Paramesvara-samhita [sanskrit]

67,204 words | ISBN-13: 9788179070383

The Sanskrit text of the Paramesvara-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include meditation on mantras, architectural material for buildings, image-worship and philosophy. The rules of Paramesvara-samhita (similar in nature to the Paushkara-samhita) is today followed in the Shrirangam temple. Alternative titles: Parameśvarasaṃhitā (परमेश्वरसंहिता), Parameśvara-saṃhitā (परमेश्वर-संहिता), Parameshvarasamhita, Parameshvara, Paramesvarasamhita.

śrīḥ |
kriyākāṇḍe dvitīyo'dhyāyaḥ |
śāṇḍilyaḥ |
athādhikārasiddhyarthaṃ snānaṃ vakṣyāmi pūrvataḥ |
yena bhakto'bhiṣiktastu syādarho yāgahomayoḥ || 1 ||
[Analyze grammar]

snānaṃ tu dvividhaṃ kuryānmalasaṃkaraśuddhaye |
sāmānyavidhinā snātvā viśeṣavidhinā tataḥ || 2 ||
[Analyze grammar]

sāmānyaṃ laukikaṃ snānaṃ viśiṣṭaṃ mantrasaṃskṛtam |
taccāpi śaucapūrvaṃ syāttadādau kathayāmi te || 3 ||
[Analyze grammar]

brāhmaṃ muhūrtamāsādya udayātpūrvameva ca |
mantrajñaḥ prayataḥ kuryādvidhidṛṣṭena karmaṇā || 4 ||
[Analyze grammar]

saṃprabuddhaḥ prabhāte tu utthāya śayane sthitaḥ |
nāmnāṃ saṃkīrtanaṃ kuryāt ṣoḍaśānāṃ prayatnataḥ || 5 ||
[Analyze grammar]

oṃ namo vāsudevāya namaḥ saṃkarṣaṇāya te |
pradyumnāya namaste'stu aniruddhāya te namaḥ || 6 ||
[Analyze grammar]

kramaśaḥ keśavādīnāṃ yāvaddāmodaraṃ dvija |
namo namaḥ keśavāya namo nārāyaṇāya ca || 7 ||
[Analyze grammar]

mādhavāya namaścaiva govindāya namastataḥ |
viṣṇave'tha namaskuryānnamaste madhusūdana || 8 ||
[Analyze grammar]

namastrivikramāyātha vāmanāya namastataḥ |
śrīdharāya namaścātha hṛṣīkeśāya oṃ namaḥ || 9 ||
[Analyze grammar]

namaste padmanābhāya namo dāmodarāya ca |
divyānāmavatārāṇāṃ daśānāmatha kīrtanam || 10 ||
[Analyze grammar]

ekaśrṛṅgādikānāṃ tu vihitaṃ kramaśaḥ prabhoḥ |
namaste mīnarūpāya kamaṭhāya namo namaḥ || 11 ||
[Analyze grammar]

namo'stvādivarāhāya nārasiṃhāya te namaḥ |
namo vāmanarūpāya namo rāmatrayāya ca || 12 ||
[Analyze grammar]

kuṭhārajyāhalāstrāya namaḥ kṛṣṇāya vedhase |
kalki viṣṇo namaste'stu pūrvaṃ sapraṇavaṃ dvija || 13 ||
[Analyze grammar]

yathāsthitakrameṇaiva bhedāṃstvetān harervibhoḥ |
namaskuryāt prabhāte tu yāgānte tu dinakṣaye || 14 ||
[Analyze grammar]

śabdenoccatareṇaiva saṃhṛ ṣṭijananena tu |
stotrāṇi cātha mantrāṇi udīryānyāni vai tataḥ || 15 ||
[Analyze grammar]

ityevamādibhiḥ stotrairabhiṣṭūya śriyaḥ patim |
idaṃ vijñāpayāmāsa haraye varadāyine || 16 ||
[Analyze grammar]

harirharirbruvaṃstalpādutthāya bhuvi vinyaset |
namaḥ kṣitidharāyoktvā vāmapādaṃ mahāmate || 17 ||
[Analyze grammar]

bahirnirgamanārthaṃ tu sañcālyādau tameva hi |
jalasaṃpūrṇapātraṃ ca astramantroddhṛtaṃ mune || 18 ||
[Analyze grammar]

devāgnigirigoṣṭheṣu nadyāṃ vā na śmaśānake |
valmīke mūṣikāsthāne vṛkṣamūle surālaye || 19 ||
[Analyze grammar]

jalāntare ca mārge ca na gṛhṇīyāt kadācana |
deśe manorame grāhyā vihāya caturaṅgulam || 20 ||
[Analyze grammar]

prāṇyaṅgatuṣabhasmāsthikāṣṭhaloṣṭavivarjitam |
paraśaucāvaśiṣṭaṃ yacchreyaḥkāmaiḥ sadā naraiḥ || 21 ||
[Analyze grammar]

anaṅgārāmanūṣārāṃ tathā kṛṣṇāmavālukām |
śastrādinā'strajaptena nikhanecchubhadeśagām || 22 ||
[Analyze grammar]

mṛdaṃ doṣavinirmuktāṃ tatastenaiva cāharet |
snānopakaraṇaṃ cānyacchamīśākhāḥ sapallavāḥ || 23 ||
[Analyze grammar]

arkanyagrodhakhadirakarañjakakubhādikam |
śarajodumbarāśvatthaplakṣadarbhāṃśca vaiṇavān || 24 ||
[Analyze grammar]

āmrāṅkuramapāmārgamarjunaṃ dhātakīṃ śamīm |
anyāni ca pavitrāṇi teṣu saṃpannamāharet || 25 ||
[Analyze grammar]

yathāvasarametadvai nṛpavat saṃprayojya ca |
kūpasnānaṃ na kurvīta taṭākādiṣu satsu ca || 26 ||
[Analyze grammar]

teṣu nālpodake snāyāttīrtheṣu bahuvāriṣu |
eteṣvapi tu na snāyāt satyāṃ sariti sādhakaḥ || 27 ||
[Analyze grammar]

saritsvapi ca sarvāsu viśiṣṭāḥ syuḥ samudragāḥ |
tāsāmapi viśiṣṭāḥ syuḥ sarvāḥ prāksrotasaḥ sadā || 28 ||
[Analyze grammar]

nadīnāmapi sarvāsāṃ dakṣiṇaṃ tīramuttamam |
prāksrotasaḥ sravantyastu yatra codaṅmukhasthitāḥ || 29 ||
[Analyze grammar]

prāktīraṃ tatra tīrthaṃ syāt sarvapāpapraṇāśanam |
kūpāddaśaguṇā vāpī vāpyā daśaguṇā nadī || 30 ||
[Analyze grammar]

nadyāṃ snānaphalaṃ snātustathā tasyāḥ samudragāḥ |
tathā daśaguṇaṃ tasyāḥ prāksrotāḥ kurute phalam || 31 ||
[Analyze grammar]

prāksrotasodaṅmukhāyāḥ prāktīre'nantakaṃ phalam |
pūrvaṃ tu kṣālite tīre saṃprokṣya sthāpayet pṛthak || 32 ||
[Analyze grammar]

jalasaṃpūrṇapātraṃ ca astramantroddhṛtaṃ mune |
śaucārthaṃ mṛdamāhṛtya jalakūle nidhāya vai || 33 ||
[Analyze grammar]

manorame śucau deśe tṛṇānnikṣipya bhūtale |
divāsandhyāsu karṇasthabrahmasūtra udaṅmukhaḥ || 34 ||
[Analyze grammar]

kuryānmūtrapurīṣe tu rātrau ceddakṣiṇāmukhaḥ |
na kuryādbhuvi viṇmūtre saṃbhavaddīrghajantuṣu || 35 ||
[Analyze grammar]

na cāpsu na girau cāpi catvareṣu catuṣpathe |
na rājamārge no vīthyāṃ na devāyatane kvacit || 36 ||
[Analyze grammar]

na śmaśāne na caitye ca na bhasmani na govraje |
na grāmamadhye viprendra kurvītāpyanyathāvidhi || 37 ||
[Analyze grammar]

ātmacchāyāṃ tarucchāyāṃ na meheta kadācana |
avakuṇṭhyottamāṅgaṃ tu na paśyeddiggaṇaṃ malam || 38 ||
[Analyze grammar]

tathā jyotīṃṣyapaśyaṃśca devatāyatanāni ca |
purīṣaṃ gudasaṃyuktaṃ kāṣṭhaparṇatṛṇādibhiḥ || 39 ||
[Analyze grammar]

vāmahastena sammārjya tena hastatalena tu |
gṛhītaśiśnaścotthāya jalakūlaṃ samāśrayet || 40 ||
[Analyze grammar]

ūrudvayāntarasthena gudaṃ mṛddāyinā'pi ca |
dākṣiṇyajānorbāhyaṃ ca dīyamānajalena ca || 41 ||
[Analyze grammar]

vāmena dakṣiṇenaiva pāṇinā kukkuṭāsanī |
aspṛṣṭatīrthaḥ śaucārthaṃ mṛdbhirabhyuddhṛtairjalaiḥ || 42 ||
[Analyze grammar]

gandhalepakṣayakaraṃ śaucaṃ kuryādatandritaḥ |
tisro liṅge mṛdo deyā ekaikāntaramṛttikāḥ || 43 ||
[Analyze grammar]

pañca vāmakare deyāstisraḥ pāṇyorviśuddhaye |
mūtrotsarge śuddhireṣā purīṣasyāpyanantaram || 44 ||
[Analyze grammar]

ardhaprasṛtimātraṃ tu prathamā mṛttikā smṛtā |
dvitīyā ca tṛtīyā ca tadardhā parikīrtitā || 45 ||
[Analyze grammar]

biḍālapadamātraṃ tu tadūrdhvā parikīrtitā |
pañcāpāne mṛttikāḥ syustathaivāntaramṛttikāḥ || 46 ||
[Analyze grammar]

daśa vāmakare deyāḥ sapta tūbhayahastayoḥ |
pādābhyāṃ tisṛbhiḥ śuddhirjaṅghāśuddhiśca pañcabhiḥ || 47 ||
[Analyze grammar]

niyojayettato vipra kaṭyāṃ vai sapta mṛttikāḥ |
svadehasvedadoṣaghnā bāhyakardamaśāntaye || 48 ||
[Analyze grammar]

bhaktānāṃ śrotriyāṇāṃ ca varṣāsvevaṃ nirūpitam |
prāvṛ ḍuktāttu vai tasmādekamṛdvyapanodanam || 49 ||
[Analyze grammar]

śaradgrīṣmavasanteṣu nityaṃ kāryaṃ kriyāparaiḥ |
etasmādapi caikaikā parilopyā tu mṛttikā || 50 ||
[Analyze grammar]

hemante śiśire vipra śrotriyaiḥ saṃyamasthitaiḥ |
pathi śaucaṃ prakartavyaṃ deśakālānurūpataḥ || 51 ||
[Analyze grammar]

gandhalepamapāsyaivaṃ manaḥ śuddhyā viśudhyati |
vihitāḥ pādaśauce tu biḍālapadasaṃmitāḥ || 52 ||
[Analyze grammar]

mṛdaścaturdvijendrāṇāṃ trirdvirekā kramāttataḥ |
varṇānāṃ śūdraniṣṭhānāṃ kaṭiśauce tathaiva hi || 53 ||
[Analyze grammar]

sapta sapta ca ūrubhyāṃ karābhyāṃ tritayaṃ punaḥ |
sarveṣāmeva sāmānyaṃ pāṇiśaucamudāhṛtam || 54 ||
[Analyze grammar]

antarjānugataṃ kṛtvā bhujayugmaṃ dvijottama |
caturdhā maṇibandhasthaṃ toyaṃ kṛtvā sunirmalam || 55 ||
[Analyze grammar]

budbudādyairvinirmuktaṃ pibedvipro hṛdā tataḥ |
ekaikāṃ hrāsayenmātrāṃ varṇatrayamanukramāt || 56 ||
[Analyze grammar]

pāṇinā kṣālitenaiva punarācāmayedbudhaḥ |
evaṃ prakṣālya vidhivadācamya prayataḥ śuciḥ || 57 ||
[Analyze grammar]

prāṅmukhodaṅmukho vā'pi upaviśyāsanaṃ tataḥ |
arkādibhirapāmārgaiḥ kārayeddantadhāvanam || 58 ||
[Analyze grammar]

prātarbhuktvā ca mṛdvagraṃ kaṣāyakaṭutiktakam |
bhakṣayeddantadhavanaṃ dantamāṃsānyabādhayan || 59 ||
[Analyze grammar]

dvādaśāṅgulamātraṃ tu vakragranthivivarjitam |
payobhiḥ saha tarjanyā brahma dvādaśasaṃkhyayā || 60 ||
[Analyze grammar]

kāṣṭhālābhe tu roge vā kartavyaṃ dantadhāvanam |
ṣoḍaśāṅguladīrghaistu vakragranthivivarjitaiḥ || 61 ||
[Analyze grammar]

hemādinirmitairvā'pi kuśadarbhādibhistathā |
jihvānirlehanaṃ caiva gaṇḍūṣaṃ mukhadhāvanam || 62 ||
[Analyze grammar]

kuryādācamanaṃ vipra śuddhena salilena ca |
vinā vividhasaṃparkaiḥ pañcāṅgasnānamācaret || 63 ||
[Analyze grammar]

mukhaṃ karadvayopetaṃ pādau kaṭitalāvadhi |
strīsaṅgādyupaghāteṣu snānaṃ kuryādyathāvidhi || 64 ||
[Analyze grammar]

adhottamāṅgāt pādāntaṃ śirasā'bhyañjayeddvija |
aṅgānyudvartya cāstreṇa caraṇāntānyanukramāt || 65 ||
[Analyze grammar]

gomayena mṛdā vipra nirmalīkṛtya vigraham |
narāmaraprayuktāṃ prāk snānārthaṃ cāharet khalīm || 66 ||
[Analyze grammar]

māṣacūrṇādinā dehaṃ nirhṛtya kavacaṃ smaran |
śuddhyarthaṃ prathamaṃ snātvā mantrasnānaṃ samācaret || 67 ||
[Analyze grammar]

snāyādrājopacāreṇa divyairgandhaiḥ purā'hṛtaiḥ |
hṛnmantreṇa ca viprendra vāmahastatale tataḥ || 68 ||
[Analyze grammar]

mṛdā'malakamānena kramaśo'bhinidhāya ca |
prāntaparvāvadhau madhye maṇibandhasamīpataḥ || 69 ||
[Analyze grammar]

astramantreṇa mūlena kramāt pañcāṅgamantritam |
kṛtvā niyojya dikṣvapsu sarvāṅgālepanaṃ kramāt || 70 ||
[Analyze grammar]

adha ūrdhve ca tanmantraṃ mudrābandhena saṃyutam |
tena snānaharā vighnā digvidikparisaṃsthitāḥ || 71 ||
[Analyze grammar]

prayānti vihvalībhūtā yāvattannopasaṃhṛtam |
mṛdbhāgo mūlmantreṇa mantrito yaḥ purā sthitaḥ || 72 ||
[Analyze grammar]

tamuccaran samādāya toyamadhye vinikṣipet |
tena taddvijaśārdūla tatkṣaṇādeva jāyate || 73 ||
[Analyze grammar]

gaṅgātoyena saṃpūrṇaṃ yāmunena śubhena ca |
prayāgaṃ cakratīrthaṃ ca prabhāsaṃ puṣkarāṇi ca || 74 ||
[Analyze grammar]

bhavanti sannidhībhūtā mantrasyāsya prabhāvataḥ |
tato vai viṣṇutīrthāya mantrānte padamuccaret || 75 ||
[Analyze grammar]

sanamaskaṃ bhavettena viṣṇutīrthasya sannidhau |
anyatīrthe yadā snānaṃ kuryāttatra ca yojayet || 76 ||
[Analyze grammar]

kevalaṃ mūlamantraṃ tu viṣṇutīrthapadaṃ vinā |
tīrthāntareṣvidaṃ nāma na saṃkīrtayate sudhīḥ || 77 ||
[Analyze grammar]

nityasannidhitīrthasya yadyanyasyābhidhāṃ smaret |
snātasya tatra tīrthaṃ tadabhiśāpaṃ kṣaṇaṃ sṛjet |
nirjharāmbutaṭākādau sāmānyasnānakarmaṇi |
gaṅgādīnāṃ nadīnāṃ ca tīrthānāṃ ca prakīrtanam || 79 ||
[Analyze grammar]

mantrasnānaṃ kramaiḥ samyagviṣṇutīrthāya kīrtayet |
tato'ṅgamantrajaptaṃ ca bhāgaṃ pāṇitale sthitam || 80 ||
[Analyze grammar]

toyenāloḍya masṛṇaṃ tāpayedarkaraśmibhiḥ |
meghacchanne svakaṃ mantraṃ sūryavat khasthitaṃ smaret || 81 ||
[Analyze grammar]

darśayitvā karau tasya tābhyāṃ sarvā'ṅgakaṃ spṛśet |
apāsya proccaran varma mṛllepaṃ vāriṇā'ṅgagam || 82 ||
[Analyze grammar]

darbhapuñjīlamādāya dakṣiṇena kareṇa tu |
jale tvāvartya tanmantraṃ sakṛdvā bahuśo dvidhā || 83 ||
[Analyze grammar]

tataḥ kumbhābhiṣekaṃ vā pāṇikumbhodarāmbunā |
sa hitā vartitenaiva abhiṣekaṃ tu mūrdhani || 84 ||
[Analyze grammar]

śrotradṛgvadanaṃ nāsāṃ svakarāṅgulibhiḥ kramāt |
sthagayitvā nimajyātha sāṅgaṃ mantramathoccaran || 85 ||
[Analyze grammar]

sakṛdvā bahuśaḥ śaktyā dhyāyejjyotirmayaṃ harim |
devaṃ hṛtpuṣkarāntasthaṃ netrayoratha cāntare || 86 ||
[Analyze grammar]

sarvapāpanirāsārthaṃ kṛtvaivamaghamarṣaṇam |
prāṇāyāmaistribhirdvābhyāmekena niyatena vā || 87 ||
[Analyze grammar]

samutthāyācaret paścāt sannirīkṣyārkamaṇḍalam |
mantramūrtirmahātejāḥ samuttīrya jalāntarāt || 88 ||
[Analyze grammar]

snānavastraṃ parityajya paridhāyāmbarāntaram |
śikhayā'tha śikhābandhaṃ kṛtvā'camya yathāvidhi || 89 ||
[Analyze grammar]

aṅguṣṭhamūlaṃ brāhmaṃ tu aṅgulyagraṃ tu daivikam |
paitṛkaṃ hastamadhyaṃ tu tīrthaṃ dakṣiṇahastajam || 90 ||
[Analyze grammar]

brāhmeṇa tu pibettoyaṃ paitṛkena tu mārjrayet |
daivikena spṛśedaṅgān yeṣāṃ tṛptiṃ yadīcchati || 91 ||
[Analyze grammar]

tridhā caturdhā vā vipra dvirāmṛjya mukhaṃ punaḥ |
vāmahastatalaṃ prokṣya pādayośca tale śubhe || 92 ||
[Analyze grammar]

talena hṛdayaṃ spṛṣṭvā mukhamaṅgulibhistathā |
aṅguṣṭhānāmikāṃ kṛtvā netre spṛṣṭvā ca vāriṇā || 93 ||
[Analyze grammar]

tenaiva tarjanīṃ kṛtvā tathā dve nāsikāpuṭe |
kaniṣṭhikāṃ tathā kṛtvā tenaiva śravaṇaṃ spṛśet || 94 ||
[Analyze grammar]

tathaiva madhyamāṃ kṛtvā bāhudeśāvubhau spṛśet |
tenaiva nābhideśaṃ ca savairyuktaiḥ śiraḥ spṛśet || 95 ||
[Analyze grammar]

etadācamanaṃ proktaṃ sarvakarmasu sarvadā |
sajalaṃ dakṣiṇaṃ hastaṃ kṛtvā ghrāṇāgragaṃ mune || 96 ||
[Analyze grammar]

smaran hṛnmantramāghrāya sandhārya kavacaṃ lapan |
virecya samudīryāstraṃ toyakṣepeṇa vai saha || 97 ||
[Analyze grammar]

tatastu hastayordehe nyāsaṃ kuryādyathāga mam |
hṛdā vāmakare toyamādāya galitaṃ ca tat || 98 ||
[Analyze grammar]

vibudhānūrdhvadehasthān hlādayecchikhayā kṣipan |
smarannastraṃ kṣipedbhūmau duṣṭadoṣapraśāntaye || 99 ||
[Analyze grammar]

antarāntarayogena hyūrdhvāntaṃ prāgadhastataḥ |
jalāñjalimathādāya sa mantreṇa hariṃ smaran || 100 ||
[Analyze grammar]

sūryamaṇḍalamadhyasthaṃ tarpayettena vāriṇā |
sakuśordhvakaraścātha vinimīlitadṛgjapan || 101 ||
[Analyze grammar]

sūryaṃ nirīkṣayenmantraṃ yadardhyeṇārcitaṃ purā |
tatopaviśya santarpya ā dhārāsanapūrvakam || 102 ||
[Analyze grammar]

sāṅgaṃ saparivāraṃ ca mantraṃ tadanu vai kramāt |
indrādīn viṣṇupūrvāṃśca vāsudevādikānapi || 103 ||
[Analyze grammar]

mūrtīrdvādaśaśaktīśca paramātmānameva ca |
pṛthivyādīni bhūtāni ṛṣīṃśca pitṛbhissaha || 104 ||
[Analyze grammar]

ādau nāma dvitīyāntaṃ tarpayāmīti coccaran |
eṣa mantrastu nirdiṣṭastarpaṇeṣu yathākramam || 105 ||
[Analyze grammar]

tilodakaistarpayitvā svapitṝṃśca pitāmahān |
prapitāmahasaṃjñāṃśca sadārānanutarpayet || 106 ||
[Analyze grammar]

tarpayetsarvapitṝṇāṃ dakṣiṇābhimukhena tu |
devānāṃ ca tadanyeṣāṃ prāṅmukho vā'pyudaṅmukhaḥ || 107 ||
[Analyze grammar]

pavitrakaṃ tyajet paścāt punarācamya mantravit |
sāyaṃ prātardiśo vandyāddhyātvā nārāyaṇaṃ prabhum || 108 ||
[Analyze grammar]

karaśuddhisamopetaṃ digbandhaṃ cāvakuṇṭhanam |
prāṇāyāmādikaṃ kuryādbhutaśuddhisamanvitam || 109 ||
[Analyze grammar]

mantranyāsaṃ tataḥ kṛtvā mudrāṃ badhvā smareddharim |
jalamadhye'pi yāgasya bhogaiścaivāsanādikaiḥ || 110 ||
[Analyze grammar]

tato mantrī samabhyarcya patrapuṣpaphalairvibhum |
saṃbhave sati puṣpāṇāṃ vihitaṃ tatra cārcanam || 111 ||
[Analyze grammar]

audakenopacāreṇa bhāvanābhāvitena ca |
tarpayedambhasā prāgvaddhomabhāvanayā'khilam || 112 ||
[Analyze grammar]

evaṃ kṛtvā jagannāthaṃ samiddānaṃ samācaret |
juhuyācca yathāśakti tatastilaghṛtādi yat || 113 ||
[Analyze grammar]

nyūnātiriktaśāntyarthaṃ sarvakarmasamāptaye |
pūrṇāhutyavasānāntaṃ kuryādvai jalatarpaṇe || 114 ||
[Analyze grammar]

stutvā ca praṇamedvipra aṣṭāṅgenātha daṇḍavat |
dūrvāṃ siddhārthakopetāṃ śikhāmantrābhimantritām || 115 ||
[Analyze grammar]

cūḍyottamāṅge śirasā upasaṃhṛtya sāsanam |
vācyaṃ jalāt svahṛdvyomni manasā niṣkalātmanā || 116 ||
[Analyze grammar]

kṛtvābhigamanaṃ kṛtyaṃ sanyasecca vicakṣaṇaḥ |
kuryādbhogārjanaṃ paścānyāyopāyasamārjitam || 117 ||
[Analyze grammar]

mūlena vā'stramantreṇa puṣpamūlaphalādikam |
avapannaṃ tvabhimatamanāptaṃ bhāvadūṣitam || 118 ||
[Analyze grammar]

vyāmiśrahīnasaṃspṛṣṭaṃ śuktaṃ līḍhaṃ ca varjayet |
samyak pūrakayuktyā tu dhiyā vācakamuccaran || 119 ||
[Analyze grammar]

apāmārgaśamīśākhāyugmaṃ saṃbhrāmya mūrdhani |
savyāpasavyayogena pṛṣṭhato'straṃ paṭhan kṣipet || 120 ||
[Analyze grammar]

snānavastraṃ ca niṣpīḍya tataścācamya vāgyataḥ |
ityuktamaudakaṃ snānamatha māntraṃ nibodha me || 121 ||
[Analyze grammar]

toyābhāve ca yatkuryāddurge kāle tu śītale |
gamane kṣiprasiddhau vā gurukārye'svatantratām || 122 ||
[Analyze grammar]

prāptāṃ vā vīkṣya viprendra niśābhāge dinasya vā |
prakṣālya pādāvācamya proddhṛtena ca vāriṇā || 123 ||
[Analyze grammar]

sthānaṃ daśa diśaḥ prāgvat saṃśodhyopaviśettataḥ |
prāṇāyāmagaṇaṃ kuryādbhutaśuddhiṃ tatastanau || 124 ||
[Analyze grammar]

mūlamantrāditaḥ kuryāt sarvamantragaṇena tu |
kevalādudakasnānāt saṃskāraparivarjitāt || 125 ||
[Analyze grammar]

prayāgādiṣu tīrtheṣu yatphalaṃ kurute dvija |
snānācchataguṇaṃ tasmānmantrasnānasya sattam || 126 ||
[Analyze grammar]

dhyānasnānamatho vakṣye dvābhyāmapi paraṃ tu yat |
khasthitaṃ puṇḍarīkākṣaṃ mantramūrtiṃ prabhuṃ smaret || 127 ||
[Analyze grammar]

tatpādodakajāṃ dhārāṃ patamānāṃ hi mūrdhani |
cintayedbrahmarandhreṇa praviśantīṃ svakāṃ tanum || 128 ||
[Analyze grammar]

tayā saṃkṣālayet sarvamantardehagataṃ malam |
tatkṣaṇādvirajā mantrījāyate sphaṭikopamaḥ || 129 ||
[Analyze grammar]

dhyānasnānaṃ paraṃ mantrasnānācchataguṇaṃ smṛtam |
sadhyānasnānamityuktaṃ divyasnānādikaṃ śrṛṇu || 130 ||
[Analyze grammar]

sahātapena varṣeṇa snānaṃ divyamanantaram |
samidhāṃ dīpitānāṃ ca gomayasya huta sya ca || 131 ||
[Analyze grammar]

sitena bhasmanā'ṅgeṣu lalāṭādiṣu ca kramāt |
yadūrdhvapuṇḍrakaraṇaṃ mantroccāraṇapūrvakam || 132 ||
[Analyze grammar]

dāhanaṃ tu bhavetsnānaṃ śodhanaṃ paramaṃ smṛtam |
gacchatsu goṣu vātotthai rajobhirbhūmisaṃbhavaiḥ || 133 ||
[Analyze grammar]

sparśanaṃ vapuṣaḥ snānaṃ vāyavyaṃ tadudāhṛtam |
praśaste parvatāgrādau jātayā śvetamṛtsnayā || 134 ||
[Analyze grammar]

uccārya keśavādīni nāmānyaṅge yathākramam |
lalāṭādau yadvidhānamūrdhvapuṇḍrasya tatsa mam || 135 ||
[Analyze grammar]

pārthivasnānamityevaṃ sarvapāpaharaṃ śubham |
tasmādekatamaṃ kāryaṃ snānaṃ śraddhāpareṇa tu || 136 ||
[Analyze grammar]

snānācamanaśaucena prāṇāyāmena deśikaḥ |
antarbahiḥ śarīrasya sādhakastu viśudhyati || 137 ||
[Analyze grammar]

snānapūrvāḥ kriyāḥ sarvāḥ phalasaṃsiddhihetavaḥ |
tasmātsnānaṃ prakurvīta devarṣipitṛtarpaṇam || 138 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Parameshara-samhita Chapter 2

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: