Paramesvara-samhita [sanskrit]

67,204 words | ISBN-13: 9788179070383

The Sanskrit text of the Paramesvara-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include meditation on mantras, architectural material for buildings, image-worship and philosophy. The rules of Paramesvara-samhita (similar in nature to the Paushkara-samhita) is today followed in the Shrirangam temple. Alternative titles: Parameśvarasaṃhitā (परमेश्वरसंहिता), Parameśvara-saṃhitā (परमेश्वर-संहिता), Parameshvarasamhita, Parameshvara, Paramesvarasamhita.

śrīḥ |
saptamo'dhyāyaḥ |
nyastvāstramāsane yāyādanalālayamarghyabhṛt |
pūrvavaddvārayāgaṃ tu kṛtvā saṃpraviśettataḥ || 1 ||
[Analyze grammar]

tatra pūrvoktavidhinā upaviśya samāhitaḥ |
nākuṇḍahavanaṃ yasmāt siddhikṛnmantrayājinām || 2 ||
[Analyze grammar]

tasmāt kuṇḍaṃ sadā kāryaṃ sautraṃ vā jaṅgamaṃ sthiram |
bhagavadvahniśaktervai jvālādyā prakṛtiḥ parā || 3 ||
[Analyze grammar]

aparā prakṛtirdhiṣṇyā nānākārā yathānalāḥ |
ata etāgnirūpā vai kuṇḍā havanakarmaṇi || 4 ||
[Analyze grammar]

caturaśrādibhedotthāḥ kāmyānāṃ karmaṇāṃ dvija |
sadratnamālāśrīvatsamakuṭāṅgadalakṣaṇāḥ || 5 ||
[Analyze grammar]

śaṅkhacakragadāpadmaśārṅganānāśaropamāḥ |
paraśvathaṃ tathā sīrasadṛśāḥ sarvasiddhidāḥ || 6 ||
[Analyze grammar]

vajrādyastracayākārā bhṛṅgārakarakopamāḥ |
sarve sapīṭhā vihitāścatustridvyekamekhalāḥ || 7 ||
[Analyze grammar]

cakrapadmagadāśaṅkhasamastavyastalāñchitāḥ |
tatoṣṭhayoninirvāhaiḥ svairaṅgai rucirairyutāḥ || 8 ||
[Analyze grammar]

ādvādaśāṅgulāt kuṇḍāḥ karāntā ye trayodaśa |
sarvākṛtidharāścaiva jaṅgamā mekhalojjhitāḥ || 9 ||
[Analyze grammar]

anukalpe tu vihitā bhaktānāṃ mantratarpaṇe |
eka dvihastaparyantā yathālakṣaṇalakṣitāḥ || 10 ||
[Analyze grammar]

bhūmāvullikhya saṃpūrya dhānyairbījairmṛdā tu vā |
sāmagrīvirahāccāpi śaśvatkarmasamāptaye || 11 ||
[Analyze grammar]

anukalpānukalpe tu nityamevāvirodhakṛt |
prājāpatye daiśikīye śaiṣye'rdhakarasammite || 12 ||
[Analyze grammar]

kṣetre kramānnayedvṛddhiṃ tāvadekaikamaṅgulam |
yāvadaṣṭakaraṃ kṣetraṃ dhiṣṇyārthamupajāyate || 13 ||
[Analyze grammar]

evaṃ syānmānabhedena ekāśītyadhikaṃ śatam |
evaṃ kṛte śubhe kuṇḍe agnikāryaṃ samācaret || 14 ||
[Analyze grammar]

cullyāṃ vā mallake vāpi homaṃ kuryādyathāvidhi |
śatārdhasaṃkhyā home ca kuṇḍaṃ syāddvādaśāṅgulam || 15 ||
[Analyze grammar]

home sāṣṭaśate caiva muṣṭyaratnisamaṃ bhavet |
home sārdhaśate caiva sāratniḥ sakaniṣṭhikā || 16 ||
[Analyze grammar]

hastaṃ sahasrahome tu ayutākhye dvihastakam |
lakṣahome caturhastaṃ koṭihome'ṣṭahastakam || 17 ||
[Analyze grammar]

evaṃ sulakṣaṇaṃ kuṇ‍ḍaṃ vibhavānuguṇaṃ śubham |
sudhādyairvarṇakaiḥ śuddhairbhūṣayitvopalipya ca || 18 ||
[Analyze grammar]

sugandhaiścandanādyaiśca pañcagavyapurassaraiḥ |
kuṇḍasyārambhakāle tu saṃskārā na kṛtā yadi || 19 ||
[Analyze grammar]

niṣpannasya ca te sarve vidheyāśca krameṇa tu |
tāḍayedastramantreṇa puṣpairdakṣiṇapāṇinā || 20 ||
[Analyze grammar]

khananaṃ tīkṣṇaśastreṇa deśikaścāstravidyayā |
gṛhītvā caikadeśāttu kuṇḍamadhyāttu mṛtkaṇam || 21 ||
[Analyze grammar]

aṅguṣṭhānāmikāmyāṃ tu hṛdayena samuddharet |
astreṇaiva samīkṛtya na syānnimnonnataṃ yathā || 22 ||
[Analyze grammar]

secayet kavacenaiva kuṭṭayettadanantaram |
lepayedgandhatoyena astreṇa pariśodhayet || 23 ||
[Analyze grammar]

astrajaptaiḥ kuśākāṇḍaistīkṣṇalāṅgalavarjitaiḥ |
astrābhimantritenaiva darbhakāṇḍadvayena tu || 24 ||
[Analyze grammar]

tanmadhye ca kuśāgreṇa prāgbhāgamavalambya ca |
ārabhya dakṣiṇāśāyā likhedrekhāmudaggatām || 25 ||
[Analyze grammar]

vilikhyārgalarekhāṃ prāk kāṣṭhā vaiṣuvatī ca sā |
tasyāmupari saṃlikhya rekhāṇāṃ tritayaṃ sphuṭam || 26 ||
[Analyze grammar]

prāgagraṃ dakṣiṇāśādi hyudīcyantaṃ ca sāntaram |
uttarāśāvadhiryāvaddadyādrekhātrayaṃ tu vā || 27 ||
[Analyze grammar]

pratyagbhāgāt samārabhya nayet pūrvamukhaṃ tu tat |
tanmadhye tritayaṃ cā'nya drekhāṇāmuttarāmukham || 28 ||
[Analyze grammar]

pratyagbhāgāt samārabhya madyaikā piṅgalābhidhā |
dakṣiṇottarayordve tu suṣumnoḍādhidaivate || 29 ||
[Analyze grammar]

nītvā śuddhimathāstreṇa kṣālayecchirasāmbunā |
saṃśoṣya kavacenaiva netreṇāthāvalokya ca || 30 ||
[Analyze grammar]

vilipyoddhṛṣya cāstreṇa prapūjya hṛdayena tu |
darbhakāṇḍadvayenātha madye madye'ntarīkṛte || 31 ||
[Analyze grammar]

varmaṇā kṣālanādyena catuppathadhiyā punaḥ |
nītvā vyaktiṃ yathāvacca hṛnmantreṇa mahāmate || 32 ||
[Analyze grammar]

mṛdudarbhasamūhaṃ ca nīrasaṃ cāśmakuṭṭitam |
śuṣkagomayacūrṇena yuktaṃ gandhāśmanā saha || 33 ||
[Analyze grammar]

kuṇḍe droṇāṃśamātraṃ tu samāropya prasārya ca |
acchinnāgraistato darbhairastramantrābhimantritaiḥ || 34 ||
[Analyze grammar]

kuṇḍabhittigaṇaṃ sarvaṃ protthitaiḥ paribhūṣayet |
varmaṇā cākṣavāṭaṃ tu saṃkalpya tadanantaram || 35 ||
[Analyze grammar]

samabyarcyārghyapuṣpādyaiḥ madhyataḥ praṇavena tu |
tenaiva vidhinā nābhiṃ pūjayeccandrasannibhām || 36 ||
[Analyze grammar]

tataḥ pavitrakaṃ dārbhaṃ śikhāmantrābhimantritam |
prāk samālabhanopetaṃ catuṣpathapade nyaset || 37 ||
[Analyze grammar]

hṛnmantreṇa ca vinyasya tatroparyatha pūjayet |
ādhāraśaktipūrvaṃ tu āsanaṃ vaiṣṇavaṃ ca yat || 38 ||
[Analyze grammar]

athavā pūjayecchaktiṃ kevalādhārasaṃjñitām |
tatra nārāyaṇākhyāṃ vai śaktiṃ vidyotalakṣaṇām || 39 ||
[Analyze grammar]

lakṣmyākṛtipadaṃ prāptāmamṛtāmṛtarūpiṇīm |
sarvātiśāyirūpāṃ ca sarvaśaktisamanvitām || 40 ||
[Analyze grammar]

saukumāryeṇa rūpeṇa sarvavastvantarasthitām |
śāśvatīṃ sṛṣṭimārgeṇa avatārya hṛdambuje || 41 ||
[Analyze grammar]

punardhyānakrameṇaiva hṛnmantreṇa hṛdambujāt |
svanāmapadayuktena sanamaḥpraṇavādinā || 42 ||
[Analyze grammar]

recakena vinikṣipya kuṇḍe hṛtpajhamadhyataḥ |
saṃpūjya gandhapuṣpādyaiḥ pajhamudrāṃ pradarśya ca || 43 ||
[Analyze grammar]

tāmrapātre'thavānyasmin samādāya hutāśanam |
āraṇyaṃ laukikaṃ vā'tha maṇijaṃ darpaṇodbhavam || 44 ||
[Analyze grammar]

nidhāya kuṇḍasyaiśānyāṃ saṃskārārthaṃ ca sāmpratam |
santāḍca cāstramantreṇa prokṣayecchikhayā ca tam || 45 ||
[Analyze grammar]

hṛdābhyarcyāmṛtadhyānaṃ dattvācchādyātha varmaṇā |
mūlaṃ smṛtvā samānīya pūrakeṇa hṛdantare || 46 ||
[Analyze grammar]

mantrānilakarākṛṣṭaṃ kṛtvā tasmādvinirgatam |
vyasto guṇagaṇāt ṣaṣṭhastejonāma guṇo hi yaḥ || 47 ||
[Analyze grammar]

parasya brahnaṇaḥ so'yaṃ sāmānyaṃ sarvatejasām |
virecya vinyasettasmin vanhipātre purārcite || 48 ||
[Analyze grammar]

tato'gnipātramādāya nirdhūmamatidīptimat |
dakṣiṇena kareṇaiva pāṇibhyāmathavā dvija || 49 ||
[Analyze grammar]

bhrāmayitvā caturdhā vai tataḥ kuṇḍāntare kṣipet |
dhyāyedekatvamāpannaṃ tato mantrārciṣā saha || 50 ||
[Analyze grammar]

yājñīyairindhanaiḥ śuṣkaiḥ prajvālyāstrābhimantritaiḥ |
hṛdā dakṣiṇahastena kuryāt parisamūhanam || 51 ||
[Analyze grammar]

pradakṣiṇakrameṇaiva hyārdrapāṇitalena tu |
tiryak cādhomukhasthena nakhapṛṣṭhamadarśayan || 52 ||
[Analyze grammar]

astrābhimantritenaiva prokṣayedarghyavāriṇā |
tatastvabhagnamūlāgraiḥ samairdadyāt kuśaiṃstaram || 53 ||
[Analyze grammar]

diśi diśyuttarāśāntaṃ yāmyāśādau tu sāntaram |
caturguṇaiścaturdhā vāpyagracchannaiḥ parasparam || 54 ||
[Analyze grammar]

prākprāntaiḥ pūrvabhāgācca yāvaduttaragocaram |
caturbhirastrajaptairvā caturdikṣu tridhā tridhā || 55 ||
[Analyze grammar]

caturbhiśca caturbhirvā prākpratīcyorudaṅmukhaiḥ |
dakṣiṇottarayoścaiva tatsaṃkhyaiḥ prāṅmukhairdvija || 56 ||
[Analyze grammar]

avatārya tadūrdhve tu dakṣiṇasyāṃ tathātmanaḥ |
dvandvadvayaprayogeṇa dravyasthāpanamācaret || 57 ||
[Analyze grammar]

paridhīṃścodhmanicayaṃ muktadarbhaistaraṇḍikām |
sruksruvau ca catuṣkaṃ yadekatra viniveśya ca || 58 ||
[Analyze grammar]

srakdhūpamadhuparkaṃ ca bījānyekatra vai tataḥ |
kauśeyaṃ dhūtakeśaṃ ca viṣṭaraṃ ca ghṛtaṃ carum || 59 ||
[Analyze grammar]

ājyasthālīcatuṣkaṃ ca nidhāya tadanantaram |
praṇītaṃ pātrayugalaṃ karakaṃ cārghyabhājanam || 60 ||
[Analyze grammar]

catuṣkametadaparaṃ agrato viniveśya ca |
prādeśamātrāḥ samidhaḥ prabhūtaṃ śuṣkamindhanam || 61 ||
[Analyze grammar]

pakṣmakaṃ svedahṛdvastraṃ vāmabhāge nidhāya ca |
arghyodakena sāstreṇa kṛtsnaṃ pāvanatāṃ nayet || 62 ||
[Analyze grammar]

susamaṃ kuṇḍabāhye tu prāgbhāge mekhalāśritam |
pavitrakāṣṭakaṃ kṛtvā teṣu cāṣṭavidhān nyaset || 63 ||
[Analyze grammar]

kṣmādikāṃ prakṛtiṃ devīmahaṅkārāvasānikām |
prabhavāpyayabhedena vibhunā caturātmanā || 64 ||
[Analyze grammar]

adhiṣṭhitāṃ mahābuddhe tāmabhyarcya mahātmanā |
svanāmapadayuktena natinā praṇavena ca || 65 ||
[Analyze grammar]

ūrdhvādhomekhalānāṃ tu caturṇāṃ dikcatuṣṭaye |
kauśeyaviṣṭarasthāṃśca vāsudevādikān yajet || 66 ||
[Analyze grammar]

vidikṣvapyayayogena ūrdhvāntamadharāttu vai |
tadvadevārghyapuṣpādyaiḥ pūjanīyāḥ krameṇa tu || 67 ||
[Analyze grammar]

tatastanmūladeśasthā brahnavṛkṣādikotthitāḥ |
saparṇāḥ satvacaḥ spaṣṭā adhonemestu cādhikāḥ || 68 ||
[Analyze grammar]

prākpratyaguttarāgrau ca prāgagrau dakṣiṇottarau |
catasro vai paridhayaḥ śikhāmantreṇa pūjayet || 69 ||
[Analyze grammar]

viṣṭarāṇi tato dadyātteṣu pṛṣṭhe hṛdā mune |
tatpṛṣṭhe pūjayennityaṃ lokapālān svadiksthitān || 70 ||
[Analyze grammar]

darbhān prasavyamāveṣṭya mūlāt prādeśasaṃmitān |
parato dvyaṅgulaṃ pāśaṃ kṛtvāveṣṭya triragrataḥ || 71 ||
[Analyze grammar]

pāśe niveśya dvi tri guṇaṃ guṇeṣvāyamya mūlataḥ |
samīkṛtyātiriktāgrāṇyanakhaṃ vinikṛntayet || 72 ||
[Analyze grammar]

kṛtvā vedopayāmaṃ taṃ vāmāṅguṣṭhāntarārpayet |
sruksruvābhyāṃ ca saṃskāramupayāmāgragaiḥ kuśaiḥ || 73 ||
[Analyze grammar]

srucaṃ dvādaśadhā śodhya sāstreṇoṣṇena vāriṇā |
tathaiva dvijaśārdūla sruvaṃ śodhya dvidhaiva tu || 74 ||
[Analyze grammar]

tathaiva sruksruvau hyeva śikhāmantreṇa vai tataḥ |
pratāpyāstreṇa santāḍya sārghyapuṣpāsanānvitaiḥ || 75 ||
[Analyze grammar]

tadā prameyaṃ tu sruco jñātavyaṃ karmasiddhaye |
śatapatrātmanānanto muṣṭistho'nantavaktradhṛk || 76 ||
[Analyze grammar]

antarbījātmabhāvena sthitvā cordhvamukhaṃ panaḥ |
saptaskandhaṃ yadadhyātmabhūtaprāṇamarunmahat || 77 ||
[Analyze grammar]

preritaṃ brahnarandhreṇa tattadicchāvaśāt punaḥ |
saptapātālanāgaṃ ca agamat kṣmāmbujātmanā || 78 ||
[Analyze grammar]

yadāśritya svavāhe tu amṛtātmā jalasthitaḥ |
sacakraracanājāle sthitastejastrimūrtidhṛk || 79 ||
[Analyze grammar]

śaṅkhavigrahadhṛgvāyurājyakośaṃ ca khaṃ tataḥ |
nirbīṃjamajamakṣobhyamādyaṃ syādadhidaivatam || 80 ||
[Analyze grammar]

aparasmin sruve jñeyaṃ yathā jñāyeta tacchṛṇu |
sākṣādamṛtamūrtirvai varuṇaḥ kalaśātmanā || 81 ||
[Analyze grammar]

nālātmanā tadastraṃ ca saṃsthitaṃ vighnadhītikṛt |
jagadāpyāyakṛccandraḥ pajhatvenāgradeśataḥ || 82 ||
[Analyze grammar]

ānandāravyaṃ hi sāmarthyaṃ jñeyaṃ tat pārameśvaram |
satyabhūtamameyaṃ ca prameyamidamācyutam || 83 ||
[Analyze grammar]

saṃskārakāle tvāropya nityaṃ sanmantratarpaṇe |
svasaṃjñā praṇavopetā namaskārapadānvitā || 84 ||
[Analyze grammar]

sarveṣāmarcane vipra ārādhya hṛdayena vā |
pūjayitvārghyagandhādyairnyastamantragaṇaṃ tataḥ || 85 ||
[Analyze grammar]

ambupūte'tha pātre dve hemādidravyanirmite |
pūrayitvāmbhasā tābhyāṃ viṣṭaradvitayaṃ nyaset || 86 ||
[Analyze grammar]

ekasmin mūlamantraṃ tu sāsanaṃ saṃprapūjya ca |
tadastramaparasmin vai tena prāgāditastaram || 87 ||
[Analyze grammar]

pradakṣiṇakrameṇaiva srucā sicya nidhāya ca |
pūrayitvā'mbhasā bhūyo dvitīyena sahottare || 88 ||
[Analyze grammar]

vinidhāya ca digbhāge arcayitvā praṇamya ca |
ājyaughaṃ ca tadastreṇa prokṣayettāḍayeddvija || 89 ||
[Analyze grammar]

bhāṇḍasthasya yadājyasya darbhaiḥ prajvalitaiḥ purā |
sparśanaṃ viddhi saṃskāramadhiśrayaṇasaṃjñakam || 90 ||
[Analyze grammar]

upādhiśrayaṇaṃ nāma yattaddrāvaṇamucyate |
parivartanamanyasmin bhāṇ‍ḍe doṣāpanuttaye || 91 ||
[Analyze grammar]

prasādīkaraṇaṃ hyetaduccasthena kareṇa tu |
punarādāya kṛtvāgre ādhāropari yatnataḥ || 92 ||
[Analyze grammar]

parāvartya sruveṇādau catustridvyekasaṃkhyayā |
darbhakāṇḍacatuṣkaṃ tu dvādaśāṅgulasaṃmitam || 93 ||
[Analyze grammar]

tiryaguttānapāṇibhyāmavaṣṭabhya ca sāntaram |
anāmāṅguṣṭhayugmena yathā madhyaṃ nataṃ bhavet || 94 ||
[Analyze grammar]

tairājyaṃ caturo vārānānayeccaturo nayet |
antarāntarayogena hyātmano'gnestu saṃmukham || 95 ||
[Analyze grammar]

praṇavenoktasaṃkhyena kuṇḍamadhye vinikṣipet |
yadvā hṛdā dvidarbheṇa ninayedānayet tridhā || 96 ||
[Analyze grammar]

saṃplavotplavane kṛtvā tato dārbhaṃ pavitrakam |
vinikṣipecca tanmadhye pavitrīkaraṇaṃ ca tat || 97 ||
[Analyze grammar]

nīrājīkṛtya netreṇa kuśāgrairarciṣānvitaiḥ |
hṛdā saṃyojanaṃ kuryādupayāmasya tatra ca || 98 ||
[Analyze grammar]

tejasā hṛdayasthena dṛggatenāvalokanam |
nirīkṣaṇamidaṃ vipra netreṇa hṛdayena vā || 99 ||
[Analyze grammar]

nirīkṣyaivaṃ tu tatpaścāt kavacodaragaṃ smaret |
avaguṇṭhanametaddhi sthitaṃ tatropari smaret || 100 ||
[Analyze grammar]

candramaṇḍalamadhyasthaṃ dhenumudrāsamanvitam |
mantraṃ vai saurabhīyaṃ ca sphuradinduśataprabham || 101 ||
[Analyze grammar]

tadantarasthaṃ mantreśaṃ himācalanibhaṃ smaret |
tatsrutairamṛtaughaiśca śaśijairdhenujairapi || 102 ||
[Analyze grammar]

kavacenāmṛtīkṛtya nidadhyāduttare ghṛtam |
amṛtīkaraṇaṃ nāma idaṃ te saṃprakāśitam || 103 ||
[Analyze grammar]

sāmānyājyasya saṃskārān kṛtvā pañcadaśa dvija |
athājyaprokṣaṇaṃ kuryādyogyaṃ tadakhilaṃ tu vai || 104 ||
[Analyze grammar]

samitkusumapūrvaṃ tu viṣṭareṇa sruveṇa vā |
hṛdājyasiktaiḥ kusumaiḥ sarpiṣā vā dhiyā dvija || 105 ||
[Analyze grammar]

garbhādhānādisaṃskārān kuryāddārāvasānakān |
śrīkukṣikuhare yadvai bahiṣṭhasya praveśanam || 106 ||
[Analyze grammar]

garbhādhānaṃ tu tadviddhi saṃskāraṃ prathamaṃ mune |
prāṇayogācca yā śaktirvāhnī śrījaṭhare sthitā || 107 ||
[Analyze grammar]

jaḍarūpākṣayā sūkṣmā tasyāścitprasaro hi yaḥ |
bhagavacchakticaitanyasāmarthyācca śanaiḥ śanaiḥ || 108 ||
[Analyze grammar]

smṛtvaivaṃ juhuyādājyaṃ hṛnmantreṇoditena ca |
bhavet puṃsavanaṃ cāgnościcchaktinayanāttu vai || 109 ||
[Analyze grammar]

sīmantākhyaṃ tu saṃskāramagneḥ kuryādanantaram |
avyaktāśca tadantasthāḥ śiraḥ pāṇyādayo'khilāḥ || 110 ||
[Analyze grammar]

svāṃ svāṃ vai karmasīmānaṃ prabuddhāḥ saṃśrayanti ye |
vibhāgakalpanaṃ teṣāṃ sīmantaṃ tadudāhṛtam || 111 ||
[Analyze grammar]

agnervai jātakarmārthaṃ pūrvavaddhomayet sakṛt |
nissṛtasya ca vai garbhāt snātasya prāśanaṃ dvija || 112 ||
[Analyze grammar]

hiraṇyamadhusarpirbyāṃ jātakarma bhavettu tat |
homayennāmakarmārthaṃ ghṛtapūrṇasvuveṇa ca || 113 ||
[Analyze grammar]

jātasyāgneḥ prayatnena vāsudevādinā dvija |
aṅkayet suprasiddhena nāmakarma bhavedidam || 114 ||
[Analyze grammar]

annaprāśanakarmārthaṃ pūrvavaddhomamācaret |
evaṃ saṃskāraśuddhasya vaiṣṇavāgneḥ prayatnataḥ || 115 ||
[Analyze grammar]

mantrānnadānapūrvaṃ yattadannaprāśana bhavet |
śikhābandhaṃ yadagnestu taccaulamiti cocyate || 116 ||
[Analyze grammar]

yadagnerhomayogyatvaṃ taccopanayanaṃ smṛtam |
vedavrataṃ ca godānaṃ samāvartavivāhakau || 117 ||
[Analyze grammar]

kṛtvānalasya jihvānāṃ bhāvayet saptakaṃ punaḥ |
navakhaṇḍe samiddhāgnau kuṇḍe'gnāvarciṣoddhate || 118 ||
[Analyze grammar]

īśaprāganalākhyānāṃ padānāṃ bhāvayet trayam |
yātudhāne tu vāruṇye vāyanye tu padatraye || 119 ||
[Analyze grammar]

jihvātrayaṃ tu boddhavyaṃ madhyato dakṣiṇottare |
ekā caiva parijñeyā tāḥ kameṇa nibodha tu || 120 ||
[Analyze grammar]

havyā kavyā ca dhūmrā vai tisraḥ prācyāṃ diśi sthatāḥ |
kālī manojavā ceti karālī ceti paścime || 121 ||
[Analyze grammar]

ekāṃ vai lelihākhyāṃ ca viddhi śeṣapadatraye |
raktaṃ śvetaṃ tathā nīlaṃ kṛṣṇaṃ pītaṃ tathāruṇam || 122 ||
[Analyze grammar]

saudāminīnibhaṃ dhyāyejjihvānāṃ saptakaṃ kramāt |
svasvabījaiḥ svasaṃjñairvā sabījairvā svanāmabhiḥ || 123 ||
[Analyze grammar]

etairmantrairdvijaśreṣṭha bhāvayecca yathākramam |
prabhādīptiḥ prakāśā ca marīcistāpanī tathā || 124 ||
[Analyze grammar]

karālā lelihā caiva kuṇḍaṃ vyāpya vyavasthitāḥ |
īśapūrvāgnidigbhāge prabhādyaṃ tritayaṃ smṛtam || 125 ||
[Analyze grammar]

rakṣovāruṇavāyavye marīcyādyaṃ trayaṃ tu tat |
udagdiṅbhadhyato yāmye sthitaikā lelihābhidhā || 126 ||
[Analyze grammar]

vibhāgamevaṃ jñātvā vai jihvānāmagnikarmaṇi |
ādheyolliṅkitākāraṃ dhyātvā kuṇḍagatānalam || 127 ||
[Analyze grammar]

tajjanitrīṃ tataḥ kuṇḍājjvālāmārgeṇa codgatām |
parānandaprakāśābhāṃ nāsikyā dvādaśāvadhi || 128 ||
[Analyze grammar]

tato'vatārayogena praviṣṭāṃ bhāvayeddhadi |
hṛnmantreṇaārcayitvāgniṃ sārghyapuṣpaiśca nirmalaiḥ || 129 ||
[Analyze grammar]

dhūpairdīpena dadhnāca tilairakṣatamiśritaiḥ |
annairbhakṣyaphalopetairājyena kramaśo dvija || 130 ||
[Analyze grammar]

saṃpūjyaivaṃ vidhāne svamantreṇāthavā tataḥ |
tarpayeta yathāśakti tilājyādyairanukramāt || 131 ||
[Analyze grammar]

ājyena vā kevalena sahasraśatasaṃkhyayā |
dadyāt pūrṇāhutiṃ paścāt pūjitāṃ kusumādikaiḥ || 132 ||
[Analyze grammar]

sruksruveṇopayāmena hyūrdhvādhaḥ saṃsthitena ca |
sruvā saṃpuṭayogena vahnervadanamadyagam || 133 ||
[Analyze grammar]

prādakṣiṇyena cāmadhyāddhārāpātaṃ samācaret |
nayenmadyapade niṣṭhāmājyadhārāṃ tathā punaḥ || 134 ||
[Analyze grammar]

pradarśya hārdayīṃ mudrāmagnimudrā tu vā dvija |
nārāyaṇātmakaṃ vahni prāgvadabhyarcayettataḥ || 135 ||
[Analyze grammar]

pūrvavacca smaredvahniṃ sākāraṃ niṣkalaprabham |
svayogabalavīryeṇa vyāpakaṃ sarvadiggatam || 136 ||
[Analyze grammar]

kadambakusumākāraṃ svaprabhābhirvirājitam |
kuṇḍamāpūrayan sarvaṃ sarvākṛtyā tu sarvataḥ || 137 ||
[Analyze grammar]

evaṃ hi vitato vyāpī nirākāraḥ sudīptimān |
atha jvālājaṭādhāre vahnau vai kuṇḍamadhyataḥ || 138 ||
[Analyze grammar]

anusandhīyate buddhyā viṣṭaraṃ tu yathoditam |
tadarcanamatho kuryāt puṣpairdhūpaiḥ sacandanaiḥ || 139 ||
[Analyze grammar]

mudrābandhaṃ tataḥ kuryāt pīṭhāmaragaṇasya ca |
tato'vatārya tanmadye hṛdayāt parameśvaram || 140 ||
[Analyze grammar]

nīraudakāt svamantreṇa dadyāt puṣpāñjaliṃ vibhoḥ |
sāṅgaṃ salāñchanaṃ dhyāyet sakalaṃ parameśvaram || 141 ||
[Analyze grammar]

sāṃmukhyaṃ sannidhānaṃ ca sannirodhanamācaret |
arghyapradānapūrvaṃ tu sarvaṃ kuryāttu pūrvavat || 142 ||
[Analyze grammar]

mūlabimbe yathā dhyānamagnimadhye tathā bhavet |
yānage yānagaṃ dhyāyedagnau sthāne yathāsthitam || 143 ||
[Analyze grammar]

āsīne tvatha cāsīnaṃ śayāne ca tathāvidham |
pajharāgāruṇaruciṃ smartavyamanalāspade || 144 ||
[Analyze grammar]

mūlādisarvamantrāṇāṃ tattanmudrāṃ pradarśya ca |
ardhyagandhādinā pascāt pūjayet sakalaṃ prabhum || 145 ||
[Analyze grammar]

layabhogātmanā samyakū pūrvoktavidhinā'thavā |
samidgaṇaṃ tu pātrasthaṃ kṛtvābhyarcya hṛdā mune || 146 ||
[Analyze grammar]

śirasāvanatenaiva vinivedya tataḥ prabhoḥ |
idhmānāmaṣṭakaṃ cāpi catuṣkaṃ dvayameva vā || 147 ||
[Analyze grammar]

ājyena sarvataḥ siktaṃ brahnakṣīradrumodbhavam |
samādāya dvidhā kṛtvā mūlena dvijasattama || 148 ||
[Analyze grammar]

nidhāya dakṣiṇasyāṃ ca madhye āgneyadiggatam |
viśrāntaṃ nairṛtapade uttarasyāṃ tathāparam || 149 ||
[Analyze grammar]

vāyvīśapadasaṃruddhamāghārājyaṃ tataḥ kṣipet |
idhmamūlādathāgrāntamidhmedhmopari saṃsthitam || 150 ||
[Analyze grammar]

sruvamājyena saṃpūrya sūryabījena cintayet |
sahasrāṃśuṃ ca tanmadhye dadyāt kuṇḍasya dakṣiṇe || 151 ||
[Analyze grammar]

aparasmin sruci dhyātvā somākhyenākṣareṇa tu |
pūrṇaṃ śaśāṅkabimbaṃ ca pradadyāttu taduttare || 152 ||
[Analyze grammar]

saṃkhyānuguṇamidhmānāṃ ghṛtaṃ ca juhuyāttu vai |
sūryasomātmakaṃ cāgnerviddhi tallocanadvayam || 153 ||
[Analyze grammar]

etayorantaraṃ yadvai tadagnairvadanaṃ smṛtam |
tatraiva juhuyāt pūrvaṃ samidhāṃ saptakaṃ kramāt || 154 ||
[Analyze grammar]

ghṛtasiktāṃ catussaṃkhyāmekaikāṃ hi supuṣkalām |
prākkuhkumādinā liptāṃ kāṣṭhasaṃjñāṃ tu homayet || 155 ||
[Analyze grammar]

sragdhūpamadhuparkaṃ ca bījānnājyaṃ yathākramam |
tatrānnasamidādhāne viśeṣo'yaṃ vidhīyate || 156 ||
[Analyze grammar]

sādhitaṃ saṃskṛte'gnau prāk tannidhāyāgrataścarum |
samuddhāṭyāvalokyādau saṃprokṣyārghyāmbunā tataḥ || 157 ||
[Analyze grammar]

darbhakāṇḍacatuṣkena sānagninā tadanu spṛśet |
tanmadhye srukcatuṣkaṃ tu mantreṇājyasya nikṣipet || 158 ||
[Analyze grammar]

athādāya srucaṃ tatra tadvaddadyāccatuṣṭayam |
caturaṅgulamānena annagrāsamathāharet || 159 ||
[Analyze grammar]

tannidhāya sruvā garbhe tadrdhve pūrvavaddhṛtam |
dadyādagnau catuṣkaṃ tu kṣipedannāhutiṃ tataḥ || 160 ||
[Analyze grammar]

bhūyo'gnau srukcatuṣkaṃ tu hyājyasyāpādya yatnataḥ |
tato'nyamājyasaṃsiktaṃ prāgvat kṛtvāhutaṃ punaḥ || 161 ||
[Analyze grammar]

dadyāt pūrvaprayogeṇa tvevameva catuṣṭayam |
hutvāpyannāhutīnāṃ tu hyājyākhyāṃ juhuyāttataḥ || 162 ||
[Analyze grammar]

yādṛṅnivedyate bimbe hotavyaścāpi tādṛśaḥ |
sruvamadhyena sruggarbhe ekaikaṃ vā ghṛtasya tu || 163 ||
[Analyze grammar]

pratyekamannasamidhaḥ kṣipedādyantayostathā |
tilairghṛtasamāyuktarairaṣṭottarasahasrakam || 164 ||
[Analyze grammar]

śataṃ śatārdhaṃ pādaṃ vā yathāśakti samācaret |
ājyāktairakṣataistadvattilaiśca juhuyāttataḥ || 165 ||
[Analyze grammar]

ardhamardhāṃśasaṃyuktamadhikaṃ cāgravartinām |
japakāle tathā home kartavyaṃ siddhimicchatā || 166 ||
[Analyze grammar]

sviṣṭakṛddhavanaṃ kuryādannagrāsena vai sakṛt |
kāmyairavaśyaphaladairdeśakālasamudbhavaiḥ || 167 ||
[Analyze grammar]

tilairghutena payasā dadhnā vā pāyasena tu |
siddhānnaiḥ sādhitairbhakṣyairbījairlājaiśca taṇḍulaiḥ || 168 ||
[Analyze grammar]

mūlaiḥ phalaiḥ pallavaiśca supraśastaiśca komalaiḥ |
sugandhaiḥ sthalapajhādyaiḥ puṣpairdvija sitādikaiḥ || 169 ||
[Analyze grammar]

guggulenājyamiśreṇa sajjaśrīveṣṭakena vā |
dhātrīphalaiśca sarasairutpalaiśca śubhaistathā || 170 ||
[Analyze grammar]

susitaiḥ sitaraktaiśca pajhairbilvaiḥ suśobhanaiḥ |
dūrvākāṇḍairabhagnārgraidantisaddantanirmalaiḥ || 171 ||
[Analyze grammar]

edhobhirbrahnavṛkṣotthaiḥ kṣīradramamayestathā |
amṛtākṣīrasaṃyuktā audumbaryo madhuplutāḥ || 172 ||
[Analyze grammar]

acchinnāgrā hyabhagnāsca kaṇṭakaiḥ parivarjitāḥ |
sarvāstrimadhuyuktāśca ghṛtayuktāstu vā punaḥ || 173 ||
[Analyze grammar]

yoktavyānyagnimadhye tu samidbhiḥ saha sarvadā |
sarvāṇyannaviśeṣāṇi candanādīni yānyapi || 174 ||
[Analyze grammar]

sadantakāṣṭhatāmbūlamutkaṭakṣāravarjitam |
dāpyāni lakṣahome tu āsanādīni yāni ca || 175 ||
[Analyze grammar]

madhulavaṇapānāmbukaṭutailojjhitāni ca |
ājyayuktaistilaiḥ śāntiḥ siddhayaḥ sakalāstathā || 176 ||
[Analyze grammar]

dhṛtena payasā dadhnā homastṛptiṃ prayacchati |
pāyasena tu siddhānnairbhakṣyaiḥ puṣṭiḥ sadā bhavet || 177 ||
[Analyze grammar]

bījairdhānyaistaṇḍulaiśca tarpito mantrarāḍdvija |
prayacchati sadā śreyaḥ prasannaḥ parameśvaraḥ || 178 ||
[Analyze grammar]

pallavaiḥ phalamūlaiśca homastuṣṭiṃ prayacchati |
jahāti cāpamṛtyuṃ ca rogāṃścopaśamaṃ nayet || 179 ||
[Analyze grammar]

tarpitaḥ sthalapajhādyaiḥ puṣpaiścānyaiḥ sitādikaiḥ |
saubhāgyamatulaṃ vipra acirāt saṃprayacchati || 180 ||
[Analyze grammar]

guggulvājyairdvijārogyaṃ śubhairdhātrīphalaistathā |
śarkarairbilvaphalakaiḥ pañcagavyasamukṣitaiḥ || 181 ||
[Analyze grammar]

ājyāktaiḥ pajhabījaiśca lakṣmīṃ śīghraṃ prayacchati |
utpalairvaśyakāmastu bhogakāmaśca homayet || 182 ||
[Analyze grammar]

dūrvāṅkuraisca homena āyuṣo vṛddhimāpnuyāt |
edhobhiśca śubhairhomo māṣaiḥ śāntipradaḥ prabhuḥ || 183 ||
[Analyze grammar]

tilānāṃ śasyate homo hariṇānanamudrayā |
ghṛtasya kārṣiko homaḥ kṣīrasya ca viśeṣataḥ || 184 ||
[Analyze grammar]

śuktimātrāhutirdadhnaḥ prasṛtiḥ pāyasasya ca |
grāsārdhamānamannānāṃ bhakṣyāṇāṃ svapramāṇataḥ || 185 ||
[Analyze grammar]

tṛtīyaṃ mūlakandānāṃ puṣpāṇāṃ svapramāṇataḥ |
sarveṣāmeva bījānāṃ muṣṭinā homamācaret || 186 ||
[Analyze grammar]

agrāṅgalistu lājānāṃ śālīnāṃ pañcakaṃ hunet |
phalānāṃ svapramāṇaṃ ca pallavānāṃ tathaiva ca || 187 ||
[Analyze grammar]

karkandhumātrā gulikā hotavyā gugguloḥ sadā |
dhātrīphalapramāṇaṃ vā saṃbhave sati homayet || 188 ||
[Analyze grammar]

dūrvākāṇḍāni viprenda caturaṣṭāṅgulāni vā |
samitprādeśamānena samacchedāstvaganvitāḥ || 189 ||
[Analyze grammar]

agnervarṇāśca gandhāśca śabdāścākṛtayastathā |
vikārā viśikhāścaiva saṃvedyāḥ karmasiddhaye || 190 ||
[Analyze grammar]

padmarāgadyutiśreṣṭho lākṣālaktakasannibhaḥ |
bārlākavarṇo hutabhugjayārthaṃ śasyate dvija || 191 ||
[Analyze grammar]

indragopakasaṃkāśaḥ śoṇābho vātha pāvakaḥ |
śakracāpanibhaḥ śreṣṭhaḥ kuṅkumābhastathaiva ca || 192 ||
[Analyze grammar]

raktānāṃ puṣpajātīnāṃ varṇenāgniriheṣyate |
sugandhadravyagandho'gnirghṛtagandhaśca śobhanaḥ || 193 ||
[Analyze grammar]

āyurdaḥ padmagandha syādbilvagandhaśca suvrata |
ugragandho'bhicāre tu vihitaḥ sarvadānalaḥ || 194 ||
[Analyze grammar]

jīmūtavallakīśaṅkhamṛdaṅgadhvanitulyakaḥ |
śabdo'gneḥ siddhaye heturato'nyaḥ syādasiddhidaḥ || 195 ||
[Analyze grammar]

chatrākāro bhavecchreṣṭho dhvajacāmararūpakaḥ |
vimānādivitānānāṃ prāsādānāṃ vṛṣasya ca || 196 ||
[Analyze grammar]

ākāreṇātha haṃsānāṃ mayūrāṇāṃ ca siddhidaḥ |
raktābhastu yadā vahniḥ kṣīṇārciḥ paridṛśyate || 197 ||
[Analyze grammar]

bhagnarājopalābhaśca sphaṭikābhastathā śubhaḥ |
yadrapaṃ kathitaṃ pūrvaṃ yadi tasya pradakṣiṇam || 198 ||
[Analyze grammar]

anyonyatvaṃ prapadyeta tathā siddhikaro'nalaḥ |
garhitena tu varṇena yadi kāpotakādinā || 199 ||
[Analyze grammar]

parivartaṃ karotyagnistadā vipraviparyayaḥ |
homānte tannimittaṃ vai homaṃ kuryācchatādhikam || 200 ||
[Analyze grammar]

viṣamāśca śikhāvanhestryādayaśca śubhāvahāḥ |
hrasvā hrasvonnatā dīrghā jvālā siddhipradā smṛtā || 201 ||
[Analyze grammar]

snigdhaḥ pradakṣiṇāvartaḥ śrutipracchāditadhvaniḥ |
sa nityameva śubhakṛdyadanyairvarjito guṇaiḥ || 202 ||
[Analyze grammar]

pradīptelolihāne'gnau nirdhūme saguṇe tathā |
hṛdye tuṣṭiprade caiva hotavyaṃ śrutimicchatā || 203 ||
[Analyze grammar]

alpatejo'lparūpaśca visphuliṅgasamanvitaḥ |
jvālābhramavihīnaśca kṛśānurnaiva siddhidaḥ || 204 ||
[Analyze grammar]

aprabuddhe sadhūme ca juhuyādyo hutāśane |
karmahānirbhavettasya tvābhicārārthamaśrute || 205 ||
[Analyze grammar]

durgandhaḥ pītavarṇaśca avalīḍhaśca yo'śubhaḥ |
prabhāmūrtigato mantrastarpito yadi sattama || 206 ||
[Analyze grammar]

vidyāṃ prayacchatyacirāddīptistho bhūpradaḥ prabhuḥ |
tāpayatyāśu śatrūṇāṃ prakāśoparyavasthayā || 207 ||
[Analyze grammar]

śatrukṣayaṃ dadātyāśu marīcyāmūrdhvago vibhuḥ |
tāpinyāmūrdhvago mantraḥ sarvatāpopaśāntidaḥ || 208 ||
[Analyze grammar]

vipakṣoccāṭanaṃ kuryāt karālāsaṃsthito hutaḥ |
lelihāvasthito mantro yadi santarpyate mune || 209 ||
[Analyze grammar]

dadātyabhīpsitaṃ caiva dehānte paramaṃ padam |
svāhākāraṃ sadā home pūrṇāyāṃ vauṣaḍeva ca || 210 ||
[Analyze grammar]

tameva śāntike kuryādvaṣaḍāpyāyane tathā |
svadhāṃ pitṛkriyāyāṃ ca phaṭkāraṃ kṣayakarmaṇi || 211 ||
[Analyze grammar]

vidveṣe huṃ vaśe hrīṃ ca namo mokṣaprasiddhaye |
karmahomāvasāne ca ghṛtenāpūrya ca srucam || 212 ||
[Analyze grammar]

abhāvācca prabhūtena homadravyeṇa pūrayet |
tatropari ghṛtaṃ dadyāttato'rghyakusumādibhiḥ || 213 ||
[Analyze grammar]

mūladeśāt samārabhya sruk saṃpūjyā sruvānvitā |
ghṛtayuktaṃ tu taddravyaṃ srucaḥ puṣkarakukṣigam || 214 ||
[Analyze grammar]

dravaccandropamaṃ dhyāyettataḥ pūrṇāṃ samuddharet |
srugdaṇḍe dehanābhau tu mūle saṃrudhya saṃsmaret || 215 ||
[Analyze grammar]

niṣkalaṃ mantranāthaṃ tu pūrṇaśītāṃśuvigraham |
āmūlācca marucchaktyā proddharecca svavigrahāt || 216 ||
[Analyze grammar]

vidhāya ceśvarādhāre tasmāddhārāmṛtaṃ mahat |
nāsikāsandhimārgeṇa srukpajhe patitaṃ smaret || 217 ||
[Analyze grammar]

sāmṛtāmājyadhārāṃ ca vasudhārāmiva kṣipet |
mukhamadhye tu mantratya tadvrahnavivare'thavā || 218 ||
[Analyze grammar]

hṛtpajhāntargatāṃ samyak praviṣṭāmanubhāvayet |
tayā vai bṛhnitaṃ mantraṃ bhāvayedbrahnadhārayā || 219 ||
[Analyze grammar]

tṛptaṃ hṛṣṭaṃ ca puṣṭaṃ ca tuṣṭaṃ vai sādhakopari |
mantroccārasametā vai śarīrakaraṇānvitā || 220 ||
[Analyze grammar]

dhyānopetā dvijaśreṣṭha pūrṇeyaṃ paripātitā |
sarvasiddhikarī śaśvanmokṣalakṣmīvivardhanī || 221 ||
[Analyze grammar]

bahu śuṣkendhane'gnau ca hotavyā karmasiddhaye |
ekā anekaprayogāṇāṃ na tu karmaṇi karmaṇi || 222 ||
[Analyze grammar]

tato'rghyagandhapuṣpādyairmantranāthaṃ samacayet |
mudraṃ pradarśayet sarvā mūlamantrāditaḥ kramāt || 223 ||
[Analyze grammar]

caturthāṃśena cāhgānāṃ kuryānmūlasya rtapaṇam |
lāñchanābharaṇānāṃ ca lakṣmyādīnāṃ tadarthataḥ || 224 ||
[Analyze grammar]

athavā hṛdayādīnāmato'rdhenākhilāsu ca |
parameśvarakāntāsu tadardhena dvijottama || 225 ||
[Analyze grammar]

lāñchanābharaṇādini sarvāṇi juhuyāt kramāt |
hṛdādisarvamantrāṇābhekaikaṃ juhuyāttu vā || 226 ||
[Analyze grammar]

visarjanaṃ tataḥ kuryāddattvārghyaṃ dhūpasaṃyutam |
bhogasthānagatā mantrāḥ pūjitā ye yathākramam || 227 ||
[Analyze grammar]

mukhyamantraśarīraṃ ca saṃpraviṣṭāṃśca saṃsmaret |
jvālājvālāntare yadvat samudrasyeva nimnagāḥ || 228 ||
[Analyze grammar]

tanmantravigrahaṃ sthūlaṃ sarvamantrāspadaṃ dvija |
praviṣṭaṃ bhāvayet sūkṣme adhyakṣe hṛdayātmake || 229 ||
[Analyze grammar]

pare prāguktarūpe tu taṃ sūkṣmamubhayātmakam |
taṃ paraṃ prasphuradrūpaṃ nirādhārapadāśritam || 230 ||
[Analyze grammar]

sandhimārgeṇa hṛtpajhe saṃpraviṣṭaṃ tu bhāvayet |
mantramudrāsametena pūrakeṇa tu sattama || 231 ||
[Analyze grammar]

bāsitaṃ bhāvayeddehaṃ tenāpādācchirovadhi |
praviṣṭena tu mantreṇa prayatnena vinā dvija || 232 ||
[Analyze grammar]

vigrahaḥ kampate yasya mantrastasya prasīdati |
evaṃ visṛjya mantreśaṃ mudrābandhena vai saha || 233 ||
[Analyze grammar]

sādhārāsanamantrāṇāṃ gaṇeśasya giraḥ sadā |
gurvādīnāṃ tu vihitamardhaṃ lāñchanatarpaṇāt || 234 ||
[Analyze grammar]

eteṣāṃ ca layaṃ vipra kuryāt sṛṣṭikameṇa tu |
dvārsthatrilokapālānāṃ vaprasthaharisevinām || 235 ||
[Analyze grammar]

gurupūrvakramāditthamardhamardhaṃ yathākramam |
sakṛt sakṛt svaśaktyā vā pūrṇāṃ sarverṣvadhaḥ kṣipet || 236 ||
[Analyze grammar]

viṣvaksenastato bhaktyā tarpaṇīyastilākṣataiḥ |
vauṣaḍantena mantreṇa dadyāt pūrṇāhutiṃ dvija || 237 ||
[Analyze grammar]

pūjayitvā yathānyāyaṃ kuryāttasya visarjanam |
analaṃ pūjayitvā tu śaktitastarpayettataḥ || 239 ||
[Analyze grammar]

kuṇḍe puṣpāñjaliṃ kṣiptvā vahnimantramanusmaran |
jalanirmathitenaiva hayūrdhvapuṇ‍ḍracatuṣṭayam || 240 ||
[Analyze grammar]

śirastanutrahṛnmantrairlalāṭe cāṃsayorhṛdi |
kuṇḍasthabhasmanā caiva kuryāddīpaśikhākṛtim || 241 ||
[Analyze grammar]

jvālayā hṛdayaṃ spṛśya netre cāstreṇa vai purā |
kṣāntvā caiva namaskṛtya yathāvidhi visṛjya tat || 242 ||
[Analyze grammar]

samāghrāya nyaset koṣṭhe hyavatārakrameṇa tu |
pratiṣṭhitāgneḥ saṃskāraṃ paryagnikaraṇāditaḥ || 243 ||
[Analyze grammar]

visarjanaṃ tu kuryādvai dhūmacchede na tatra ca |
saṃmārjya srukūsruve'gnau tu srucaṃ nikṣipya cāmbhasā || 244 ||
[Analyze grammar]

ardhyapātrāttu cāpūrya kuṇḍabāhye pradakṣiṇam |
kuryādīśānakoṇādvai acchidrodakadhārayā || 245 ||
[Analyze grammar]

pavitrakeṇātha ūrdhve vinikṣipya kareṇa tu |
dadyācchirasi vai śeṣaṃ srugadhovadanāṃ nyaset || 246 ||
[Analyze grammar]

ātmano vāmabhāge tu viṣṭarasruvasaṃyutāt |
apavāsya jalaṃ tasmāddvitayasmāttadarcitam || 247 ||
[Analyze grammar]

upasaṃhṛtya vai yāyādarcanālayamarghyabhṛt |
namaskuryājjagannāthamaṣṭāṅgapatanena tu || 248 ||
[Analyze grammar]

āpūrya pāṇiyugalaṃ puṣpaistatropari sthitam |
saṃsmarenniṣkalaṃ mandramamṛtenopabṛhnitam || 249 ||
[Analyze grammar]

prabhūtadīptacchuritaṃ nikṣipenmantramūrdhani |
tarpito'si vibho bhaktyā homenānalamadhyagaḥ || 250 ||
[Analyze grammar]

homadravyeṣu yadvīryaṃ tadidaṃ cātmasātkuru |
vinivedya vibhorhomaṃ pūjāṃ kṛtvā yathāvidhi || 251 ||
[Analyze grammar]

gṛhītaṃ bhāvayettena prasannenāntarātmanā |
idamuktaṃ samāsena mantrasantarpaṇaṃ dvija || 252 ||
[Analyze grammar]

vācyaṃ nādīkṣitānāṃ ca nābhaktānāṃ kadācana |
nānaydarśanasaṃkthānāṃ nāpahāsaratātmanām || 253 ||
[Analyze grammar]

sadbhāvajñe tu vaktavyaṃ samayajñe saputrake |
sādhake tu gurau vāpi bhakte snigdhe vimatsare || 254 ||
[Analyze grammar]

satyadharmavratapare sācāre śāsanasthite |
evaṃ samāpya homa tamarghyagandhādibhirvibhum || 255 ||
[Analyze grammar]

samabhyarcya pitṝṇāṃ ca saṃvibhāgamathācaret |
pauṣkarākhye viśeṣeṇa devadevena vistṛtam || 256 ||
[Analyze grammar]

vidhānametad viprendra proktaṃ puṣkarajanmane |
sāttvatoktavidhānena tadvidhānaṃ vadāmi te || 257 ||
[Analyze grammar]

ārādhyasyāgrato vipra pratyahaṃ kriyate tu yat |
vijñeyaṃ saṃvibhāgaṃ taduttamaṃ sarvakarmaṇām || 258 ||
[Analyze grammar]

saṃvibhāgāt pitṝṇāṃ ca bhavatyanṛṇavānnaraḥ |
prayānti tṛptimatulāṃ tena karmavaśādapi || 259 ||
[Analyze grammar]

nimantritaṃ vā saṃprāptaṃ nityamaṅgīkṛtaṃ tathā |
dvijendraṃ pañcakālajñaṃ ṣaṭkarmanirataṃ tu vā || 260 ||
[Analyze grammar]

snānādīni purā kṛtvā prayataḥ saṃviśet punaḥ |
svayamardhyāmbunā vipra pavitrīkṛtya pāṇinā || 261 ||
[Analyze grammar]

santāḍya kusumāstreṇa mantrāstrādhiṣṭhitena ca |
samuccarannetramantramavalokyākhilaṃ tataḥ || 262 ||
[Analyze grammar]

niveśya bhagavatyagre praṇavādhiṣṭhitāsane |
pūjite vitate pūte saṃmukhaṃ vottarānanam || 263 ||
[Analyze grammar]

udagdigvīkṣaṇāṇaṃ ca viniveśya tathā ca tam |
yathā mantreśadṛgraśmiprasareṇābhividhyate || 264 ||
[Analyze grammar]

mantreṇārādhya taṃ dhyātvā bhrūyāt saṃyatavāgbhava |
taiścāpi maunaniṣṭhaiśca bhavitavyaṃ suyantritaiḥ || 265 ||
[Analyze grammar]

samādhāya jagannāthaṃ hṛtpajhagagane'rkavat |
satpātrasyātha pātrābhyāṃ pātrāṇāmabjasaṃbhava || 266 ||
[Analyze grammar]

evaṃ kṛtvā pratiṣṭhānaṃ prāgyatnenātra karmaṇi |
samuddiśya pitṝn dadyāddānamantaravedikam || 267 ||
[Analyze grammar]

niveśitadvijendraṃ yadvyakkisthamapi mantrarāṭ |
antarvedī tu sā jñeyā tvābyāmabhyantaraṃ tu yat || 268 ||
[Analyze grammar]

saṃpradānaṃ pitṝṇāṃ yat kuryāt satpātrapivḍakam |
taddivyamamalaṃ yasmāccaitanyamavalambya vai || 269 ||
[Analyze grammar]

tatkālasaṃvibhajyāśca tiṣṭhanti kamalodbhava |
pradātṛsaṃkalpavaśādataḥ puṣkarasaṃbhava || 270 ||
[Analyze grammar]

ekasya vā bahūnāṃ vā pradadyādāsanopari |
punarevāsanaṃ dārbhamagranthi bahubhiḥ kuśaiḥ || 271 ||
[Analyze grammar]

vibhoryajñāṅgadehasya lomāni tu kuśāḥ smṛtāḥ |
tā eva nāḍayaḥ sarvāstasya bhūtaśarīragāḥ || 272 ||
[Analyze grammar]

raśmayo bhūtadehe tu cinmūrteḥ śaktayo'khilāḥ |
ata eva hi viprendra pitṝṇāṃ tu kuśāsanam || 273 ||
[Analyze grammar]

śrāddhakāle tu vihitamāhūtānāṃ tadūrdhvataḥ |
yatkiñciddīyate bhaktyā brahmabhūtaṃ tu tadbhavet || 274 ||
[Analyze grammar]

purā vai hetumānena nṛṇāmaviditātmanām |
karmaṇyatra kuśājālaṃ vihitaṃ kamalodbhava || 275 ||
[Analyze grammar]

yeṣāṃ sarvagataṃ brahma mantrarūpīśvaro'cyutaḥ |
bhāvasthastatvatastābhisteṣāṃ naiva prayojanam || 276 ||
[Analyze grammar]

nyasettasmādabhagnāgrānudaṅmūlān kuśān dvijaḥ |
yasmāddivyamudagbhāgaṃ pitryaṃ dakṣiṇasaṃjñakam || 277 ||
[Analyze grammar]

svakenāmṛtavīryeṇa nityaṃ saṃvardhayanti ca |
darbhamārgacchalenaiva pitṝṇāṃ te'marā dvija || 278 ||
[Analyze grammar]

vasatyataḥ pitṛgaṇo bhāgamāśritya dakṣiṇam |
citkalāṃśasvarūpeṇa nṛṇāmevaṃ hi cottare || 279 ||
[Analyze grammar]

kṛtāspadā amalā nityā tvamṛtākhyākṣayā kalā |
ata eva hi yat kiñcidābrahmaviditairdvija || 280 ||
[Analyze grammar]

pradīyate pitṝṇāṃ ca tat savyena tu pāṇinā |
ce'dhikṛtya jagadyoniṃ mantrātmānamajaṃ harim || 281 ||
[Analyze grammar]

prayachanti pitṝṇāṃ ca toyatarpaṇapūrvakam |
teṣāṃ tadāśrayatvācca yaduktaṃ tanna kāraṇam || 282 ||
[Analyze grammar]

kartavyasya ca pāramyaṃ prakṛtasya mahāmate |
sphuratyantargataṃ yeṣāṃ mantrārādhanapūrvakam || 283 ||
[Analyze grammar]

tat svottaravaśātteṣāṃ mantrasāmukhyadigvaśāt |
cetasā nirvikalpena kṛtaṃ bhavati cākṣayam || 284 ||
[Analyze grammar]

kiṃtu puṣkarasaṃbhūta durlabhā bhuvi te narāḥ |
iti cetasi vai yeṣāṃ niścayīkṛtya vartate || 285 ||
[Analyze grammar]

kuṇ‍ḍasya yonidigbhāge bhadrapīṭhordhvato'thavā |
samīpe puratastasya bhūbhāge cārghyavāriṇā || 286 ||
[Analyze grammar]

prokṣite cāstramantreṇa dakṣiṇāgrān kuśāṃstaret |
tadūrdhve pitṛtīrthena satilānakṣatodakān || 287 ||
[Analyze grammar]

vikiredastrajaptāṃśca darbhāgraiḥ praṇavena tu |
kauśastarāgraparyantaṃ yasmādetaddvayaṃ dvija || 288 ||
[Analyze grammar]

sarvasya bhogajālasya janakaṃ bhuvanatraye |
viśeṣāt pitṛdeyasya śraddhāpūtasya vastunaḥ || 289 ||
[Analyze grammar]

agnīṣomasvarūpeṇa kroḍātmā bhagavān svayam |
vyaktaḥ karmātmatatvānāṃ mūrtatvenātmasiddhaye || 290 ||
[Analyze grammar]

tattejastilabhāvena hlādo vartatyabātmanā |
ata evāprabuddhānāṃ prabuddhānāmapi dvija || 291 ||
[Analyze grammar]

tilodake'ṅgabhāṃva tu gachataḥ śrāddhakarmaṇi |
śrāddhasya ca parā rakṣā te dve nityapramantriṇām || 292 ||
[Analyze grammar]

tatsvarūpavidāṃ ceva viśeṣānmantravedinām |
evaṃ tilodake buddhvā prakāśāhlādalakṣaṇe || 293 ||
[Analyze grammar]

starordhve svasvasaṃjñābhiragrāntaṃ tu yathākramam |
bhāvayet puruṣādīnāṃ sārūpyaṃ samupāgatān || 294 ||
[Analyze grammar]

pitṝn pitāmahāṃścaiva tathaiva prapitāmahān |
taptitṝṃścātha śaṃsantaḥ santānaṃ svavibhāgataḥ || 295 ||
[Analyze grammar]

devānnoccheṣasaṃyukaṃ pākāgraṃ pātrasaṃbhṛtam |
madhuyuktena haviṣā darbhakāṇḍaistilaiḥ saha || 296 ||
[Analyze grammar]

bhāvitaṃ vahninā kṛtvā hṛdā darbhāgrageṇa tu |
nirdoṣaṃ jñasvabhāvaṃ ca dhāmatrayasamaprabham || 297 ||
[Analyze grammar]

dhyāyeddravyagataṃ doṣaṃ nirdahantaṃ samantataḥ |
devatānāṃ pitṝṇāṃ yat tṛptaye'nnaṃ mahāmate || 298 ||
[Analyze grammar]

tat sādhanaṃ ca vihitaṃ saṃskṛtena purāgninā |
tamālakadalīpūrvadaleṣu kṣāliteṣu ca || 299 ||
[Analyze grammar]

saṃvibhajya caturdhānnaṃ nidhāya praṇavena tu |
prokṣitānyannapātrāṇi catvāri kabalāni vā || 300 ||
[Analyze grammar]

tṛptaye tvatha sarveṣāṃ devāya vinivedya ca |
pitṝṇāṃ tarpayettena piṇḍādyannena sādaram || 301 ||
[Analyze grammar]

krameṇa prāgadṛṣṭānāṃ hṛdā saṃjñāpadena tu |
evaṃ dṛṣṭasvarūpāṇāṃ jñātvā teṣāṃ sthitiṃ purā || 302 ||
[Analyze grammar]

prāgvat svadhāvasānādyairmantrairohkārapūrvakaiḥ |
hṛnmantrāliṅgitairvipra tathā saṃjñāpadānvitaiḥ || 303 ||
[Analyze grammar]

piṇ‍ḍaṃ prakalpayāmī ti tataḥ pūrvavadācaret |
praṇavairdakṣiṇāgrāṇi secitāni tilāmbunā || 304 ||
[Analyze grammar]

nāḍīrūpāṇi darbhāṇi piṇḍānāmūrdhvato nyaset |
praviṣṭān bhāvayetteṣu nāḍīmārgairanukramāt || 305 ||
[Analyze grammar]

pitṝnāvāhayāmī ti starordhve prāksthitāṃstataḥ |
krameṇa cāturātmīyairmantrairapyayayogataḥ || 306 ||
[Analyze grammar]

samarcayedyathānyāyamardhyagandhādibhiśca tān |
tatastu nāmnā gotreṇa mantrapūrvaṃ tilodakam || 307 ||
[Analyze grammar]

sarveṣāmarghyakalaśāt pradadyācca yathākramam |
śirasāvanatenātha jānuyugme kṣitau kṛte || 308 ||
[Analyze grammar]

pāṇiyugme lalāṭasthe ekacittaḥ paṭhedidam |
oṃ namo vaḥ pitaraḥ namo vaḥ puruṣottamāḥ || 309 ||
[Analyze grammar]

namo viṣṇupadasthebhyaḥ svadhā vaḥ pitaro namaḥ |
haraye pitṛnāthāya hyagnīṣomātmane namaḥ || 310 ||
[Analyze grammar]

satsomapātmane viṣṇo namo barhiṣadātmane |
āsaṃsāraṃ hi janakā agniṣvāttā athācyuta || 311 ||
[Analyze grammar]

pitāmahāḥ somapāstvaṃ tvamanye prapitāmahāḥ |
tubhyaṃ namo bhagavate pitṛmūrte 'cyutāya ca || 312 ||
[Analyze grammar]

nārāyaṇāya haṃsāya viṣṇo tripuruṣātmane |
muktvā tvāmeva bhagavan na namāmyarcayāmi ca || 313 ||
[Analyze grammar]

na tarpayāmi sarveśa nānyamāvāhayāmyaham |
stutvaivaṃ hi pitṛvyūhaṃ bhaktyā paramayā yutam || 314 ||
[Analyze grammar]

saṃbhave sati saṃmānaṃ piṇḍamūrteḥ samācaret |
tadagratopaviṣṭasya kramāddvijagaṇasya ca || 315 ||
[Analyze grammar]

anusandhāya vai dvābhyāmekasmin vā dvijottama |
devabhāvasthitaṃ dhyātvā pitryaṃ prāgagaṇaṃ kramāt || 316 ||
[Analyze grammar]

praṇavena kharūpaṃ tu samutthāya tataḥ svayam |
madhye tiryaksthitau sthitvā hyadūre'nyonyadṛksthite || 317 ||
[Analyze grammar]

uttarābhimukhaścaiva dakṣiṇāsyo'thavā dvija |
taduttarānanavaśāddhṛnmantraṃ hṛdayānnyaset || 318 ||
[Analyze grammar]

namo'ntaṃ praṇavādyaṃ tu marudambaravigraham |
piṇḍāgre hyupaviṣṭasya prāṇaśaktiṃ dvijasya vā || 319 ||
[Analyze grammar]

bahūnāṃ vā prayatnena svātantryānnirgatāṃ bahiḥ |
dhyātvā tayā saha kṣipramekībhūtatvamāgatam || 320 ||
[Analyze grammar]

ātmaśaktau layaṃ nītvā yāti hyūṣmākhyalakṣaṇam |
kṛtvaivaṃ prāṇasañcāraṃ pitṝṇāṃ vipravigrahe || 321 ||
[Analyze grammar]

prāgvadānandasaṃruddhe bhojayet pitṛrūpiṇaḥ |
tādarthyenātha caturo viniveśyāsaneṣu ca || 322 ||
[Analyze grammar]

labdhalakṣyān pare tattve brāhyaṇān pāñcarātrikān |
prāṅmukhaṃ dvitayaṃ caiva dvitayaṃ cāpyudaṅmukham || 323 ||
[Analyze grammar]

saṃpatyabhāve hyekaṃ vā viniveśyottarānanam |
pādayorapi pādyārthaṃ kaṃ kṣipeddakṣiṇāditaḥ || 324 ||
[Analyze grammar]

atha teṣāṃ kramāt kuryādarcanaṃ cāturātmyavat |
ardhyānulepanādyaistu bhogairmātrāvasānikaiḥ || 325 ||
[Analyze grammar]

tattatkālocitaiḥ sarvairanupādeyavarjitaiḥ |
taiścāpi maunaniṣṭhaistu bhavitavyaṃ suyantritaiḥ || 326 ||
[Analyze grammar]

athāstraparijaptena bhūtinā vātha śaṅkunā |
masṛṇenāśmacūrṇena parighāṃ svadhayāthavā || 327 ||
[Analyze grammar]

bahistadāsane kuryāttvagre dairghyācchamādhikām |
vaipulyācchamamānaṃ tu prāgvat pāvanatāṃ nayet || 328 ||
[Analyze grammar]

nyaset tatrāpyabhagnāgrānudaṅmūlān kuśān dvija |
tatrāpi ca viśeṣeṇa tilatoye samutkiret || 329 ||
[Analyze grammar]

nyastāstrāṇyastrajaptāni tatra pātrāṇi vinyaset |
sarvāṇi cakravṛttāni hemādyutthāni saṃbhave || 330 ||
[Analyze grammar]

pātrāṇi kadalīpajhatamālacchadanānyatha |
darbhāṇyastrāmbuyuktāni śubhaparṇamayāni vā || 331 ||
[Analyze grammar]

nidadhyātteṣu cānnāni bhojyāni madhurāṇyapi |
bhakṣyāṇi phalamūlāni dadhikṣīrādikānyapi || 332 ||
[Analyze grammar]

pānakāni rasālāni sapānīyāni sattama |
karmaṇyāni tathānyāni tattatkālodbhavāni ca || 333 ||
[Analyze grammar]

puropastaraṇārthaṃ ca pātrāṇāṃ dakṣapāṇiṣu |
nipātavyā'mṛtī dhārā vāriṇāpyuddhatena ca || 334 ||
[Analyze grammar]

vāgyatā labdhalakṣāstu hyannamūrtau janārdane |
ye'śrnanti pitarastena tṛptimāyānti śāśvatīm || 335 ||
[Analyze grammar]

ataḥ savyabhicāraṃ tu maunaṃ varjyaṃ kriyāparaiḥ |
śubhamavyabhicāraṃ yat tat kāryaṃ sarvavastuṣu || 336 ||
[Analyze grammar]

yadaṅgasaṅketamayairavyaktairnāsikākṣaraiḥ |
kṛtamoṣṭhapuṭairvaddhairmaunaṃ tat siddhihānikṛt || 337 ||
[Analyze grammar]

svayameva svabuddhyā yat sarvavastuṣu vartate |
śabdairanupadiṣṭaistu tanmaunaṃ sarvasiddhidam || 338 ||
[Analyze grammar]

tasmādvai śrāddhabhoktṝṇāṃ divye vā pitṛkarmaṇi |
dadyānnaivedyavat sarvaṃ maryādābhyantare'grataḥ || 339 ||
[Analyze grammar]

yenācamanaparyantaṃ kālaṃ tiṣṭhanti vāgyatāḥ |
sarvevāmekamāptaṃ tu tṛptaye yadi yojitam || 340 ||
[Analyze grammar]

omādyamasmacchabdaṃ tu pitṛbhyastadanantaram |
idamardhyamidaṃ pādyaṃ tadante saṃsmaret svadhām || 341 ||
[Analyze grammar]

sarvasminnupacārānte hyevaṃ vā saṃsmarennamaḥ |
namaḥ svadhā'thavā brūyānnamontā tvathavā svadhā || 342 ||
[Analyze grammar]

evameva hi yaḥ kuryāt kartavyatvena sattama |
tulyānāṃ ca svakulyānāṃ namastatra ca kevalam || 343 ||
[Analyze grammar]

satyukte vyatyayaṃ nityaṃ bihitaṃ ca svadhā dvija |
svayameva hi sanyāsī dadāti ca phalārthinām || 344 ||
[Analyze grammar]

kāryastena namaskāraḥ svadhānto nityameva hi |
dadāti phalakāmastu yo nityamaphalārthinām || 345 ||
[Analyze grammar]

svadhākārāvasāne tu vihitaṃ tat sadā namaḥ |
evamicchāvaśenaiva saṃvibhajya pitṝn dvija || 346 ||
[Analyze grammar]

pṛṣṭvā pātramukhenaiva saṃtṛptiṃ ca punaḥ punaḥ |
tato'mbhaśculakaṃ pāṇau hṛnmantreṇāmṛtopamam || 347 ||
[Analyze grammar]

dadyāt pūrṇendutulyaṃ taddhyātavyaṃ tatkalāḥ paṭhan |
sānusvāramakārādyairbhinnaṃ ṣoḍaśabhiḥ svareḥ || 348 ||
[Analyze grammar]

sakāraṃ natiniṣṭhaṃ ca tatra prāksthaṃ satārakam |
ityuktaṃ sakalasyendorvācakaṃ mantramabjaja || 349 ||
[Analyze grammar]

pāṇiprakṣālanāt pūrvaṃ pātavyaṃ tena pūrvavat |
yenāmṛtapuṭāntasthamannavīryamanaśvaram || 350 ||
[Analyze grammar]

bhavatyāpyāyakṛdvrahyan pitṛdevagaṇasya ca |
māṣacūrṇādinā pāṇiṃ prakṣālyāmaṇibandhanāt || 351 ||
[Analyze grammar]

samācamyopasaṃhṛtya hyucchiṣṭaṃ ca yathāvidhi |
pavitrīkṛtya vasudhāṃ pāṇau kṛtvā tilodakam || 352 ||
[Analyze grammar]

prīṇanaṃ bhagavatyagre samutthāyācaret tataḥ |
mamāstu bhagavān pūrvaṃ prītaḥ pitṛgaṇastathā || 353 ||
[Analyze grammar]

śārīro devatāvyūha āpādādyo vyavasthitaḥ |
nayantvamṛtatāmannamidaṃ viṣṇupurassarāḥ || 354 ||
[Analyze grammar]

devā nadyastathā gāvaḥ sūryaḥ somo bṛhaspatiḥ |
mādhavo bhagavān mantramūrtirmadhumayo mahān || 355 ||
[Analyze grammar]

madhubhāvena cānne'smin sthitvā tṛptiṃ karotu vai |
anulipyāsanaṃ kuryāt pitṝṇāṃ prīṇanaṃ dvija || 356 ||
[Analyze grammar]

tasminneva hi bhūbhāge yasyāṃ tatpiṇḍacitkṣitau |
sthitiḥ sarvapitṝṇāṃ ca sāmprataṃ kamalāsana || 357 ||
[Analyze grammar]

yāvat prāṇāviyuktānāṃ piṇḍātāṃ nopasaṃhṛtiḥ |
svoddiṣṭānāṃ kṛtā samyak tadante saṃvrajanti te || 358 ||
[Analyze grammar]

svasthānamāśiṣaṃ datvā śrāddhakarturdhiyā mume |
sāmṛtaṃ sodakaṃ sānnaṃ satilaṃ mantratejasā || 359 ||
[Analyze grammar]

viviktaṃ vaḥ kṛtaṃ mārgaṃ punarāgamanāya ca |
nārāyaṇākhyasanmantrakarmabrahnajavīkṛte || 360 ||
[Analyze grammar]

sve svendriyarathe kṛtvā tṛptā yātācyutāspadam |
evaṃ suvitate kuryāt karma tvārādhanālaye || 361 ||
[Analyze grammar]

saṃkaṭe punaranyatra yāyādabhyarthya mantrarāṭ |
sthānaṃ saṃskārasaṃśuddhaṃ kṛtvā prāk tāḍanādinā || 362 ||
[Analyze grammar]

vyāptiśaktyāśritaṃ bhūyastoyādhāragataṃ smaret |
mantramarcanapūrvaṃ tu tadagre sarvamācaret || 363 ||
[Analyze grammar]

devān pitṝn samuddiśya bhojanaṃ bhagavadgṛhe |
aviruddhaṃ dvijendrāṇāmanyathā tadvirodhakṛt || 364 ||
[Analyze grammar]

vidhinānena vai nityamatha yajñe tu vaiṣṇave |
saṃvibhāgaḥ pitṝṇāṃ ca kāryaḥ sadravirṇainairaḥ || 365 ||
[Analyze grammar]

kṛtvā tilodakāntaṃ vā phalamūlaiḥ svaśaktitaḥ |
tadardhaṃ grāsamātraṃ tu dadyādgoṣvatha bhaikṣuke || 366 ||
[Analyze grammar]

yasmāddivyairmahāmantrairdattaṃ yat pūjite'cyute |
pitrarthamalpaṃ vā bhūri tatteṣāmakṣayaṃ bhavet || 367 ||
[Analyze grammar]

samyagarcyārghyagandhādyairmūlamūrtigataṃ vibhum |
prāṅkaṇeṣu ca sarveṣu prāsādeṣvāśrayeṣu ca || 368 ||
[Analyze grammar]

pratiṣṭhiteṣu śobhārthaṃ vibhavavyūhamūrtiṣu |
tathaiva gopuradvāradiṅmūrtiṣu ca maṇḍape || 369 ||
[Analyze grammar]

sānnidhyaṃ caiva yātāsu śaktyā nityaṃ samarcanam |
ṣoḍaśairupacārairvā dvātriṃśadbhistato'dhikaiḥ || 370 ||
[Analyze grammar]

kuryātranmūrtimantraiśca tathā naimittikeṣvapi |
japāntaṃ havanāntaṃ vā snānādyaṃ sādhakastataḥ || 371 ||
[Analyze grammar]

tattanmūrtyagradeśasthe kuṇḍe homaṃ samācaret |
na karmārcādikaṃ tatra snapane cotsavādikam || 372 ||
[Analyze grammar]

balidānaṃ ca sarvatra pavitrārohaṇādikam |
nācartavyaṃ viśeṣeṇa paratantrāsu mūrtiṣu || 373 ||
[Analyze grammar]

nityābhiṣekamātraṃ tu tāsu tatra samācaret |
sitādivarṇayuktāsu prokṣaṇaṃ vā nivedanam || 374 ||
[Analyze grammar]

mūlālayārcayā sārdhaṃ paratantrāsu deśikaiḥ |
pavitrārohaṇaṃ kāryamaṅgatvenādhivāsitaiḥ || 375 ||
[Analyze grammar]

pūrakeṣu ca sarveṣu tathaivāgrayaṇādike |
khageśaviṣvaksenādiparivāragaṇeṣvapi || 376 ||
[Analyze grammar]

pratiṣṭhiteṣu geheṣu pūjyamāśrayamūrtivat |
amūrtasya khageśasya viṣvaksenādikasya ca || 377 ||
[Analyze grammar]

kumudādigaṇeśānāṃ dvārāvaraṇavāsinām |
anyeṣāṃ parivārāṇāṃ mahāpīṭhanivāsinām || 378 ||
[Analyze grammar]

agre nityotsavārcāyā dadyāt kālatraye balim |
sākāro vā nirākāro viṣvakseno gaṇaiḥ saha || 379 ||
[Analyze grammar]

yadvā samarcanīyaśca balyante śiṣṭavastubhiḥ |
nityotsavaṃ tataḥ kuryāt sarvālaṃkārasaṃyutam || 380 ||
[Analyze grammar]

prāṅkaṇadvāradevānāṃ balidānapurassaram |
sanakaḥ |
tvayā nityotsavārcāyāḥ purastādbhagavan mama || 381 ||
[Analyze grammar]

dvārāvaraṇadevānāṃ balidānamudāhṛtam |
tadvibhāgaṃ viśeṣeṇa vada me sarvasiddhidam || 382 ||
[Analyze grammar]

śāṇḍilyaḥ |
vistṛtaṃ tava vakṣyāmi śrṛṇu nityotsavādikam |
kṛtena yena bhaktānāmabhīṣṭaṃ jāyate phalam || 383 ||
[Analyze grammar]

nityotsavārthabimbaṃ tu sauvarṇaṃ rājataṃ tu vā |
tāmrajaṃ paittalaṃ vātha nātyuccaṃ taccaturbhujam || 384 ||
[Analyze grammar]

mūlaberānurūpaṃ ca sthāpitaṃ pūjitaṃ purā |
vastrābharaṇamālyaiśca yathāśobhamalaṅkṛtam || 385 ||
[Analyze grammar]

mūlabimbagatāṃ śaktiṃ tasminnāropya mantrataḥ |
samabhyarcyārghyapuṣpādyairbhogairdhūpāntimaistathā || 386 ||
[Analyze grammar]

āptairārādhite deve svayaṃvyaktālayādiṣu |
sādhakaṃ varayedanyaṃ balidānādikarmaṇi || 387 ||
[Analyze grammar]

purā garbhagṛhadvāri tathā caivāgramaṇḍape |
ghaṇṭānādasametena dīpena jvalitena tu || 388 ||
[Analyze grammar]

dvārsthānarghyādidhūpāntaiḥ samabhyarcyārghyavāriṇā |
datvārhaṇaṃ tataścānnaṃ tarpaṇāmbhastataḥ param || 389 ||
[Analyze grammar]

tāmbūlaṃ ca kramāddatvā tattanmantrairanukramāt |
svarṇādinirmitaṃ yānaṃ purastāt prathamāṅkaṇe || 390 ||
[Analyze grammar]

sugandhapuṣpaprabhayā kṣaumairmālyaiḥ sitādibhiḥ |
yathāśobhamalaṃkṛtya tasmin balyarthakautukam || 391 ||
[Analyze grammar]

prācīmukhaṃ samāropya prāṅkaṇeṣu pradakṣiṇam |
ātapatraiḥ sitādyaiśca māyūraiḥ ketuyaṣṭibhiḥ || 392 ||
[Analyze grammar]

patākābhiścāmaraiśca tālavṛntaiśca śobhanaiḥ |
gaṇikādevadāsībhirgāyakairvādyasañcayaiḥ || 393 ||
[Analyze grammar]

bherīpaṭahaghoṣaiśca śrutighoṣasamanvitaiḥ |
evamādyairalaṅkārairgomayenopalepite || 394 ||
[Analyze grammar]

maṇḍale hastamātre tu balidānapurassaram |
dvārāvaraṇadevānāṃ dhyātānāṃ vā svadikṣu ca || 395 ||
[Analyze grammar]

vakṣyamāṇavidhānena niyatotsavāmācaret |
pīṭhordhve viṣṇubhūtānāṃ sagaṇānāmathārcanam || 396 ||
[Analyze grammar]

kṛtvā samutkireccheṣaṃ tṛptyarthaṃ sodakaṃ balim |
pīṭhaṃ pradakṣiṇaṃ nītvā caturdhā vā dvidhā tathā || 397 ||
[Analyze grammar]

santoṣya nṛttagītādyairdevamantaḥ prevaśayet |
prāṅkaṇeṣu viśāleṣu bahiṣṭheṣu ca sādaram || 398 ||
[Analyze grammar]

maṇḍitaṃ rathamāropya paribhramaṇamācaret |
yānāderavaropyātha pāduke vinivedya ca || 399 ||
[Analyze grammar]

agramaṇḍapabhūmiṣṭhe bhadrapīṭhe niveśya ca |
pādyārghyācamanāmbhobhiḥ candanādyanulepanaiḥ || 400 ||
[Analyze grammar]

mālyairnānāvidhaiścāpi dhūpaistāmbūlapaścimaiḥ |
abhyarcya śramaśāntyarthaṃ svasthāne sanniveśayet || 401 ||
[Analyze grammar]

ādau niveśitāṃ śaktiṃ tasmin mūle niyojya ca |
tamabhyarcyārghyagandhādyaiḥ praṇamet stutipūrvakam || 402 ||
[Analyze grammar]

trikālaṃ yatra vidhivat kriyate niyatotsavaḥ |
tatra sarvasamṛddhiḥ syādrājño rāṣṭrasya cāniśam || 403 ||
[Analyze grammar]

abhāve balibimbasya hetunā'sannidhīkṛte |
kūrcena vānnamūrtyā vā kuryānnityotsavaṃ tataḥ || 404 ||
[Analyze grammar]

niśśeṣasyopasaṃhāraṃ kṛtvā cārghyādikasya ca |
natvā stutvā ca deveśaṃ tataḥ pādyapratigrahāt || 405 ||
[Analyze grammar]

pādodakaṃ samādāyā vigrahaṃ secayet svakm |
bhuktāni patrapuṣpāṇi nidadyānmūrdhani svake || 406 ||
[Analyze grammar]

puṣpārghyagandhapūrvāṇāṃ devayajñe kṛte sati |
vinayādāhṛtānāṃ ca bhaktānāṃ mantrasevinām || 407 ||
[Analyze grammar]

mūrdhni sandhāraṇācchaśvaddaurbhāgyaṃ kṣayameti ca |
kīrtiṃ kāntiṃ śriyārogyaṃ siddhiṃ samupayāti ca || 408 ||
[Analyze grammar]

paścāccharīrayātrārthamabyarthya parameśvaram |
labdhānujñastu vai kuryādanuyāgaṃ yathāvidhi || 409 ||
[Analyze grammar]

praviśya bhojanasthānaṃ viviktaṃ doṣavarjitam |
ghṛtapūritapātrasthaṃ dīpamāropya vai tataḥ || 410 ||
[Analyze grammar]

gomayenopalipyātha turyaśraṃ tatra maṇḍalam |
praṇavena pratiṣṭhāpya tanmadhye phalakādikam || 411 ||
[Analyze grammar]

prakṣālitāṅghriḥ svācāntastanmadye copaviśya ca |
bhojyaṃ naivedyapūrvaṃ tu sarvamādāya pātragam || 412 ||
[Analyze grammar]

vinivedya ca devāya pavitrīkṛtya cāmbhasā |
satyarūpā hyalakṣyā cāpyannadoṣakṣayaṅkarī || 413 ||
[Analyze grammar]

cetasā cāturātmīyā bhāvanīyā ca bhāvanā |
rasātmādhyakṣasaṃjño'nne svādubhāve vyavasthitaḥ || 414 ||
[Analyze grammar]

pradyumno bhagavān rūpe tvetadvīrye tu lāṅgalī |
bhoktāhamātmā bhagavān vāsudevaḥ svayaṃ tvajaḥ || 415 ||
[Analyze grammar]

idaṃ tadamṛtaṃ brahna idamāyuranaśvaram |
idaṃ jñānamidaṃ vīryamidaṃ tejastu vaiṣṇavam || 416 ||
[Analyze grammar]

idamindurakhaṇḍaśca sthitaṃ cānnātmanā svayam |
parjanyātmā sa bhagavān vyañjanasthitisiddhaye || 417 ||
[Analyze grammar]

hārdānalātmanā bhuṅkte hyadyakṣaḥ parameśvaraḥ |
tacchaktyānugṛhītatvāt so'haṃ prākṛtikaḥ pumān || 418 ||
[Analyze grammar]

evamannadamannādaṃ jñeyamannaṃ puraḥ sthitam |
bāhyatascājyadānena saṃbodhamupayāti ca || 419 ||
[Analyze grammar]

yathā tathā mbunābhyeti dehastho hutabhuk prabhuḥ |
kāraṇaṃ rasamannasya ṣaḍguṇaṃ ṣaḍrasasya ca || 420 ||
[Analyze grammar]

ātmā brahnā'danātmā syādīṣattatkaraṇātmanā |
sāmmukyamātmano nītvā tato'nnaṃ juhuyācchanaiḥ || 421 ||
[Analyze grammar]

catuḥ praṇavasañjaptaṃ tatombhaśculakaṃ pibet |
vaktrakuṇḍe'tha tenaivāpyannāhuticatuṣṭayam || 422 ||
[Analyze grammar]

prāntaparvaiścaturdhā prāk cāturātmyavyapekṣayā |
triyapekṣāvaśenaiva juhuyādāhutitrayam || 423 ||
[Analyze grammar]

sahṛdā mūlamantreṇa bhuñjīyāt kabalaistataḥ |
prayatāsyakaraścānte pibenmantrābhimantritam || 424 ||
[Analyze grammar]

toyaṃ taddhyānapādābjaparisrutamathāpi vā |
pratiṣṭhitasya vā pūrvaṃ tadā kṛtidharasya ca || 425 ||
[Analyze grammar]

yatastat sarvapāpaghnaṃ sarvadoṣakṣayaṅkaram |
sarvopatāpaśamanaṃ sarvasaukhyapradaṃ sadā || 426 ||
[Analyze grammar]

pāvanaṃ sarvatīrthebhyo mantrebhyo munisattama |
atastu bhojanānte vai hārdhāgnestarpaṇaṃ purā || 427 ||
[Analyze grammar]

bhāvabhaktiparo nityaṃ kaṃ pibedājyado bhavet |
brahnatīrthena ca śanaidbirvā trirvā catuḥ kramāt || 428 ||
[Analyze grammar]

samācamya punaryāyāt prayato bhagavadgṛham |
manobudhyabhimānena saha nyasya dharātale || 429 ||
[Analyze grammar]

kūrmavaccaturaḥ pādān śirastatraiva pañcamam |
pradakṣiṇasametena tvevaṃ rūpeṇa sarvadā || 430 ||
[Analyze grammar]

aṣṭāhgena namaskuryāddvādaśārṇaṃ samuccaran |
yatra dvādaśakālejyā kartavyā bhūtivistarāt || 431 ||
[Analyze grammar]

tatra prābhātikīṃ kuryāt pūjāmaṣṭāṅgasaṃyutām |
ahgadvayaṃ tu pāscātyaṃ vinā vā tāṃ samāṣya ca || 432 ||
[Analyze grammar]

pitṝṇāṃ saṃvibhāgaṃ ca anuyāgaṃ yathoditam |
deśikaḥ svecchayā kuryānnityaṃ madhyandinārcane || 433 ||
[Analyze grammar]

trikāleṣvekamaṣṭāṅgaṃ ṣaḍaṅgaṃ cācareddvayam |
yogārthināṃ ca svādhyāyaṃ yogamadhyātmasaṃjñitam || 434 ||
[Analyze grammar]

tattatkāleṣu kurvīta svādhyāyamadhunocyate |
aṣṭāṅgena namaskṛtya hyupaviśyāgrato vibhoḥ || 435 ||
[Analyze grammar]

āgamādhyayanaṃ kuryāttadvākyārthavicāraṇam |
prāpte'tha sandhyāsamaye snātvā vā jaghanāvadhi || 436 ||
[Analyze grammar]

kṣālayitvā tataḥ kuryādvāsasāṃ parivartanam |
sāyantanārcanaṃ kuryāt ṣaḍaṅgaṃ balipaścimam || 437 ||
[Analyze grammar]

japaṃ kṛtvā yathāśakti svāsādya śayanaṃ tataḥ |
samādhāya bahirdevaṃ nirālambapade sthitam || 438 ||
[Analyze grammar]

aprayatrena vai tāvadaniruddhena cetasā |
saha tenaiva te nidrā yāvadabhyeti sāmpratam || 439 ||
[Analyze grammar]

samutthāyārdharātre'tha jitanidro jitaśramaḥ |
kamaṇḍalusthinenaiva samācamya tu vāriṇā || 440 ||
[Analyze grammar]

atha yogavibhūtyarthaṃ yogaṃ yuñjīta vaiṣṇavam |
sugupte vijane deśe nirdvandve śubhalakṣaṇe || 441 ||
[Analyze grammar]

jitadarpāṃ matiṃ kṛtvā sarvabhūtahite sthitaḥ |
devāgnigurubhaktaśca sacchāstrābhirataḥ sadā || 442 ||
[Analyze grammar]

bhūtadrohaparityāgī asteyaḥ saṃyatendriyaḥ |
āsane copaviṣṭastu suśubhe lakṣaṇānvite || 443 ||
[Analyze grammar]

śubhadārusamutthe tu caturviśāṅgulāyate |
dvādaśāṅgulakotsedhe sudhautenāpi vāsasā || 444 ||
[Analyze grammar]

kuśaiśca mṛdubhiśchanne pavitreṇātha carmaṇā |
tatropaviṣṭaḥ satataṃ yogāṅgāni samabhyaset || 445 ||
[Analyze grammar]

recakādicaturbhistu mātrābhedakṛtaistu yaḥ |
kanīyān madhyamo jyeṣṭhaḥ prāṇāyāmaḥ prakīrtitaḥ || 446 ||
[Analyze grammar]

pratyāhāraṃ prakurvīta cittasaṃyamanaṃ tu yat |
buddhirmanastvahaṅkārastribhiścittaṃ prakīrtitam || 447 ||
[Analyze grammar]

tathāpi manasaḥ kuryāt pratyāhāraṃ prayatnataḥ |
manaścaturvidhaṃ proktaṃ pratyāhāreṇa nirjitam || 448 ||
[Analyze grammar]

tiṣṭhate lakṣyamārge tu nānyathā tu kadācana |
dhyānaṃ lakṣyasya niṣpattiścintanaṃ tat prakīrtitam || 449 ||
[Analyze grammar]

dhāraṇāpi tato dhāryā tadā pāpāpanuttaye |
pañcadhā pūrvavat sā tu pratimantravyavasthayā || 450 ||
[Analyze grammar]

japaṃ nimīlitākṣeṇa kuryānmantrasya vācakam |
vācyasya pratipatyarthaṃ bījapiṇḍapadātmakam || 451 ||
[Analyze grammar]

trividhaṃ vai samuddiṣṭaṃ prāguktavidhibhāvitam |
yogo'pi trividhaḥ proktastaṃ ca kārtsnyena me śrṛṇṛ || 452 ||
[Analyze grammar]

prākṛtaṃ pauruṣaṃ caiva aiśvaraṃ ca tṛtīyakam |
ūhastu kīrtyate tarkaḥ taṃ ca viddhi vicārakam || 453 ||
[Analyze grammar]

samādhistvātmalābhastu bhānandaḥ parikīrtitaḥ |
sa tu lakṣyaṃ parityajya mantroccāraṇavarjitaḥ || 454 ||
[Analyze grammar]

yadā vibhajyate brahnakalāṃśo vidhivarjiṃtaḥ |
samādhau pariniṣpanne paramāpnoti pūruṣam || 455 ||
[Analyze grammar]

prāṇāyāmādito yāvat samādhyantaṃ prakīrtitam |
dgiguṇaṃ triguṇaṃ caiva mātrābhedena saṃsthitam || 456 ||
[Analyze grammar]

yogāsanasthaḥ kurvīta vidhimevaṃ yathoditam |
yogāsanāni catvāri yogapaṭṭena bandhayet || 457 ||
[Analyze grammar]

paryaṅkaṃ kamalaṃ vāpi bhadraṃ vā svastikaṃ dṛḍham |
teṣāmekatame sthitvā ṛjukāyordhvataḥ kramāt || 458 ||
[Analyze grammar]

srastāhgasandhiḥ kurvīta vistīrṇoruḥ sukandharaḥ |
bāhū upari samau kṛtvā kiñcidākuñcayecchiraḥ || 459 ||
[Analyze grammar]

nābhau jaghanamadye tu hastau kacchapavat sthitau |
savyasya coparisthaṃ tu vāme savyaṃ tathāpi vā || 460 ||
[Analyze grammar]

uttānau tu karau kṛtvā kacchapī tānniyojayet |
grīvāṃ tu hṛdayādyantāṃ nātistabdhāṃ na kuñcitām || 461 ||
[Analyze grammar]

kiñcinnimīlayennetre nāsāgramavalokayan |
samudnavat pidhāyāsyaṃ dantairdantānasaṃspṛśan || 462 ||
[Analyze grammar]

sagarbhaṃ yogamātiṣṭhennirgarbhaṃ bā suyantritaḥ |
tataḥ pramathayedvāyuṃ prāṇākhyaṃ cittasaṃyutam || 463 ||
[Analyze grammar]

recakādicaturbhedaiḥ prāṇāyāmaḥ prakīrtitaḥ |
cittaṃ jayet sadā yatnātā durjayaṃ devadānavaiḥ || 464 ||
[Analyze grammar]

yadyapyabhyāsavairāgyaiḥ cittaṃ saṃyamyate balāt |
tathāpi yatnamātiṣṭhedupādhīnāṃ tu varjane || 465 ||
[Analyze grammar]

dvividhāste tu vijñeyāḥ sannikṛṣṭā manogatāḥ |
sannikṛṣṭhāḥ sthānakṛtāścittotthā vāsanākṛtāḥ || 466 ||
[Analyze grammar]

na daṃśamaśakākīrṇe niśśabde gandhavarjite |
nimīlitākṣaḥ santiṣṭhet sarvendriyavivarjitaḥ || 467 ||
[Analyze grammar]

evaṃ parityajet sarvānupādhīn sannikarṣajān |
vāsanotthāṃśca vividhān samyak lakṣyaṃ samāsthiḥ || 468 ||
[Analyze grammar]

pratyāharet sadā cittaṃ vikṣiptaṃ sarvavastuṣu |
tāmasaṃ tattu boddhavyaṃ cittaṃ sarvagataṃ tadā || 469 ||
[Analyze grammar]

gataṃ rāgādito jñeyamabhyāsādrājasaṃ tu tat |
tat sādhu kathyate cittaṃ saṃśliṣṭaṃ lakṣyagocare || 470 ||
[Analyze grammar]

sulīnaṃ ca tato jñeyaṃ guṇātītaṃ tapodhana |
dhyānamevaṃvidhaṃ kuryāt sagarbhaṃ prāṇanigrahe || 471 ||
[Analyze grammar]

ucyate ca tato bhūyastrividhā yogināṃ gatiḥ |
sakalaṃ niṣkalaṃ viṣṇuṃ tṛtīyaṃ pararūpi ca || 472 ||
[Analyze grammar]

anyattat trividhaṃ jñeyaṃ śabdaṃ vyomasavigrahṇam |
vigrahaṃ devadevasya lakṣyarūpaṃ vicintayet || 473 ||
[Analyze grammar]

dhyānamevaṃ samuddiṣṭaṃ yāvadvyomāntikaṃ bhavet |
tāvacca bhāvayellakṣyaṃ yāvallakṣyaṃ na bhāvayet || 474 ||
[Analyze grammar]

bhāve hyabhāvamāpanne sasvabhāvaḥ paraḥ smṛtaḥ |
sthūlaṃ pūrvaṃ samabyasya tataḥ sūkṣmaṃ tataḥ param || 475 ||
[Analyze grammar]

evaṃ vilīyate cittaṃ lakṣyaṃ copādhibhiḥ saha |
vigraṃha devadevasya dhyāyeddhṛtpajhagocare || 476 ||
[Analyze grammar]

tato'nyaṃ cintayellakṣyaṃ sthūlaṃ sūkṣmaṃ tataḥ param |
evamabhyasyamānasya guṇotkarṣaḥ prajāyate || 477 ||
[Analyze grammar]

yogo'yaṃ muniśārḍhūla sāmānyaḥ samudāhṛtaḥ |
parātparādvāsudevāt prakāśānandalakṣaṇāt || 478 ||
[Analyze grammar]

atīndriyādanaupamyāt saccidrūpāt sadoditāt |
dvibhujādekamūrteśca varadābhayapāṇikāt || 479 ||
[Analyze grammar]

svāsteḥ ṣāḍguṇyasaṃsiddhāccāturātmyasvabhāvinaḥ |
saṃśāntaparamānandasvarūpādbrahnaṇaḥ sataḥ || 480 ||
[Analyze grammar]

anugrahārthaṃ bhaktānāmavatīrṇasya cecchayā |
paravyūhādirūpasya dīpāddīpavadujjvalāt || 481 ||
[Analyze grammar]

ekādyanekarūpasya vigraho'yaṃ prakāśitaḥ |
tatra cittaṃ samādhāya yogī vijñānabhāvanām || 482 ||
[Analyze grammar]

tattanmantrapadenaiva yogābhyāsaṃ samācaret |
evaṃ yaḥ kurute yāti sa kālena parātparam || 483 ||
[Analyze grammar]

prāptumicchati yaḥ śīghraṃ tasya yogaḥ samucyate |
nityoditaṃ paraṃ brhana yat purā te prakāśitam || 484 ||
[Analyze grammar]

vācyaṃ taddvādaśārṇasya dhyātvā yuñjīta buddhimān |
nāsāgre bhuvi sadbrahna dhyāyan kuryājjapaṃ dvidhā || 485 ||
[Analyze grammar]

jihvāgre tu caturdhāpsu tālunyagnau tathā ca ṣaṭ |
jihvāmadhye tathā vāyāvaṣṭadhāvartayenmanum || 486 ||
[Analyze grammar]

jihvāmūle tathā vyomni daśadhā dvādaśākṣaram |
kaṇṭhakūpe tu manasi dhyātvā ṣoḍaśadhā japet || 487 ||
[Analyze grammar]

urodeśe buddhitatve caturviṃśatidhā japet |
uronte'haṅkatau dyāyañjapeccāśītidhā punaḥ || 488 ||
[Analyze grammar]

śataṃ karmaṇi kāle'bjaja ardhayuktaṃ śataṃ japet |
tataḥ puṣkaranāḍyāṃ vai śatadvayamanākulaḥ || 489 ||
[Analyze grammar]

adhyakṣādvāsudevāntaṃ hṛdyākāśe catuḥśatam |
hṛdi nādāvasānordhvaṃ gagane yojayettu vā || 490 ||
[Analyze grammar]

evaṃ vā praṇavenāḍyāṃ praṇavārṇena vācaret |
evaṃ mantraviśeṣeṇa bahudhā yoga īritaḥ || 491 ||
[Analyze grammar]

iti yaḥ kurute yogaṃ nityayuktaḥ samāhitaḥ |
prāpnoti paramaṃ sthānaṃ nityoditamanāmayam || 492 ||
[Analyze grammar]

samādhāyātmanā'tmānamevaṃ japtvā japakriyām |
jñātṛjñeyāvibhāgena yāvattanmayatāṃ vrajet || 493 ||
[Analyze grammar]

yathā saṃvedyanirmukte samādhau labhate sthitim |
abyāsādbhavavadyogī brahna sampadyate tadā || 494 ||
[Analyze grammar]

tataḥ śramajayaṃ kuryāt tyaktvā dhyānāsanakramān |
śayyāsanaṃ nivedyātha mūlamūrteranantaram || 495 ||
[Analyze grammar]

lakṣmyādiśaktiyuktasya yāgamūrtigatasya ca |
tasminnāropayeddevaṃ sarvāṅgapariśobhite || 496 ||
[Analyze grammar]

arghyaṃ pādyaṃ tathācāmaṃ pratigrahasamanvitam |
datvā samālabhet paścāccandanādyanulepanaiḥ || 497 ||
[Analyze grammar]

sugandhapuṣpamālyādi dīpadhūpe nivedya ca |
bhakṣyāṇyapūpapūrvāṇi sakṣīrāṇi phalāni ca || 498 ||
[Analyze grammar]

tarpaṇāmbhaśca tāmbūlaṃ sāṅgaṃ sadgandhabhāvitam |
nivedya devadevāya vibhavānuguṇaṃ tataḥ || 499 ||
[Analyze grammar]

sarvaṃ tu vinyaset paścāttasmin karmakṛtaṃ ca yat |
tuṣṭaṃ gṛhītaṃ tat pūrṇaṃ bhāvayeddakṣiṇaṃ karam || 500 ||
[Analyze grammar]

tanmadhye niṣkalaṃ mantraṃ sarvaṃ yat kiraṇākulam |
yogotthāṃ phalasampattiṃ lakṣmīrūpāṃ vicintya ca || 501 ||
[Analyze grammar]

mūlamantraṃ samuccārya pāṇimadhye tathā smaret |
bhūyaśca niṣkalaṃ mantraṃ tasmādupari bhāvayet || 502 ||
[Analyze grammar]

saśīrṣe jānunī bhūmau kṛtvā viṣṇornivedayet |
prasādābhimukhenātha tena taccātmasāt katam || 503 ||
[Analyze grammar]

bhāvanīyaṃ dvijaśreṣṭha parituṣṭena cādarāt |
sanyāsaṃ sañcayaṃ vātha kṛtvā samyakkṛtasya ca || 504 ||
[Analyze grammar]

mantrarūpānukāriṇyā mudraṇīyaṃ ca mudrayā |
phalārthaṃ prasavaṃ yena naiti sanyāsakāriṇā || 505 ||
[Analyze grammar]

phalaparyāvasāne ca kālamāgamacoditam |
bharturno yujyate yena siddhārthaistu phalārthinām || 506 ||
[Analyze grammar]

nityaṃ pratiṣṭhitaṃ bimbaṃ vinā sthalajalādikān |
visarjanaṃ tataḥ kuryāddatvārghyaṃ dhūpasaṃyutam || 507 ||
[Analyze grammar]

bhogasthānagatā mantrāḥ pūjitā ye yathākramam |
mukhyamantraśarīraṃ tu saṃpraviṣṭāṃśca saṃsmaret || 508 ||
[Analyze grammar]

jvālājvālāntare yadvat samudreṣviva nimnagāḥ |
tanmantravigrahaṃ sthūlaṃ sarvamantrāspadaṃ dvija || 509 ||
[Analyze grammar]

praviṣṭaṃ bhāvayet sūkṣme hyadhyakṣe hyubhayātmake |
pare prāguktarūpe tu taṃ sūkṣmamubhayātmakam || 510 ||
[Analyze grammar]

tasmāt paraṃ sphuradrūpaṃ nirādhārapadāśritam |
darpaṇaṃ darśayitvā tu nirmalaṃ tasya cāgrataḥ || 511 ||
[Analyze grammar]

sandhimārgeṇa hṛtpajhe saṃpraviṣṭaṃ tu bhāvayet |
smṛtvā parātmanā taṃ ca svasaṃvidgagane hṛdi || 512 ||
[Analyze grammar]

viśrāntaṃ bhāvayeddevaṃ svabhāvena samanvitam |
karmārcādiṣu bimbeṣu ṣaṭsu nityādisiddhaye || 513 ||
[Analyze grammar]

pratiṣṭhiteṣu vidhivannityaṃ prābhātike'rcane |
tacchaktyā yojitāṃ śaktiṃ mūlabimbādyathāpurā || 514 ||
[Analyze grammar]

samabhyarcyārghyapuṣpādyaistāmbūlāntaiḥ puroditaiḥ |
punarāropayenmūle tatra tatra niyojitām || 515 ||
[Analyze grammar]

pūjārthaṃ karmabimbādau nityanaimittikādiṣu |
prāpteṣu tattatkarmādau mūlādāvāhya mantravit || 516 ||
[Analyze grammar]

samāpya teṣu tatkarmāṇrārabdhāni yathārthataḥ |
samarpya mūlabimbe tu tebhyastatra visarjayet || 517 ||
[Analyze grammar]

mantrānarghyādipātrasthān visṛjya prāk prayogataḥ |
śeṣamarghyādikaṃ sarvaṃ bhuktapūrveṇa vai saha || 518 ||
[Analyze grammar]

pāṇinā toyapūtena viṣvaksenāya cārpya ca |
nyāsadvayaṃ ca saṃhṛtya manasā ca svavigrahāt || 519 ||
[Analyze grammar]

niśśeṣasyopasaṃhāraṃ kuryādarghyādikasya ca |
yāgoddeśāttathā kuṇḍātstarādyasyākhilasya ca || 520 ||
[Analyze grammar]

sahopalepanenaiva sarvamaṃbhasi nikṣipet |
dhartavyaṃ na ciraṃ cāgre yat purā viniveditam || 521 ||
[Analyze grammar]

naivedyaṃ mantramūrtīnāṃ kiñcit puṣpaphalādṛte |
kavāṭabandhanaṃ kuryānmantraṃ kavacamuccaran || 522 ||
[Analyze grammar]

niyojya tatra rakṣārthaṃ cakraṃ ca vihageśvaram |
svapecchayyāgato mantrī prātarutthāya pūrvavat || 523 ||
[Analyze grammar]

yathoktaṃ sakalaṃ kuryāt prabodhayajanādikam |
sakṛt trayahaṃ ca saptāhaṃ pakṣaṃ māsamathāpi vā || 524 ||
[Analyze grammar]

yoyajedvidhinānena bhaktiśraddhāsamanvitaḥ |
so'pi yāyāt paraṃ sthānaṃ kiṃpunaryo'tra saṃsthitaḥ || 525 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Parameshara-samhita Chapter 7

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: