Paramesvara-samhita [sanskrit]

67,204 words | ISBN-13: 9788179070383

The Sanskrit text of the Paramesvara-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include meditation on mantras, architectural material for buildings, image-worship and philosophy. The rules of Paramesvara-samhita (similar in nature to the Paushkara-samhita) is today followed in the Shrirangam temple. Alternative titles: Parameśvarasaṃhitā (परमेश्वरसंहिता), Parameśvara-saṃhitā (परमेश्वर-संहिता), Parameshvarasamhita, Parameshvara, Paramesvarasamhita.

śrīḥ |
daśamo'dhyāyaḥ |
sanakaḥ |
pūrvaṃ tu bhagavadyāgavelāyāmuktamarcanam |
prāsādāvayavasthānāṃ lokādīnāṃ samāsataḥ || 1 ||
[Analyze grammar]

teṣāṃ svarūpaṃ nāmāni sthānānyapi viśeṣataḥ |
vistarācchrotuyicchāmi prabūhi vadatāṃ vara || 2 ||
[Analyze grammar]

śāṇḍilyaḥ |
anekabhedabhinneṣu prāsādeṣu mahāmate |
vistareṇa samasteṣu vṛtāyatapurassaram || 3 ||
[Analyze grammar]

vakṣye lokādhvatatvānāṃ devatānāṃ ca saṃsthitim |
sanniroghya ca bhūlokaṃ pādakṣititale'khilam || 4 ||
[Analyze grammar]

evaṃ prāsādapīṭheṣu bhuvarlokaṃ yathāsthitam |
smarejjaṅghāvadhiryāvat svarlokaṃ tattadūrdhvagam || 5 ||
[Analyze grammar]

ārabhya prastaroddeśāt mahacchikharabhūmigam |
janolokaṃ ca tadvedyāṃ tapaḥsaṃjña tadaṇḍakam || 6 ||
[Analyze grammar]

satyasaṃjñaṃ ca yallokaṃ tacchikhāyāṃ tu saṃsmaret |
bhāvayecca purā vyāptimevaṃ vai sāptalaukikīm || 7 ||
[Analyze grammar]

tataścādhvamayīṃ vyāptiṃ bhāvayettu yathākramam |
kumbhādhāropalāntasthamadhvaṣaṭkaṃ smaran yajet || 8 ||
[Analyze grammar]

bījabhūtaṃ tadantasthāmadhvavyāptimanusmaret |
bījataścāṅkurībhūtā parastādvyaktimeti sā || 9 ||
[Analyze grammar]

prāsādapīṭhaparyantaṃ kumbhādhāropalāttu vai |
bhuvanādhvā yathāvastho bhāvanīyastu sarvataḥ || 10 ||
[Analyze grammar]

garbhocchrāyāvadhiryāvat padādhvānaṃ vilokayet |
mantrādhvā śukanāsāntaṃ tattvādvya vedikāvadhi || 11 ||
[Analyze grammar]

kalādvā tu galāntaṃ ca varṇādhvā ca tadūrdhvataḥ |
evaṃ kṛtvādhvakīṃ vyāptiṃ tatastatvāni vinyaset || 12 ||
[Analyze grammar]

saṃyojya pārthivaṃ tatvaṃ pādakṣititale dvija |
toyatatvaṃ nyaset pīṭhe jaṅghāyāṃ taijasaṃ smaret || 13 ||
[Analyze grammar]

grīvoddeśāvadhiryāvadvāyutatvaṃ tadūrdhvataḥ |
ākāśaṃ śikharasthaṃ syāttaduddeśāt krameṇa tu || 14 ||
[Analyze grammar]

nyasecchabdāditanmātraṃ yāvat pādatalāntimam |
pārśvato nāsike śrotre tvak sudhā samudāhṛtā || 15 ||
[Analyze grammar]

gavākṣe cakṣuṣī syātāṃ jihvā bhadrākhyavedikā |
ghrāṇastu śukanāsā syādāsyaṃ dvāramudāhṛtam || 16 ||
[Analyze grammar]

vijñeyāḥ pāṇayaḥ stambhāḥ pādāḥ pādaśilā ghaṭāḥ |
pāyuḥ syājjalaniryāṇamupasthaṃ tu tadantaram || 17 ||
[Analyze grammar]

mano'ntarvyomavijñeyaṃ garvo brahnaśilāgataḥ |
buddhistu piṇḍikā jñeyā prakṛtiḥ syāttadantaram || 18 ||
[Analyze grammar]

pañcaviṃśatamo jñeyaḥ pratimā puruṣaḥ paraḥ |
evaṃ nyasteṣu tatveṣu nyastavyā devatāḥ kramāt || 19 ||
[Analyze grammar]

ghaṭādhāropalasyādhastvananto nāma nāgarāṭ |
sahasrasaṃkhyāsaṃkhyātaphaṇāmaṇḍalamaṇḍitaḥ || 20 ||
[Analyze grammar]

tadūrdhve saṃsthitaṃ cakraṃ sahasrāropaśobhitam |
yā śilā kalaśādhārasaṃjñā tāṃ viddhi sarvagā || 21 ||
[Analyze grammar]

sāmarthyaśaktiḥ sāmānyā niṣkalā pārameśvarī |
tadūrdhvasaṃsthitāḥ kumbhā nava saṃkhyāstu ye dvija || 22 ||
[Analyze grammar]

teṣāṃ vidikasthitānāṃ ca caturṇāṃ madhyato nyaset |
pajhāsanagatāṃ lakṣmīṃ nidhibhiḥ parivāritām || 23 ||
[Analyze grammar]

caturṇāmapi cānyeṣāṃ ratnarāṭ kaustubhābhidhaḥ |
svamantreṇa svanāmnā ca nidhināthaiḥ samanvitaḥ || 24 ||
[Analyze grammar]

bhagavān sarvaśaktyātmā ekasmin paricintayet |
ṣaḍakṣareṇa mantreṇa niṣkalaṃ śabdavigraham || 25 ||
[Analyze grammar]

tatra madhyamakumbhasya pidhāne madhyato nyaset |
śaktirvai yā parā dedhī viśvasandhāraṇakṣamā || 26 ||
[Analyze grammar]

prabhā sarveśvarī dikṣu jñānaśaktiḥ smṛtā ca sā |
vidigvyaktisamūhe ca smaredānandalakṣaṇā || 27 ||
[Analyze grammar]

kriyākhyā yā'cyutī śaktiḥ śuddhavargasya janmadā |
pidhānanavake tvasminnāmadyādīśagocaram || 28 ||
[Analyze grammar]

smartavyāḥ sarvato vyāptāḥ krameṇaiva mahāmate |
jñānabhāsā nivasatī tathā'nantabalā prabhā || 29 ||
[Analyze grammar]

sarvagā brahnavadanā dyotakī satyavikramā |
saṃpūrṇā ceti kathitāḥ śaktayo viśvadhārikāḥ || 30 ||
[Analyze grammar]

śaktyaṣṭakaṃ tu nyastavyaṃ tadbahirdigvidikṣu ca |
prāgādīśānadiṅniṣṭhaṃ krameṇaiva śilāṣṭake || 31 ||
[Analyze grammar]

balavīryavatī nityā anantākhyā sthirā dhtruvā |
styākhyā dhṛtisaṃjñā ca sthitirnāmnā dvijāṣṭamī || 32 ||
[Analyze grammar]

śilānāmantare bhūmau ṣaṭkaṃ krameṇa tu |
nyastavyaṃ pūrvavarṇācca varṇānāṃ sāvasānakam || 33 ||
[Analyze grammar]

kṣārṇena cintayedvyāptiṃ tadvahiścāṅgulīyakam |
tato masūrakādhāre dharmādyaṃ yaddviraṣṭakam || 34 ||
[Analyze grammar]

tadūrdhvaṃ koṇadeśeṣu yadā pajhacatuṣṭayam |
kalpitaṃ tu tadā vipra kamalopari saṃsthitāḥ || 35 ||
[Analyze grammar]

mūrtayo vāsudevādyāḥ pāvakādīśapaścimam |
athopānataloddeśe cakraṃ kālānalaprabham || 36 ||
[Analyze grammar]

adhiṣṭhānapradeśe tu pajhaṃ dhāmatrayāśritam |
sarvābhiḥ śaktibhiryuktastanmadye cinmayaḥ pumān || 37 ||
[Analyze grammar]

pīṭhasya dikcatuṣke tu pūrvādyuttarapaścimam |
anantavihagāmbhojacakrākyāḥ kramaśaḥ sthitāḥ || 38 ||
[Analyze grammar]

tataścaraṇapajhe tu prāgādau dikcatuṣṭaye |
vāsudevādayaḥ sthāpyāḥ puruṣādyāstu vā kramāt || 39 ||
[Analyze grammar]

sarvādhāramayaṃ cakraṃ śākhāmūlaṃ samāśritam |
jñānakriyātmake tatve śākhayoryugale sthite || 40 ||
[Analyze grammar]

parabheśvara ādyastu dvārasyordhva udumbare |
saṃsthitaḥ sarvato vyāpī tatpṛṣṭe madhyadeśataḥ || 41 ||
[Analyze grammar]

catuṣpāt sakalo dharmaḥ sthitaḥ satvavatāṃ varaḥ |
yadā kavāṭau dvārasya kalpitau dvijasattama || 42 ||
[Analyze grammar]

kālabaiśvānaro devo hyapāṃ patirubhāvimau |
dakṣiṇottarayogena kavāṭaparisaṃsthitau || 43 ||
[Analyze grammar]

kalpitau śukanāsau vā yadā sāṅgau mahāmate |
icchāprāṇau tayoḥ sthāpyāvagnīṣomau gavākṣayoḥ || 44 ||
[Analyze grammar]

tato jaṅghādviṣaṭke tu tathaivāntarabhūmiṣu |
kālo viyanniyantā ca śāstraṃ nānāhgalakṣaṇam || 45 ||
[Analyze grammar]

vidyādhipatayaścaiva sarudraḥ sagaṇaḥ śivaḥ |
prajāpatisamūhastu indraḥ saparivārakaḥ || 46 ||
[Analyze grammar]

munayaḥ saptapūrve'nye grahāstārādikairvṛtāḥ |
jīmūtāścākhilā nāgā apsaroṇa uttamaḥ || 47 ||
[Analyze grammar]

oṣadhyaścaiva paśavo yajñāḥ sāṅgākhilāstu ye |
vidyāścaivāparā vidyā pāvakaścaivamārutaḥ || 48 ||
[Analyze grammar]

candrārkau vārivasudhe ityete devatāgaṇāḥ |
caturviṃśatisaṃkhyātā ghyātavyāstu yathākramam || 49 ||
[Analyze grammar]

mūrtayaḥ keśavādyāstu jaṅghāgraparisaṃsthitāḥ |
pārśvayoḥ śukanāsāyā bhittimūlasamāśritam || 50 ||
[Analyze grammar]

gaṇeśaṃ yoganidrāṃ ca nyasedvā dakṣiṇāditaḥ |
tadūrdhvaṃ prastaroddeśakapotatalasaṃsthitam || 51 ||
[Analyze grammar]

nāsikānavakaṃ yacca yāstadantarabhūmayaḥ |
tasmiṃstāsu ca sarvāsu hyete sthāpyāḥ krameṇa tu || 52 ||
[Analyze grammar]

cakraśahkhau gadāpajhe lāṅgalaṃ musalaṃ śarāḥ |
śārṅgaṃ ca khaṅgakheṭau tu daṇḍaḥ paraśurītihā || 53 ||
[Analyze grammar]

pāśāṅkuśau mudgaraṃ ca vajraṃ śaktisamanvitam |
prāsāde caturaśre ca caturaśrāyate'pi ca || 54 ||
[Analyze grammar]

garuḍaṃ prastarasyordhve nyaset koṇacatuṣṭaye |
tadūrdhvaṃ vedikāyāṃ tu bhāvanīyā mahāmate || 55 ||
[Analyze grammar]

ete pūrvādiyogena ekaśrṛṅgatanustataḥ |
devo vāmanadehastu sarvavyāpī trivikramaḥ || 56 ||
[Analyze grammar]

naro nārāyaṇaścaiva hariḥ kṛṣṇastathaiva ca |
jvalatparaśudhṛgrāmo rāmaścānyo dhanurdharaḥ || 57 ||
[Analyze grammar]

vedavidbhagavān kalkī pātālaśayanaḥ prabuḥ |
tato grīvātale ghyeyaḥ kūrmaḥ pātāladhārakaḥ || 58 ||
[Analyze grammar]

varāho nārasiṃhaścāpyamṛtāharaṇastu vai |
śrīpatirdivyadeho'tha kāntātmā'mṛtadhārakaḥ || 59 ||
[Analyze grammar]

rāhujit kālanemighnaḥ pārijātaharo mahān |
lokanāthastu śāntātmā dattātreyo mahāprabhuḥ || 60 ||
[Analyze grammar]

nyagrodhaśāyī bhagavānityete dvijasattama |
tatastu śikharoddeśaṃ tridhākṛtya yathāsamam || 61 ||
[Analyze grammar]

yāvattu kalaśādhāravedikā dvijasattama |
adhobhāge kramādghyeyāḥ śiṣṭā devāstu vaibhavāḥ || 62 ||
[Analyze grammar]

ananto bhagavān devaḥ śaktyātmā madhusūdanaḥ |
vidyādhidevaḥ kapilo viśvarūpo vihaṅagamaḥ || 63 ||
[Analyze grammar]

kroḍātmā baḍabāvaktro dharmo vāgīśvarastathā |
deva ekārṇavaśaya iti ye dvādaśa smṛtāḥ || 64 ||
[Analyze grammar]

dhruvastu sarvato vyāpī tadūrdhvapadasaṃsthitaḥ |
pajhanābhastadūrdhve tu vyāpakaḥ paritiṣṭhati || 65 ||
[Analyze grammar]

śukanāsāmukhe devaḥ pūjanīyaḥ paraḥ pumān |
bhagavān jagadādhāro jagadīśaḥ sanātanaḥ || 66 ||
[Analyze grammar]

vāsudevaḥ paraṃ brahna jagatkāraṇamacyutaḥ |
lokānadhvagaṇaṃ nityaṃ tatvādyamapi devatāḥ || 67 ||
[Analyze grammar]

prāsādopari vinyastāḥ samākramya ca saṃsthitāḥ |
yatra prāsādadehe tu śukanāsā na kalpitā || 68 ||
[Analyze grammar]

tatrāgrato nāsikāyāṃ vāsudevaṃ tu saṃsmaret |
nāsikātritaye śiṣṭe acyutādyāstrayaḥ sthitāḥ || 69 ||
[Analyze grammar]

athavā puruṣādyāstu narādyā vā dvijottama |
varāhādyāstu vā yadvā dharmamūrtyādayaḥ kramāt || 70 ||
[Analyze grammar]

yadvā paraśurāmādyāḥ smartavyāḥ kramayogataḥ |
ete tu śaktibhiḥ sarve yuktā vā kevalāstu vā || 71 ||
[Analyze grammar]

drumaiḥ patralatāyuktairbhūṣite vedikātale |
vinyaset ṣaḍaraṃ cakraṃ tejojvālāsahasradhṛk || 72 ||
[Analyze grammar]

tataḥ sāmalasāreṣu vāsudevādikān smaret |
tadagradeśe cakrāṇi ghyātavyāni yathākramam || 73 ||
[Analyze grammar]

amalaṃ śāntasaṃjñaṃ tu tathā śāntoditoditam |
narādyaṃ kṛṣṇaparyantaṃ śukanāsāghaṭe tu vai || 74 ||
[Analyze grammar]

antarmaṇḍalakoṇeṣu vanhyādīśānapaścimam |
varāharūpī bhagavān śeṣamūrtidharaḥ prabhuḥ || 75 ||
[Analyze grammar]

nṛsiṃharūpī puruṣastathā nārāyaṇo vibhuḥ |
prāsādāṅgeṣu viprendra kramānnigaditeṣu ca || 76 ||
[Analyze grammar]

devatādhārabhūteṣu yadyadaṅgaṃ na kalpitam |
yatra vā tattadadhikaṃ yatrāpi ca samācaret || 77 ||
[Analyze grammar]

tattatsthāne svabudhdyā tu devatānyāsamūhataḥ |
yadvā hyanavaklaptāṅge devateṣṭiṃ tu varjayet || 78 ||
[Analyze grammar]

lokāḥ sapta tathādvānastatvasaṅghāśca devatāḥ |
dhyātavyāstu nirākārāḥ sādhakairdvijasattama || 79 ||
[Analyze grammar]

vimāne'pi tathā siddhavibudhaiśca pratiṣṭhite |
kintu tatra viprānāṅgamūrtināṃ lāñchanādikam || 80 ||
[Analyze grammar]

tāsāṃ sthānāni viprendra kalpitāni yathāvidhi |
vimānāvayavāṃścāpi saṃparīkṣyaiva yatnataḥ || 81 ||
[Analyze grammar]

pūjayet sāvadhānena cetasā dhyānapūrvakam |
lāñchanādyeṣu mūrtīnāṃ prāsādāvayaveṣvapi || 82 ||
[Analyze grammar]

anabhivyaktarūpeṣu lakṣaṇādeḥ parīkṣaṇāt |
svapnādeścāpi viprendra deśikendropadeśataḥ || 83 ||
[Analyze grammar]

yathāvat saṃparīkṣet prayatnena dvijottama |
lakṣaṇādiṣu hīneṣu viparyasteṣvapi dvija || 84 ||
[Analyze grammar]

na lakṣaṇādikaṃ kuryādanyathā dvijasattama |
lakṣaṇaṃ na parīkṣet hyanyathākaraṇeñchayā || 85 ||
[Analyze grammar]

anyathākaraṇārthaṃ tu lakṣaṇādye parīkṣite |
kṣayatyāyuḥ kṛte tasmin lakṣaṇairnarakaṃ vrajet || 86 ||
[Analyze grammar]

tasmāt sarvaprayatnena svayaṃvyaktādike'pi ca |
vimāne saṃsthitānāṃ tu mūrtīnāṃ lakṣaṇādikam || 87 ||
[Analyze grammar]

sthānānyapi ca tāsāṃ vai vimānāvayavānapi |
yathāsthitaṃ parīkṣyaiva kṛtvā mūrtivinirṇayam || 88 ||
[Analyze grammar]

svena svena viśeṣeṇa lāñchanādyena vai sphuṭam |
svena svena tu mantreṇa pūjanaṃ ca samācaret || 89 ||
[Analyze grammar]

prāsādeṣu svayaṃvyaktaṃ śreṣṭhaṃ sarveṣu sattama |
tadrūpī bhagavān devaḥ svagramevāvatiṣṭhate || 90 ||
[Analyze grammar]

tatra sannihitaḥ sākṣādbhagavān bhaktavatsalaḥ |
jāte jīrṇādidoṣe'pi na tyajanti kadācana || 91 ||
[Analyze grammar]

svaṃ svaṃ pradeśametāstu mantrāṇāṃ śaktayaḥ parāḥ |
prāsādāntaḥ sthitāścāpi svayaṃvyaktapurassarāḥ || 92 ||
[Analyze grammar]

ākārāstu vibhoḥ samyagjñeyāḥ pūrvoktayogataḥ |
nāstrairmantrairdhvajairyeṣāṃ vyaktirvyaktā jagattraye || 93 ||
[Analyze grammar]

te'pi lāñchanabṛndaṃ tu dhārayantyaṅghrigocare |
lālāṭe cāṃsapaṭṭe tu pṛṣṭhe pāṇitaladvaye || 94 ||
[Analyze grammar]

tanūruhacaye mūrdhni karmiṇāṃ pratipattaye |
tattallāñchanabṛndaṃ tu parīkṣyaivaṃ viśeṣataḥ || 95 ||
[Analyze grammar]

tattadākāraniyatairvācakaiḥ saṃprapūjayet |
yeṣāṃ lāñchanabṛndaṃ tu na vyaktaṃ caraṇādiṣu || 96 ||
[Analyze grammar]

tānarcayed dviṣaṭkārṇapurogāṇāṃ mahāmate |
vyāpakānāṃ tu mantrāṇāmekenābimatena tu || 97 ||
[Analyze grammar]

iti jñātvā yathāvacca yaḥ pūjayati mantravit |
sa pūjāphalamāpnoti hyanyathā viparītabhāk || 98 ||
[Analyze grammar]

etānyuktāni sarvāṇi lokādīni krameṇa tu |
samārādhanakāleṣu devasyāmitatejasaḥ || 99 ||
[Analyze grammar]

dvārsthadevārcanaṃ kṛtvā pūjayettadanantaram |
namaskārapadāntena svānāmnā praṇavādinā || 100 ||
[Analyze grammar]

arghyālabhanamālyaiśca dhūpena dvijasattama |
agrato devadevasya dvāradeśasya bāhyataḥ || 101 ||
[Analyze grammar]

antarmaṇḍaladeśe tu gatvā vā pūjayet kramāt |
evaṃ prāsādabhede tu yasmin sādhakasattamaiḥ || 102 ||
[Analyze grammar]

ekakālaṃ dvikālaṃ vā trikālaṃ vārcanaṃ dvija |
nityaśaḥ kriyate tatra sadā saṃnnihito vibhuḥ || 103 ||
[Analyze grammar]

ata eva dvijaśreṣṭha tadarcanapurassaram |
kuryādārādhana viṣṇoḥ sādhakaḥ siddhilālasaḥ || 104 ||
[Analyze grammar]

ya evaṃ kurute bhaktyā hnananyaparayā sadā |
so'cirāllabhate kāmāniha loke paratra ca || 105 ||
[Analyze grammar]

mokṣārthī kurute yastu sa yāti paramaṃ padam |
sanakaḥ |
prāsādānāṃ svayaṃvyaktapūrvāṇāṃ tu viśeṣataḥ || 106 ||
[Analyze grammar]

prāsādaṃ tu svayaṃvyaktamatyarthaṃ tvaṃ praśaṃsasi |
kīdṛśaṃ tatsvarūpaṃ syādanyeṣāṃ vāpi kīdṛśam || 107 ||
[Analyze grammar]

kīdṛśī ca mahattāsya jñātumicchāmi sāṃpratam |
śāṇḍilyaḥ |
yadidaṃ dṛśyate viṣṇormāyayā nirmitaṃ jagat || 108 ||
[Analyze grammar]

kālādibahubhirbhedairbhinnaṃ nānāsvarūpakaiḥ |
tadīye prabhavo hyahni pralayaśca niśāgame || 109 ||
[Analyze grammar]

divyaṃ yugasahasraṃ hi tadīyaṃ viddhi vāsaram |
rātriśca tāvatī jñeyā evaṃ rātrikṣaye sati || 110 ||
[Analyze grammar]

pravartamāne tvahani kāle sandhyākhyalakṣaṇe |
svakāraṇamanujjhitya kāryārthaṃ munipuṅgava || 111 ||
[Analyze grammar]

jñānayogaprabhāvena ameyamahimāvṛtam |
preritaṃ nābhirandhreṇa tena hārdaṃ kuśeśayam || 112 ||
[Analyze grammar]

vijñaptimātrarūpaṃ tu svasyāntaḥkaraṇe sthitam |
sahasrārkapratīkāśaṃ sahasraśaśikesaram || 113 ||
[Analyze grammar]

sahasravahnigarbhaṃ ca hemanālaṃ mahāprabham |
tanmadhye mānaso brahyā tena sṛṣṭaścaturmukhaḥ || 114 ||
[Analyze grammar]

jagadvibhavakṛdvipra vidyādehaḥ sanātanaḥ |
sarvasaṃskārasaṃpūrṇo vedavedāṅgapāragaḥ || 115 ||
[Analyze grammar]

aṇimādyaṣṭakopetaḥ sisṛkṣāśaktibhiryutaḥ |
na tasya viditaścāsau yadā yātaḥ sagarvatām || 116 ||
[Analyze grammar]

asmīti pratyayaṃ labdhvā rajasā kaluṣīkṛtaḥ |
tasmiṃścāntarhite tasya pauṣkarasya matistadā || 117 ||
[Analyze grammar]

viparyastā tataḥ sṛṣṭau pravṛttirnābhavadadvija |
kāryākāryaviśeṣajño nābhūdudvignacetanaḥ || 118 ||
[Analyze grammar]

tataḥ prasannacetāstu tapastepe suduścaram |
acirāt puṇḍarīkākṣaṃ draṣṭukāmaḥ prajāpatiḥ || 119 ||
[Analyze grammar]

tatastu tapyamānasya brahnaṇo dvijasattama |
hareḥ stotrārthamudbhūtā buddhirbuddhimatāṃvara || 120 ||
[Analyze grammar]

tato jagau paraṃ japyaṃ sāñjalipragraho vibhuḥ |
brahnā |
namaste brahnahṛdaya namaste brahnapūrvaja || 121 ||
[Analyze grammar]

yogārdhanayanaśreṣṭha sāṃkhyayoganidhe vibho |
vyaktāvyaktakarācintya kṣemaṃ panthānamāsthita || 122 ||
[Analyze grammar]

viśvabhuk sarvabhūtānāmantarātmannayonija |
ahaṃ prasādajastubhyaṃ lokadhāmne svayambhuve || 123 ||
[Analyze grammar]

tvatto me mānasaṃ janma prathamaṃ dvijapūjitam |
cākṣuṣaṃ yaddvitīyaṃ me janmehāsīt purātanam || 124 ||
[Analyze grammar]

tvatprasādācca me janma tṛtīyaṃ vācikaṃ mahat |
tatvataḥ śrāvaṇaṃ cāpi caturthaṃ janma me vibho || 125 ||
[Analyze grammar]

nāsikyaṃ vāpi me janma tvattaḥ pañcamamucyate |
aṇḍajaṃ cāpi mejanma tvattaḥ ṣaṣṭhaṃ vinirmitam || 126 ||
[Analyze grammar]

idaṃ ca saptamaṃ janma pajhajaṃ tvamitaprabha |
sarge sarge hyahaṃ putrastṛtīyaguṇavarjita || 127 ||
[Analyze grammar]

prathamaḥ puṇḍarīkākṣaḥ pradhānaguṇakalpitaḥ |
tvamīśvara prabhāvaśca bhūtānāṃ ca prabhāvanaḥ || 128 ||
[Analyze grammar]

tvaṃ pañcakālakartṝṇāṃ gatistvaṃ pāñcarātrika |
tvayā hi nirmito'haṃ vai vedacakṣurvaco'tiga || 129 ||
[Analyze grammar]

sraṣṭuṃ jagadidaṃ sarvaṃ cetanācetanātmakakam |
kā śaktirmama deveśa jagat sraṣṭaṃ jagatprabho || 130 ||
[Analyze grammar]

evaṃ stutaḥ sa bhagavān puruṣaḥ sarvatomukhaḥ |
svarūpaṃ darśayāmāsa tasmai divyamanuttamam || 131 ||
[Analyze grammar]

taṃ dṛṣṭvā mahatā yukto harṣeṇa kamalāsanaḥ |
ānandāśrusamāviṣṭaḥ praṇamya prāñjaliḥ sthitaḥ || 132 ||
[Analyze grammar]

tatastu puṇḍarīkākṣastamuvāca jagatpatiḥ |
sṛja prajāḥ putra sarvā mukhataḥ pādatastathā || 133 ||
[Analyze grammar]

kṣeyastava vidhāsyāmi balaṃ tejaśca suvrata |
vedaṃ ca matto gṛhṇīṣva sātvataṃ nāma nāmataḥ || 134 ||
[Analyze grammar]

tena sarvaṃ kṛtayugaṃ sthāpayasva yathāvidhi |
prajānāmapi sarvāsāṃ saṃvṛtte sargakarmaṇi || 135 ||
[Analyze grammar]

divyasya mahato dhāmnaḥ sākṣādvyaktasya cāntare |
svayaṃvyaktena divyena hyākāreṇāmalena ca || 136 ||
[Analyze grammar]

anantabhogiśayane śayānaḥ paṅkajekṣaṇaḥ |
prakāśayiṣyati puro vāsudevaḥ parātparaḥ || 137 ||
[Analyze grammar]

tamārādhaya deveśaṃ vimānābhyantarasthitam |
sarveṣāmapi lokānāṃ sṛṣṭisthityantakāraṇam || 138 ||
[Analyze grammar]

vāsudevaṃ tuparamaṃ pumāṃsaṃ bhaktavatsalam |
dvādaśākṣaramantreṇa bhogaiḥ sāṃsparśikādikaiḥ || 139 ||
[Analyze grammar]

hṛdayaṅgamasaṃjñaiśca vividhairopacārikaiḥ |
svādhikārapravṛtyarthaṃ lokānāṃ hitakāmyayā || 140 ||
[Analyze grammar]

mahopaniṣadākhyena śāstreṇoktaprakārataḥ |
yatpauṣkarākyayā loke prathimānaṃ prayāsyati || 141 ||
[Analyze grammar]

pauṣkarasya tavoktatvāt prathita tu tathā bhavet |
mahāvibhūtiriti ca tadvakṣyāmyapare yuge || 142 ||
[Analyze grammar]

asminnādau kṛtayuge samatīte tu mānuṣe |
tato brahnā namascakre devāya harimedhase || 143 ||
[Analyze grammar]

vrahnā cāgryaṃ sa jagrāha saniṣatsaṃhitānvitam |
karmārambhādibhirmantrairdviṣaṭkārṇasamanvitaiḥ || 144 ||
[Analyze grammar]

divyaiḥ samanvitaṃ vipra dvādaśādhyātmasaṃyutm |
anicchāto'dhikārīṇāṃ tatprāptyekaphalapradam || 145 ||
[Analyze grammar]

cāturātmyaikaniṣṭhaṃ ca vāsudevamukhrodgatam |
evaṃ sa bhagavān deva ādyaṃ vedaṃ sanātanam || 146 ||
[Analyze grammar]

upadiśya tato vipra brahnaṇe'mitatejase |
datvā śreyo balaṃ tejaḥ sṛṣṭikarmapravartakam || 147 ||
[Analyze grammar]

jagāma tamasaḥpāraṃ yatrāvyaktaṃ vyavasthitam |
tato'tha varado devo brahnā lokapitāmahaḥ || 148 ||
[Analyze grammar]

asṛjat sa tadā lokān kṛtsnān sthāvarajaṅgamān |
evaṃ sṛṣṭvā jagat sarvaṃ bhūyaśca kamalāsanaḥ || 149 ||
[Analyze grammar]

kadā drakṣyāmyahaṃ devaṃ lokānāṃ hitakāriṇam |
vā sudevaṃ vimānāntaḥśayānaṃ pītavāsasam || 150 ||
[Analyze grammar]

iti cintāsamāviṣṭastapastepe suduścaram |
prādurāsīt tato divyaṃ vimānaṃ paramādbhutam || 151 ||
[Analyze grammar]

prakāśayaddiśaḥ sarvāḥ prakāśenāmalena ca |
upānajagatīyuktaṃ pīṭhāṅghriprastarādikaiḥ || 152 ||
[Analyze grammar]

grīvāśikharatatsaṃsthavedīghaṭaśikhāntimaiḥ |
divyairavayavairyuktaṃ divyālaṅkāraśobhitam || 153 ||
[Analyze grammar]

vṛttāyataṃ tu paritaḥ śukanāsāpariṣkṛtam |
taṃ dṛṣṭvā mahadārścayamānandāśrupariplutaḥ || 154 ||
[Analyze grammar]

pulakācitasarvāṅgaḥ prītivisphāritekṣaṇaḥ |
sasambhramaṃ samutthāya praṇamya prāñjaliḥ sthitaḥ || 155 ||
[Analyze grammar]

pīṭhādyeṣu śikhānteṣu vimānāvayaveṣu ca |
bhūrādyaṃ satyaparyantaṃ lokānāṃ saptakaṃ kramāt || 156 ||
[Analyze grammar]

adhvanāṃ bhuvanādhvādiṣaṭkaṃ varṇādhvapaścimam |
dharādipuruṣāntaṃ ca tatvabṛndaṃ dvijottama || 157 ||
[Analyze grammar]

sattāsvarūpamāsthāya saṃsthitaṃ sandadarśa ha |
tatastu devatābṛndaṃ krameṇa samalokayat || 158 ||
[Analyze grammar]

pīṭhasyādhārabhāge tu hyananto nāma nāgarāṭ |
cakraṃ sāmarthyaśaktyādiśaktisaṅghaṃ tathaiva ca || 159 ||
[Analyze grammar]

jñānabhāsādikānāṃ tu śaktīnāmaṣṭakaṃ tathā |
balavīryavatī pūrvamaṣṭakaṃ sthitipaścimam || 160 ||
[Analyze grammar]

akārādi kṣakārānta varṇacakraṃ dvijottama |
tataḥ pīṭhapradeśācca dharmādyaṃ ca dviraṣṭakam || 161 ||
[Analyze grammar]

cakraṃ kālānalajyotiḥ pajhaṃ dhāmatrayāśritam |
cinmayaḥ puruṣo madhye sarvābhiḥ śaktibhiryutaḥ || 162 ||
[Analyze grammar]

dikcatuṣke hyanantādyaṃ tataścaraṇavargake |
vāsudevādikaṃ dikṣu śākhāmūle sudarśanam || 163 ||
[Analyze grammar]

jñānakriyātmake tatve śākhayoḥ parameśvaram |
ādyaṃ tūdumbare hyūrdhve tatpṛṣṭhe dharma eva ca || 164 ||
[Analyze grammar]

kavāṭayostu kālāgniṃ varuṇaṃ tu tato dvija |
stambhayoḥ śukanāsāyā icchāprāṇau gavākṣayoḥ || 165 ||
[Analyze grammar]

agnīṣomau tato jaṅghā dviṣaṭke'ntarabhūmiṣu |
kālādivasudhāntaṃ ca jaṅghāgre keśavādikam || 166 ||
[Analyze grammar]

nāsikānāṃ tu navake kapotasthe'ntare'pi ca |
cakrādyāyudhasaṃghātaṃ sattārūpeṇa saṃsthitam || 167 ||
[Analyze grammar]

śukanāsāmukhe devaṃ vāsudevaṃ jagatpatim |
nāsikātritaye śiṣṭe hyacyutādyaṃ kramāt sthitam || 168 ||
[Analyze grammar]

saśaktikaṃ tu patrādyairbhūṣite vedikātale |
sudarśanaṃ tu ṣaḍaraṃ ghaṭānāṃ tu catuṣṭaye || 169 ||
[Analyze grammar]

vāsudevādikān vipra rathāṅgānāṃ tadagrataḥ |
amalādyaṃ catuṣkaṃ tu krameṇoditapaścimam || 170 ||
[Analyze grammar]

adhyakṣādyādimūrtyantaṃ śukanāsāghaṭeṣu vai |
sarvalokamayaṃ vipra sakalādhvamayaṃ tathā || 171 ||
[Analyze grammar]

sarvatatvamayaṃ caiva sarvadevamayaṃ tathā |
iti krameṇa sandṛśya vimānaṃ hṛṣṭacetanaḥ || 172 ||
[Analyze grammar]

tataḥ pradakṣiṇīkṛtya caturdhā praṇipatya ca |
sarvāṅgairdaṇḍabadbhūmau bhaktyā tu puruṣottamam || 173 ||
[Analyze grammar]

tataḥ kṛtārthamātmānaṃ manyamānaḥ praviśya ca |
abhyantaraṃ vimānasya garbhabhūmau tu madhyataḥ || 174 ||
[Analyze grammar]

ātmapramāṇaracite mṛdusparśe manohare |
śuddhasphaṭikasaṃkāśe dīpyamāne'tibhāsvare || 175 ||
[Analyze grammar]

phaṇāmaṇḍalamadhyasthairmaṇibhirdīpite tathā |
anantabhogaśayane śayānaṃ pītavāsasam || 176 ||
[Analyze grammar]

niṣkevalena satvena saṃpannaṃ ruciraprabham |
vapuṣā sundareṇaiva divyenāvikṛtena ca || 177 ||
[Analyze grammar]

muñcantamaniśaṃ dehādālokaṃ jñānalakṣaṇam |
prayatnena vinā'jñānanāśakṛddhyāyināṃ mahat || 178 ||
[Analyze grammar]

sragvastrābharaṇairyuktaṃ svānurūpairanūpamaiḥ |
cinmayaiḥ svaprakāśaiśca anyonyarucirañjitaiḥ || 179 ||
[Analyze grammar]

dantajyotsnāvitānaistu prakaṭīkṛtadiṅmukham |
rekhotthitaiśca kalhāraiḥ pādapajhatale'ṅkitam || 180 ||
[Analyze grammar]

nimagnajanasantāpaśamanavyāpṛtānanam |
karuṇāpūrṇahṛdayaṃ jagaduddharaṇodyatam || 181 ||
[Analyze grammar]

svadehatejaḥsaṃbhūtajvālāmaṇḍalamadhyagam |
ghanakuñcitanīlāli galitāñjanasannibhaiḥ || 182 ||
[Analyze grammar]

karpūradhūsarairdivyaiḥ puṣpasaṃvalitāntaraiḥ |
kirīṭamakuṭākrāntaiḥ śobhitaṃ suśiroruhaiḥ || 183 ||
[Analyze grammar]

īṣadāraktagokṣīraśuddhanīlābjalocanam |
śītalairdṛṣṭipātaistu jagadāpyāyakāraṇam || 184 ||
[Analyze grammar]

subhrūlalāṭaṃ sunasaṃ susmitādharavidrumam |
saundaryacandrasaṃkāśavilasadgaṇḍamaṇḍalam || 185 ||
[Analyze grammar]

pūrvakarmānalārtānāṃ dhyāyināṃ khedaśāntaye |
svadantenducayotthena hlādayan gogaṇena tu || 186 ||
[Analyze grammar]

mukhasaundaryaniṣyandacibukasthalaśobhitam |
savilāsasmitādhāraṃ bibrāṇaṃ mukhapaṅkajam || 187 ||
[Analyze grammar]

kambugrīvaṃ mahābāhuṃ śrīvatsāṅkitavakṣasam |
siṃhaskandhaṃ viśālākṣaṃ dīrghabāhuṃ mahorasam || 188 ||
[Analyze grammar]

śaṅkhacakrāṅkitāraktakaradvayavibhūṣitam |
dakṣiṇaṃ bhogibhogābhamupadhāya mahābhujam || 189 ||
[Analyze grammar]

prasāritotarakaraṃ kaṭideśasya pārśvataḥ |
kaustubhenāṅkitoraskaṃ lakṣmībhūṣitavakṣasam || 190 ||
[Analyze grammar]

ābrahnastambaparyantajagadvāsatanūdaram |
īṣatkuñcitavāmāṅghripaṅkajaṃ paṅkajekṣaṇam || 191 ||
[Analyze grammar]

prasārya dakṣiṇaṃ pādamīṣaduttānaśāyinam |
anekaratnakhacitakirīṭamakuṭojjvalam || 192 ||
[Analyze grammar]

udyadādityasaṃkāśairvicitrairmaṇisaṃcayaiḥ |
virājamānayā samyak sphuraccūlikayojjvalam || 193 ||
[Analyze grammar]

ratnāvataṃsaprabhayā dīptaśravaṇaśekharam |
lalāṭāntasamālambi bālālaṅkārabhūṣitam || 194 ||
[Analyze grammar]

lalāṭatilakenaiva sundareṇa virājitam |
anekaravisaṅkāśalasanmakarakuṇḍalam || 195 ||
[Analyze grammar]

prabhūtamaṇimuktāḍhcagraiveyakavirājitam |
vajravaiḍūryamāṇikyapajharāgādiśobhitaiḥ || 196 ||
[Analyze grammar]

hārairanekairvividhairupaśobhitavakṣasam |
udyadādityasaṃkāśakaustubhena virājitam || 197 ||
[Analyze grammar]

bhrājayantyā jagat sarvaṃ svatejobhirnirantaram |
mālayā vaijayantyā ca bhrājamānamahorasam || 198 ||
[Analyze grammar]

nānāratnavicitneṇa muktādāmavilambinā |
sphuratā brahnasūtreṇa kāñcanena suśobhitam || 199 ||
[Analyze grammar]

dyutimadbhirmahāratnai rācitena suvarcasā |
kāñcanenāthasūtreṇa udare kṛtabandhanam || 200 ||
[Analyze grammar]

nānāmāṇikyavilasatkaṭisūtreṇa śobhitam |
anekaratnasandarbharaśanādāmamaṇḍitam || 201 ||
[Analyze grammar]

anekakoṭimārtāṇḍavilasatpītavāsasam |
anekaratnasaṃbhinnanū purādi vibhūṣitam || 202 ||
[Analyze grammar]

evamanyaiśca vividhaiḥ keyūrakaṭakādikaiḥ |
yathārhairbhūṣaṇai ramyairjvaladbhiḥ paribhūṣitam || 203 ||
[Analyze grammar]

prāvṛḍjaladasaṃkāśaṃ bhinnāñjanacayaprabham |
abhinnapūrṇaṣāḍguṇyavibhavenopabṛṃhitam || 204 ||
[Analyze grammar]

yogidhyeyamajaṃ nityaṃ jagañjanmādikāraṇam |
anādinidhanaṃ devaṃ sākṣāllakṣmīpatiṃ prabhum || 205 ||
[Analyze grammar]

aprākṛtatanuṃ śāntaṃ vāsudevaṃ parāt param |
janalokagataiḥsiddhaiḥ sanakādyairabhiṣṭutam || 206 ||
[Analyze grammar]

netrābhyāmanimeṣābhyāṃ tṛṣitābhyāṃ pibanniva |
udaikṣata prahṛṣṭātmā praṇipatya muhurmuhuḥ || 207 ||
[Analyze grammar]

stutvā ca vividhaisstotrairharṣagadgadayā girā |
tadādāya mahaddivyaṃ vimānaṃ śirasā tataḥ || 208 ||
[Analyze grammar]

jagāma bhavanaṃ vipra svakīyaṃ kamalāsanaḥ |
tatra saṃpūjayāmāsa dviṣaṭkabrahmavidyayā || 209 ||
[Analyze grammar]

mahatā vibhavenaiva brahmā lokapitāmahaḥ |
atrāntare tu viprendra pauṣkarasya mahātmanaḥ || 210 ||
[Analyze grammar]

jijñāsāyāṃ tu jātāyāṃ śāstre pauṣkarasaṃjñake |
prādurbhūtastadā vipra vāsudevo jagatpatiḥ || 211 ||
[Analyze grammar]

mahopaniṣadaṃ śāstraṃ grāhayāmāsa padmajam |
yomūlavedo vikhyātastādṛk tasmāt parisrutam || 212 ||
[Analyze grammar]

siddhimokṣapradaṃ vipra sarvaśāstrārthagarbhitam |
nānāvyūhasamopetaṃ mūrtyantarasamanvitam || 213 ||
[Analyze grammar]

nānāvibhavasaṃyuktaṃ prādurbhāvāntarānvitam |
lakṣmyādiśaṅkhacakrākhyagārutma sadigīśvaraiḥ || 214 ||
[Analyze grammar]

sagaṇairastraniṣṭhaistu saṃpūrṇaṃ dvijasattama |
bījaiḥ piṇḍātmakaiścaiva padaiḥsaṃjñāmayairdvija || 215 ||
[Analyze grammar]

mantravyūhaistu vividhairdhyānaiśca vividhairyutam |
tatvasaṃkhyāsamākhyātairmaṇḍalairbhadrakādibhiḥ || 216 ||
[Analyze grammar]

tathā caturdaśavyūhairajekakajagarbhitaiḥ |
ṣaḍviṃśairarakairyuktaiścakrābjairnavabhistathā || 217 ||
[Analyze grammar]

dyvarakādisahasrāraparyantaiśca sakāraṇaiḥ |
tathāṣṭādaśabhirvipra miśracakrābhidhānakaiḥ || 218 ||
[Analyze grammar]

āvāryāvarakeṇaiva rūpeṇa parisaṃsthitaiḥ |
mahākhyanavanābhena bimbabhedasthitena ca || 219 ||
[Analyze grammar]

ghaṇṭāsruksruvapūrvaistu kriyāṅgairvividhairapi |
nānālakṣaṇasaṃyuktaiḥ kuṇḍaiśca paribhūṣitam || 220 ||
[Analyze grammar]

vatsarotsavaparyantaiḥ sthāpanādyaiśca karmabhiḥ |
nityairnaimittikaiḥkāmyaiḥ paripūrṇaṃ dvijottama || 221 ||
[Analyze grammar]

svayaṃvyaktādibhedotthaiḥ prāsādaiśca samanvitam |
tasyādhikāravṛttyarthaṃ lokānāṃ hitakāmyayā || 222 ||
[Analyze grammar]

tatastaduktamārgeṇa vividhairbhogasañcayaiḥ |
nityairnaimittikaiḥ kāmyairvividhaiśca mahotsavaiḥ || 223 ||
[Analyze grammar]

tatra pratidinaṃ kurvan pūjāṃ lokapitāmahaḥ |
vyāpārān jagatāṃ cakre vividhān lokapūjitaḥ || 224 ||
[Analyze grammar]

tato manvantare vipra prāpte vaivasvatābhidhe |
ikṣvākurnāmanṛpatiḥ sūryavaṃśasamudbhavaḥ || 225 ||
[Analyze grammar]

mahātmā satataṃ yogī sarvabhūtahite rataḥ |
draṣṭukāmaḥ prasannātmā vāsudevaṃ jagatpatim || 226 ||
[Analyze grammar]

tāpasaṃ veṣamāsthāya tapaścartuṃ gato vanam |
praviśya tu tapastepe śākamūlaphalāśanaḥ || 227 ||
[Analyze grammar]

grīṣme pañcāgnimadhyastho nayan kālaṃ mahātapāḥ |
vārṣike tu nirālambo haimante tu sarojale || 228 ||
[Analyze grammar]

indriyāṇi samastāni niyamya hṛdaye punaḥ |
mano viṇṇau samāviśya mantraṃ vai dvādaśākṣaram || 229 ||
[Analyze grammar]

japato vāyubhakṣasya tasya rājño mahātmanaḥ |
āvirbabhūva bhagavān brahyā lokapitāmahaḥ || 230 ||
[Analyze grammar]

tamāgatamathālokya pajhayoniṃ caturmukham |
praṇamya bhaktibhāvena stutyā ca paritoṣayan || 231 ||
[Analyze grammar]

namo hiraṇyagarbhāya jagatsraṣṭre mahātmane |
vedaśāstrārthaviduṣe caturvaktrāya te namaḥ || 232 ||
[Analyze grammar]

iti stuto jagatsraṣṭrā brahnā prāha nṛpottamam |
tapasyabhirataṃ śāntaṃ tyaktarājyamahāsukham || 233 ||
[Analyze grammar]

lokaprakāśako rājan sūryastava pitāmahaḥ |
vasūnāmapi sarveṣāṃ sadā mānyo manuḥ pitā || 234 ||
[Analyze grammar]

kṛtavantau tapaḥ pūrvaṃ tīvraṃ pitṛpitāmahau |
tāvatītya tapaste'dya vartate nispṛhasya vai || 235 ||
[Analyze grammar]

kimarthaṃ rājyabhogaṃ tu tyaktvā sarvaṃ nṛpottama |
tapaḥ karoṣi ghoraṃ tvamācakṣva ca mahāmate || 236 ||
[Analyze grammar]

ityukto brahnaṇā rājā taṃ praṇamyābravīdvacaḥ |
draṣṭumicchaṃstapaścaryābalena madhusūdanam || 237 ||
[Analyze grammar]

karomyatra tapo brahnan śaṅkhacakragadādharam |
ityuktaḥ prāha rājānaṃ pajhajanmā hasanniva || 238 ||
[Analyze grammar]

na śakyastapasā rājan draṣṭuṃ nārāyaṇo vibhuḥ |
mādṛśaiśca na dṛśyo'jaḥ keśavaḥ kleśanāśanaḥ || 239 ||
[Analyze grammar]

tvādṛśaiḥ kiṃ punastvīśo mādhavastviti bhāvaya |
purātanīṃ puṇyakathāṃ kathayāmi nibodha me || 240 ||
[Analyze grammar]

ahaṃ purā mahārāja vāsudevaṃ sanātanam |
draṣṭukāmaḥ prajāsarge tapaścaryāṃ sudāruṇām || 241 ||
[Analyze grammar]

akārṣaṃ tapasaścānte bhagavān bhaktavatsalaḥ |
prasannaḥ prādurāsīnme paśyataḥ pajhalocanaḥ || 242 ||
[Analyze grammar]

praṇamya puṇḍarīkākṣamastauṣaṃ vividhaiḥ stavaiḥ |
tatra śreyo balaṃ tejo datvā sraṣṭuṃ jagadvibhuḥ || 243 ||
[Analyze grammar]

athopadiṣṭavān mahyamādyaṃ vedaṃ sanātanam |
sadāgamākhyaṃ mūlaṃ tu parabrahnaprakāśakam || 244 ||
[Analyze grammar]

divyaṃ siddhipradaṃ caiva śāntikṛdviśvakarmiṇām |
sargasyottarakāle tu vimāne divyalakṣaṇe || 245 ||
[Analyze grammar]

anantabhogaśayane śayānaḥ padmalocanaḥ |
prādurbhaviṣyati purastaṃ pūjaya viśeṣataḥ || 246 ||
[Analyze grammar]

dvādaśārṇena mantreṇa pauṣkareṇoktamārgataḥ |
vakṣyamāṇena vidhinā yathāvat kamalodbhava || 247 ||
[Analyze grammar]

ityuktvāntardadhe devaḥ paramātmā jagatprabhuḥ |
prādurāsīttato divyaṃ vimānaṃ paramādbhutam || 248 ||
[Analyze grammar]

śāstraṃ cāpi mayā labdhaṃ mahopaniṣadākhyakam |
tatrasthaṃ devadeveśaṃ vāsudevaṃ jagatpatim || 249 ||
[Analyze grammar]

pūjayāmi vidhānena taduktena nṛpottama |
tadahaṃ te prayacchāmi keśavānandamandiram || 250 ||
[Analyze grammar]

visṛjyedaṃ tapo ghoraṃ puraṃ vraja nijaṃ nṛpa |
prajānāṃ pālanaṃ dharmastapaśceva mahībhṛtaḥ || 251 ||
[Analyze grammar]

vimānaṃ preṣayiṣyāmi divaḥ siddhaṃ nṛpottama |
saṃyuktaṃ pañcakālajñaiḥ sadbrahnaniratairdvijaiḥ || 252 ||
[Analyze grammar]

tatrārādhaya deveśaṃ bāhyāntarakhilaiḥ śubhaiḥ |
vāsudevamanantāhau śayānaṃ puruṣottamam || 253 ||
[Analyze grammar]

dviṣaṭkārṇena mantreṇa pauṣkaroktavidhānataḥ |
kratubhirvividhaiścaiva yajan devaṃ nṛpottama || 254 ||
[Analyze grammar]

niṣkāmo nṛpaśārdūla prajā dharmeṇa pālaya |
prasādādvāsudevasya muktiste bhavitā nṛpa || 255 ||
[Analyze grammar]

ityuktvā pauṣkaraṃ śāstramupadiśya yathākramam |
tasmai tu bhūmipālāya vidhātāntarabhūt punaḥ || 256 ||
[Analyze grammar]

ikṣvākuścintayannāste pajhayonervaco dvija |
āvirbabhūva purato vimānaṃ tanmahībhṛtaḥ || 257 ||
[Analyze grammar]

brahnadattaṃ dvijayutaṃ mādhavānantayoḥ śubham |
taṃ dṛṣṭvā parayā bhaktyā natvā ca puruṣottamam || 258 ||
[Analyze grammar]

ṛṣīn praṇamya vṛddhāṃśca tadādāya yayau puram |
paurairjanaiśca nārībhirdṛṣṭaṃ śobhāsamanvitaiḥ || 259 ||
[Analyze grammar]

lājāni vikṣipadbhiśca tato rājā skkaṃ gṛham |
svamandire viśāle tu vimānaṃ vaiṣṇavaṃ śubham || 260 ||
[Analyze grammar]

saṃsthāpyārādhayāmāsa bhāvitātmā nṛpottamaḥ |
pauṣkaroktavidhānena tairdvijairarcitaṃ harim || 261 ||
[Analyze grammar]

mānuṣyaḥ śobhanāṅgyastu ghṛṣṭvā tu haricandanam |
mālāḥ kṛtvā sugandhāḍhyāḥ prītiṃ tasya vitenire || 262 ||
[Analyze grammar]

paurāḥ karpūraśrīkhaṇḍakuṅkumādyaṃ dadustathā |
puṣpāṇi viṣṇuyogyāni dadurānīya bhūpateḥ || 263 ||
[Analyze grammar]

tattatkarmārthabimbāni pratiṣṭhāpya yathāvidhi |
sve sve yathodite sthāne sanniveśya suvistṛtam || 264 ||
[Analyze grammar]

tato'ṣṭāṣṭakasaṃkhyaistu bhogaiḥ sarvairakṛtrimaiḥ |
pradhānaiḥ sāṅgabhogaistu vividhairaupacārikaiḥ || 265 ||
[Analyze grammar]

sāṃsparśikaistathā vipra hṛdayaṅgamasaṃjñitaiḥ |
arcayitvā jagannāthaṃ vāsudevaṃ parātparam || 266 ||
[Analyze grammar]

trisandhyaṃ parayā bhaktyā japyaiḥ stotraiśca vaiṣṇavaiḥ |
kārayāmāsa devasya suciraṃ vatsarotsavam || 267 ||
[Analyze grammar]

tathā ca vatsarīyāṇi nānānaimittikānyapi |
pritaṣṭhāṃ tatprakāraṃ ca sthānabhedaṃ tathaiva ca || 268 ||
[Analyze grammar]

utsavādiprakāraṃ ca vakṣyāmyupari vistṛtam |
bhogaiśca toṣayitvā taṃ sarvadevamaya harim || 269 ||
[Analyze grammar]

niṣkāmo dānadharmaiśca paraṃ jñānamavāptavān |
yajan yajñān mahīṃ rakṣan sa kurvan keśavārcanam || 270 ||
[Analyze grammar]

utpādya putrān pitrarthaṃ cirāt tyaktvā kalebaram |
dhyāyanniṣkalmaṣaṃ devaṃ prāptavān vaiṣṇavaṃ padam || 271 ||
[Analyze grammar]

tataścaitat kramāllebhe devaḥ sarveśvaraḥ svayam |
rāmo rājīvanayano bhrātṛbhedaistribhiḥ saha || 272 ||
[Analyze grammar]

nihantā rākṣasānāṃ yo manuṣyo'hamiti smaran |
daśendriyānanaṃ ghoraṃ yo manorajanīcaram || 273 ||
[Analyze grammar]

vivekaśarajālena śamaṃ nayati dehinām |
kṛtakṛtyastu yo vetti svabhāvaṃ divyamuttamam || 274 ||
[Analyze grammar]

dadau vibhīṣaṇāyāsau priyāya priyakāriṇe |
śāstropadeśapūrvaṃ tu vimānaṃ divyalakṣaṇam || 275 ||
[Analyze grammar]

so'pi tacchirasā gṛhya yayau deśaṃ svakaṃ prati |
ravau madhyandine prāpte kaveratanayā taṭe || 276 ||
[Analyze grammar]

candrapuṣkariṇīmadhye'nantapīṭhe'vatārayat |
dakṣādhvare ca rudreṇa paribhūto niśākaraḥ || 277 ||
[Analyze grammar]

mūrdhni tasya kṛtāvāso yatra taptvā mahattapaḥ |
yasmiṃstu puṇḍarīkākṣo devo vāmanarūpadhṛk || 278 ||
[Analyze grammar]

prāptavānnayasaṃskāraṃ yatra tu svayameva hi |
vimānapravaraṃ divyaṃ śrīrahgamiti śabditam || 279 ||
[Analyze grammar]

pratiṣṭhāsyati cātreti viniścitya jagatpatiḥ |
gaṇeśaṃ yoganidrāṃ ca rakṣāhetoḥ samādiśat || 280 ||
[Analyze grammar]

tatrāvatārya tanmadhye vimānaṃ tadvibhīṣaṇaḥ |
tatasaṃpūjayāmāsa tairdvijairarcitaṃ harim || 281 ||
[Analyze grammar]

ramaṇīyaistu vividhairbhogaiḥ sāṃsparśikādikaiḥ |
taduddhartumasau yatnamakarodbalavānapi || 282 ||
[Analyze grammar]

na śaśāka manāgasmādetaccalayituṃ tadā |
athāpataddharaṇyāṃ vai vilapan sa ca duḥkhitaḥ || 283 ||
[Analyze grammar]

ārtaṃ vibhīṣaṇaṃ dṛṣṭvā vilapantamanāthavat |
uvāca bhagavān raṅgī svareṇa mahatā tadā || 284 ||
[Analyze grammar]

śrībhagavānuvāca |
ārya dharmajña deśo'yaṃ ramaṇīyo hi me mataḥ |
asminneva śayāno'haṃ raṃsye tvāmabhivīkṣya ca || 285 ||
[Analyze grammar]

etairekāntibhiḥ sārdhaṃ madārādhanatatparaiḥ |
vibhīṣaṇānujānīhi kuruṣva ca mama priyam || 286 ||
[Analyze grammar]

etānārādhakān viprān pañcakālaparāyaṇān |
kṣetrārāmagṛhādyaistu susamṛddhān kuruṣva ca || 287 ||
[Analyze grammar]

mā bhūstvaṃ durmanā yāhi kṣipraṃ laṅkāṃ niśācara |
tatra tvaṃ susamṛddhārthaḥ śriyaṃ bhuṅkṣvānapāyinīm || 288 ||
[Analyze grammar]

ityuktaḥ susamṛddhārthān kṣetrārāmagṛhādibhiḥ |
kṛtvā caikāyanāṃstāṃstu pañcakālaparāyaṇān || 289 ||
[Analyze grammar]

tatastu prayayau cārto laṅkāmeva vibhīṣaṇaḥ |
martyānāṃ bhāgyavaiṣamyādbrāhnaṇānāṃ hitāya ca || 290 ||
[Analyze grammar]

devānāṃ ca pratiṣṭhāyai reme tatra nadītaṭe |
raṅgadhāmani raṅgeśaḥ śayānastu dvijottama || 291 ||
[Analyze grammar]

taddhāmobhayato'gacchat parirabhya saridvarā |
yathā patiṃ ciraṃ prāptaṃ bhujābhyāṃ priyamaṅganā || 292 ||
[Analyze grammar]

divyaṃ hyetanmahaddhāma divyāstatra nivāsinaḥ |
divyā ceyaṃ nadī tadvaddivyatīrthamidaṃ saraḥ || 293 ||
[Analyze grammar]

anantaśaktiyuktaṃ tadvimānaṃ hi svayambhavam |
kihgarā viṣṇubhūteśā balinaḥ kāmarūpiṇaḥ || 294 ||
[Analyze grammar]

te ca rakṣanti taṃ deśaṃ sarve hyanimiṣekṣaṇāḥ |
ye niṣya ndā nirāhārāḥ sātvikāśca vasanti te || 295 ||
[Analyze grammar]

pravyāharanto madhurāṃ vāṇīṃ karṇasukhāvahām |
na tatra vasatāṃ pīḍā kṣutpipāsādyupasthitā || 296 ||
[Analyze grammar]

nādhyātmikādipīḍā vā na jarā nāvivekitā |
traikālyajñānasaṃpannāḥ sarvakāmavivarjitāḥ || 297 ||
[Analyze grammar]

padārthasaptakajñānasaṃpūrṇā nānyayājinaḥ |
dvādaśādhyātmaniratāḥ pañcakālaparāyaṇaḥ || 298 ||
[Analyze grammar]

tamarcayanto'harahastatraiva nivasanti hi |
ṣaṭkarmaniratāścāpi brahnaṇyāhitacetasaḥ || 299 ||
[Analyze grammar]

caranti tatra vimalāḥ puruṣāḥ saṃśitavratāḥ |
devāsuramunīndrādyāḥ sadā devābhikāṅkṣiṇaḥ || 300 ||
[Analyze grammar]

vasanti tatra cāsthāya citrāṃ sthāvararūpatām |
apyunmattaḥ prasāntaḥ syādvadhiro'pi subodhavān || 301 ||
[Analyze grammar]

tasya deśasya māhātmyaṃ samyagjñātuṃ na śakyate |
brahnaṇāpi muniśreṣṭha kiṃ punaḥ khalu mādṛśaiḥ || 302 ||
[Analyze grammar]

tadetat paramaṃ dhāma śrīraṅgamiti śabditam |
divyalakṣaṇasaṃyuktaṃ svayaṃvyaktamiti śrutam || 303 ||
[Analyze grammar]

atra sannihitaḥ sākṣādbhagavān puruṣottamaḥ |
bhaktānāṃ puṇḍarīkākṣaḥ paramātmā'cyuto hariḥ || 304 ||
[Analyze grammar]

vividheṣvapi cānyeṣu nityaṃ sthāneṣu yadyapi |
vāsudevastu mantrajñātmā sthitaḥ sannihitaḥ svayam || 305 ||
[Analyze grammar]

tathāpi valavattvena sannidhiṃ bhajate'tra vai |
grīṣmakālaṃ samāsādya yathārkastīkṣṇatāṃ vrajet || 306 ||
[Analyze grammar]

svarūpamajahanneva tathaivātra jagatpatiḥ |
doṣaiḥ sa digvibhāgādyaistvanyathātvaṃ na yāti ca || 307 ||
[Analyze grammar]

nityasannidhimāhātmyāt kālaṃ kalpakṣayāvadhi |
uttarottaratā caiva jagatyasmin hi vartate || 308 ||
[Analyze grammar]

bhūtyā kāntyā ca kīrtyā ca kriyayā cāpramayeyā |
duṣṭopaśāntidā śaktyā siddhidā yā ca vai saha || 309 ||
[Analyze grammar]

muktikāmāśca bhavinaḥ phalakāmāśca sattama |
yathābhimatasaṃprāptimihaivāyāntyanaśvarīm || 310 ||
[Analyze grammar]

iha karmaparāḥ sarve sāyaṃ prātastu madhyataḥ |
kurvate sarvakarmāṇi vimānābhimukhāḥ sadā || 311 ||
[Analyze grammar]

evaṃ tu puṣkarakṣetre totādriśikhare'pi ca |
kṣmāṅge purāṇasaṃjñe tu madhubhāṇḍābhidhe'pi ca || 312 ||
[Analyze grammar]

sthitaḥ saṃnihito devaḥ svayaṃvyakto jagatpatiḥ |
bhagavān puṇḍarīkākṣo lokānāṃ hitakāmyayā || 313 ||
[Analyze grammar]

devadevo jagannātha evaṃ kṣetreṣu keṣucit |
sthāpito vibudhādyaistu sannidhatte dvijottama || 314 ||
[Analyze grammar]

keṣucinmanujendraistu bhaktibṛṃhitamānasaiḥ |
sthāpito vidhivadvipra sannidhatte jagatpatiḥ || 315 ||
[Analyze grammar]

evaṃ bhagavadākārairnānāsaṃsthānalakṣaṇaiḥ |
nānāviśeṣarūpaiśca nānākāryavaśena tu || 316 ||
[Analyze grammar]

viśvamāpūritaṃ sarvaṃ sarvānugrahakāmyayā |
svayaṃvyaktaṃ tathāsiddhavibudhaiśca pratiṣṭhitam || 317 ||
[Analyze grammar]

munimukhyaistu gandharvairyakṣairvidyādharairapi |
rakṣobhirasurairmukhyaiḥ sthāpitaṃ mantravigraham || 318 ||
[Analyze grammar]

divyaśāstroktavidhinā pūjayecchāstrakovidaḥ |
sthāpitaṃ manujairdevaṃ munivākyoktamārgataḥ || 319 ||
[Analyze grammar]

pūjayed dvija tatrāpi jñānibhistattbadarśibhiḥ |
vāsudevaikaniṣṭhaistu devatāntaravarjitaiḥ || 320 ||
[Analyze grammar]

vyāmiśrayāgamuktaistu tīvrabhaktisamanvitaiḥ |
sthāpitaṃ manujendraistu hyanuvedhādikovidaiḥ || 321 ||
[Analyze grammar]

arcayeddevadeveśaṃ divyaśāstroktavartmanā |
munivākyoktamārgeṇa pūjanaṃ yatra vartate || 322 ||
[Analyze grammar]

tatrāpi divyamārgāccet pūjanaṃ kartumicchati |
munimārgaṃ parityajya divyamārgeṇa pūjayet || 323 ||
[Analyze grammar]

bhavet sannidhimāhātmyaṃ kālaṃ kalpakṣayāvadhi |
divyamārgeṇa pūjādyaṃ vartate yatra nityaśaḥ || 324 ||
[Analyze grammar]

tatra divyaṃ parityajya na kadācinmahāmate |
munivākyoktamārgeṇa kuryāt saṃpūjanādikam || 325 ||
[Analyze grammar]

kuryādvā yadi saṃmohādvipraḥ saṃmūḍhacetanaḥ |
saṃprayātyacirātasya bhaktirbījena vai saha || 326 ||
[Analyze grammar]

samantraṃ karmatantraṃ ca siddhayaśca parāṅmukhāḥ |
ihaiva śīghraṃ viprendra dehānte gatasantatiḥ || 327 ||
[Analyze grammar]

ghoraṃ prayāti narakaṃ rājā rāṣṭraṃ ca naśyati |
tasmāt sarvaprayatnena divyamārgaṃ tu na tyajet || 328 ||
[Analyze grammar]

tāmasena tu mārgeṇa pūjanaṃ yatra vartate |
tatrāpi rājasenaiva pūjana siddhidaṃ bhavet || 329 ||
[Analyze grammar]

rājasena tu pūjādyaṃ vartate yatra nityaśaḥ |
tatrāpi sātvikenaiva pūjanaṃ śubhadaṃ sadā || 330 ||
[Analyze grammar]

sātvikena tu pūjādyaṃ vartate yatra cānvaham |
tatra rājasamārgeṇa na kuryāt pūjanādikam || 331 ||
[Analyze grammar]

yatra rājasamārgeṇa pravṛttaṃ tvarcanādikam |
tatra tāmasamārgeṇa na kuryādarcanādikam || 332 ||
[Analyze grammar]

vividhānāṃ rājasānāmanyonyaṃ syābha saṃkaraḥ |
sarvatrapauruṣe vākye tadgrāhyamavirodhi yat || 333 ||
[Analyze grammar]

sanakaḥ |
kevalaṃ tadvidhānena na kuryāt sthāpanādikam |
divyādyāyatanānāṃ ca ṣūjārthaṃ yat tvayoditam || 334 ||
[Analyze grammar]

śāstraṃ divyādibhedena śrotumicchāmi tatvataḥ |
yajjñātvā vinivarteyaṃ śāstrasāṅkaryadoṣataḥ || 335 ||
[Analyze grammar]

śāṇḍilyaḥ |
vāsudevena yat proktaṃ śāstraṃ bhagavatā svayam |
anuṣṭupchandobandhena samāsavyāsabhedataḥ || 336 ||
[Analyze grammar]

tathaiva brahnarudrendrapramukhaiśca pravartitam |
lokeṣvapi ca divyeṣu taddivyaṃ viddhi sattama || 337 ||
[Analyze grammar]

brahnarudramukhairdevaiḥ ṛṣibhiśca tapodhanaiḥ |
svayaṃ praṇītaṃ yacchāstraṃ tadviddhi munibhāṣitam || 338 ||
[Analyze grammar]

etattu trividhaṃ viddhi sātvikādivibhedataḥ |
vijñāya puṇḍarīkākṣādarthajālaṃ yathāsthitam || 339 ||
[Analyze grammar]

tadbodhakaṃ praṇītaṃ yacchāstraṃ tat sātvikaṃ smṛtam |
tasmājjñāte'rthajāte tu kiñcit samavalambya ca || 340 ||
[Analyze grammar]

svabuddhayunmuṣitasyaiva hyarthajātasya bodhakam |
yat praṇītaṃ dvijaśreṣṭha tathā vijñāya tatvataḥ || 341 ||
[Analyze grammar]

granthavistarasaṃyuktaṃ śāstraṃ sarveśvareśvarāt |
tatsaṃkṣepaprasādena svavikalpavijṛmbhaṇaiḥ || 342 ||
[Analyze grammar]

vrahnādibhiḥ praṇītaṃ yat tathā tadṛṣibhirdvija |
brahnādibhyaḥ pariśrutya tat saṃkṣepātmanā punaḥ || 343 ||
[Analyze grammar]

svavikalpāt praṇītaṃ yat tat sarvaṃ viddhi rājasam |
tat syād dvedhā pañcarātravaisvānasavibhedataḥ || 344 ||
[Analyze grammar]

kevalāt svavikalpoktaiḥ kṛtaṃ yat tāmasaṃ tu tam |
kevalaṃ manujairyattu kṛtaṃ tat pauruṣaṃ bhavet || 345 ||
[Analyze grammar]

sanaka |
yairliṅgairvadatāṃśreṣṭha bhagavadvākyapūrvakam |
bhedaṃ jānāmi tatvena tāni vistarato vada || 346 ||
[Analyze grammar]

śāṇḍilya |
yadarthāḍhyamasandigdhaṃ svacchamalpākṣaraṃ sthiram |
cāturātmyasvarūpeṇa saṃsthitasya vibhoḥ sadā || 347 ||
[Analyze grammar]

svābhāvikaṃ paratvaṃ tu yatra yatra samīritam |
anyāsāṃ mantramūrtīnāṃ yatra caupādhikaṃ tu yat || 348 ||
[Analyze grammar]

turyādijāgratparyantaḥ padabhedaḥ prakāśitaḥ |
bhaktānāmanukampārthaṃ yatra vai caturātmanaḥ || 349 ||
[Analyze grammar]

śaktīśasya vibhoryatra vibhavaḥ saṃprakāśitaḥ |
aṅgalāñchanabhūṣāṇāṃ śaktīnāṃ vihageśituḥ || 350 ||
[Analyze grammar]

layādibhedabhinnaṃ tu svarūpaṃ yatra bhāṣitam |
bījapiṇḍapadādyena cāturvidhyena sattama || 351 ||
[Analyze grammar]

mantrāḥ pravartitā yatra yatra sthāpanakarmaṇi |
anuvedhakriyā proktā yatra vai nityapūjanam || 352 ||
[Analyze grammar]

mūlamūrtau tu saṃpūrṇaṃ proktaṃ prādhānyato dvija |
tatra kartumaśakyaṃ yat snānādyaṃ tāvadeva tu || 353 ||
[Analyze grammar]

bimbāntare tadarthaṃ tu karmabimbapurassare |
vihitaṃ darpaṇādyeṣu tadabhāvānmahāmate || 354 ||
[Analyze grammar]

kṣmājalānalavāyvākhyanābhasīyena vai dvija |
dhāraṇāpañcakenaiva dhāraṇādvitayena ca || 355 ||
[Analyze grammar]

dahanāpyāyanākhyena yatra śuddhiśca bhautikī |
āgamaśrutimūlatvaṃ svasya yaddhayupapādakam || 356 ||
[Analyze grammar]

tat pārameśvaraṃ vākyamājñāsiddhaṃ hi mokṣadam |
evamādeyavākyottha āgamo yo mahāmate || 357 ||
[Analyze grammar]

sanmārgadarśanaṃ kṛtsnaṃ vidhivādaṃ ca viddhi tat |
tatprāmāṇyāttu yatkiñcit samabhyūhya yathārthataḥ || 358 ||
[Analyze grammar]

pūrvāparābirodhena nirvāhyamavicārataḥ |
sarveṣāṃ rañjakaṃ gūḍhaṃ niścayīkaraṇākṣamam || 359 ||
[Analyze grammar]

pārameśvaravākyoktamarthajālaṃ yathāsthitam |
pratyabhijñāpakaṃ yadyat sātvikaṃ munibhāṣitam || 360 ||
[Analyze grammar]

praśaṃsakaṃ yat siddhīnāṃ saṃpravartakamapyatha |
mūlamūrtimanādṛtya karmārcāyāṃ tu puṣkalam || 361 ||
[Analyze grammar]

nityasaṃpūjanaṃ proktaṃ prādhānyena tu yatra vai |
brahnarudrādibimbānāṃ pramāṇaṃ lakṣaṇaṃ tathā || 362 ||
[Analyze grammar]

sthāpanaṃ yatra nirdiṣṭaṃ yatra vai jagatāṃ pateḥ |
pūjanaṃ tu samuddiṣṭaṃ prākṛtānāṃ jaḍātmanām || 363 ||
[Analyze grammar]

tatvānāmapi viprendra diśāṃ kālasya vācakaiḥ |
parameṣṭhyādibhirmantraiḥ pañcabhiryatra vai kramāt || 364 ||
[Analyze grammar]

sthāpanādipratiṣṭhāntaṃ pañcakaṃ samudīritam |
yāgapūrvā haristomaparyantāḥ sapta kīrtitāḥ || 365 ||
[Analyze grammar]

yāgā yatra tathā sapta tatkramādadhikāriṇaḥ |
uktaṃ yatra pratiṣṭhayā ṣoḍaśanyāsakalpanam || 366 ||
[Analyze grammar]

etajjānīhi tat sarvaṃ rājasaṃ munibhāṣitam |
bhagavantaṃ samuddiśya hyaṅgabhāvaṃ vinaiva tu || 367 ||
[Analyze grammar]

brahnarudramukhānāṃ tu vibudhānāṃ tathaiva ca |
mātṝṇāmapi durgāyāḥ svātantryeṇa tu yatra vai || 368 ||
[Analyze grammar]

mantraṃ dhyānaṃ pramāṇaṃ ca lakṣaṇaṃ sthāpanaṃ tathā |
nirdiṣṭaṃ tāmasaṃ nāma munivākyaṃ tu viddhi tat || 369 ||
[Analyze grammar]

anarthakamasaṃbaddhamalpārthaṃ śabdaḍambaram |
anirvāhakamādyoktervākyaṃ tat pauruṣaṃ smṛtam || 370 ||
[Analyze grammar]

heyaṃ cānarthasiddhīnāmākaraṃ narakāvaham |
pārameśvaravākyārthairyadvirodhi na tad dvija || 371 ||
[Analyze grammar]

saṃgrāhyaṃ sātvikādyeṣu munivākyeṣu yatnataḥ |
yaddivyāpekṣitaṃ vipra saṃgrāhyamavirodhi tat || 372 ||
[Analyze grammar]

sātvikādikramātteṣu samabhyūhya mahāmate |
prasiddhārthānupādāya saṅgatārthaṃ vilakṣaṇam || 373 ||
[Analyze grammar]

api cet pauruṣaṃ vākyaṃ grāhyaṃ tanmunivākyavat |
sanaka |
divyapūrvāṇi śāstrāṇi proktairetaistu liṅgakaiḥ || 374 ||
[Analyze grammar]

liṅgitāni dvijaśreṣṭha vyaktanāmānvitāni ca |
kautūhalaṃ hi me śrotuṃ prabrūhi gaṇaśastathā || 375 ||
[Analyze grammar]

vijñātavyānyasaṃkīrṇaṃ yathā ca svalpabuddhibhiḥ |
śāṇḍilya |
sātvataṃ pauṣkaraṃ caiva jayākhyaṃ ca tathaiva ca || 376 ||
[Analyze grammar]

evamādīni śāstrāṇi divyānītyavadhāraya |
saṃhitā ceśvarasyāpi bharadvājasya saṃhitā || 377 ||
[Analyze grammar]

saumantavī tathā hyetat pārameśvarasaṃjñitam |
vaihāyasī saṃhitā ca śāstraṃ citraśikhaṇḍijam || 378 ||
[Analyze grammar]

tathā jayottaraṃ tatra evamādīni tatvataḥ |
sātvikāni vijānīhi munivākyāni sattama || 379 ||
[Analyze grammar]

tantraṃ sanatkumārakhyaṃ tathā pajhodbhavābhidham |
satyāpi tejodraviṇaṃ māyāvaibhavikaṃ tathā || 380 ||
[Analyze grammar]

ityādīnyavagaccha tvaṃ rājasānyeva tatvataḥ |
pañcapraśnaṃ śukapraśnaṃ tatvasāgarasaṃhitā || 381 ||
[Analyze grammar]

ityādīnyavabuddhyasva tāmasāni viśeṣataḥ |
pūrvoktalakṣaṇenaiva jñātavyaṃ tatra pauruṣam || 382 ||
[Analyze grammar]

prāsādānāṃ ca śāstrāṇāṃ yathāvat saṃprakāśitam |
bhedaṃ divyādikaṃ samyag jñātvā sarvaṃ samācaret || 383 ||
[Analyze grammar]

yo na jñātvā tu sāṅkaryaṃ pūjādyamanutiṣṭhati |
sa hi sarvasya jagataḥ sāṅkaryaṃ kurute sadā || 384 ||
[Analyze grammar]

viśeṣāt svasya vaṃśasya tasmādāpadyapi dvija |
na kuryācchāstrasāṅkaryaṃ hitaiṣī śāstrakobidaḥ || 385 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Parameshara-samhita Chapter 10

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: