Paramesvara-samhita [sanskrit]

67,204 words | ISBN-13: 9788179070383

The Sanskrit text of the Paramesvara-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include meditation on mantras, architectural material for buildings, image-worship and philosophy. The rules of Paramesvara-samhita (similar in nature to the Paushkara-samhita) is today followed in the Shrirangam temple. Alternative titles: Parameśvarasaṃhitā (परमेश्वरसंहिता), Parameśvara-saṃhitā (परमेश्वर-संहिता), Parameshvarasamhita, Parameshvara, Paramesvarasamhita.

Chapter 1

śrīḥ |
|| śrīmate rāmānujāya namaḥ |
|| śrīraṅganāthaparabrahmaṇe namaḥ ||
|| prathamo'dhyāyaḥ |
|
oṃ || namaḥ sakalakalyāṇadāyine cakrapāṇaye |
viṣayārṇavamagnānāṃ samuddharaṇahetave || 1 ||
[Analyze grammar]

totādriśikharakṣetre devagandharvasevite |
puṇyatīrthasamāyukte sarvartukusumānvite || 2 ||
[Analyze grammar]

praśastāśramasaṃyukte puṇyakṣetropaśobhite |
vedavedāntaniṣṭhaistu taponiṣṭhairmaharṣibhiḥ || 3 ||
[Analyze grammar]

sāṃkhyasiddhāntasaṃyuktaiḥ yogasiddhāntavedibhiḥ |
itihāsapurāṇajñairdharmaśāstrārthakovidaiḥ || 4 ||
[Analyze grammar]

vedāṅgajñānakuśalairyukte devarṣibhistathā |
rājarṣibhiḥ samāyukte mantrasiddhairmahātmabhiḥ || 5 ||
[Analyze grammar]

sanako nāma yogarṣirbrahmaputro mahātapāḥ |
bhagavajjñānasiddhyarthaṃ tapastepe suduścaram || 6 ||
[Analyze grammar]

śatavarṣaṃ dhyāyamāne paramātmānamātmani |
na lebhe'bhi mataṃ so'pi taptvā ghorataraṃ tapaḥ || 7 ||
[Analyze grammar]

śokena mahatā'viṣṭo babhūva sa munistadā ||
tataḥ śokārṇave magnaṃ jitakrodhaṃ jitendriyam || 8 ||
[Analyze grammar]

dāntaṃ yogāṅganirataṃ taṃ bhaktaṃ bhaktavatsalaḥ |
vākyametajjagaddhātā jagāda jagato hitam || 9 ||
[Analyze grammar]

vāsudevaḥ paraṃjyotiradṛśyaḥ puruṣottamaḥ |
śrībhagavānuvāca |
tvayā yogīśvareṇeha sutaptaṃ tapa uttamam || 10 ||
[Analyze grammar]

prāpsyase na cirādbrahman mahatastapasaḥ phalam |
samāśvasihi bhadraṃ te mā viṣīda mahāmate || 11 ||
[Analyze grammar]

kṛtakṛtyo jagatyasmin śāṇ‍ḍilyaḥ śrūyate mahān |
tamāśrayasva bhadraṃ te bhagavaddharmasiddhaye || 12 ||
[Analyze grammar]

etasmin parvataśreṣṭhe purā'nena mahātmanā |
sākṣādbhagavato vyaktādacyutādacyutābhidhāt || 13 ||
[Analyze grammar]

adhītāstrisuparṇādyāḥ sākṣātsadbrahmavācakāḥ |
śākhāśca niṣadaḥ sarvāḥ saṃhitā brāhmaṇābhidhāḥ || 14 ||
[Analyze grammar]

niruktāni tato jñātāḥ padārthāḥ sapta ca kramāt |
jñānaṃ ca dvividhaṃ jñātaṃ śāstrāṇi vividhāni ca || 15 ||
[Analyze grammar]

trayodaśavidhaṃ karma dvādaśādyātmasaṃyutam |
śrutvaivaṃ prathamaṃ śāstraṃ rahasyāmnāyasaṃjñitam || 16 ||
[Analyze grammar]

divyamantrakramopetaṃ mokṣaikaphalalakṣaṇam |
bhūyaḥ saṃcoditāttasmāttena lokahitaiṣiṇā || 17 ||
[Analyze grammar]

śrutaṃ vistarataḥ śāstraṃ bhogamokṣapradaṃ hi yat |
anuṣṭupchandoba ddhena proktaṃ bhagavatā svayam || 18 ||
[Analyze grammar]

sātvataṃ pauṣkaraṃ caiva jayākhyetyevamādikam |
tatsarvaṃ viditaṃ samyak śāṇḍilyasya mahātmanaḥ || 19 ||
[Analyze grammar]

evaṃ sakalaśāstrajñaḥ śāṇḍilyaḥ paramo guruḥ |
āste śiṣyaiḥ parivṛtaḥ svāśrame śramanāśane || 20 ||
[Analyze grammar]

pāñcakālyaṃ paraṃ yajñaṃ kurvāṇaḥ sarvadā vaśī |
sa te vakṣyati dharmajño dharmaṃ bhāgavataṃ mune || 21 ||
[Analyze grammar]

tamāśrayasva bhadraṃ te bhagavajjñānasiddhaye |
ityuktvā'stamitā vāṇī vāsudevasamīritā || 22 ||
[Analyze grammar]

ityadbhutatamaṃ vākyaṃ śrutvā hṛṣṭatanūruhaḥ |
tadā kṛtārthamātmānaṃ manyamāno mahāmuniḥ || 23 ||
[Analyze grammar]

śāṇḍilyadarśanākāṅkṣī saṃcacārācalādhipam |
apaśyadāśramaśreṣṭhaṃ śāṇḍilyasya mahātmanaḥ || 24 ||
[Analyze grammar]

nānāpuṣpasamākīrṇaṃ nānāphalasamanvitam |
nānāpakṣigaṇairjuṣṭaṃ nānāmṛganiṣevitam || 25 ||
[Analyze grammar]

kamalotpalasaṃkī rṇaiḥ śobhitaṃ kamalākaraiḥ |
bhagavaddharmajijñāsāparaiḥ śāntairamatsaraiḥ || 26 ||
[Analyze grammar]

munimukhyaiḥ samākīrṇaṃ sarvatra ca mumukṣubhiḥ |
sapraviśya tamadrākṣīnmunimukhyairupāsitam || 27 ||
[Analyze grammar]

śiṣyaiḥ parivṛtaṃ śāntairātmaniṣṭhaṃ dayāparam |
divyajñānopapannaṃ taṃ dṛṣṭvā divyakriyāparam || 28 ||
[Analyze grammar]

udvahantaṃ parāṃ bhaktiṃ vāsudeve parātpare |
abhyavandiṣṭa sanako vinayāttasya pādayoḥ || 29 ||
[Analyze grammar]

tiṣṭhantaṃ bhagavaddharme dṛṣṭvā divyena cakṣuṣā |
śāṇḍilyo muniśārdūlaḥ sanakaṃ brahmasaṃbhavam || 30 ||
[Analyze grammar]

abravīnmadhuraṃ vākyaṃ kṛtārtho'si mahāmune |
bhagavān suprasannaste sutaptaṃ tapa uttamam || 31 ||
[Analyze grammar]

ādiṣṭo'haṃ bhagavatā bhavadarthe taponidhe |
ityuktvā'dhyāpayāmāsa vedamekāyanābhidham || 32 ||
[Analyze grammar]

mūlabhūtastu mahato vedavṛkṣasya yo mahān |
sadbrahmavāsudevākhya paratatvaikasaṃśrayam || 33 ||
[Analyze grammar]

divyairbalādikairmantraiḥ sākṣāttatpratipādakaiḥ |
alaṅkṛtamasandigdhamavidyātimirāpaham || 34 ||
[Analyze grammar]

adhyāpya saṃjagādāsya svarūpaṃ ca samāgati m |
śāṇḍilyaḥ |
eṣa kārtayugo dharmo nirāśīḥkarmasaṃjñitaḥ || 35 ||
[Analyze grammar]

yogākhyo yogadharmākhyaḥ śāstrākhyaśca samāgamaḥ |
pravartyate bhagavatā prathame prathame yuge || 36 ||
[Analyze grammar]

yugeṣu mandasañcāra itareṣvitareṣvapi |
anantaceṣṭādadhyakṣādaniruddhāt sanātanāt || 37 ||
[Analyze grammar]

brahmaṇo mānasaṃ janma prathamaṃ cākṣuṣaṃ smṛtam |
dvitīyaṃ vācikaṃ cānyaccaturthaṃ śrotrasaṃbhavam || 38 ||
[Analyze grammar]

nāsikyamaparaṃ cānyadaṇḍajaṃ padmajaṃ tathā |
eteṣvapi ca sarveṣu sākṣādbhagavato vibhoḥ || 39 ||
[Analyze grammar]

brahmaṇā munimukhyaiśca suparṇādyairmaharṣibhiḥ |
vālakhilyamukhaiścānyaiḥ kramādrājarṣibhistathā || 40 ||
[Analyze grammar]

eṣa prakṛtidharmākhyaḥ prādhītaḥ prathamo dvija |
saptame padmaje sarge prāpto bhagavatastathā || 41 ||
[Analyze grammar]

vivasvatā tataḥ prāpto manunekṣvākuṇā tataḥ |
ikṣvākuṇā ca kathito vyāpya lokānavasthitaḥ || 42 ||
[Analyze grammar]

eṣa eva mahān dharma ādyo vipra sanātanaḥ ||
durvijñeyo duṣkaraśca sātvatairdhāryate sadā || 43 ||
[Analyze grammar]

cāturātmyaparairnityaṃ pañcakālaparāyaṇaiḥ |
balādimantraniratairdevatāntaravarjitaiḥ || 44 ||
[Analyze grammar]

eṣa dharmo yathā prāpto mayā tadga dataḥ śrṛṇu |
sāṅgopaniṣadā vedāḥ samadhītā mayā purā || 45 ||
[Analyze grammar]

ṛgyajussāmasaṃjñāstu saṃkīrṇā devatāntaraiḥ |
vyāmiśrayāgasaṃyuktāḥ pravṛttiphaladāyinaḥ || 46 ||
[Analyze grammar]

tadarthāśca parijñātā yathānyāyaṃ yathāvidhi |
kvacit kvacit pradeśeṣu bhagavantaṃ jagatpatim || 47 ||
[Analyze grammar]

tadīyaṃ karma ca jñānamapraṇāḍyā vadanti hi |
tathā tadatisaṃkṣiptamanabhivyaktalakṣaṇam || 48 ||
[Analyze grammar]

agnīndrādipraṇāḍyaiva pradeśeṣu bahuṣvapi |
pravadanti jagannāthaṃ tathā ca sakalāḥ kriyāḥ || 49 ||
[Analyze grammar]

nityādikā muniśreṣṭha pravṛttiphalasaṃyutāḥ |
devatāntaranāḍyaiva prabruvanti suvistarāt || 50 ||
[Analyze grammar]

tathā kvacit kvacidvipra pravadanti ca kevalam |
indrādidevatāvarjaṃ tatkarmā'pi suvistaram || 51 ||
[Analyze grammar]

mantrāḥ prācuryatastatra phalasaṅgasamanvitāḥ |
evaṃ vyāmiśrarūpatvātteṣu niṣṭhāṃ na labdhavān || 52 ||
[Analyze grammar]

yastu sarvaparo dharmo yasmānnāsti mahattaraḥ |
vāsudevaikaniṣṭhastu devatāntaravarjitaḥ || 53 ||
[Analyze grammar]

tajjijñāsā balavatī tadā tvāvirabhūnmama |
tato'tra parvataśreṣṭhe tapastaptaṃ mayottamam || 54 ||
[Analyze grammar]

anekāni sahasrāṇi varṣāṇāṃ tapaso'ntataḥ ||
dvāparasya yugasyānte ādau kaliyugasya ca || 55 ||
[Analyze grammar]

sākṣātsaṅkarṣaṇādvyaktāt prāpta eva mahattaraḥ |
eṣa ekāyano vedaḥ prakhyātaḥ sātvato vidhiḥ || 56 ||
[Analyze grammar]

durvijñeyo duṣkaraśca pratibuddhairniṣevyate |
mokṣāyanāya vaipanthā etadanyo na vidyate || 57 ||
[Analyze grammar]

tasmādekāyanaṃ nāma pravadanti manīṣiṇaḥ |
śvetadvīpe purā'dhīto nāradena surarṣiṇā || 58 ||
[Analyze grammar]

sanaḥ sanatsujātaśca bhavānapi sananda naḥ |
sanatkumāraḥ kapilaḥ saptamaśca sanātanaḥ || 59 ||
[Analyze grammar]

ete ekāntidharmasya ācāryāśca pravartakāḥ |
marīciratryaṅgirasau pulastyaḥ pulahaḥ kratuḥ || 60 ||
[Analyze grammar]

vasiṣṭhaśca mahātejā ete citraśikhaṇḍinaḥ |
manuḥ svāyabhbhuvaścāpi samārādhya jagatpatim || 61 ||
[Analyze grammar]

mahatā tapasā caiva devaṃ nārāyaṇaṃ prabhum |
divyaṃ varṣasahasraṃ tu tadante samadhītya ca || 62 ||
[Analyze grammar]

mūlaśrutiṃ yathāvaccā ṛṣayo'dhyāpitāstu taiḥ |
tataste ṛṣayastvaṣṭau lokānāṃ hitakāmyayā || 63 ||
[Analyze grammar]

ślokānāṃ śatasāhasrairmūlavedaṃ nirīkṣya ca |
tathā divyāni tantrāṇi sātvatādīni cakrire || 64 ||
[Analyze grammar]

anyacchāstraṃ tu tantrākhyamasmānmanvādayo'pi ca |
dharmaśāstrāṇyanekāni kariṣyanti yathātatham || 65 ||
[Analyze grammar]

anyeṣāmapi śāstrāṇāṃ yoniretadbhaviṣyati |
asmin dharmaśca arthaścoktaḥ suvistaram || 66 ||
[Analyze grammar]

mokṣaśca sūcitaḥ paścādatroktaśca yathātatham ||
aśvamedhādayo yajñā adhikṛtyācyutaṃ harim || 67 ||
[Analyze grammar]

yathā kriyante ca tathā dviṣaṭkārṇapurassaraiḥ |
nivṛttiphaladairmantraistasyāsādhāraṇairhareḥ || 68 ||
[Analyze grammar]

pūjitā viniyujyante tasmiṃstasmiṃśca karmaṇi |
ṛgādimantrāḥ sarve'pi tathā cāsmin prakīrtitāḥ || 69 ||
[Analyze grammar]

vasūrājoparicaro mūlavedena saṃskṛtaḥ |
svargalokādhikārārthametaduktaprakārataḥ || 70 ||
[Analyze grammar]

aśvamedhādikān yajñānanvaśiṣṭadyathāvidhi |
anyāṃśca bhagavadyāgān khinnavṛttyadhikārataḥ || 71 ||
[Analyze grammar]

iti śruta mayā pūrvaṃ sa cārthaḥ pratibhāti me |
sumanturjaiminirbrahman bhṛguścaivaupagāyanaḥ || 72 ||
[Analyze grammar]

mauñjyāyanaśca tatsarvaṃ samyagadhyāpitā mayā |
naranārāyaṇābhyāṃ tu jagato hitakāmyayā || 73 ||
[Analyze grammar]

tathā'nuṣṭhīyate mūladharmo badarikāśrame |
eṣa prakṛtidharmākhyo vāsudevaikagocaraḥ || 74 ||
[Analyze grammar]

pravartate kṛtayuge tatastretāyugādiṣu |
vikāravedāḥ sarvatra devatāntaragocarāḥ || 75 ||
[Analyze grammar]

mahato vedavṛkṣasya mūlabhūto mahānayam |
skandhabhūtā ṛgādyāste śākhābhūtāstathā mune || 76 ||
[Analyze grammar]

jaganmūlasya devasya vāsudevasya mukhyataḥ |
pratipādakatāsiddhā mūlavedākhyatā dvija || 77 ||
[Analyze grammar]

ādyaṃ bhāgavataṃ dharmamādibhūte kṛte yuge |
mānavā yogyabhūtāstu anutiṣṭhanti nityaśaḥ || 78 ||
[Analyze grammar]

tatastretāyuge sarve nānākāmasamanvitāḥ ||
vyāmiśrayājino bhūtvā tyajantyādyaṃ sanātanam || 79 ||
[Analyze grammar]

antardadhāti sarvo'yaṃ vāsudevasamāhṛtaḥ |
tato yogyāya bhagavān prādurbhāvayati svayam || 80 ||
[Analyze grammar]

yathā purā mayā prāpto devād jñānabalātmanaḥ |
tathā prakāśito vedaḥ sarahasyo mahāmune || 81 ||
[Analyze grammar]

evaṃ nigadite samyak śāṇḍilyena mahātmanā |
tataḥ kṛtārthamātmānaṃ manyamānaḥ kṛtāñjaliḥ || 82 ||
[Analyze grammar]

sanakaḥ praśritaṃ vākyaṃ śāṇḍilyaṃ munimabravīt |
sanakaḥ |
bhagavan sarvadharmajña sarvaśāstrārthapāraga || 83 ||
[Analyze grammar]

tvatprasādena saṃprāpto mayā dharmavaro mahān |
nivṛttilakṣaṇākhyo'yaṃ pratibuddhairniṣevitaḥ || 84 ||
[Analyze grammar]

kathamapratibuddhaistairmagnairbhavamahāmbudhau |
prāpyate bhagavaddharma ekāntibhiranuṣṭhitaḥ || 85 ||
[Analyze grammar]

śāṇḍilyaḥ |
śrūyatāmabhidhāsyāmi yadahaṃ coditastvayā |
etadarthaṃ mayā pṛṣṭaḥ purā saṅkarṣaṇaḥ prabhuḥ || 86 ||
[Analyze grammar]

parityajya paraṃ dharmaṃ miśradharmamupeyuṣām |
bhūyastatpadakāṅkṣāṇāṃ śraddhābhaktī upeyuṣām || 87 ||
[Analyze grammar]

anugrahārthaṃ varṇāṇāṃ yogyatāpāda nāya ca |
tathā janānāṃ sarveṣāmabhīṣṭaphalasiddhaye || 88 ||
[Analyze grammar]

sātvatādīni śāstrāṇi bhogamokṣapradāni ca |
upadiśya tu divyāni śāstrāṇi tadanantaram || 89 ||
[Analyze grammar]

pārameśvaraśāstrāṇāṃ sarveṣāṃ munipuṅgava ||
sārabhūtaṃ viśeṣeṇa pauṣkarārthopapādakam || 90 ||
[Analyze grammar]

mūlavedānusāreṇa chandasā'nuṣṭubhena ca |
lakṣagranthena sarvārthakriyājñānopalabdhaye || 91 ||
[Analyze grammar]

sa me'bravīnma hāśāstraṃ pārameśvarasaṃjñayā |
tasmāttu sāramuddhṛtya sarvaśāstropayoginam || 92 ||
[Analyze grammar]

ślokaiḥ ṣoḍaśasāhasraiḥ pārameśvarasaṃjñayā |
saṃpravakṣyāmi te śāstramidānīmavadhāraya || 93 ||
[Analyze grammar]

nārado'pi purā caitadapi saṃkṣepato vibhoḥ |
kṣīrodaśāyino devāt sākṣāt saṃśrutavān dvija || 94 ||
[Analyze grammar]

jñānakāṇḍakriyākāṇḍabhedenai va dvidhākṛtam |
yatra saṃkīrtyate samyagvāsudevasya vai vibhoḥ || 95 ||
[Analyze grammar]

divyamātmasvarūpaṃ ca nityā jñānādayo guṇāḥ |
pradhānā ṣaṭ samastāśca vyastā yugmatrayeṇa hi || 96 ||
[Analyze grammar]

kīrtyādayo guṇāścānye ākṛtiśca parātparā |
nityaikā vāsudevākhyā tataḥ sṛṣṭyādihetunā || 97 ||
[Analyze grammar]

saṅkakarṣaṇādivyūhaśca jagajjanmādayo'pi ca |
upāsanārthaṃ bhaktānāmāstikānāṃ mahātmanām || 98 ||
[Analyze grammar]

jagatāmupakārārthaṃ vāsudevasya vai vibhoḥ |
parātparasvarūpasya caturvyūhasturīyakaḥ || 99 ||
[Analyze grammar]

vyūhaḥ suṣuptisaṃjñaśca svapnavyūhastathaiva ca |
jāgradvyūhastathā'nye ca vyūhā mūrtyantarā api || 100 ||
[Analyze grammar]

mūrtayo vibhavākhyāśca prādurbhāvāntarāṇyapi |
lakṣmīpuṣṭyoḥ svarūpe ca nitye bhagavatā saha || 101 ||
[Analyze grammar]

kāntyādayo'vatārāśca bhūṣaṇānāṃ tu vigrahāḥ |
nityāḥ kirīṭapūrvāṇāmanityāśca pṛthagvidhāḥ || 102 ||
[Analyze grammar]

cakrādīnāṃ svarūpaṃ ca nityānityobhayātmakam |
garuḍapramukhānāṃ tu anyeṣāmātmanāmapi || 103 ||
[Analyze grammar]

vibhoḥ sādhanabhūtānāṃ svaṃ svaṃ nityaṃ svarūpiṇām |
eteṣāṃ mūrtayo nityā anityāśca pṛthagvidhāḥ || 104 ||
[Analyze grammar]

vibhorvai vāsudevasya sthānaṃ nityaṃ parātparam |
anyeṣāṃ vyūharūpāṇāṃ vibhavānāṃ tathaiva ca || 105 ||
[Analyze grammar]

nānāvidhāni sthānāni virajāṃsi bahūni ca |
teṣāṃ vistāramānaṃ ca tathā svaṃ svaṃ vyavasthitam || 106 ||
[Analyze grammar]

tatsālānāṃ pratolīnāṃ saṃkhyāmānaṃ ca lakṣaṇam |
jīvātmanāṃ svarūpa ca muktāmuktobhayātmakam || 107 ||
[Analyze grammar]

teṣāṃ gativiśeṣāśca procyante yatra vistarāt |
bhagavanmantramūrtīnāṃ tathā'nyeṣāṃ krameṇa tu || 108 ||
[Analyze grammar]

ma ntradhyānaṃ tathā mudrā yogarūpaṃ ca kīrtitam |
jñānakāṇḍābhidhānena tadetat parikīrtitam || 109 ||
[Analyze grammar]

yatra nityāni karmāṇi snānādīnyakhilāni ca |
naimittikāni kāmyāni prāyaścittāni vistarāt || 110 ||
[Analyze grammar]

tulābhārādikādīni karmāṇi vividhānyapi |
tathā ca karṣaṇādīni sthāpanāntānyaśeṣataḥ || 111 ||
[Analyze grammar]

prāsādapratimābhadrapīṭhādīnāṃ ca lakṣaṇam |
evamādīni cānyāni deveśayajanārthataḥ || 112 ||
[Analyze grammar]

kīrtyante vistarādyatra kriyākāṇḍaṃ tu viddhi tat |
evaṃ dvividharūpaṃ tu śāstraṃ vakṣye'vadhāraya || 113 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Parameshara-samhita Chapter 1

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: