādi teṣāṃ rūpamanusmaran || 232 ||
[Analyze grammar]

caturṇāmapi koṇānāmavyaktaṃ bhavanādbahiḥ |
saṃyajedbhavanāmnāvai yasmānnānyo bhavaḥ smṛtaḥ || 233 ||
[Analyze grammar]

teṣāṃ bahiḥ svamantreṇa dikkrameṇa tu hetirāṭ |
svamarīcigaṇenaiva bhāsayantaṃ niveśay ca || 234 ||
[Analyze grammar]

nyasyaivamarcanaṃ kuryānmantramudrānvitena tu |
nirīkṣaṇādiśuddhena arghyasrakcandanādinā || 235 ||
[Analyze grammar]

vāsudevābhidhānastu devaḥ ṣāḍguṇyavigrahaḥ |
karmiṇāmupakārārthaṃ prāsādaṃ sthūlavigraham || 236 ||
[Analyze grammar]

sarvajñānakriyāḍhyaṃ ca sarvatatvasamāśrayam |
samāsādyānugṛhṇāti sadārcāntargataḥ prabhuḥ || 237 ||
[Analyze grammar]

tasmāttadaṅgabhūteṣu prākāreṣvaṣṭasu kramāt |
pṛṣvyādibuddhiniṣṭhaṃ tu bāhyaṃ tatvāṣṭakaṃ nyaset || 238 ||
[Analyze grammar]

prāsādaścāhgasaṃyuktaḥ prakṛtistriguṇātmikā |
tadgatā pratimā jīvastadgataḥ paramaḥ pumān || 239 ||
[Analyze grammar]

ato'dhidaivatānyatra tatvānyetānyanukramāt |
sarvatra vyāpakatvena dhyātvā saṃpūjayettataḥ || 240 ||
[Analyze grammar]

sarvādhāramayenaiva sarvatatvāśrayeṇa ca |
sarvadoṣaviṣaghnena kālacakrāmbujena tu || 241 ||
[Analyze grammar]

sampuṭīkṛtya bhavanaṃ saprākāramadhordhvataḥ |
saṃpūjya hnādayīṃ mudrāṃ cakramudrāsamanvitām || 242 ||
[Analyze grammar]

pradarśya sarvatodikkaṃ kavacenāvakuṇṭhayet |
ekamūrtividhāne ca tathaikadvārabhūṣite || 243 ||
[Analyze grammar]

bhavane'yaṃ vidhānaḥ syāddigvyūhapariniṣṭhite |
caturdvārānvite gehe digdvārāgrasthamaṇḍape || 244 ||
[Analyze grammar]

sarvatobhadrasāle ca aghanirmocane'pi ca |
sadadhvākhye'tha dharmākhye dvāradvidvitayānvite || 245 ||
[Analyze grammar]

dvārapālagaṇanyāse viśeṣo'yaṃ pradarśyate |
caṇḍādyāśca subhadrāntāḥ prāsādadvāścatuṣṭaye || 246 ||
[Analyze grammar]

nyasanīyāḥ krameṇaiva pūrvavad dvandvayogataḥ |
dvārordhvodumbaradvandvadvitayasthā yathākramam || 247 ||
[Analyze grammar]

lakṣmī kīrtirjayā māyā devyaḥ prāguktalakṣaṇāḥ |
satyaḥ suparṇo garuḍaḥ tārkṣyastvagreṣu saṃsthitāḥ || 248 ||
[Analyze grammar]

anirvartī mahāvartī darpahā sarvajit sthiraḥ |
jayanto bhayakṛnmānī tvaṣṭamo dvijasattama || 249 ||
[Analyze grammar]

digagramaṇḍapadvāraśākhāpārśvaṃ samāsthitāḥ |
anirvartī mahāvartī kṛṣṇābhaḥ śukasannibhaḥ || 250 ||
[Analyze grammar]

darpahā sarvajiccaiva pāṇḍuraktasuvarṇabhau |
sthiro jayantaḥ satataṃ śyāmāñjanasamadyutī || 251 ||
[Analyze grammar]

bhayakṛccaiva mānī ca piṅgalaḥ pāṇḍurojjvalaḥ |
dvibhujāḥ sarva evaite dakṣiṇena kareṇa tu || 252 ||
[Analyze grammar]

nandakaṃ śaṅkhamanyena dadhānāḥ krūravikramāḥ |
yadā caturbhujā dhyeyāḥ tadā caite gaṇeśvarāḥ || 253 ||
[Analyze grammar]

mukhyadakṣiṇahastena khaḍgavetralatānvitāḥ |
tathā vāmakare śaṅkhaṃ pṛṣṭhage dakṣiṇāditaḥ || 254 ||
[Analyze grammar]

pāṇidvaye cakrapajhau bibhrato jvalanaprabhau |
nānāvastrasraguṣṇīṣabhūṣaṇālepanānvitāḥ || 255 ||
[Analyze grammar]

vyatyastahastacaraṇā lāñjhanavyatyayānvitāḥ |
ūrjitaścāmṛtāṅgastu sarvāṅgaḥ sarvatomukhaḥ || 256 ||
[Analyze grammar]

śubhrāṅgo varadaścaiva vāgīśaḥ śabdavikramaḥ |
pāñcajanyaviśeṣā hi dvau dvau caiva kramāt sthitau || 257 ||
[Analyze grammar]

sarvatobhadrasālasthacaturdvāreṣu pūrvavat |
dvibāhavastu saṃsmāryā dakṣiṇena kareṇa tu || 258 ||
[Analyze grammar]

gṛhītamusalāḥ sarve śaṅkhamanyena pāṇinā |
dadhānāścaiva catvāraḥ pūrve bandhūkasannibhāḥ || 259 ||
[Analyze grammar]

anye parabhṛtābhāstu sarvabhūṣaṇabhūṣitāḥ |
balena mahatā kṣiptadevāsuramahoragāḥ || 260 ||
[Analyze grammar]

ekavīrā'sahāyāśca aprayatnena līlayā |
ābrahnabhavanaṃ śaśvat parivartanakṛtkṣamāḥ || 261 ||
[Analyze grammar]

viśveśo viśvabhugviśvo viśvātmā viśvalocanaḥ |
viśvapādo viśvabhujaḥ tathā vai viśvakarmakṛt || 262 ||
[Analyze grammar]

ete dvitīyasālasya digdvāreṣu niyāmakāḥ |
dvibāhavaḥ parijñeyā vāmadakṣiṇayogataḥ || 263 ||
[Analyze grammar]

gadākhaḍgāstrasaṃyuktāḥ karaṇḍamakuṭānvitāḥ |
śoṇapiṅgasitaśyāmaraktapītasitāsitāḥ || 264 ||
[Analyze grammar]

sarvarṇāmbarālepasragbhūṣābhirvirājitāḥ |
ekavīrā'sahāyāśca sarvadoṣanivārakāḥ || 265 ||
[Analyze grammar]

taddvārāntarabhāgeṣu vāmadakṣiṇayogataḥ |
prāsādābhimukhān nyasyennidhinātheśvarān kramāt || 266 ||
[Analyze grammar]

śaṅkhapajhau mahāpajhaśatadhāmābhidhau tataḥ |
akhaṇḍitaḥ santataścānantadhāra iti śrutaḥ || 267 ||
[Analyze grammar]

sarvadvāra iti khyātaḥ prathamau pūrvamīritau |
anyeṣāṃ vakṣyate ṣaṇṇāṃ varṇarūpādikaṃ kramāt || 268 ||
[Analyze grammar]

raktaḥ kṛṣṇaḥ suvarṇābhaḥ sitāruṇatamālabhāḥ |
śaṅkhapajhanidhīśoktasarvalakṣaṇalakṣitāḥ || 269 ||
[Analyze grammar]

vasuratnasuvarṇāṣṭalohadhānyadhanādhipāḥ |
sarvauṣadhinidhīśānāsteṣāmūrdhve sukhāsanāḥ || 270 ||
[Analyze grammar]

sarvālaṅkārasaṃyuktāḥ svāśritābhimatapradāḥ |
tatastṛtīyāvaraṇadvāreṣu dvandvayogataḥ || 271 ||
[Analyze grammar]

taddakṣiṇottarābhyāṃ tu śākhābhyāṃ vinyaset kramāt |
purataścakragaruḍau halatālau tu dakṣiṇe || 272 ||
[Analyze grammar]

paścime śārṅgamakarau saumye nandakaṛśyakau |
cakrapakṣīśatārāṇāṃ śārṅganandakayorapi || 273 ||
[Analyze grammar]

sveṣu sthāneṣu pūrvoktaṃ varṇarūpādikaṃ dvija |
anyeṣāṃ tālapūrvāṇāṃ trayāṇāmatha vakṣyate || 274 ||
[Analyze grammar]

tālo dhvajaḥ syādbhūtādikālarūpābhimānakaḥ |
jhaṣaḥ sarvāṅganibhṛto jagadbīja udāhṛtaḥ || 275 ||
[Analyze grammar]

sa sarvopadravo ṛśyaḥ saṃsāraścapalātmakaḥ |
etān sūkṣmasvarūpeṇa dhyātvā saṃpūjayet kramāt || 276 ||
[Analyze grammar]

gaṅgā ca yamunā godā nadī ca mahatī tathā |
vitastā narmadā caiva jambvākhyā ca sarasvatī || 277 ||
[Analyze grammar]

nadyaścaturthasālasya digdvāreṣu kramāt sthitāḥ |
gaṅgāyamunāyoruktaṃ varṇarūpādikaṃ purā || 278 ||
[Analyze grammar]

tābhyāmanyāḥ samānāstu varṇaśobhāṃ vinaiva tu |
sitāruṇāsitasvarṇasitakundasamaprabhāḥ || 279 ||
[Analyze grammar]

pramattaprauḍhaveṣāśca nānābharaṇabhūṣitāḥ |
sarvadhātuvicitrāṅgāḥ sarvaratnavirājitāḥ || 280 ||
[Analyze grammar]

sudhākumbhadharā dvābhyāṃ karābhyāṃ pūrvavacca tāḥ |
evaṃ digdvārabhavanadvārsthasthitirudāhṛtā || 281 ||
[Analyze grammar]

ekamūrteṣu diṅmūrteḥ prākāreṣūrdhvageṣu ca |
dvārādayastadīyāśca sāmānyāḥ samudāhṛtāḥ || 282 ||
[Analyze grammar]

sarvasālapratīhāraśākhāpārśvagatāvubhau |
dhyeyau vā sthāpanīyau vā bāhyahāragatau yadi || 283 ||
[Analyze grammar]

yathoktalakṣaṇopetau sthāpanīyau yathākramam |
evamāvaraṇeśānān dhyātvā saṃsthāpya vārcayet || 284 ||
[Analyze grammar]

dhyānotthāḥ pīṭhadeśeṣu svākārāḥ svāsu sajhasu |
tadarthamaṅkaṇakṣetraṃ tridhā vā pañcadhā bhavet || 285 ||
[Analyze grammar]

tribhāgamekabhāgaṃ vā tyaktvā tanmadhyato bahiḥ |
pīṭhaṃ vāyatanaṃ kuryāt sarvadikṣvanatre'thavā || 286 ||
[Analyze grammar]

adharottaraniṣṭhābhyāṃ prāgukte pūrvavat sthite |
śileṣṭakādibhiḥ klṛptāḥ pīṭhikā hastavistṛtāḥ || 287 ||
[Analyze grammar]

tadardhenochritāḥ sarvāḥ sarvālaṅkāraśobhitāḥ |
catuśrāḥ suvṛttā vā saṃpūjyā vā'tha kevalāḥ || 288 ||
[Analyze grammar]

prāmādivāstudevānāṃ svadigbhāgagateṣu ca |
gomayādivilipteṣu maṇḍaleṣu baliṃ haret || 289 ||
[Analyze grammar]

vistārocchrāyamānādvai pīṭhāḥ prāguktalakṣaṇāḥ |
ardhamānena vā kāryā rathayātrā'virodhakam || 290 ||
[Analyze grammar]

evamāvaraṇeśānāḥ pīṭheṣu svāsu dikṣu ca |
duṣṭadoṣanirāsārthaṃ prāsādābhimu khāḥ sthitāḥ || 291 ||
[Analyze grammar]

catuḥ sthānāvatīrṇasya dvāre ca yajanālaye |
sthāpanaṃ gaṇanāthānāṃ śrṛṇu tvaṃ munipuṅgava || 292 ||
[Analyze grammar]

vāstukṣetreśasaṃjñau dvau prāgdvāre pūrvavat sthitau |
lakṣmīḥ kīrtirjayā māyā dvāreṣūrdhvasthitāḥ kramāt || 293 ||
[Analyze grammar]

vajranābhādayo devā dvau dvau digdvāraśākhayoḥ |
prāgādidvārakumbheṣu saṃbhavaprabhavādayaḥ || 294 ||
[Analyze grammar]

kumudādyantaraṅgaṃ ca bhūtānāmaṣṭakaṃ param |
dvārāntaryugmayuktyā tu bhramaṇīdeśamāśritam || 295 ||
[Analyze grammar]

suparṇaścakrasaṃjñaśca satyaḥ kaumodakī dvija |
yojanīyāḥ krameṇaiva dvārāṇāmagrabhūtale || 296 ||
[Analyze grammar]

hemadaṇḍagataḥ satyaḥ kintu paścimadiggataḥ |
caṇḍādyāśca subhadrāntā dvau dvau prāgādiṣu dvija || 297 ||
[Analyze grammar]

dakṣiṇottarayogena toraṇastambhamūlagāḥ |
cakradvitayamadhyasthaḥ pakṣīśastoraṇopari || 298 ||
[Analyze grammar]

susitāsu patākāsu satyākhyo vihagādhipaḥ |
suparṇaḥ śoṇavarṇāsu garujaḥ piṅgalāsu ca || 299 ||
[Analyze grammar]

rājapāṣāṇavarṇāsu tārkṣyasaṃjñaḥ pratiṣṭhitaḥ |
nānāvarṇapatākāyāṃ saṃpūjyo vihageśvaraḥ || 300 ||
[Analyze grammar]

indrādilokapālāste siddhasaṅghapurassarāḥ |
vajrādayastadastrāśca svāsu dikṣu bahiḥ sthitāḥ || 301 ||
[Analyze grammar]

mukhyakalpe'thavānyeṣu nimitteṣvevamācaret |
anukalpe'tha caṇḍādīn vāstunāthādipūrvakam || 302 ||
[Analyze grammar]

dvāreṣu kevalān nyasya garuḍāntaṃ prapūjayet |
sarvadvāreṣu vā pūjyaḥ sahetīśaḥ patatripaḥ || 303 ||
[Analyze grammar]

vividhāsu pratiṣṭhāsu jīrṇoddhāravidhāvapi |
mahotsaveṣu sarveṣu dhvajārohaṇakarmaṇi || 304 ||
[Analyze grammar]

maṅgalāṅkurarope ca pavitrārohaṇādiṣu |
tathā cānantakalaśādyabhiṣekavidhāvapi || 305 ||
[Analyze grammar]

prāyaścitteṣvanityeṣu tulārohādiṣu dvija |
śāntikādiṣu mukhyeṣu kāmyeṣvanyeṣu nityaśaḥ || 306 ||
[Analyze grammar]

mukhyakalpoktavidhinā kuryādanyatra cānyathā |
siddhasaṅghāstathendrādyāstadastrāśca yathākramam || 307 ||
[Analyze grammar]

lokadikpālakāstvete svasenābhiḥ samāvṛtāḥ |
prasiddhaprāgvaśenaiva nityaṃ svasthānamāśritāḥ || 308 ||
[Analyze grammar]

dikapālakatvādāsṛṣṭeryatasteṣāṃ sthitiḥ sthirā |
bhagavanmantramūrtīnāmanantānāṃ mahāmate || 309 ||
[Analyze grammar]

svasthānasthā namasyanti pūjayanti japanti ca |
dhvajādyairupacāraiśca samyak paricaranti ca || 310 ||
[Analyze grammar]

kaivalyasiddhaye śaśvadbahubhiḥ svānugaiḥ saha |
pālayanti ca bhaktānāṃ balamojo dadanti ca || 311 ||
[Analyze grammar]

dhvaṃsayanti ca vighnaughamaniśaṃ mantrayājinām |
saṃrakṣanti phalaṃ māntraṃ vardhamānaṃ dvilakṣaṇam || 312 ||
[Analyze grammar]

adhikāramanādīyaṃ śaktibījaṃ jagatprabhoḥ |
diksiddhaye daśātmatvaṃ tadavyattyaṣṭadiśātmikā || 313 ||
[Analyze grammar]

bāhyatrisālabhūmiṣṭhāḥ kālādyā bhavadevatāḥ |
tatsādhakatvāt pūrvoktadigbhāganiyatāḥ sadā || 314 ||
[Analyze grammar]

vajranābhādayo devā lokadigdvārapālakāḥ |
tathāmareśapūrvāśca saṃbhavaprabhavādayaḥ || 315 ||
[Analyze grammar]

prasiddhaprākkrameṇaiva digdvāreṣu sthitāḥ kramāt |
kālādyamaṣṭakaṃ nityamindrādyaṃ rudrapaścimam || 316 ||
[Analyze grammar]

niyantā kālatatvānte tadante susthitaṃ viyat |
kramāt pūrvottare koṇe nyaseddakṣiṇapaścime || 317 ||
[Analyze grammar]

vidyā'vidyādvayaṃ yadvai svapadasthe'gnimārute |
candrādityāvudagyāmyasthānayorviniveśya ca || 318 ||
[Analyze grammar]

pratyagbhāgagataṃ toyaṃ prāgbhāge vinyaseddharām |
kumudādyāvṛtīśānā lohitākṣādayastathā || 319 ||
[Analyze grammar]

vajranābhādikaṃ muktvā dvārapālatriraṣṭakam |
dvārapālagaṇāstvanye sālakoṇagaṇāstathā || 320 ||
[Analyze grammar]

proktakrameṇa tiṣṭhanti bhagavatprāgapekṣayā |
kumudādigaṇeśānāḥ puragrāmādivāstuni || 321 ||
[Analyze grammar]

pālikāvasathe caiva dikpāloktavaśāt sthitāḥ |
trisandhyamevaṃ devānāṃ balidānaṃ samācaret || 322 ||
[Analyze grammar]

saṃkalpiteṣu sāleṣu dvārāvaraṇavāsinām |
asaṃkalpitasāloktadevānāṃ nācaredbalim || 323 ||
[Analyze grammar]

tattannirmāṇakāle tān pratiṣṭhāpya yathāvidhi |
devayātrā sametaṃ tu balidānaṃ samācaret || 324 ||
[Analyze grammar]

evaṃ sarvaṃ samapādya mahāpīṭhordhvabhūtalam |
prakṣālitaṃ samāruhya prāṅmukho vāpyudaṅmukhaḥ || 325 ||
[Analyze grammar]

tadūrdhvāmbujadikpatre kumudādīnathāntare |
sarvabhūtān pāriṣadānāhūya grahasaṃjñitān || 326 ||
[Analyze grammar]

saṃpūjya sodakaṃ tatta baliśeṣaṃ samutkiret |
paścādācamya vidhivat snātvā vā saṃviśedgṛham || 327 ||
[Analyze grammar]

sarvadvārāvṛtīśānāṃ soṇasthānāṃ samarcane |
natipraṇavasaṃyuktasvanāma mantra īritaḥ || 328 ||
[Analyze grammar]

mahāpīṭhasthabhūtānāṃ pārṣadānāṃ gṛhātmanām |
tārānte viṣṇuśabdaṃ ca niyuñjyāduditakramāt || 329 ||
[Analyze grammar]

sarvakoṇagatā mantrāḥ phaḍantāḥ samudīritāḥ |
sarve samuditā mantrāḥ svāhāntā homakarmaṇi || 330 ||
[Analyze grammar]

dhyātvaivamarcya tanmantrairarghyādyairupacārakaiḥ |
darśayedāvṛtīśānāṃ mudrāṃ tarjanisaṃjñitām || 331 ||
[Analyze grammar]

dvārapālagaṇānāṃ tu caṇḍādyuktamanantaram |
dharmādyāvaraṇādūrdhbaṃ hetunā yena kenacit || 332 ||
[Analyze grammar]

balidānamaśakyaṃ cettatratyānāṃ yathākramam |
sarvatobhadrapūrveṣu dviguṇīkṛtya cācaret || 333 ||
[Analyze grammar]

mukhyakalpe tathānyatra yathāśaktyāvṛtikṣitau |
tadbāhyāvṛtidevānāmāvṛtyāvṛtya tarpayet || 334 ||
[Analyze grammar]

dvāropadvārapālānāṃ tasmin dvāre samarpayet |
mahāpīṭhoditānāṃ ca taddvārāgragamaṇḍale || 335 ||
[Analyze grammar]

dhyānotthānāṃ tu sañcāre na doṣaḥ kena hetunā |
tattadāvaraṇadvāradeśeṣūktakrameṇa tu || 336 ||
[Analyze grammar]

dravyamūrtigatānāṃ ca saṃcāraḥ syādaniṣṭadaḥ |
evamāvṛtidevānāṃ trisandhyaṃ balimācaret || 337 ||
[Analyze grammar]

nityotsavārthabimbasya sannidhau tat samācaret |
nṛttageyādisaṃyuktaṃ vedaghoṣasamanvitam || 338 ||
[Analyze grammar]

nityotsavārthabimbe tu yānānnipatite bhuvi |
uttamaṃ snapanaṃ kṛtvā śāntihomaṃ samācaret || 339 ||
[Analyze grammar]

yānamāropya tadbimbaṃ punarnityotsavaṃ caret |
dvādaśāhaṃ vrataṃ kuryāt sādhakaḥ khinnamānasaḥ || 340 ||
[Analyze grammar]

japet svamantrāyutakaṃ yadi bhedādidūṣite |
vidhivat tat samādhāya kṛtvā saṃprokṣaṇaṃ tataḥ || 341 ||
[Analyze grammar]

utsavaṃ śeṣaṇāpādya khinnacittastu sādhakaḥ |
tadārabhya nirāhāro brahnacaryavrate sthitaḥ || 342 ||
[Analyze grammar]

catuṣkamayutānāṃ tu svamantrasya tadā japet |
tatra trirātraṃ ṣaḍahaṃ dvādaśāhaṃ dvipakṣakam || 343 ||
[Analyze grammar]

vratamācarya yatnena pātrebhyo dānamācaret |
gobhūhemādikānāṃ tu yathāśakti dvijottama || 344 ||
[Analyze grammar]

daivādbṛhati bhaṅge vā tadā bimbāntareṇa tu |
snapanādiniyuktena balidānaistu kaivalaiḥ || 345 ||
[Analyze grammar]

karmaśeṣaṃ samāpādya kṛtvā mantravisarjanam |
jīrṇoddhārakrameṇaiva vratācaraṇamābhet || 346 ||
[Analyze grammar]

japāyutacatuṣka ca trirātrādyaṃ catuṣṭayam |
yāvadbimbasamāpattirbhūyaḥ kṛchrādikaṃ caret || 347 ||
[Analyze grammar]

bimbārambhadināt pūrvaṃ tatastvekādaśāhnikam |
vrataṃ kṛtvā tu deve tu vimbārambhadine dvija || 348 ||
[Analyze grammar]

saṃpūjya dvādaśācāryān samamūlyaṃ pṛthak pṛthak |
tebyo dvādaśadānāni datbā gobhūtilāni vā || 349 ||
[Analyze grammar]

eteṣāṃ sannidhau bhūyo bimbāpādanamārabhet |
yadvābimbaṃ samādadhyāt pratiṣṭhādikramāccaret || 350 ||
[Analyze grammar]

gobhūhemādikānāṃ tu dānaṃ cāpi samācaret |
jātalokāpavādastu bhūyaśca vratamācaret || 351 ||
[Analyze grammar]

yāvallokāpavādastu śāntaḥ syātāvadācaret |
manaḥprasādaparyantakālaṃ ca vratamācaret || 352 ||
[Analyze grammar]

anyeṣāmapi bimbānāṃ jāte bhedādike sati |
evameva bhevadvipra prāyascittavidhikramaḥ || 353 ||
[Analyze grammar]

śūdrasyārādhakasyaivaṃ prāyaścittaṃ samīritam |
vaiśyasya dviguṇaṃ tvetat triguṇaṃ kṣatriyasya tu || 354 ||
[Analyze grammar]

caturguṇaṃ brāhnaṇasya prāyaścittaṃ samīritam |
manuṣyasthāpitānāṃ tu bimbānāṃ bhedanādike || 355 ||
[Analyze grammar]

sañjāte sādhakasyaivaṃ prāyaścittaṃ samīritam |
ārṣe tu bhagavadbimbe tadeva dviguṇaṃ bhavet || 356 ||
[Analyze grammar]

devaiḥ pratiṣṭhite bimbe tadeva triguṇaṃ bhavet |
siddhapratiṣṭhite bimbe tadetat syāccaturguṇam || 357 ||
[Analyze grammar]

svayaṃvyakteṣu bimbeṣu jāte bhedādike sati |
prāyaścittaṃ yathoktaṃ tu bhavet pañcaguṇaṃ dvija || 358 ||
[Analyze grammar]

dvividhaṃ syāt svayaṃvyaktaṃ bimbaṃ bhagavato vibhoḥ |
sālagrāmaśilārūpairitaraistu śilādibhiḥ || 359 ||
[Analyze grammar]

ubhayatra samānaṃ syāt prāyaścittaṃ samīritam |
tatrāyaṃ hiviśeṣaḥ syāt svayaṃvyaktādiṣu dvija || 360 ||
[Analyze grammar]

pūjāyāṃ vartamānāyāṃ samādhānādikaṃ caret |
prāyaścittādikaṃ sarvaṃ saviśeṣaṃ samācaret || 361 ||
[Analyze grammar]

svayaṃvyaktādikānāṃ tu vinā martyapratiṣṭhitam |
sarveṣāmapi vimbānāṃ prāptamekatamaṃ tu yat || 362 ||
[Analyze grammar]

khīkārasamaye vipra lakṣaṇādivivarjitam |
khaṇḍitaṃ sphuṭitaṃ vāpi yathāvasthitameva hi || 363 ||
[Analyze grammar]

svīkṛtyārādhayennityaṃ na doṣastasya vidyate |
sālagrāmaśilābimbe tattanmūrtivinirṇayam || 364 ||
[Analyze grammar]

tattadvyavasthitaiścihnairjñātvā samyak samarcayet |
paścādbhadādike jāte prāyaścittaṃ samācaret || 365 ||
[Analyze grammar]

pūrvoditaṃ prayatnena sādhakaḥ kṣīṇamānasaḥ |
corabhūvārivanhyādyairjāte bhedādike'pi ca || 366 ||
[Analyze grammar]

bimbe cāpahṛte vāpi mārjārādyaiśca jantubhiḥ |
bhedādike'pi saṃjāte prāguktaṃ sādhakaścaret || 367 ||
[Analyze grammar]

tasmāddināt samārabhya prāyaścittaṃ tu yatnataḥ |
yasmāt prāgārjitaṃ pāpaṃ karma tatrāpi kāraṇam || 368 ||
[Analyze grammar]

tasmāttacchāntaye vāpi hyapavādasya śāntaye |
prāyaścittaṃ tu kartavyaṃ vihitaṃ prāk prayatnataḥ || 369 ||
[Analyze grammar]

anyathā pātakī sa syādetasmāt pātakāddvija |
pramādataḥ kṛtepyevaṃ prāyaścittaṃ samācaret || 370 ||
[Analyze grammar]

buddhipūrvakṛte mede prāyaścittairna niṣkṛtiḥ |
avaśyaṃ daṇḍya eva syāt sa pāpiṣṭho'tidurmatiḥ || 371 ||
[Analyze grammar]

svapramādakṛte bhede jantvantarakṛtepi vā |
sādhako hyanutāpārto nācaredyadi kīrtitam || 372 ||
[Analyze grammar]

prāyaścittaṃ tathā sopi daḍyaḥ syāt prathamaṃ tataḥ |
prāyaścittaṃ ca vai kuryādayogyastvanyathā bhavet || 373 ||
[Analyze grammar]

gopannapi ca doṣasya tasya bhedādikasya ca |
daṇḍaśca prāyaścittaṃ ca vidheyamubhayaṃ bhavet || 374 ||
[Analyze grammar]

evaṃ bhedādike jāte bhayaṃ syādrājarāṣṭrayoḥ |
tacchāntyai saptadivasaṃ yajet kumbhasthalādikam || 375 ||
[Analyze grammar]

ekasmin vā trisaptāhaṃ bimbasaṃsthaṃ ca mantanapam |
doṣe prasiddhe bhedādau prāyaścittaṃ samīritam || 376 ||
[Analyze grammar]

aprakāśe yathoktāttu caturthāṃśaṃ samācaret |
pūrvaṃ tvapahṛtaṃ bimbaṃ bhūyaḥ prāptaṃ yadi dvija || 377 ||
[Analyze grammar]

prāyaścittādyathoktāttu yatnenārthaṃ samācaret |
bimbānāṃ tu kṣate jāte śrṛṇu doṣān viśeṣataḥ || 378 ||
[Analyze grammar]

kṣatamindriyacakrasthaṃ karturbhavati doṣadam |
ākaṇṭhānnābhipajhāntaṃ mantrasthaṃ putramṛtyukṛt || 379 ||
[Analyze grammar]

pārśvadvaye tu jāyāyāḥ pṛṣṭhasthaṃ bhrātṛhānidam |
nābheryanmeḍhraprayantaṃ sthānamāsādya tiṣṭhati || 380 ||
[Analyze grammar]

kṣataṃ sutaśiśūnāṃ ca nāśakṛdbhavati dvija |
ākaṭeḥ pāyuparyantaṃ bhaginīnāṃ kṣayāvaham || 381 ||
[Analyze grammar]

ūrumūlācca jānvantaṃ yatra yatra bhavet kṣatam |
dhanadhānyapaśūnāṃ ca kṣayo bhavati sarvadā || 382 ||
[Analyze grammar]

jānvoḥ pādatalāntaṃ ca bhṛtyavargasya dobadam |
sarveṣāmanukampārthamātmanaścāpi tṛptaye || 383 ||
[Analyze grammar]

kartā kamalasaṃbhūta kṣatamakṣatatāṃ nayet |
alpakṣate samādhānaṃ vihitaṃ tu nibodha me || 384 ||
[Analyze grammar]

yojayeccitrabimbasya galitaṃ gandhabhāvitaiḥ |
sitaraktādikai rāgaiḥ pāvanairastramantritaiḥ || 385 ||
[Analyze grammar]

mṛṇmayānāṃ tu bimbānāṃ madhvājyakṣīramiśrayā |
mṛdā kauśeyasaṃpūrṇayuktyā hemodasiktayā || 386 ||
[Analyze grammar]

sandhānaṃ kārayedvipra dārujasya nibodhatu |
bhede bhaṅge ca sandadhyādastraśastradvayena tu || 387 ||
[Analyze grammar]

aśmajānāṃ kṣate jāte sati ratnaśalākayā |
sahemayā ca vihitaṃ ghṛṣṭaśāṇasya gharṣaṇam || 388 ||
[Analyze grammar]

manuṣyanirmitānāṃ tu hyaśmajānāṃ bṛhatkṣate |
sarvathā vihitastyāgaḥ svayaṃvyaktādikeṣu tu || 389 ||
[Analyze grammar]

śilāmayeṣu bimbeṣu bhinnaṃ bhagnaṃ ca yojayet |
suvarṇanirmitaiḥ paṭṭairyathā dṛḍhataraṃ bhavet || 390 ||
[Analyze grammar]

yadvā tadaṅgairhaimena kṛtvā samyaṅniyojayet |
dāruje lohajeṣvevaṃ svayaṃ vyaktādikeṣvapi || 391 ||
[Analyze grammar]

bhede bhaṅge samādhissyāt svayaṃ vyaktāśmabimbavat |
ratnaje'pi samādhānamevameva samācaret || 392 ||
[Analyze grammar]

sālagrāmaśilāvimbaṃ bhinnaṃ bhagnaṃ bṛhat kṣatam |
alpakṣataṃ ca sauvarṇaiḥ paṭṭairdṛḍhataraṃ yathā || 393 ||
[Analyze grammar]

bandhayellohaje bimbe śrṛṇu martyapratiṣṭhite |
kevalasya hi haimasya yathālābhaṃ kṣete kṣipet || 394 ||
[Analyze grammar]

svarṇaratnamayaṃ cūrṇaṃ dvādaśākṣaramantritam |
anyadhā tūtthite bimbe kṣataṃ samyaṅmahāmate || 395 ||
[Analyze grammar]

īṣatsuvarṇamiśreṇa pūrayet svena dhātunā |
svayaṃ vyaktādike'pyevaṃ mukhyakalpe samācaret || 396 ||
[Analyze grammar]

prāsāde maṇḍape vāpi gopurādiṣu vā dvija |
śobhārthaṃ saṃsthitānāṃ ca bimbānāṃ pararūpiṇām || 397 ||
[Analyze grammar]

vyūhānāṃ vibhavānāṃ ca sadā bhagavato vibhoḥ |
 bhedādike tu sañjāte samādadhyāt tathaiva tu || 398 ||
[Analyze grammar]

tattatsannidhyanuguṇaṃ pratiṣṭhādikamācaret |
prāyaścittaṃ samabhyūhya sādhakastu samācaret || 399 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Parameshara-samhita Chapter 11

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: