Paramesvara-samhita [sanskrit]

67,204 words | ISBN-13: 9788179070383

The Sanskrit text of the Paramesvara-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include meditation on mantras, architectural material for buildings, image-worship and philosophy. The rules of Paramesvara-samhita (similar in nature to the Paushkara-samhita) is today followed in the Shrirangam temple. Alternative titles: Parameśvarasaṃhitā (परमेश्वरसंहिता), Parameśvara-saṃhitā (परमेश्वर-संहिता), Parameshvarasamhita, Parameshvara, Paramesvarasamhita.

śrīḥ |
aṣṭamo'dhyāyaḥ |
sanakaḥ |
bhagavan muniśārdūla sarvajña vadatāṃ vara |
garuḍapramukhānāṃ yadarcanaṃ prāgudīritam || 1 ||
[Analyze grammar]

tadidānīṃ viśeṣeṇa vistareṇa prakāśaya |
śāṇ‍ḍilyaḥ |
śrṛṇu vakṣyāmi te samyaggaruḍasyārcanaṃ purā || 2 ||
[Analyze grammar]

yena vijñātamātreṇa vāñchitaṃ sādhako'śnute |
viṣṇoḥsaṅkarṣaṇākhyasya vijñānabalaśālinaḥ || 3 ||
[Analyze grammar]

mūrtirjñānabalākhyā yā sarvādhārasvarūṃpiṇī |
mahimeti jagaddhāturvijñoyo vihageśvaraḥ || 4 ||
[Analyze grammar]

sarvarogabhayaghnaśca kṣepakaḥ sarvavidviṣām |
tatastamarcayennityaṃ prāsāde sthāpya mantravit || 5 ||
[Analyze grammar]

prāṅkaṇe prathame vā'tha dvitīye mūlamandirāt |
agradeśe prakurvīta prāsādaṃ maṇṭapākṛtim || 6 ||
[Analyze grammar]

caturdvārasamopetaṃ vargatrayasamanvitam |
vargaṣaṭkānvitaṃ vātha sarvālaṅkāraśobhitam || 7 ||
[Analyze grammar]

mūlagehātribhāgoccamardhoccaṃ vā suvistaram |
tasmin brāhne'tha divye vā divyayukte'tha mānuṣe || 8 ||
[Analyze grammar]

saṃsthāpya lohajāṃ vātha śailīmarcāṃ yathoditām |
trikālamarcayennityaṃ mukhyamūrtyarcanāntime || 9 ||
[Analyze grammar]

tadvidhānaṃ viśeṣeṇa mantrapūrvaṃ śrṛṇu kramāt |
praṇavaṃ pūrvamuddhṛtya pakṣiśabdamanantaram || 10 ||
[Analyze grammar]

pañcākṣaro mahāmantraḥ svāhāntaḥ saṃprakīrtitaḥ |
mantrārṇāni sabindūni prāgoṅkārānvitāni ca || 11 ||
[Analyze grammar]

samuccāryātha turyāntairjñānādyaiśca hṛdādibhiḥ |
anetrairastraparyantairaṅgānītyavadhāraya || 12 ||
[Analyze grammar]

prāṅmūlamantramadyādyavyatyayādviṣahā bhavet |
so'yaṃ mantraḥ samākhyātastridaśairapi durlabhaḥ || 13 ||
[Analyze grammar]

pañcākṣara iti khyāto gāruḍho munisattama |
pañcāṅgāni yathāpūrvamakṣaraiḥ syuḥ sabindukaiḥ || 14 ||
[Analyze grammar]

sāṅgenānena mantreṇa sthāpanīyo vidhānataḥ |
mūlālayagate bimbe susthite vātha yānage || 15 ||
[Analyze grammar]

sthitaiva gāruḍī mūrtiryāne vā gamanonmukhī |
śayane cāsane caiva tvāsīnā vātha susthitā || 16 ||
[Analyze grammar]

dvārāvaraṇadevānāṃ dhyānādhyāye viśeṣataḥ |
dhvajārohe'pi suvyaktaṃ lakṣaṇaṃ cāsya vakṣyate || 17 ||
[Analyze grammar]

evaṃ jñātvā yathākālaṃ tanmantranirato dvija |
snātvā tadīyamantreṇa kṛtapādāvanejanaḥ || 18 ||
[Analyze grammar]

upaspṛśya yathānyāyaṃ prāsādaṃ saṃpraviśya ca |
svāsane sukhamāsīnaḥ prāḍmukho vāpyudaḍmukhaḥ || 19 ||
[Analyze grammar]

karaśuddhiṃ ca digbandhaṃ prāṇāyāmaṃ samāpya ca |
bhūtaśuddhiṃ ca vidhivanmantravinyastavigrahaḥ || 20 ||
[Analyze grammar]

pakṣīśamudrāṃ baddhvātha hṛdayāmbhoruhodare |
svānandadhāmaniṣṭhasya devasya caturātmanaḥ || 21 ||
[Analyze grammar]

saṃkarṣaṇāṃśāt saṃpūrṇavijñānabalasaṃkulāt |
avatāryāmṛnairbhogairjapāntaṃ prāgvadarcya ca || 22 ||
[Analyze grammar]

tato mūrtairyajedbāhyaiḥ prāguktairbhogasaṃcayaiḥ |
pātraśiṣṭaiśca devānnaiḥ sādhitaiḥ pṛthageva vā || 23 ||
[Analyze grammar]

tadarthaṃ kalpayet prāgvadarghyādyaṃ pātrapañcakam |
dvitayaṃ cāthavaikasmin pādyaṃ snānīyavāri ca || 24 ||
[Analyze grammar]

arghyācāme tadanyasminnekasmin sakalaṃ tu vā |
prāgvat svadehavinyastān mantrānabhyarcya mantravit || 25 ||
[Analyze grammar]

arghyādyairdhūpaparyantaistato dvāracatuṣṭaye |
vāstvīśaṃ kṣettanāthaṃ ca dvāralakṣmīṃ svamantrataḥ || 26 ||
[Analyze grammar]

caṇḍādyaṃ ca gaṇaṃ prāgvadāsanaṃ kalpayet tataḥ |
śeṣapūrvaṃ ca dharmādyamaṣṭakaṃ vā dviraṣṭakam || 27 ||
[Analyze grammar]

kālacakraṃ tadūrdhve tu sarojādyaṃ catuṣṭayam |
samabyarcya ca gandhādyairgaṇanāthādikānapi || 28 ||
[Analyze grammar]

hṛtpajakarṇikāmadhye mānasairarcitaṃ purā |
svavidyayā samāvāhya svasthānādbimbahṛtkaje || 29 ||
[Analyze grammar]

sakalīkṛtya vidhivadaṅgalāñchanabhūṣaṇaiḥ |
satyākhyayā dakṣiṇato balaśaktyā svarūpayā || 30 ||
[Analyze grammar]

gaṇitrakaṃ ca mandārakusumastabakaṃ tathā |
kalaśaṃ cāmṛtādhāraṃ phaṇīndraṃ dakṣiṇāditaḥ || 31 ||
[Analyze grammar]

vinyasellāñchanānyevaṃ kirīṭaṃ vanamālikām |
anantādīni nāgāni nyasyāni tadanantaram || 32 ||
[Analyze grammar]

śaktiḥ prāguditā tasya baladharmasvarūpiṇī |
pakṣīśamudrāṃ sandarśya layayāgaṃ samācaret || 33 ||
[Analyze grammar]

bhogayāgaśca kartavyaḥ pajhapīṭhatalopari |
prāgādipajhapatreṣu hṛdayādīni pūrvat || 34 ||
[Analyze grammar]

vidikpatreṣu caivāstrameṣāṃ varṇāni pūrvavat |
rūpalāvaṇyabhūṣādyairmūlamantraśarīravat || 35 ||
[Analyze grammar]

agnīśarakṣovāyavyakoṇeṣu vihageśituḥ |
catuṣṭayaṃ gaṇitrādyaṃ kirīṭaṃ vanamālikām || 36 ||
[Analyze grammar]

purastāt pṛṣṭhato nyasya dakṣiṇottarayostathā |
catuṣṭayaṃ krameṇaiva śeṣādyāḥ pannageśvarāḥ || 37 ||
[Analyze grammar]

dakṣiṇe vihageśasya satyākhyā karṇikopari |
prāṇāpānasamānodānavyāna prāṇarūpiṇaḥ || 38 ||
[Analyze grammar]

madhyasthasya khageśasya bahiḥ prāgāditaḥ kramāt |
satyaḥ suparṇo garuḍastārkṣyaśca vihageśvaraḥ || 39 ||
[Analyze grammar]

pañcātmakasya prāṇasya vikārastveṣa pañcadhā |
satyādyā dikṣu catvāraḥ koṇeṣu vihageśvaraḥ || 40 ||
[Analyze grammar]

dyānameṣāṃ viśeṣeṇa samākarṇaya sāmpratam |
ācāṅghrigocarāt sarvo yasya dehastu pauruṣaḥ || 41 ||
[Analyze grammar]

dvibhujastuhinābhastu sa satyaḥ prāṇadaivatam |
suparṇaḥ pajharāgābho nirmalaḥ svarṇalocanaḥ || 42 ||
[Analyze grammar]

garuḍaḥ kāñcanābhastu kuṭilabhravaruṇekṣaṇaḥ |
kekarākṣastu tārkṣyo vai prābṛḍjaladasannibhaḥ || 43 ||
[Analyze grammar]

dravatkanakanetrastu śabalābhastu pañcamaḥ |
caturbhujāḥ suparṇādyāḥ saumyarūpā hyanākulāḥ || 44 ||
[Analyze grammar]

patatricaraṇāḥ sarve pakṣamaṇḍalamaṇḍitāḥ |
lambodarāḥ supīnāṅgāḥ kuṇḍalādyairvibhūṣitāḥ || 45 ||
[Analyze grammar]

kuṭilabhrūsuvṛttākṣā vakra tuṇḍāḥ sitānanāḥ |
apānādisamīrāṇāmādhipatyena saṃsthitāḥ || 46 ||
[Analyze grammar]

mahābalā mahākāyā raktatuṇ‍ḍo'tra pañcamaḥ |
svasvāṅguṣṭhadvayaprotagaṇitrobhayapāṇinā || 47 ||
[Analyze grammar]

puṣpāñjalidharāḥ sarve mukhyena vihagottamāḥ |
suparṇaḥ paścimābhyāṃ tu pāṇibhyāṃ dakṣiṇāditaḥ || 48 ||
[Analyze grammar]

mandārapuṣpastabakaṃ dadhadvismayamudrikām |
tathāvidhābhyāṃ garuḍaste dhatte vyatyayena tu || 49 ||
[Analyze grammar]

tārkṣyaḥ paścimayornityaṃ dhatte dakṣiṇavāmayoḥ |
kadrūṃ tathā'mṛtaṃ kumbhaṃ pañcamo vihageśvaraḥ || 50 ||
[Analyze grammar]

dakṣiṇena sudhākumbhaṃ vāmena tu phaṇīśvaram |
nityoditasya vyūhasya tathā śāntoditasya ca || 51 ||
[Analyze grammar]

prāṇāpānādivāyūnāṃ pañcānāmapi nāmabhāk |
garuḍaḥ parivāratve dhvajatvepi viśeṣataḥ || 52 ||
[Analyze grammar]

yojanīyastathānyeṣu saṣuptyādipadeṣu tu |
vāsudevādimūrtīnāṃ caturṇāṃ kramaśastvamī || 53 ||
[Analyze grammar]

satyādyāstārkṣyaparyantāstattanmūrtyantareṣu tu |
triṣu triṣu samādeyāḥ satyādyāḥ keśavādiṣu || 54 ||
[Analyze grammar]

pajhanābhādimūrtīnāṃ pañcamo vihageśvaraḥ |
parātparaparavyūha vyūhāntaratanorvibhoḥ || 55 ||
[Analyze grammar]

prādurbhāvatanoścāpi jagadrakṣaṇakāṅkṣiṇaḥ |
khagānāṃ kāraṇatvācca prāgukto vā khageśvaraḥ || 56 ||
[Analyze grammar]

iti te gāruḍavyūhaprabhāvaḥ saṃprakīrtitaḥ |
kumudādyāstato bāhye śakrādyāstadbahiḥ kramāt || 57 ||
[Analyze grammar]

taRdbahiḥ kumudādīnāṃ bhūteśāścotkaṭādayaḥ |
gaṇaśaḥ pūjanīyā vā tadagre baliṇḍale || 58 ||
[Analyze grammar]

mahāpīṭhe'thavā pūjyā garuḍasyānuyāyinaḥ |
pālayantaśca tadbhaktān divyānyāyatanānyapi || 59 ||
[Analyze grammar]

dhyātvaivamarcanaṃ kuryādāsanādyairyathoditaiḥ |
catuṣṣaṣṭyupacārairvā dvātriṃśadbhistu vetaraiḥ || 60 ||
[Analyze grammar]

ṣoḍaśairupacārairvā mukhyamadyādhamakramāt |
tanniveditamannādyaṃ narāṇāṃ rogiṇāṃ sadā || 61 ||
[Analyze grammar]

vandhyānāṃ vanitānāṃ ca jayecchūnāṃ ca bhūbhujām |
viṣopahataveṣāṇāṃ pradadyāt saṃvibhajya ca || 62 ||
[Analyze grammar]

ārdrāyāṃ pratimāsaṃ taṃ viśeṣeṇaivamarcayet |
utsaveṣu viśeṣeṇa bhrāmayedutsavārcayā || 63 ||
[Analyze grammar]

iti samyak samākhyātaṃ garuḍasyārcanaṃ param |
itaḥ paraṃ yacchrotavyaṃ tadvadasva mune'dhunā || 64 ||
[Analyze grammar]

sanakaḥ |
mune sakaladharmajña bhagavan bhaktavatsala |
viṣvaRksenasya vighnāreḥ pūjanaṃ vihitaṃ purā || 65 ||
[Analyze grammar]

tadvidhānaṃ viśeṣeṇa vada sānugraho yadi |
śāṇḍilyaḥ |
pauṣkārākhye mahāśāstre purā puṣkarajanmanaḥ || 66 ||
[Analyze grammar]

viṣvaksenārcanaṃ proktaṃ yathāvacchṛṇu tanmune |
pauṣkara uvāca |
kimarthamāha bhagavan vighnocchedakaraṃ prabhum || 67 ||
[Analyze grammar]

samastavighnanāthānāṃ paramaṃ kāraṇaṃ ca yaḥ |
viṣvaksenastu yaṣṭavyo bhogabhūmigate'cyute || 68 ||
[Analyze grammar]

kairdravyaiḥ kenavidhinā kiṃ karotyabhipūjitaḥ |
śrībhagavānuṃvāca |
bhavināṃ bhāvino vignāḥ saddharmavinivārakāḥ || 69 ||
[Analyze grammar]

na yāgayajñadharmādyairmanye saṃsāriṇāṃ śubham |
tatpravṛttau tu ye vignāḥ protsāhavinivārakāḥ || 70 ||
[Analyze grammar]

vyapayānti ca te sarve cakrajvālābhayārditāḥ |
prāgārjitena kenāpi karmaṇā dvija sāmpratam || 71 ||
[Analyze grammar]

anubhuṅkte phalaṃ yāgāddvividhaṃ cāgrataḥsthitam |
tasya saṃrakṣaṇārthaṃ tu viṣvaksenaḥ sadaiva hi || 72 ||
[Analyze grammar]

kāle yāgāvasānākhye dvitīye'vasare'thavā |
kṛtvā nirvyākulaṃ cittaṃ yaṣṭavyaḥ phalasiddhaye || 73 ||
[Analyze grammar]

yāganirvartanāccheṣairamlānairarghyapūrvakaiḥ |
upacāramayairbhogaiḥ sarvairābharaṇādikaiḥ || 74 ||
[Analyze grammar]

naivedyairmadhuparkādyairmukhyamūrterniveditaiḥ |
dvijapradānaśiṣṭaistu svayaṃ prāśanavarjitaiḥ || 75 ||
[Analyze grammar]

tathā carvantarasthaiśca hyaparebhyo'niveditaiḥ |
saṃskṛtairūṣmaṇopetairmadhurājyapariplutaiḥ || 76 ||
[Analyze grammar]

paiṣkara uvāca |
ka eṣo'tulavīryo hi yasya dūrāddravanti ca |
vighnā nimeṣamātreṇa trailokyonmūlanakṣamāḥ || 77 ||
[Analyze grammar]

śrībhagavānuvāca |
kālavaiśvānarākhyā yā mūrtisturyātmano vibhoḥ |
sa eva dvijadevāsyo viṣvaksenaḥ prakīrtitaḥ || 78 ||
[Analyze grammar]

sthita āhavanīyādibhedena makhayājinām |
ṛkpūtaṃ hutamādāya tarpayatyakhilaṃ jagat || 79 ||
[Analyze grammar]

evaṃ mantramayādyāgāt sātvikādbrahnabhāvitāt |
saṃprāpya gurumūrterbai prāpaṇaṃ mantrasaṃskṛtam || 80 ||
[Analyze grammar]

anāhutāmarāṇāṃ ca sarvalokanivāsinām |
svayaṃ saṃvibhajatyāśu tadanugrahakāmyayā || 81 ||
[Analyze grammar]

jñātvaivaṃ tasya māhātmyaṃ vyaktisthaṃ phalasiddhaye |
trisandhyaṃ nityapūjāyāṃ balyante taṃ samarcayet || 82 ||
[Analyze grammar]

vatsarotsavapūrveṣu tathā vaiśeṣikeṣvapi |
vyaktyādyādhārabhūteṣu kramāt kṛtvā purārcanam || 83 ||
[Analyze grammar]

kevalaṃ vātha homāntaṃ svaśaktyā vibhavena vā |
vistareṇāthavā śaśvattataḥ kamalasaṃbhava || 84 ||
[Analyze grammar]

kṛtvā parṇapuṭe toyaṃ pātre vā kalaśe'vraṇe |
tamātmanottare bhāge hyarcayitvā nivedya ca || 85 ||
[Analyze grammar]

athāparasmin bāṇḍe tu tadastraparimantrite |
naivedyādbhāgamādāya tathā carvantarasthitāt || 86 ||
[Analyze grammar]

odanādaṃśamuddhṛtya dadhyājyavyañjanaiḥ saha |
samālabhanapuṣpārdhyakuśāmbuparibhāvitam || 87 ||
[Analyze grammar]

taddhṛnmantreṇa bahuśo hyabhimantryābjasaṃbhava |
tanmūlamantramuccārya dhyānabhāvanayānvitam || 88 ||
[Analyze grammar]

prāksanniveśite bhāṇḍe samutkīrya pidhāya tat |
praṇavāṣṭakajaptaṃ vā tannāmnā saha pauṣkara || 89 ||
[Analyze grammar]

ekaṃ vai sodakaṃ pātraṃ sanaivedyaṃ jalāplutam |
sarvatra sarvadā yāge kuryāt prāgvidhinā vinā || 90 ||
[Analyze grammar]

taccāpi kṣmātale kūpe taṭākādau tu cotkiret |
nopabhogaṃ yathā yāti kākādiṣvabjasaṃbhava || 91 ||
[Analyze grammar]

yasmāt sanmantrapūtaṃ tat prādhānyenābhivardhate |
ato niṣiddhaḥ pāpānāmapāpānāṃ viśeṣataḥ || 92 ||
[Analyze grammar]

jñātvaivaṃ yatrato mantrī tanmantreṇa samarcayate |
sāRṅgaṃ mantramato vakṣye yathāvadavadhāraya || 93 ||
[Analyze grammar]

ākrāntamanalenaiva prāṇākhyaṃ bījanāyakam |
trailoktyaiśvaryadopetamūrjopari gataṃ tu tat || 94 ||
[Analyze grammar]

tato vārāhamādāya bhūdharavyoma bhūṣitam |
viṣvaksenāya tadanu sanamaskaṃ padaṃ nyaset || 95 ||
[Analyze grammar]

praṇavādyo hyayaṃ mantro viṣvaksenasya kīrtitaḥ |
pūrvabījaṃ hi yaccāsya ūkārasvaravarjitam || 96 ||
[Analyze grammar]

ākārādyaiśca ṣaḍdīrghairbhinnamaṅgagaṇaṃ nayet |
praṇavena svanāmnātha jātibhiṣṣaḍbhiranvitam || 97 ||
[Analyze grammar]

namassvāhādibhiścāyaṃ viṣvaksenasya aṅgakaḥ |
sāṅgenānena mantreṇa pratiṣṭhāpyo vidhānataḥ || 98 ||
[Analyze grammar]

prathamāvaraṇe vātha dvitīyāvaraṇe'thavā |
īśānasomadiṅmadhye prāsāde dakṣiṇāmukhe || 99 ||
[Analyze grammar]

mūlālayoccānnīce tu kalpite garbhamandire |
brahnasthāne'thavā divye mūlaberāṃśamānataḥ || 100 ||
[Analyze grammar]

kalpitasya śilādārulīhapūrvaistu vastubhiḥ |
pūjanaṃ mukhyakalpaṃ syādanukalpe'gramaṇṭape || 101 ||
[Analyze grammar]

prāguktakoṇabhūbhāge mekhalātrayanirmite |
pīṭhe'vatārya gaganādamūrtaṃ mūrtameva vā || 102 ||
[Analyze grammar]

kebalaṃ balidānena tarpayedudakena ca |
catussthānāvatīrṇasya maṇḍalādiṣu vṛttiṣu || 103 ||
[Analyze grammar]

paravyūhādirūpasya devasya yajanāvadhau |
prāsādāntargatasyāpi svasthānasthasya maṇṭape || 104 ||
[Analyze grammar]

pūjanaṃ vidhivat kāryamārambhadivasāditaḥ |
sarvakarmāvasāne tu maṇḍalādigate vibhau || 105 ||
[Analyze grammar]

sve sve dhāmni visṛṣṭe tu dhyātvā maṇḍalamadhyataḥ |
pūjayedvidhivanmantrī dvitīye vāsare'pi ca || 106 ||
[Analyze grammar]

bhagavadyajanārthaṃ tu prāsādasthaṃ viśeṣataḥ |
yathāvidhi samabyarcya naivedyaistanniveditaiḥ || 107 ||
[Analyze grammar]

arghyādyairakhilairanyaistāmbūlādyaiśca nityaśaḥ |
jalasthalādinilayāṃstadbhūtāṃścātha tarpayet || 108 ||
[Analyze grammar]

prāsādasthasya tasyātha dehamānānusārataḥ |
kṛtvā hemādibhirdravyairviśeṣāryāṃ vidhānataḥ || 109 ||
[Analyze grammar]

ugrāṃ vā śāntarūpāṃ vā vighnavidhvaṃsanakṣamām |
caturbhujāṃ vā dvibhujāmāsīnāṃ vā samutthitām || 110 ||
[Analyze grammar]

dvibhujasya caturhastāmanyathā vā prakalpitām |
vaiśeṣikeṣu prāpteṣu pūjayedutsavārcayā || 111 ||
[Analyze grammar]

mṛgayādyutsave prāpte yatra yatra vrajet prabhuḥ |
tatra tatra nayedenaṃ nirvidhnaphalasiddhaye || 112 ||
[Analyze grammar]

dhyānamasya pravakṣyāmi yathāvacchṛṇu sattama |
navadūrvāṅkurābhaṃ ca tvīṣatpittalakāntibhṛt || 113 ||
[Analyze grammar]

caturdaṃṣṭraṃ caturbāhuṃ catuṣkiṣkuṃ caturgatim |
pūrṇāṅgaṃ kesariskandhaṃ pṛthūrasthalarājitam || 114 ||
[Analyze grammar]

dakṣiṇāvartanimnena nābhirandhreṇa śobhitam |
ājānubāhuṃ śrīmantaṃ piRṅgalārjirjaṭādharam || 115 ||
[Analyze grammar]

dravatkanakapiṅgākṣaṃ cipiṭaṃ pṛthunāsikam |
sitadīrghanakhaśreṇīśobhitaṃ kuṭilabhruvam || 116 ||
[Analyze grammar]

vistīrṇagaṇḍavadanaṃ bālendukuṭilopamaiḥ |
navakiṃśvaruṇākārairlomaiḥ saṃpūrṇavigraham || 117 ||
[Analyze grammar]

śobhanena pralambena pṛthunā pronnatena ca |
māṇikyakuṇḍalāḍhyena yuktaṃ śrotradvayena tu || 118 ||
[Analyze grammar]

makuṭenonnatenaiva hārādyairupaśobhitam |
citrakauśeyavasanaṃ vicitrasragvimaṇḍitam || 119 ||
[Analyze grammar]

pralayadvādaśādityasahasraguṇadīdhitim |
īṣadūrghve tathādiryagvinipātitalocanam || 120 ||
[Analyze grammar]

kundendukāntidaśanaṃ kiñcidvihasitānanam |
svabhāvasaumyamamalaṃ māyākrodhoparañjitam || 121 ||
[Analyze grammar]

savilāsacalatpādanyāsasthānakasaṃsthitam |
svenāntaḥ karaṇenaiva bhāvayantaṃ paraṃ padam || 122 ||
[Analyze grammar]

aṅguṣṭhādi kaniṣṭhāntaṃ vāmapāṇau latātrayam |
nāmayatyunnatā caikā ghrāṇāgre viniyojitā || 123 ||
[Analyze grammar]

sadvighnabhītipradayā tvanayā mudrayānvitam |
rathāṅgaśaṅkhahastaṃ ca lambamānagadādharam || 124 ||
[Analyze grammar]

śroṇītaṭanibiṣṭena sāvahelena pāṇinā |
itthaṃrūpadharaṃ devamanekādbhutavikramam || 125 ||
[Analyze grammar]

ugrarūpamiti dhyāyedāgneyamanalaprabham |
daṃṣṭrātarjananirmuktaṃ sābhayaṃ śāntalakṣaṇam || 126 ||
[Analyze grammar]

mukhyadakṣiṇahastena bhaktānāmabhayapradam |
tathāvidhena vāmena lambamānagadādharam || 127 ||
[Analyze grammar]

pṛṣṭhadakṣiṇavāmābhyāṃ cakraśaRṅkhadharaṃ kramāt |
evaṃ caturbhujasyoktaṃ dvibhujasyāvadhāraya || 128 ||
[Analyze grammar]

uktābhyāmugraśāntābhyāṃ śaRṅkhacakradvayaṃ vinā |
prāguktadvitayaṃ vātha dvitīyaṃ cintitaṃ tu vā || 129 ||
[Analyze grammar]

gadāvirahitaṃ vātha vāmakaṭyavalambitam |
sthānake vā'sane vāmamūrudeśe niveśitam || 130 ||
[Analyze grammar]

gopanīmudrayā vātha kaṭakākāramudrayā |
ubhābhyāmapi pāṇibhyāṃ viśrāntaṃ pīṭhapṛṣṭhataḥ || 131 ||
[Analyze grammar]

avaṣṭabhya gadāmūrdhve mātaṅgamusalākṛtim |
prākpaḍhadalamākramya pādābyāṃ karṇikāsanam || 132 ||
[Analyze grammar]

susthitaṃ karṇikāyāṃ vā prāgvadanyairalaṃkṛtam |
evaṃ dhyānaviśeṣeṣu tvekaṃ sthāpya vidhānataḥ || 133 ||
[Analyze grammar]

samarcayīta kāleṣu prāgukteṣu svamantrataḥ |
catussthānārcanārthaṃ tu ṇḍalānāṃ tu madhyataḥ || 134 ||
[Analyze grammar]

pūjiteṣvatha mantreṣu niyukteṣu svadhāmani |
īśānasomadiṅmadhye caturaśre pure'thavā || 135 ||
[Analyze grammar]

dvāraśobhāśranirmukte rekhātritayabhūṣite |
tadantare'rdhacandrasthe kamale'ṣṭadalānvite || 136 ||
[Analyze grammar]

sāmrājyena niyukte'smin vignānāmacyutena tu |
pūjite vidhinā śaśvadabhīṣṭaṃ sādhako'śnute || 137 ||
[Analyze grammar]

tasmānmantraistadīyaistu snātvā pūrvavidhānataḥ |
prakṣālya pāṇipādau vā tvācamya nyāsamācaret || 138 ||
[Analyze grammar]

tadadhiṣṭhātṛkatvena dhāraṇābhiḥ svavigraham |
śodhayitvā punarnyasya ṣaḍaṅgaṃ tatkarāditaḥ || 139 ||
[Analyze grammar]

prāgvadānandadhāmācca hyavatārya tathā prabhum |
iṣṭvā hṛtpuṇḍarīke tu svāpekṣānipkalātmakam || 140 ||
[Analyze grammar]

tameva sakalatvena yātaṃ dhyātvā yajedvahiḥ |
prāgvadardhyādipātrāṇi pratiṣṭhāpya svavigrahe || 141 ||
[Analyze grammar]

vinyastamantrānabhyarcya dvāredakṣiṇasaumyayoḥ |
caṇḍapracaṇḍasadṛśau balaprabalasaṃjñitau || 142 ||
[Analyze grammar]

vāyuvegaṃ mahāprāṇaṃ dvārāgre garuḍopamam |
samabhyarcya yathāpūrvaṃ prāgdatvā kamalāsanam || 143 ||
[Analyze grammar]

dharmādyanantaparyantaṃ pañcakaṃ navakaṃ tu vā |
satvenācchāditaṃ paścāt kevalenāmbujaṃ smaret || 144 ||
[Analyze grammar]

tasminnāvāhya taṃ devaṃ hṛdaye dhyānacoditam |
sannidhānādikaṃ kṛtvā mudrābandhapurassaram || 145 ||
[Analyze grammar]

samabhyarcyārghyapuṣpādyairlayayāgavidhānataḥ |
karṇikāmadhyagaṃ tasya hṛdādyaṃ mukhyamantravat || 146 ||
[Analyze grammar]

pajhacchadāntarasthāśca tadākāradyutiṃ vinā |
kintvaṅgānāṃ ca sarvatra ghyānamuktaṃ sitādikam || 147 ||
[Analyze grammar]

kriyākhyāṃ taijasīṃ śaktiṃ svāhāparyāyarūpiṇīm |
lakṣmīrūpadharāṃ pītāṃ sarvālaṅkāramaṇḍitām || 148 ||
[Analyze grammar]

priyānurūpāṃ satataṃ svāsīnāṃ vātha susthitām |
dakṣiṇottarayogena cāmarobhayadhāriṇīm || 149 ||
[Analyze grammar]

hrīṃ kriyāyai svāhānto mantro'yaṃ saṃprakīrtitaḥ |
anena svāmino dehāttaijasādvighnasūdanāt || 150 ||
[Analyze grammar]

vāmapārśve'vatāryāsya bhogayāgāvasānataḥ |
gajānano jayatseno harivaktro mahābalaḥ || 151 ||
[Analyze grammar]

kālaprakṛtisaṃjñaśca caturthaḥ kamalodbhava |
gaṇarājeśvarā hyete catvāraścaṇḍavigrahāḥ || 152 ||
[Analyze grammar]

ājñāpratīkṣakāścāsya suśvetacamarodyatāḥ |
vināyakādayaścaiva vighneśāḥ pravarāstu ye || 153 ||
[Analyze grammar]

amīṣāṃ gaṇanāthānāṃ nityamājñānupālinaḥ |
īśānādiṣu koṇeṣu paRdmabāhye sthitān nyaset || 154 ||
[Analyze grammar]

vīkṣamāṇā vibhorvaktraṃ tattulyasthānakaiḥ sthitāḥ |
tadvatkarāRṅkitāḥ sarve kintu mudrāvivarjitāḥ || 155 ||
[Analyze grammar]

dhyānameṣāṃ pṛthagbhūtaṃ śārīramavadhāraya |
bhīmadvipendravadanaṃ caturadaṃṣṭraṃ trilocanam || 156 ||
[Analyze grammar]

kambugrīvaṃ caturbāhuṃ pūrṇacandrāyutadyutim |
hāranūpurakeyūramekhalādāmamaṇ‍ḍitam || 157 ||
[Analyze grammar]

nānāsraggandhavastrāḍhyamanaupamyaparākramam |
dhyāyedgajānanamato jayatsenaṃ ca saṃsmaret || 158 ||
[Analyze grammar]

mahatturaṅgavadanaṃ pajharāgācalaprabham |
dravaccāmīkarākṣaṃ ca tvanekādbhutavigraham || 159 ||
[Analyze grammar]

harivaktramato dhyāyet saṭācchuritamastakam |
niṣṭaptakanakaprakhyaṃ dyoraghargharanisvanam || 160 ||
[Analyze grammar]

mṛgarāRḍvadanaṃ vipra kalpāntanilaveginam |
kālaprakṛtināmānaṃ bhāvayedañjanadrivat || 161 ||
[Analyze grammar]

daṃṣṭrākarālavadanaṃ piRṅgalaśmaśrulocanam |
jhaṣakuṇḍalabhṛdraudraṃ mīnavannimnanāsikam || 162 ||
[Analyze grammar]

gaṇarājeśvarāḥ hyete mahāpuruṣalakṣaṇaiḥ |
saṃyuktāścākhilairvipra āpādāt kandharāvadhi || 163 ||
[Analyze grammar]

yatkiñcinmaṇḍanaṃ vastu tadādyoktaṃ smarettriṣu |
eteṣāmarcanaṃ kuryāt svanāmnā praṇavādinā || 164 ||
[Analyze grammar]

namontenābjasaṃbhūta nānāsiddhiphalāptaye |
aṣṭāṣṭakaistadardhairvātasyārdhairvā yathāruci || 165 ||
[Analyze grammar]

kṣiprakarmaprasidhdyarthamaṣṭabhirvā samarcayet |
tanniveditamannādyamarghyasrakcandanādikam || 166 ||
[Analyze grammar]

na deyaṃ kasyācit prājñairaihikāmuṣmikāptaye |
svāśritānāmanujñātaṃ bhūtānāṃ caiva tena tat || 167 ||
[Analyze grammar]

nityaṃ tadūrdhvatasteṣāmāśāsthagitacāriṇī |
ata eva hi bhoktṝṇāmarthahāniṃ dadanti te || 168 ||
[Analyze grammar]

nūnamāśāgaṇaṃ sarvaṃ dhvaṃsayanti sadaiva hi |
tasmāddadāti yo'nyeṣāṃ svayamaśnāti vā'dhameḥ || 169 ||
[Analyze grammar]

mohādupekṣate vāpi sa yāti narake'dhamaḥ |
ataḥ śreyorthinā kāryaḥ parihāraḥ sadaiva hi || 170 ||
[Analyze grammar]

taccāpi kṣmātale kūṣe taṭākādau tu cotkṣipet |
nopabhogaṃ yathā yāti kākādiṣvabjasaṃbhava || 171 ||
[Analyze grammar]

ya smāt sanmantrapūtaṃ tat prādhānyenāpi vardhate |
ato niṣiddhaḥ pāpānāmapāpānāṃ viśeṣataḥ || 172 ||
[Analyze grammar]

iti samyak samākhyātaṃ viṣvaksenārcanaṃ tava |
ataḥ paraṃ yadvaktavyamasti cettadvadasva bhe || 173 ||
[Analyze grammar]

sanakaḥ |
kumudādyāvṛtīśānāṃ dvārāvaraṇavāsinām |
śilālohādibhiḥ klṛptā yā yā mūrtiḥ pratiṣṭhitā || 174 ||
[Analyze grammar]

tatra tatra ca kiṃ kāryamarcane tadvadasva me |
śāṇḍilyaḥ |
dvārāvaraṇadevānāṃ susthitānāṃ svasajhasu || 175 ||
[Analyze grammar]

calānāṃ vātha hemādyairnirmitānāṃ yathāvidhi |
trikālaṃ vā dvikālaṃ vā saṃkaṭe tvekakālikam || 176 ||
[Analyze grammar]

tattanmantreṇa kurvīta pūjāmaṣṭopacārataḥ |
paravyūhādirūpasya viṣṇordivyālayādiṣu || 177 ||
[Analyze grammar]

prāsādaberaprākāragopuradvāramaṇṭapān |
pacanālayapānīyaśālāpuṣpādimaṇṭapān || 178 ||
[Analyze grammar]

dhanadhānyāmbarāvāsamālikābaliviṣṭarān |
tathāRṅgāśrayasaRdmāni gośālāvāhanāspadān || 179 ||
[Analyze grammar]

apūrvānathavā jīrṇān naṣṭāṃścaiboddharanti ye |
grāmādirathyāvaraṇānutsavabhramaṇāya ca || 180 ||
[Analyze grammar]

phalapuṣpadrumāḍhyāni vāpīkūpānvitāni ca |
viśrāmamaṇḍapopetanipānālahkṛtāni ca || 181 ||
[Analyze grammar]

udyānāni prakurvanti ye bhaktyā tu jagatprabhoḥ |
kedārāpaṇapūrvāṇi sādhanāni dadanti ye || 182 ||
[Analyze grammar]

samārādhakapūrvāṇāṃ tadaiva paricāriṇām |
dāsīdāsakuṭumbānāṃ devālāyanivāsinām || 183 ||
[Analyze grammar]

poṣaṃ kurvanti ye vṛtyā nityayā prītaye vibhoḥ |
devasyāṅgāṅgirūpasya parivāragaṇasya ca || 184 ||
[Analyze grammar]

nū purādikirīṭāntairvigrahaṃ bhūṣayanti ye |
prāsādagopurādīni cāmīkaramayāni ca || 185 ||
[Analyze grammar]

śayanāsanayānāni rathāni vividhāni ca |
mahānti hemasadratnaracitāni samantataḥ || 186 ||
[Analyze grammar]

dviradāṃśca varāśvāṃśca yāgopakaraṇāni ca |
pādyārghyapātrapūrvāṇi pādodādipratigrahān || 187 ||
[Analyze grammar]

bhadrapīṭhaṃ tathā dīpadhūpayorlakṣaṇānvitam |
pātrayugmaṃ ca vai ghaṇṭāmakṣasūtrādikānyapi || 188 ||
[Analyze grammar]

chatrāṇi cāmarādīni sitāni vividhāni ca |
upānatpādukādīni pādapīṭhānyanekaśaḥ || 189 ||
[Analyze grammar]

haviḥsthālīśca vividhāḥ sādhārāśca salakṣaṇāḥ |
hemarājatatāmrotthāstāmbūlādhārasaṃyutāḥ || 190 ||
[Analyze grammar]

sruk sruvādīni bhāṇḍāni yānyanyāni samarcane |
upayogyāni sarvāṇi ye'rpayanti jagadvibhoḥ || 191 ||
[Analyze grammar]

devadravyāṇi rakṣanti devasvaṃ ca bhayānvitāḥ |
sadāgamādisiddhāntaniścayārthapraśaṃsakāḥ || 192 ||
[Analyze grammar]

dīkṣāpayanti sadbhaktān ye vedāntārthasūcakāḥ |
bhāṣābhiḥ svasvakīyābhirye tadarthaprabandhakāḥ || 193 ||
[Analyze grammar]

bhaktottamāste vijñeyāstān divyāyatanādiṣu |
calasthiravibhāgena lohairvā śilayāthavā || 194 ||
[Analyze grammar]

svasvavarṇāśramācārasadṛśākṛticeṣṭitān |
baddhāñjalipuṭān vātha pramāṇenopalakṣitān || 195 ||
[Analyze grammar]

lāñchitānścakraśaRṅkhābhyāṃ bhujayordakṣiṇāditaḥ |
pajhaviṣṭaramadhye tu svāsīnān vātha susthitān || 196 ||
[Analyze grammar]

ṛjusthityā yathāśobhaṃ vaiśākhasthānakena vā |
nirmāya ca vidhānena prāṅkame maṇṭape'thavā || 197 ||
[Analyze grammar]

prāsādeṣvanurūpeṣu kalpiteṣvagrato vibhoḥ |
yathāvakāśaṃ vāme vā dakṣiṇe vātha paścime || 198 ||
[Analyze grammar]

svasvamantraiḥ pratiṣṭhāpya vidhivacchraddhayārcayet |
śrṛṇu mantrāṃstadīyāṃstu sthāpanādiṣu karmasu || 199 ||
[Analyze grammar]

pradhānapuruṣeśātmatārakabrahnaṇā'thavā |
ahaṃ sa tārakeṇaiva savisargeṇa cāntime || 200 ||
[Analyze grammar]

ādyena vā dvitīyena yuktayā tritayena vā |
saṃjñayā yojanīyāste sāṅgayāgānataḥ śrṛṇu || 201 ||
[Analyze grammar]

tārādyayordvayorekaṃ ṣoḍhā kṛtvā tadantime |
jñānādihṛdayādīni caturthyantānyudīrayet || 202 ||
[Analyze grammar]

praṇavādhārayuktāni prāgevāṅgānyamūni vai |
vinyasya saṃyajennityaṃ bhaktān paramadharmiṇaḥ || 203 ||
[Analyze grammar]

pāratantrye vidhirayaṃ bhaktānāṃ saṃprakīrtitaḥ |
svātantrye cāgrahārādau vipine vā nadītaṭe || 204 ||
[Analyze grammar]

saprākāraṃ vimānaṃ tu yatheṣṭatalaśobhitam |
kalpayitvā prayatnena rathyābhiśca pariṣkṛtam || 205 ||
[Analyze grammar]

deśāntaragatānāṃ vā bhagavallokavāsinām |
dṛśyarūpamadṛśyaṃ vā devasārūpyatāṃ gatam || 206 ||
[Analyze grammar]

sthāpayitvā vidhānena prāsāde mānuṣe pade |
divyamānuṣayorvātha divye vā mānuṣāśrite || 207 ||
[Analyze grammar]

viṣṇormantrāsanāvyaktapajhamadhyasthacetanāt |
bhaktabimbahṛdambhoje caitanyamavatārya ca || 208 ||
[Analyze grammar]

sakalīkṛtya mantreṇa sāṅgenābhyarcayet sadā |
āvāhane viśeṣo'yaṃ jīvatāṃ vāpyajīvatām || 209 ||
[Analyze grammar]

sarvatrāvyaktapajhādyairaṣṭabhirvā dviraṣṭabhiḥ |
bhogaiḥ prāguditaiḥ sphītaistāmbūlāntairanukramāt || 210 ||
[Analyze grammar]

tattajjanmadine kāryaṃ teṣāṃ vaiśeṣikārcanam |
kṛtvā pajhadhvajārohaṃ kāryastatra mahotsavaḥ || 211 ||
[Analyze grammar]

devena saha kartavyaḥ paratantrotsave dhvajaḥ |
bhaktapraṇītā gādhāśca śrutyantārthopabṛhnitāḥ || 212 ||
[Analyze grammar]

śrāvayedvidhivaddevaṃ bhaktyā gītipurassaram |
tanniveditamannādyaṃ gāyakebyaḥ pradāpayet || 213 ||
[Analyze grammar]

iti te vainateyādiparivāragaṇasya ca |
pūjanaṃ sarbamākhyātaṃ nānāsiddhiphalapradam || 214 ||
[Analyze grammar]

gopanīyaṃ prayatnena nāstikānāṃviśeṣataḥ |
prakāśayasva bhaktānāṃ nityakarmaratātmanām || 215 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Parameshara-samhita Chapter 8

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: