Paramesvara-samhita [sanskrit]

67,204 words | ISBN-13: 9788179070383

The Sanskrit text of the Paramesvara-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include meditation on mantras, architectural material for buildings, image-worship and philosophy. The rules of Paramesvara-samhita (similar in nature to the Paushkara-samhita) is today followed in the Shrirangam temple. Alternative titles: Parameśvarasaṃhitā (परमेश्वरसंहिता), Parameśvara-saṃhitā (परमेश्वर-संहिता), Parameshvarasamhita, Parameshvara, Paramesvarasamhita.

śrīḥ |
navamo'dhyāyaḥ |
śāṇḍilyaḥ |
evaṃ kālatraye kuryāt pūjanaṃ mantravittamaḥ |
na ca kālatrayānnyūnaṃ pūjanaṃ vihitaṃ sadā || 1 ||
[Analyze grammar]

prāsādeṣu svayaṃvyaktapūrveṣu dvijasattama |
kālatrayaṃ pradhānaṃ syāttadūrdhvaṃ karturicchayā || 2 ||
[Analyze grammar]

vibhavāpekṣayā caiva vardhayeta yathākramam |
yāvaRddvādaśamaḥ kālastāvadvai munipuRṅgava || 3 ||
[Analyze grammar]

śreṣṭhaḥ prabātakālaḥ syāt triṣu kāleṣu vai punaḥ |
yathāvanmantravinyāsamātmanaḥ karadehayoḥ || 4 ||
[Analyze grammar]

hṛdyāgaṃ sthānasaṃśuddhiṃ sāyāmāṃ bhautikīṃ tataḥ |
nityaṃ prābhātike kuryādanyatrecchānurūpataḥ || 5 ||
[Analyze grammar]

snapanaṃ balidānaṃ ca kuryāt kālatraye sadā |
mūrterāsanapūjā tu kāryā kālacatuṣṭaye || 6 ||
[Analyze grammar]

pañcakāle bhavennyāsaḥ ṣaṭkāle havanakriyā |
ata ūrdhveṣu kāleṣu japāntaṃ pūjanaṃ bhavet || 7 ||
[Analyze grammar]

alaṅkārāsanādyaṃ ca pūrvavat kramayogataḥ |
vinoktena prakāreṇa hyanyathā na samācaret || 8 ||
[Analyze grammar]

mukhyakalpe tu homāntā nityanaimittikātmakāḥ |
pūjāḥ krameṇa vai kuryāt tattaddhomāvasānikāḥ || 9 ||
[Analyze grammar]

anukalpe tu japyāntaṃ yāgānantariteṣu vai |
yāgeṣu havanānteṣu nityanaimittikādiṣu || 10 ||
[Analyze grammar]

tattadyāgaṃ japāntaṃ ca kramāt kṛtvā tataḥ param |
tattaddhomān muniśreṣṭha kramāt kuryādyathāvidhi || 11 ||
[Analyze grammar]

anukalpeṣu yāgeṣu hyupakāloditeṣu vai |
āsanārghye tataṛ pādyamācāmaṃ sapratigraham || 12 ||
[Analyze grammar]

gandhaṃ mālyaṃ tathā dīpaṃ dhūpaṃ mātrāṃ krameṇa tu |
datvā bhojyāvasānaṃ tu kramāddadyādvidhānataḥ || 13 ||
[Analyze grammar]

atha dvādaśakālādi yāvat kālatrayaṃ dvija |
nāḍikānāṃ vibhāgaṃ tu krameṇaivāvadhāraya || 14 ||
[Analyze grammar]

brāhnānmuhūrtādārabhya sapādaṃ ghaṭikādvayam |
nirvartya nityakarma prāk snānapūrvaṃ yathāvidhi || 15 ||
[Analyze grammar]

sapādaikottarā nāḍyo daśa prābhātike'rcane |
tato nāḍīcatuṣkaṃ tu bhavedyāgadvayasya tu || 16 ||
[Analyze grammar]

tatastvardhottarā nāḍyastisraḥ syussvānhikasya tu |
paścādardhottarāḥ sapta nāḍyo madhyandinārcane || 17 ||
[Analyze grammar]

bhūyastu ghaṭikāyugmaṃ yāgasya dvijasattama |
tato'parāhṇayāgasya bhavettu ghaṭikātrayam || 18 ||
[Analyze grammar]

svādhyāyasya bhavet kālastatastu ghaṭikādvayam |
ardhottarā bhavennāḍī svasya sāyantanī kriyā || 19 ||
[Analyze grammar]

tataḥ pradoṣayāgasya sārdhāḥ sapta ca nāḍikāḥ |
tato yāgadvayaṃ kuryāddhaṭikānāṃ catuṣṭaye || 20 ||
[Analyze grammar]

paścānniśīthayāgasya bhavedvai nāḍikātrayam |
bhūyastu pūjanaṃ vipra kuryādvai ghaṭikādvaye || 21 ||
[Analyze grammar]

tatastu pratyuṣo yāgaḥ sārdhaṃ syānnāḍikādvayam |
yogapūrvaṃ tu viśrāmaścatasro nāḍikāstataḥ || 22 ||
[Analyze grammar]

yatra dvādaśakālejyā tatrāyaṃ kālanirṇayaḥ |
yatraikādaśakālejyā tatrāyaṃ krama ucyate || 23 ||
[Analyze grammar]

niśīthayajanādūrdhvaṃ pratyuṣaḥ pūjanaṃ bhavet |
yadvā prādoṣikādūrdhvaṃ kālamekaṃ vilopayet || 24 ||
[Analyze grammar]

viśrāmasya bhavet kālo nāḍīnāṃ ṣaṭkameva ca |
yadā tu daśakāleṣu pūjanaṃ vihitaṃ tadā || 25 ||
[Analyze grammar]

madhyāhnapūjanādūrdhvamaparāhṇārcanaṃ bhavet |
tathā madhyāhṇapūjāyāḥ sārdhāstu nava nāḍikāḥ || 26 ||
[Analyze grammar]

yatra kāleṣu navasu pūjanaṃ vihitaṃ tadā |
niśīthapūjanāt pūrvamekaṃ yāgaṃ tu lopayet || 27 ||
[Analyze grammar]

daśa nāḍyo'rdhahīnāḥ syustadā prādoṣike'rcane |
yatra kālāṣṭake yāgā vihitā dvijasattama || 28 ||
[Analyze grammar]

tadā prābhādikādūrdhvamekaṃ yāgaṃ vilopayet |
tadā prābhātike yāge sāṃśā nāḍyastrayodaśa || 29 ||
[Analyze grammar]

yajanaṃ saptakāleṣu yadā syāddvijasattama |
pradoṣaśca niśīthasca pratyūṣaśca tathā niśi || 30 ||
[Analyze grammar]

niśīthasya bhavet kālaścatasro nāḍikāstadā |
ardhahīnāścatasrastu ghaṭikāścaramasya tu || 31 ||
[Analyze grammar]

yatra vai kālaṣaṭke tu pūjanaṃ vihitaṃ tadā |
pūrvamadhyāparāhṇāstu divākālāstrayaḥ smṛtāḥ || 32 ||
[Analyze grammar]

svasya prābhātakṛtyasya sāṃśaṃ nāḍītrayaṃ tadā |
sārdhāścatasro nāḍyastu svasya madhyandinasya tu || 33 ||
[Analyze grammar]

prātarādyā niśīthāntāḥ pañcakālā udāhṛtāḥ |
tadā śiṣṭāstu ghaṭikā yogaviśrāmayoḥ smṛtāḥ || 34 ||
[Analyze grammar]

ete'parāhṇarahitāścatuṣkālāḥ prakīrtiṃtāḥ |
pañcakaṃ ghaṭikānāṃ tu svādhyāyasya bhavettadā || 35 ||
[Analyze grammar]

prātarmadhyandinaṃ sāyaṃ trayaḥ kālā yathākramam |
tadānīmavaśiṣṭāstu ghaṭikāḥ svasya karmaṇaḥ || 36 ||
[Analyze grammar]

anukalpe tu kālaḥ syādeko mādhyandino'thavā |
mādhyandinaśca naiśaśca dvau kālau śaktito dvija || 37 ||
[Analyze grammar]

yatrāvaraṇabāhulyaṃ tathā ca balivistaraḥ |
bhagavadyāgavistāro mahatā vibhavena tu || 38 ||
[Analyze grammar]

anekā mūrtayo yatra pūjyante vistareṇa tu |
tatra tatra samabhyūhya svabuddhyā tu samācaret || 39 ||
[Analyze grammar]

vṛddhiṃ pradhānakāle tu nāḍikānāṃ mahāmate |
saṃkṣepamupasandhyāsu tattatkarmānuguṇyataḥ || 40 ||
[Analyze grammar]

evamukteṣu kāleṣu yaḥ pūjayati sarvadā |
sa pūjāphalamāpnoti sākalyena mahāmate || 41 ||
[Analyze grammar]

yathā kālātyayo na syāttathā kuryāt prayatnataḥ |
ukte'smin samatikrānte kāle doṣo bhavenmahān || 42 ||
[Analyze grammar]

manujaiḥ kalpite sthāne ityuktā nāḍikāsthitiḥ |
svayaṃ vyaktādike'pyevaṃ sthānānāmārṣapaścime || 43 ||
[Analyze grammar]

catuṣṭaye bhavedvipra kālānāṃ tu vinirṇayaḥ |
viśeṣaḥ śrūyatāmatra niyateṣvapi karmasu || 44 ||
[Analyze grammar]

vatsarotsavapūrveṣu nānānaimittikeṣu ca |
pavitrārohaṇānteṣu kāmyeṣu vividheṣu ca || 45 ||
[Analyze grammar]

tathā ca prāyaścitteṣu rāṣṭrabhaṅgādidoṣataḥ |
yadvā yajanavistārādasāmarthyādikena vā || 46 ||
[Analyze grammar]

tattatkarmodite kāle samatīte kṣaṇādike |
na doṣo vidyate vipra tattatsthānaprabhāvataḥ || 47 ||
[Analyze grammar]

sadāgamaparairvipraiḥ paścakālaparāyaṇaiḥ |
cāturātmyaikaniṣṭhaistu ananyairadhikāribhiḥ || 48 ||
[Analyze grammar]

prāguktairvyāpakairmandnairdvādaśākṣarapūrvakaiḥ |
aṅgopāṅgādisaṃyuktairdivyaśāstroktamārgataḥ || 49 ||
[Analyze grammar]

yajanaṃ kriyate yatra tatrāpi ca viśeṣataḥ |
kālātikramadoṣastu vidyate na kadācana || 50 ||
[Analyze grammar]

tathāpi kālātikrāntau viśeṣamavadhāraya |
vyāmiśrayājibhirvarṇairnirmitāyatanāstu ye || 51 ||
[Analyze grammar]

teṣu karmaṇi nitye'pi kāmye naimittike'pi vā |
vividhe'pi tathā vipra prāyaścittākhyakarmaṇi || 52 ||
[Analyze grammar]

tattaduktasya kālasya muhūrtasyāpyatikrame |
karturgurośca sthānasya tasya doṣo mahān bhavet || 53 ||
[Analyze grammar]

ananyaśaraṇairvarṇaiḥ sthāne tu parikalpite |
ārambhaḥ prātarijyāyā api yāmāṣṭamāṃśakam || 54 ||
[Analyze grammar]

nātikrāmenna madhyāhnaḥ sāṣṭāṃśaṃ praharadvayam |
na ca sāyantanārambho rātrau yāmāṣṭamāṃśakam || 55 ||
[Analyze grammar]

niśīthapūjānārambho na ca nāḍīstrayodaśa |
pratyuṣaḥ pūjanārambhaḥ na ca hyekonaviṃśatim || 56 ||
[Analyze grammar]

atikramecceddoṣaḥ syāt kartrāditritayasya ca |
naimittikādike prāgvadbhaveddoṣasya nirṇayaḥ || 57 ||
[Analyze grammar]

sacchūdraiḥ kalpite vipra sthāne tu vinibodha me |
ahani prātarārambho yāmāṃśaṃ na vyatikramet || 58 ||
[Analyze grammar]

na ca mādhyandinārambhaḥ sapādaṃ praharadvayam |
rātrau sāyantanārambho yāmāṃśaṃ na vyatikramet || 59 ||
[Analyze grammar]

niśīthayajanārambho na ca nāḍīdvisaptakam |
nātikrāmet pratyuṣastu viṃśatiṃ yadyatikramet || 60 ||
[Analyze grammar]

sabandhukasya vai kartuḥ sthānasya ca gurorbhavet |
bhayaṃ naimittikādīnāṃ prāgvattattadatikrame || 61 ||
[Analyze grammar]

sadvaiśyaiḥ kalpite sthāne vibhāgamavadhāraya |
prāgijyopakrame nāḍīdvitayaṃ hyudayāt param || 62 ||
[Analyze grammar]

nātikramenna mādhyāhno hyaṣṭāviṃśatināḍikāḥ |
rātrau sāyantanārambhaktritayaṃ na vyatikramet || 63 ||
[Analyze grammar]

niśīthayajanārambho yāmau dvau na hyatikramet |
pratyuṣaḥ pūjanārambho na ca nāḍyekaviṃśatim || 64 ||
[Analyze grammar]

naimittikādyaṃ tritayaṃ na ca kālamatikramet |
prāguktaṃ yadyatikrāmet karturvai deśikasya ca || 65 ||
[Analyze grammar]

sabandhukasya jāyeta mahāvyādhyādipīḍanam |
sthānasya dhānyanāśaḥ syānmahābhūtairupaplavaḥ || 66 ||
[Analyze grammar]

sadāgamajñaiḥ kṣatraistu klṛpte vakṣyāmyataḥ param |
prātarijyāsamārambho yāmārdhaṃ na hyatikramet || 67 ||
[Analyze grammar]

na ca mādhyandinārambhaḥ sārdhaṃ yāmadvayaṃ dvija |
na ca sāyantanārambho yāmārdhaṃ na hyatikamet || 68 ||
[Analyze grammar]

niśīthayajanārambho nāḍīṣoḍaśakaṃ na ca |
yāmatrayaṃ tadanyastu na ca naimittikādikam || 69 ||
[Analyze grammar]

uktaṃ kālamatikrāmet pramādādyadyatikramet |
deśakṣobhādidoṣaḥ syāt pūrvoktatritayasya ca || 70 ||
[Analyze grammar]

pañcakālaparairvipraiḥ kalpite'pi nibodha me |
prāgijyopakramo nāḍīpañcakaṃ na vyatikramet || 71 ||
[Analyze grammar]

na ca mādhyandinārabhbho nāḍikānāṃ tu viṃśatim |
na ca sāyantanārambho nāḍīṣṭkamatikramet || 72 ||
[Analyze grammar]

nātikramenniśīthejyā nāḍyaḥ saptottarā daśa |
caturviṃśatimantejyā nāḍīnāṃ na hyatikramet || 73 ||
[Analyze grammar]

na ca naimittikādyasya prāptakālavyatikramaḥ |
evamuktaṃ tu niyamaṃ yena kenāpyatikramet || 74 ||
[Analyze grammar]

sthānabhraṃśādidoṣaḥ syāddeśikāditrayasya ca |
ṛṣibhiḥ kalpite sthāne viśeṣamavadhāraya || 75 ||
[Analyze grammar]

nātikramet prāgijyāyā nāḍīṣaṭkamupakramaḥ |
mādhyandinasamārambho na ca nāḍyekaviṃśatim || 76 ||
[Analyze grammar]

sāyamijyāsamārambho nāḍīnāṃ na ca saptakam |
nātikrāmenniśīthejyā nāḍyaṣṭādaśakaṃ dvija || 77 ||
[Analyze grammar]

nātikrāmet paśvimejyā nāḍikāpañcapañcakam |
atikrameccet kartuḥ syāt kṣayavyādhiprapīḍanam || 78 ||
[Analyze grammar]

taddeśe syādanāvṛṣṭiḥ sthānasya ca mahadbhayam |
kalpite mantrasiddhaistu sthāne samavadhāraya || 79 ||
[Analyze grammar]

ārambhaḥ prātarijyāyāḥ praharaṃ na hyatikramet |
ekaviṃśatikaṃ sārdhaṃ madyāhno na vyatikramet || 80 ||
[Analyze grammar]

nātikramettu praharaṃ sāyaṃ yāga upakramaḥ |
niśīthayāgo nāḍīnāṃ na ca tvekonaviṃśatim || 81 ||
[Analyze grammar]

ṣaḍviṃśatimatikrāmenna ca paścimapūjanam |
atikrameccedve kartuḥ putrahānirbhaviṣyati || 82 ||
[Analyze grammar]

sthāne dravyavināśaḥ syādrāṣṭrasya vyādhipīḍanam |
divyasthāne'tha vakṣyāmi prāgijyāyā upakramaḥ || 83 ||
[Analyze grammar]

aṣṭakaṃ na tvatikrāmennāḍīnāṃ dvijasattama |
dvāviṃśatiṃ na madhyāhno na ca sāyantano'ṣṭakam || 84 ||
[Analyze grammar]

viṃśatiṃ na niśīthejyā saptaviṃśatimantimaḥ |
nātikrāmenmuniśreṣṭha pramādādyadyatikramet || 85 ||
[Analyze grammar]

deśādhipasya pīḍā syājjvarādivyādhibhiḥ sadā |
sthāne dhānyādināśaḥ syāttattaddeśanivāsinām || 86 ||
[Analyze grammar]

atha sthāne svayaṃ vyakte śrṛṇu kālavidhiṃ dvija |
prathamejyāsamārambho ghaṭikādaśakaṃ na ca || 87 ||
[Analyze grammar]

atikrāmenna madhyāhno nāḍīnāṃ pañcaviṃśatim |
sāyamijyāsamārambho daśakaṃ na hyatikramet || 88 ||
[Analyze grammar]

dvāviṃśatiṃ niśīthejyā nātikrāmeta paścimaḥ |
ādityodayavelāṃ tu nātikrāmet kadācana || 89 ||
[Analyze grammar]

pramādādbuddhipūrvādvā atikrāmedyadi dvija |
arātibhiḥ paribhavo mahāvyādhyādipīḍanam || 90 ||
[Analyze grammar]

sadā deśādhipasya syāt prajānāṃ vyādhipīḍanam |
tatsthānasya na sampattistaddeśe vṛṣṭivarjanam || 91 ||
[Analyze grammar]

nityanaimittikaṃ karma nakṣatrādinimittakam |
tattatkarmoditaṃ kālaṃ nātikrāmettu mānuṣe || 92 ||
[Analyze grammar]

ārṣādiṃke tu tritaye pūrvabhāgoditaṃ tu yat |
tat kuryāttadatikrāntau bhāge tu tadanantare || 93 ||
[Analyze grammar]

tatkālātikrame doṣo nityātikrāntivadbhavet |
aparāṃśoditaṃ karma tatraiva tu samācaret || 94 ||
[Analyze grammar]

pūrvāhṇe vihitaṃ karma madhyāhne tu samācaret |
madyāhne vihitaṃ yattadaparāhne samācaret || 95 ||
[Analyze grammar]

pūrvarātroditaṃ karma madhyarātre samācaret |
madhyarātroditaṃ yattat kuryādapararātrike || 96 ||
[Analyze grammar]

svayaṃ vyakte tu pūrvāṃśavihitaṃ syāttu madhyame |
paścime vāpi tatroktaṃ pūrve vā madhyame'pi vā || 97 ||
[Analyze grammar]

ācaredanukalpe tu pūrvāhnavihitaṃ tu yat |
tat kuryādatha madhyāhne aparāhṇe'thavā dvija || 98 ||
[Analyze grammar]

pūrvarātroditaṃ kuryānmadhye vā paścime'pi vā |
ṛkṣāṇāṃ pūrvabhāge tu ṛkṣakarma samācaret || 99 ||
[Analyze grammar]

tithīnāṃ paścime bhāge tithikarma samācaret |
nakṣatrabhede cādhikye tithibhede tadantime || 100 ||
[Analyze grammar]

tatrāpi cedamāvāsyā saṅgavāt parato bhavet |
tasmin kuryāttu tat karma tat syāt pūrvedyuranyathā || 101 ||
[Analyze grammar]

atīte bhagavadyāgamācareduttarāyaṇe |
paścāt ṣoḍaśanāḍīnāmantare homapaścimam || 102 ||
[Analyze grammar]

snapanādyaṃ muniśreṣṭha caitre ca viṣuve tathā |
prāgeva bhagavadyāgamācareddakṣiṇāyane || 103 ||
[Analyze grammar]

snapanādyaṃ tu homāntaṃ nāḍīṣoḍaśakāntare |
anukalpe tu tat kuryāt paścāt ṣoḍaśakāntare || 104 ||
[Analyze grammar]

evamāśvayuje māsi viṣuve'pi samācaret |
uttarāyaṇavat kuryāt tatsaṅkrānticatuṣṭaye || 105 ||
[Analyze grammar]

yallagnahetukaṃ karma yanmuhūrtanimittakam |
tat saśeṣaṃ samāpādya prāyeṇa vibhavena tu || 106 ||
[Analyze grammar]

tasmin prāpte śubhe kāle śaśvaccheṣaṃ samāpayet |
arghyādyairdevamiṣṭvā tu agnau pūrṇāhuniṃ dadet || 107 ||
[Analyze grammar]

naimittikaṃ divoktaṃ tu divaiva tu samāpayet |
naimittikaṃ niśoktaṃ tu niśyeva tu samāpayet || 108 ||
[Analyze grammar]

yasmin yasminnahorātre vihitaṃ karma yaddvija |
samāpayet tattasmin yatnato'vaśyameva hi || 109 ||
[Analyze grammar]

mahotsavaḥ sadākālaṃ vihitaṃ na tvatikramet |
ni śotsavasya kālaḥ syāttapanasyodayāvadhi || 110 ||
[Analyze grammar]

kālaḥ syāttīrthayātrāyāṃ viṃśannāḍcantare divā |
manuṣyanirmite sthāne mukhyakalpe dvijottama || 111 ||
[Analyze grammar]

anukalpe tu tatkālo yāvadastamayāvadhi |
svayaṃ vyāktādike sthāne divā syānmukhyakalpake || 112 ||
[Analyze grammar]

anukalpe niśāyāṃ tu pūrvārdhāvadhiko bhavet |
mukhyakalpe'pi rātrau vā hyayanādestu saṃbhave || 113 ||
[Analyze grammar]

martyapratiṣṭhite sthāne pavitrārohaṇasya tu |
kālaḥ syādahni viprendra nāḍīviṃśatikāntare || 114 ||
[Analyze grammar]

svayaṃ vyaktādike sthāne yāvadastamayāvadhi |
rātrau tu bhūṣaṇāropaṃ na kadācit samācaret || 115 ||
[Analyze grammar]

candrasūryoparāge ca tatkālāt pūrvameva tu |
catussthānasthitasyāpi sthānadvayagatasya vā || 116 ||
[Analyze grammar]

devasya yajanaṃ kṛtvā homāntaṃ snapanādikam |
aupacārikasāṃsparśaiḥ prabhūtairhṛdayaṅgamaiḥ || 117 ||
[Analyze grammar]

payoghṛtādibhiḥ samyak saviśeṣairmahāmate |
tato'kṣasūtramādāya tāvat kuryājjapaṃ sudhīḥ || 118 ||
[Analyze grammar]

yāvadrāhuvimuktasya candrāderdarśanaṃ bhavet |
pūjāhomajapādīnāṃ phalānantyamavāpnuyāt || 119 ||
[Analyze grammar]

anyathā viphalaṃ karma karturvyādhyādipīḍanam |
ato'pyanyadanityaṃ yannaimittikamudāhṛtam || 120 ||
[Analyze grammar]

puṇyakālavaśenaiva tatrāpyevaṃ samācaret |
kāmyāni sarvakarmāṇi tattatkāle samācaret || 121 ||
[Analyze grammar]

anyathā tāni karmāṇi na sidhyantyacireṇa tu |
svayaṃvyaktādike tāni sarvadaiva samācaret || 122 ||
[Analyze grammar]

prāyaścittaṃ tu vai kuryāt sañjāte tannimittake |
tadaiva vātha karmānte tridinābhyantare tu vā || 123 ||
[Analyze grammar]

tadgurutvānuguṇyena pañcasaptadināntare |
tadārambhaḥ samāptirvā hyanyathā dviguṇaṃ caret || 124 ||
[Analyze grammar]

prāyaścittaṃ tu vai kuryāt svayaṃvyaktādike sthale |
svayaṃvyaktādike sthānacatuṣke'pi mahāmate || 125 ||
[Analyze grammar]

prākāragopurādīnāmārambhaṃ sthāpanaṃ tathā |
tathā ca karmabimbānāṃ sthāpanaṃ ca viśeṣataḥ || 126 ||
[Analyze grammar]

jīrṇoddhāravidhānaṃ ca punaḥ saṃsthāpanaṃ tathā |
aṅkurāropaṇaṃ caiva dhvajārohāvarohaṇe || 127 ||
[Analyze grammar]

sumudūrte sunakṣatre sulagne'pi samācaret |
doṣaḥ syāttadatikrāntau tacchāntiṃ ca samācaret || 128 ||
[Analyze grammar]

dvādaśī tu kalāmātrā trayodaśyāṃ samācaret |
karmāvasāne śayanaṃ prabodhaṃ punareva hi || 129 ||
[Analyze grammar]

pavitrārohaṇādyeṣu vividheṣu tu karmasu |
muhūrtātikrame doṣo na bhavettu kadācana || 130 ||
[Analyze grammar]

yatra tu vyāpakairmantrairananyairadhikāribhiḥ |
divyaśāstroktamārgeṇa pūjanaṃ kriyate vibhoḥ || 131 ||
[Analyze grammar]

tatra syāt kālaniyamo divyasthānoktamārgataḥ |
eteṣāṃ dvitayaṃ yatra tatra kālastu saiddhavat || 132 ||
[Analyze grammar]

yatra trayāṇāmekaṃ syāt tatrārṣasthānavadbhavet |
puroditeṣu sthāneṣu sarveṣvapi yathākramam || 133 ||
[Analyze grammar]

ya uktaḥ kālaniyamo niyatādyeṣu karmasu |
mukhyānukalpabhedena dvividhastadatikrame || 134 ||
[Analyze grammar]

taddoṣaśāntiṃ vai kṛtvā tāni kuryādanantare |
kāle yathā krarmahānirna kadācittu jāyate || 135 ||
[Analyze grammar]

tathā krameṇa vai kuryāttāni karmāṇi sarvadā |
nityanaimittike prāpte hyekasmin samaye tadā || 136 ||
[Analyze grammar]

pūrvaṃ naimittikaṃ kṛtvā paścānnityaṃ samācaret |
naimittike hyanitye ca nitye ca yugapadgate || 137 ||
[Analyze grammar]

prāganityaṃ tataḥ paścānnityanaimittikaṃ caret |
naimittike ca kāmye ca prāpte kāmyaṃ tu pūrvataḥ || 138 ||
[Analyze grammar]

eteṣvapi ca sarveṣu prāyaścittākhyakarmaṇi |
ekakāle tu saṃprāpte prāyaścittaṃ tu pūrvataḥ || 139 ||
[Analyze grammar]

samāpya paścādvai kuryāt tāni karmāṇi sarvadā |
yadā naimittikādyaṃ tu vibhavādyaistu vistṛtam || 140 ||
[Analyze grammar]

tadā tātkālikaṃ nityaṃ tatkālāt prāk samācaret |
kālātikramadoṣastu tatra na syāt kadācana || 141 ||
[Analyze grammar]

deśikā bahavo yatra bahavaḥ paricārakāḥ |
tattatkarmorthabimbāni saṃbhavanti bahūni ca || 142 ||
[Analyze grammar]

tatra sarvāṇi karmāṇi hyekadaiva samācaret |
kālātikramadoṣastu vidyate tatra pūrvavat || 143 ||
[Analyze grammar]

vakṣyante deśikā ūrdhaṃ svayaṃvyaktādiṣu dvija |
idānīṃ mūrtibhedeṣu lakṣyante deśikāḥ śrṛṇu || 144 ||
[Analyze grammar]

parātparasvarūpasya parasya ca vibhoḥ sadā |
ācāryān śāstravihitāṃścaturaḥ parikalpayet || 145 ||
[Analyze grammar]

aṣṭau dvādaśa vā kalpyā vyūhe mūrtyantare'pi ca |
vaibhaveṣvapi mūrteṣu deśikendrāstathaiva hi || 146 ||
[Analyze grammar]

sādhakāścaivameva syuḥ sadā ṣoḍaśa vā dvija |
vibhaveṣu svatantreṣu sādhakā dvādaśaiva vā || 147 ||
[Analyze grammar]

avatāreṣu daśasu svatantreṣu mahāmate |
prāsāde sthāpiteṣveṣu kalpyā vārādhakā daśa || 148 ||
[Analyze grammar]

yathoktācārasaṃyuktāstathāpyadhikasaṃkhyakāḥ |
tatraitat kalpanaṃ śreṣṭhamanyatra tadanrathakam || 149 ||
[Analyze grammar]

na tu kevala evaite daśakalpyaḥ kadācana |
parātparādiṣu sadā daśa saṃkhyāṃ na kalpayet || 150 ||
[Analyze grammar]

asvatantre'vatāre'pi daśasaṃkhyāṃ na kalpayet |
paricārakasaṃkhyāṃ tu vakṣyāmyupari vistarāt || 151 ||
[Analyze grammar]

iti svārthāvirodhena parārthādhikṛtasya tu |
ekāyanasya viduṣaḥ proktāḥ kālāḥ krameṇa tu || 152 ||
[Analyze grammar]

tathā vai dīkṣitasyāpi siddhāntaratacetasaḥ |
idānīṃ karmaṇi svārthe tayorniratayoḥ sadā || 153 ||
[Analyze grammar]

nityānāṃ kālabhedaṃ tu samākarṇaya sāmpratam |
athābhigamanādyāstu pañcakālāḥ prakīrtitāḥ || 154 ||
[Analyze grammar]

pūrvo'bhigamanākhyaḥ syādupādānābhisaṃjñitaḥ |
kālānāṃ pravibhāgaṃ tu pṛṣṭaḥ puṣkarajanmanā || 155 ||
[Analyze grammar]

svādhyayākhyaścaturthaḥ syāt pañcamo yogasaṃjñitaḥ |
kālānāṃ pravibhāgaṃ tu pṛṣṭaḥ puṣkarajanmanā || 156 ||
[Analyze grammar]

nāradenāpi bhedena provāca bhagavān svayam |
sa eva kramaśo vipra procyate'tra pṛthagdvija || 157 ||
[Analyze grammar]

pauṣkara |
jñātumicchāmi bhagavan kālabhedena vai saha |
svarūpaṃ mantrasiddhāntādyāgamānāṃ yathāsthitam || 158 ||
[Analyze grammar]

śrībhagavānuvāca |
kālamekaṃ dvijaśreṣṭha tadvyāpāravaśāt punaḥ |
bhinnamābhāti kartṝṇāṃ bhagavadbhāvināṃ tu vai || 159 ||
[Analyze grammar]

nāḍikākalitaṃ yadvai ahorātraṃ tu saṃsmṛtam |
pañcadhā viṣamāṃśaistadāprabhātādvibhajya ca || 160 ||
[Analyze grammar]

brāhnaṃ muhūrtamāsādya mantrajñaḥ prayataḥ śuciḥ |
śodhayitvā svakaṃ dehamāyāmādyairyathoditaiḥ || 161 ||
[Analyze grammar]

mantravinyastadeho'tha kuryānmantrārcanaṃ tataḥ |
japastotrāvasānaṃ ca yāvadādityadarśanam || 162 ||
[Analyze grammar]

kuryādbhogārcanaṃ paścāt puṣpamūlaphalādikam |
gate dināṣṭame bhāge snānapūrvaṃ samācaret || 163 ||
[Analyze grammar]

prāgvadārādhanaṃ māntraṃ tṛtīyapraharāvadhi |
tataścaturthe prahare śāstrādhyayanamācaret || 164 ||
[Analyze grammar]

cintanaṃ śravaṇopetaṃ vyākhyānaṃ svadhiyecchayā |
astaṃ gate dinakare āsādyārādhanālayam || 165 ||
[Analyze grammar]

kuryānmantrārcanaṃ samyagjapadhyānasamanvitam |
āsādya śayanaṃ paścāt smarenmantreśvaraṃ hṛdi || 166 ||
[Analyze grammar]

kṣapayitvā niśāṃśaṃ tu utthāya śayanāttataḥ |
yogaṃ yuñjīta vai māntanaṃ prāgvaddhṛtkamalodare || 167 ||
[Analyze grammar]

talpamāsādya vai bhūyaḥ prabuddhaḥ kamalodbhava |
utthāyaṃ śayanaṃ tyakatvā tataḥ pūrvoktamācaret || 168 ||
[Analyze grammar]

kālabhedamimaṃ viddhi saprapañcaṃ puroditam |
nāradaḥ |
eko hi śrūyate deva kālo loke na cāparaḥ || 169 ||
[Analyze grammar]

pañcakālāstvayoddiṣṭāḥ kimetanme'tra saṃśayaḥ |
śrībhagavānuvāca |
ekasyaiva hi kālasya bhedaśūnyasya nārada || 170 ||
[Analyze grammar]

āprabhātānniśāntaṃ vai pañcadhā parikalpanā |
pṛthakkarmavaśāt kāryā na kālā bahavaḥ smṛtāḥ || 171 ||
[Analyze grammar]

nāradaḥ |
ekakālāśritānāṃ ca karmaṇāṃ lakṣaṇaṃ vada |
parijñātaistu yaiḥ samyak kṛtakṛtyo bhavāmyaham || 172 ||
[Analyze grammar]

śrībhagavānuvāca |
brāhnānmurtādārabhya prāgaṃśaṃ vipra vāsare |
japadhyānārcanastotraiḥ karmavākcittasaṃyutaiḥ || 173 ||
[Analyze grammar]

abhigacchejjagadyoniṃ taccābhigamanaṃ smṛtam |
tataḥ puṣpaphalādīnāmutthāyārjanamācaret || 174 ||
[Analyze grammar]

bhagavadyāganiṣpattikāraṇaṃ praharaṃ param |
tadupādānasaṃjñaṃ vai karmakālapadāśritam || 175 ||
[Analyze grammar]

tato'ṣṭāṅgena yogena pūjayet parameśvaram |
sādhakaḥ praharaṃ vipra ijyākālastu sa smṛtaḥ || 176 ||
[Analyze grammar]

śravaṇaṃ cintanaṃ vyākhyā tataḥ pāṭhasamanvitaḥ |
svādhyāyasaṃjñaṃ taṃ viddhi kālāṃśaṃ munisattama || 177 ||
[Analyze grammar]

dināvasāne saṃprāpte pūjāṃ kṛtvā samabyaset |
yogaṃ niśāvasāne ca viśramairantarīkṛtam || 178 ||
[Analyze grammar]

pañcamo yogasaṃjño'sau kālāṃśo brahnasiddhidaḥ |
nāradaḥ |
śruto mayākhilaḥ pūrvaṃ bhagavadyāga uttamaḥ || 179 ||
[Analyze grammar]

tasyāṅgāni vibhāgena jñātumicchāmyahaṃ punaḥ |
śrībhagavānuvāca |
antaḥkaraṇayāgādi yāvadātmanivedanam || 180 ||
[Analyze grammar]

tadādyamaṅgaṃ yāgasya nāmnābhigamanaṃ mahat |
pūjanaṃ cārghyapuṣpādyairbhogairyadakhilaṃ mune || 181 ||
[Analyze grammar]

bāhyopacāraistadviddhi bhogasaṃjñaṃ tu nārada |
madhvājyāktena dadhnā ca pūjā ca paśunā ca yā || 182 ||
[Analyze grammar]

tat tṛtīyaṃ hi yāgāṅgaṃ turyamannena pūjanam |
niveditasya yaddānaṃ pūrvoktavidhinā mune || 183 ||
[Analyze grammar]

sampradānaṃ tu tannāma yāgāṅgaṃ pañcamaṃ smṛtam |
vahnisantarpaṇaṃ ṣaṣṭhaṃ pitṛyāgastu saptamaḥ || 184 ||
[Analyze grammar]

prāṇāgnihavanaṃ nāmnā tvanuyāgastadaṣṭamam |
ityetat kathitaṃ sarvaṃ yat tvayā paricoditam || 185 ||
[Analyze grammar]

pradadyādacirādyadvai tanniṣṭhānāṃ svakaṃ padam |
iti proktaṃ krameṇaiva karmabhedena vai saha || 186 ||
[Analyze grammar]

pañcakālavibhāgaṃ tu dvayorapyadhikāriṇoḥ |
tatrāyaṃ hi viśeṣaḥ syāt satyasaṃkalpayājinaḥ || 187 ||
[Analyze grammar]

cāturātmyaikaniṣṭhasya mūladharmaikacetasaḥ |
āyāmanyāsapūrvaṃ tu vighnajidyajanāntimam || 188 ||
[Analyze grammar]

ihoditaṃ yat tat sarvaṃ varjanīyaṃ prayatnataḥ |
ātmano'bhīṣṭasidhdyarthaṃ sāttvatādyuktamārgataḥ || 189 ||
[Analyze grammar]

pūjane dīkṣitasyāpi śiṣyasyādhikṛte'pi ca |
tasyāpi vihitaṃ sarvamāyāmādyaṃ puroditam || 190 ||
[Analyze grammar]

iti samyak samākhyātaḥ kālabhedo mayā tava |
yajjñānāt sakalaṃ karma kartuṃ yujyeta sattamaḥ || 191 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Parameshara-samhita Chapter 9

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: