Panchatantra [sanskrit]

by Dr. Naveen Kumar Jha | 2016 | 13,828 words | ISBN-13: 9788193077962

The Sanskrit edition of the Panchatantra referencing the English translation and grammatical analysis. Written by Vishnu Sharma and possibly dating as early as 1200 BCE, the Panchatantra (or Pancatantra) represents a collection of short stories teaching basic ethical values and moral conduct that was commonly practiced in ancient Indian. Alternative titles: Śrīviṣṇuśarman Pañcatantra (श्रीविष्णुशर्मन् पञ्चतन्त्र, Śrī-viṣṇuśarman pancatantra, श्री-विष्णुशर्मन्, Sri-visnusarman)

Book 5 - Aparīkṣitakārakaṃ

(ill-considered action, Apariksitakarakam)

kudṛṣṭaṃ kuparijñātaṃ kuśrutaṃ kuparīkṣitam |
tan nareṇa na kartavyaṃ nāpitenātra yat kṛtam || 1 ||
[Analyze grammar]

śīlaṃ śaucaṃ kṣāntir dākṣiṇyaṃ madhuratā kule janma |
na virājanti hi sarve vitta-vihīnasya pusuṣasya || 2 ||
[Analyze grammar]

māno vā darpo vā vijñānaṃ vibhramaḥ subuddhir vā |
sarvaṃ praṇaśyati samaṃ vitta-vihīno yadā puruṣaḥ || 3 ||
[Analyze grammar]

pratidivasaṃ yāti layaṃ vasanta-vātāhateva śiśira-śrīḥ |
buddhir buddhimatām api kuṭumba-bhara-cintayā satatam || 4 ||
[Analyze grammar]

naśyati vipulamater api buddhiḥ puruṣasya manda-vibhavasya |
ghṛta-lavaṇa-taila-taṇḍula-vastrendhana-cintayā satatam || 5 ||
[Analyze grammar]

gaṇanam iva naṣṭa-tārakaṃ suṣkam iva saraḥ śmaśānam iva raudram |
priya-darśanam api rūkṣaṃ bhavati gṛhaṃ dhana-vihīnasya || 6 ||
[Analyze grammar]

na vibhāvyante laghavo vitta-vihīnāḥ puro 'pi nivasantaḥ |
satataṃ jāta-vinaṣṭāḥ payasām iva budbudāḥ payasi || 7 ||
[Analyze grammar]

sukulaṃ kuśalaṃ sujanaṃ vihāya kula-kuśala-śīla-vikale'pi |
āḍhye kalpa-tarāv iva nityaṃ rajyanti jana-nivahāḥ || 8 ||
[Analyze grammar]

viphalam iha pūrva-sukṛtaṃ vidyāvanto 'pi kula-samudbhūtāḥ |
yasya yadā vibhavaḥ syāt tasya tadā dāsatāṃ yānti || 9 ||
[Analyze grammar]

laghur ayam āha na lokaḥ kāmaṃ garjantam api patiṃ payasām |
sarvam alajjākaram iha yad yat kurvanti paripūrṇāḥ || 10 ||
[Analyze grammar]

vyādhitena sa-śokena cintā-grastena jantunā |
kāmārtenātha mattena dṛṣṭaḥ svapno nirarthakaḥ || 11 ||
[Analyze grammar]

jayanti te jinā yeṣāṃ kevala-jñāna-śālinām |
ā janmanaḥ smarotpattau mānasenoṣarāyitam || 12 ||
[Analyze grammar]

sā jihvā yā jinaṃ stauti tac-cittaṃ yaj jine ratam |
tau eva tu karau ślāghyau yau tat-pūjā-karau karau || 13 ||
[Analyze grammar]

dhyāna-vyājam upetya cintayasi kām unmīlya cakṣuḥ kṣaṇaṃ paśyānaṅga-śarāturaṃ janam imaṃ trātāpi no rakṣasi |
mithyā-kāruṇiko 'si nirghṛṇataras tvattaḥ kuto 'nyaḥ pumān serṣyaṃ māra-vadhūbhir ity abhihito bauddho jinaḥ pātu vaḥ || 14 ||
[Analyze grammar]

ekākī gṛha-santyaktaḥ pāṇi-pātro digambaraḥ |
so 'pi sambādhyate loke tṛṣṇayā paśya kautukam || 15 ||
[Analyze grammar]

jīryante jīryataḥ keśā dantā jīryanti jīryataḥ |
cakṣuḥ śrotre ca jīryete tṛṣṇaikā taruṇāyate |
kukkuṭaṃ kuparijñātaṃ kuśrutaṃ kuparīkṣitam |
tan nareṇa na kartavyaṃ nāpitenātra yat kṛtam || 16 ||
[Analyze grammar]

aparīkṣya na kartavyaṃ kartavyaṃ suparīkṣitam |
paścād bhavati santāpo brāhmaṇī nakulaṃ yathā || 17 ||
[Analyze grammar]

kuputro 'pi bhavet puṃsāṃ hṛdayānanda-kārakaḥ |
durvinītaḥ kurūpo 'pi mūrkho 'pi vyasanī khalaḥ || 18 ||
[Analyze grammar]

evaṃ ca bhāṣate lokaś candanaṃ kila śītalam |
putra-gātrasya saṃsparśaś candanād atiricyate || 19 ||
[Analyze grammar]

sauhṛdasya na vāñchanti janakasya hitasya ca |
lokāḥ prapālakasyāpi yathā putrasya bandhanam || 20 ||
[Analyze grammar]

atilobho na kartavyaḥ kartavyas tu pramāṇataḥ |
atilobhaja-doṣeṇa jambuko nidhanaṃ gataḥ || 21 ||
[Analyze grammar]

varaṃ vanaṃ vyāghra-gajādi-sevitaṃ janena hīnaṃ bahu-kaṇṭakāvṛtam |
tṛṇāni śayyā paridhāna-valkalaḥ na bandhu-madhye dhana-hīna-jīvitam || 22 ||
[Analyze grammar]

svāmī dveṣṭi susevito 'pi sahasā projjhanti sad-bāndhavāḥ rājante na guṇās tyajanti tanujāḥ sphārībhavanty āpadaḥ |
bhāryā sādhu suvaṃśajāpi bhajate no yānti mitrāṇi ca nyāyāropita-vikramāṇy api nṛṇāṃ yeṣāṃ na hi syād dhanam || 23 ||
[Analyze grammar]

śūraḥ surūpaḥ subhagaś ca vāgmī śastrāṇi śāstrāṇi vidāṃkarotu |
arthaṃ vinā naiva yaśaś ca mānaṃ prāpnoti martyo 'tra manuṣya-loke || 24 ||
[Analyze grammar]

tānīndriyāṇy avikalāni tad eva nāma sā buddhir apratihatā vacanaṃ tad eva |
arthoṣmaṇā virahitaḥ puruṣaḥ sa eva bāhyaḥ kṣaṇena bhavatīti vicitram etat || 25 ||
[Analyze grammar]

satyaṃ parityajati muñcati bandhu-vargaṃ śīghraṃ vihāya jananīm api janma-bhūmim |
santyajya gacchati videśam abhīṣṭa-lokaṃ cintākulīkṛta-matiḥ puruṣo 'tra loke || 26 ||
[Analyze grammar]

duṣprāpyāṇi bahūni ca labhyante vāñchitāni draviṇāni |
avasara-tulitābhir alaṃ tanubhiḥ sāhasika-puruṣāṇām || 27 ||
[Analyze grammar]

patati kadācin nabhasaḥ khāte pātālato 'pi jalam eti |
daivam acintyaṃ balavad balavān nanu puruṣakāro 'pi || 28 ||
[Analyze grammar]

abhimata-siddhir aśeṣā bhavati hi puruṣasya puruṣakāreṇa |
daivam iti yadapi kathayasi puruṣa-guṇaḥ so 'py adṛṣṭākhyaḥ || 29 ||
[Analyze grammar]

bhayam atulaṃ guru-lokāt tṛṇam iva tulayanti sādhu sāhasikāḥ |
prāṇān adbhutam etac cārtiṃ caritaṃ hy udārāṇām || 30 ||
[Analyze grammar]

kleśasyāṅgam adattvā sukham eva sukhāni neha labhyante |
madhubhin mathanāyas tair āśliṣyati bāhubhir lakṣmīm || 31 ||
[Analyze grammar]

duradhigamaḥ para-bhāgo yāvat puruṣeṇa sāhasaṃ na kṛtam |
jayati tulām adhirūḍho bhāsvān iha jalada-paṭalāni || 33 ||
[Analyze grammar]

mahānta eva mahatām arthaṃ sādhayituṃ kṣamāḥ |
ṛte samudrād anyaḥ ko bibharti baḍavānalam || 34 ||
[Analyze grammar]

varaṃ buddhir na sā vidyā vidyāyā buddhir uttamā |
buddhi-hīno vinaśyanti yathā te siṃha-kārakāḥ || 35 ||
[Analyze grammar]

kiṃ tayā kriyate lakṣmyā yā vadhūr iva kevalā |
yā na veśyeva sāmānyā pathikair upabhujyate || 36 ||
[Analyze grammar]

ayaṃ nijaḥ paro veti gaṇanā laghu-cetasām |
udāra-caritānāṃ tu vasudhaiva kuṭumbakam || 37 ||
[Analyze grammar]

api śāstreṣu kuśalā lokācāra-vivarjitāḥ |
sarve te hāsyatāṃ yānti yathā te mūrkha-paṇḍitāḥ || 38 ||
[Analyze grammar]

utsave vyasane prāpte durbhikṣe śatru-saṅkaṭe |
rāja-dvāre śmaśāne ca yas tiṣṭhati sa bāndhavaḥ || 39 ||
[Analyze grammar]

sarva-nāśe samutpanne ardhaṃ tyajati paṇḍitaḥ |
ardhena kurute kāryaṃ sarva-nāśo hi duḥsahaḥ || 40 ||
[Analyze grammar]

subuddhayo vinaśyanti duṣṭa-daivena nāśitāḥ |
svalpa-dhīr api tasmiṃs tu kule nandati santatam || 41 ||
[Analyze grammar]

arakṣitaṃ tiṣṭhati daiva-rakṣitaṃ surakṣitaṃ daiva-hataṃ vinaśyati |
jīvaty anātho 'pi vane visarjitaḥ kṛta-prayatno 'pi gṛhe na jīvati || 42 ||
[Analyze grammar]

śatabuddhiḥ śirastho 'yaṃ lambate ca sahasra-dhīḥ |
eka-buddhir ahaṃ bhadre krīḍāmi vimale jale || 43 ||
[Analyze grammar]

sarpāṇāṃ ca khalānāṃ ca sarveṣāṃ duṣṭa-cetasām |
abhiprāyā na sidhyanti tenedaṃ vartate jagat || 44 ||
[Analyze grammar]

buddher buddhimatāṃ loke nāsty agamyaṃ hi kiñcana |
buddhyā yato hatā nandāś cāṇakyenāsi-pāṇayaḥ || 45 ||
[Analyze grammar]

na yatrāsti gatir vāyo raśmīnāṃ ca vivasvataḥ |
tatrāpi praviśaty āśu buddhir buddhimatāṃ sadā || 46 ||
[Analyze grammar]

na yat svarge'pi saukhyaṃ syād divya-sparśena śobhane |
kusthāne'pi bhavet puṃsāṃ janmano yatra sambhavaḥ || 47 ||
[Analyze grammar]

śatabuddhiḥ śiraḥstho 'yaṃ lambate ca sahasradhīḥ |
ekabuddhir ahaṃ bhadre krīḍāmi vimale jale || 48 ||
[Analyze grammar]

sādhu mātula gītena mayā prokto 'pi na sthitaḥ |
apūrvo 'yaṃ maṇir baddhaḥ samprāptaṃ gīta-lakṣaṇam || 49 ||
[Analyze grammar]

kāṃsī vivarjayec cauryaṃ nidrāluś cet sa puṃścalīm |
jihvā-laulyaṃ ca rujākrānto jīvitaṃ yo 'tra vāñchati || 50 ||
[Analyze grammar]

śaraj-jyotsnāhate dūraṃ tamasi priya-sannidhau |
dhanyānāṃ viśati śrotre gīta-jhaṅkāra-jā sudhā || 51 ||
[Analyze grammar]

sapta svarās trayo grāmā mūrcchatāś caikatriṃśatiḥ |
tānās tv ekonapaūcāśat tisro mātrā layās trayaḥ || 52 ||
[Analyze grammar]

sthāna-trayaṃ yatīnāṃ ca ṣaḍ-asyāni rasā nava |
rāgā ṣaṭ-triṃśatir bhāvāś catvāriṃśat tataḥ smṛtāḥ || 53 ||
[Analyze grammar]

pañcāśīty-adhikaṃ hy etad gītāṅgānāṃ śataṃ smṛtam |
svayam eva purā proktaṃ bharatena śruteḥ param || 54 ||
[Analyze grammar]

nānyad gītāt priyaṃ loke devānām api dṛśyate |
śuṣka-snāyu-svarāhlādāt try-akṣaṃ jagrāha rāvaṇaḥ || 55 ||
[Analyze grammar]

sārameyasya cāśvasya rāsabhasya viśeṣataḥ |
muhūrtāt paratau na syāt prahāra-janitā vyathā || 56 ||
[Analyze grammar]

sādhu mātula gītena mayā prokto 'pi na sthitaḥ |
apūrvo 'pi maṇir baddhaḥ sāmprataṃ gīta-lakṣaṇam || 57 ||
[Analyze grammar]

yasya nāsti svayaṃ prajñā mitroktaṃ na karoti yaḥ |
sa eva nidhanaṃ yāti yathā manthara-kolikaḥ || 58 ||
[Analyze grammar]

rājā dāna-paro nityam iha kīrtim avāpya ca |
tat prabhāvāt punaḥ svargaṃ spardhate tridaśaiḥ saha || 59 ||
[Analyze grammar]

bhojanācchādane dadyād ṛtu-kāle ca saṅgamam |
bhūṣaṇādyaṃ ca nārīṇāṃ na tābhir mantrayet sudhīḥ || 60 ||
[Analyze grammar]

yatra strī yatra kitavo bālo yatra praśāsitā |
tad gṛhaṃ kṣayam āyāti bhārgavo hīdam abravīt || 61 ||
[Analyze grammar]

tāvat syāt suprasannāsyas tāvad guru-jane rataḥ |
puruṣo yoṣitāṃ yāvan na śṛṇoti vaco rahaḥ || 62 ||
[Analyze grammar]

etāḥ svārtha-parā nāryaḥ kevalaṃ sva-sukhe ratāḥ |
na tāsāṃ vallabhaḥ ko 'pi suto 'pi sva-sukhaṃ vinā || 63 ||
[Analyze grammar]

cāraṇair vandibhir nīcair nāpitair bālakair api |
na mantraṃ maitmān kuryāt sārdhaṃ bhikṣubhir eva ca || 64 ||
[Analyze grammar]

yadaiva rājye kriyate'bhiṣekas tadaiva yāti vyasaneṣu buddhiḥ |
ghaṭā nṛpāṇām abhiṣeka-kāle sahāmbhasaivāpadam udgiranti || 65 ||
[Analyze grammar]

rāmasya vrajanaṃ vane nivasanaṃ pāṇḍoḥ sutānāṃ vane vṛṣṇīnāṃ nidhanaṃ nalasya nṛpate rājyāt paribhraṃśanam |
saudāsaṃ tad-avastham arjuna-vadhaṃ sañcintya laṅkeśvaraṃ dṛṣṭvā rājya-kṛte viḍambana-gataṃ tasmān na tad vāñchayet || 66 ||
[Analyze grammar]

yad-arthaṃ bhrātaraḥ putrā api vāñchanti ye nijāḥ |
vadhaḥ rājya-kṛtāṃ rājñāṃ tad rājyaṃ dūratas tyajet || 67 ||
[Analyze grammar]

anāgatavatīṃ cintām asambhāvyāṃ karoti yaḥ |
sa eva pāṇḍuraḥ śete soma-śarma-pitā yathā || 68 ||
[Analyze grammar]

yo laulyāt kurute naivodarkam avekṣate |
viḍambanām avāpnoti sa yathā candra-bhūpatiḥ || 69 ||
[Analyze grammar]

meṣeṇa sūpakārāṇāṃ kalaho yatra jāyate |
sa bhaviṣyaty asandigdhaṃ vānarāṇāṃ kṣayāvahaḥ || 70 ||
[Analyze grammar]

tasmāt syāt kalaho yatra gṛhe nityam akāraṇaḥ |
tad-gṛhaṃ jīvitaṃ vāñchan dūrataḥ parivarjayet || 71 ||
[Analyze grammar]

kalahāntāni harmyāṇi kuvākyāntaṃ ca sauhṛdam |
kurājāntāni rāṣṭrāṇi kukarmāntaṃ yaśo nṛṇām || 72 ||
[Analyze grammar]

vadanaṃ daśanair hīnaṃ lālā sravati nityaśaḥ |
na matiḥ sphurati kvāpi bāle vṛddhe viśeṣataḥ || 73 ||
[Analyze grammar]

mitraṃ vyasana-samprāptaṃ sva-sthānaṃ para-pīḍanam |
dhanyās te ye na paśyanti deśa-bhaṅgaṃ kula-kṣayam || 74 ||
[Analyze grammar]

kapīnāṃ medasā doṣo vahni-dāha-samudbhavā |
aśvānāṃ nāśam abhyeti tamaḥ sūryodaye yathā || 75 ||
[Analyze grammar]

marṣayed dharṣaṇāṃ yo 'tra vaṃśajāṃ para-nirmitām |
bhayād vā yadi vā kāmāt sa jñeyaḥ puruṣādhamaḥ || 76 ||
[Analyze grammar]

tṛṣṇe devi namas tubhyaṃ yayā vittānvitā api |
akṛtyeṣu niyojyante bhrāmante durgameṣv api || 77 ||
[Analyze grammar]

icchati śatī sahasraṃ sahasrī lakṣam īhate |
lakṣādhipas tathā rājyaṃ rājyasthaḥ svargam īhate || 78 ||
[Analyze grammar]

jīryante jīryataḥ keśāḥ dantā jīryanti jīryataḥ |
jīryataś cakṣuṣī śrotre tṛṣṇaikā taruṇāyate || 79 ||
[Analyze grammar]

kṛte pratikṛtaṃ kuryād dhiṃsite pratihiṃsitam |
na tatra doṣaṃ paśyāmi yo duṣṭe duṣṭam ācaret || 80 ||
[Analyze grammar]

hataḥ śatruḥ kṛtaṃ mitraṃ ratna-mālā na hāritā |
nālena pibatā toyaṃ bhavatā sādhu vānara || 81 ||
[Analyze grammar]

yas tyaktvā sāpadaṃ mitraṃ yāti niṣṭhuratāṃ vahan |
kṛtaghnas tena pāpena narake yāty asaṃśayam || 82 ||
[Analyze grammar]

yādṛśī vadana-cchāyā dṛśyate tava vānara |
vikālena gṛhīto 'si yaḥ paraiti sa jīvati || 83 ||
[Analyze grammar]

yādṛśī vacana-cchāyā dṛśyate tava vānara |
vikālena gṛhīto 'si yaḥ paraiti sa jīvati || 84 ||
[Analyze grammar]

durgas trikūṭaḥ parikhā samudro rakṣāṃsi yodhā dhanadāc ca vittam |
śāstraṃ ca yasyośanasā praṇītaṃ sa rāvaṇo daiva-vaśād vipannaḥ || 85 ||
[Analyze grammar]

andhakaḥ kubjakaś caiva tristanī rāja-kanyakā |
trayo 'py anyāyataḥ siddhāḥ saṃmukhe karmaṇi sthite || 86 ||
[Analyze grammar]

yaḥ satataṃ paripṛcchati śṛṇoti sandhārayaty aniśam |
tasya divākara-kiraṇair nalinīva vivardhate buddhiḥ || 87 ||
[Analyze grammar]

pṛcchakena sadā bhāvyaṃ puruṣeṇa vijānatā |
rākṣasendra-gṛhīto 'pi praśnān mukto dvijaḥ purā || 88 ||
[Analyze grammar]

hīnāṅgī vādhikāṅgī vā yā bhavet kanyakā nṛṇām |
bhartuḥ syāt sā vināśāya sva-śīla-nidhanāya ca || 89 ||
[Analyze grammar]

yā punas tristanī kanyā yāti locana-gocaram |
pitaraṃ nāśaty eva sā drutaṃ nātra saṃśayaḥ || 90 ||
[Analyze grammar]

lajjā snehaḥ svara-madhuratā buddhayo yauvana-śrīḥ kāntāsaṅgaḥ svajana-mamatā duḥkha-hānir vilāsaḥ |
dharmaḥ śāstraṃ sura-guru-matiḥ śaucam ācāra-cintā pūrṇe sarve jaṭhara-piṭhare prāṇināṃ sambhavanti || 91 ||
[Analyze grammar]

andho vā vadhiro vātha kuṣṭī vāpy antyajo 'pi vā |
parigṛhṇātu tāṃ kanyāṃ sa-lakṣāṃ syād videśagaḥ || 92 ||
[Analyze grammar]

yadi syāc chrī-talo vahniś candramā dahanātmakaḥ |
susvādaḥ sāgaraḥ strīṇāṃ tat-satīs tvaṃ prajāyate || 93 ||
[Analyze grammar]

ekodarāḥ pṛthag grīvā anyānya-phala-bhakṣiṇaḥ |
asaṃhatā vinaśyanti bhāruṇḍā iva pakṣiṇaḥ || 94 ||
[Analyze grammar]

ekaḥ svādu na bhuñjīta ekaś cārthān na cintayet |
eko na gacched adhvānaṃ naikaḥ supteṣu jāgṛyāt || 95 ||
[Analyze grammar]

api kāpuruṣo mārge dvitīyaḥ kṣema-kārakaḥ |
karkaṭena dvitīyena jīvitaṃ parirakṣitam || 96 ||
[Analyze grammar]

kṣīṇaḥ śrayati śaśī ravim ṛddho vardhayati payasāṃ nātham |
anye vipadi sahāyā dhanināṃ śriyam anubhavanty anye || 97 ||
[Analyze grammar]

mantre tīrthe dvije deve daivajñe bheṣaje gurau |
yādṛśī bhāvanā yasya siddhir bhavati tādṛśī || 98 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Panchatantra Aparīkṣitakārakaṃ

Cover of edition (2016)

The Complete Pancatantra: Sanskrit Text with English Translation
by Dr. Naveen Kumar Jha (2016)

Buy now!
Cover of edition (2015)

Pancatantra of Visnusarman
by M. R. Kale (2015)

Buy now!
Cover of edition (2016)

Panchatantra in Simple Sanskrit
by Dr. Vishwas (2016)

Buy now!
Cover of edition (2020)

Panchatantram (Telugu)
by Tadanki Venkata Lakshmi Narasimha Rao (2020)

Published by J. P. Publications, Vijayawada; Throughout black & white Illustrations; 9788192053851.

Buy now!
Cover of edition (2010)

Panchatantram Bhashavyakhyanam (Malayalam)
by Dr. K.G. Sreelekha (2010)

Published by the University of Kerala.

Buy now!
Cover of edition (2017)

The Panchatantra Stories (Tamil)
by P. S. Aacharya (2017)

Published by Narmadha Pathippagam, Chennai.

Buy now!
Cover of Bengali edition

Panchatantrer Galpa (Bengali)
by Children's Book Trust (2014)

Throughout color Illustration; 9788170112730

Buy now!
Cover of Gujarati edition

Panchatantra in Gujarati (Comic)
by Anant Pai (2013)

[શિયાળા અને રણશિંગ પંચતંત્ર] Published by Amar Chitra Katha; Throughout Color Illustrations; 9789350853115

Buy now!
Like what you read? Consider supporting this website: