Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
navamo'dhyāyaḥ |
brahmaṇā bhagavantaṃ pratiprajāsarga śakti prārthanā. |
brahmā |
niyakto'haṃ prajāssraṣṭu tvayā kaiṭabhasūdana |
muhyāmi ca prajāssraṣṭuṃ kathaṃ kartavya mityaham || 1 ||
[Analyze grammar]

bhagavatā sahasrakalaśābhiṣekakaraṇānujñā |
śrībhagavān |
devarājyātparibhraṣṭo devendro brahmahatyayā |
māṃ samārādhya vidhinā prāptavānātmanaḥpadam || 2 ||
[Analyze grammar]

evamanye ca rājāno mamārādhanamuttamam |
kṛtvā nirdhūya pāpāni pātakāni mahāntyapi || 3 ||
[Analyze grammar]

prāpurlokān suduṣprā pāniṣṭānatyayavarjitān |
ekottareṇa kalaśaissaha sreṇābhi ṣecanam || 4 ||
[Analyze grammar]

pavitravastusahitaiḥ pavitrajalapūritaiḥ |
ārādhanaṃ mama brahman prīṇanaṃ paramaṃ matam || 5 ||
[Analyze grammar]

pāpāpanodanaikāntaṃ sarvābhyudayasādhanam |
prajānāmapi rāṣṭrasya rājñaścāyurvivardhanam || 6 ||
[Analyze grammar]

anuṣṭhitaṃ putrakāmaistathā vijayakāṅkṣibhiḥ |
durbhikṣadurnimittādi ghorāṇāṃ śamanaṃ param || 7 ||
[Analyze grammar]

sarvasaṃpatkaraṃ sarva puruṣārdhaikasādhanam |
ārādhanena tena tvaṃ māmārādhya yathāvidhi || 8 ||
[Analyze grammar]

nirmuktamoho niṣpāpaḥ prajāssraṣṭumapīśiṣe |
brahmā |
sahasrakalaśasnānavidhiḥkīdṛkkathaṃ bhavet || 9 ||
[Analyze grammar]

sahasrakalaśānāṃ ca |
pavitrāṇi ca vastūni kāni ko vā vidheḥkramaḥ |
sthāpanaṃ kalaśānāṃ ca ko vā sthāpaka iṣyate || 10 ||
[Analyze grammar]

śrībhagavān |
sahasrakalaśābhiṣeka vidhānam |
dvātriṃśaddhasta vistāraṃ dviguṇenāyataṃ śubham |
kalaśāspadabhū bhāgavaipulyānuguṇaṃ mahat || 11 ||
[Analyze grammar]

vistīrṇam |
bhāge |
maṇṭapaṃ kalpayitvānyaddvārāṇi ca yathāvidhi |
kalaśasthāpanābhūmiṃ pañcaviṃśatidhā samam || 12 ||
[Analyze grammar]

sthānabhedena kalaśānāṃ saṅkhyā. |
vibhajya sūtramārgeṇa madhyame brahmaṇaḥpade |
ekāśītighaṭā sthsāpyādivye tu tadanantare || 13 ||
[Analyze grammar]

sūtrapātena |
bhāge pratyekamāśāsu pūrvādicatasṛṣvapi |
ekāśītighaṭāḥ sthāpyāḥ koṇe'pi ca catuṣṭaye || 14 ||
[Analyze grammar]

sthāpyāścai konapañcāśatpratyekaṃ mānuṣe punaḥ |
bhāge ṣoḍaśa dikṣu syātpratyekaṃ pañcaviṃśatiḥ || 15 ||
[Analyze grammar]

ūnā caikonapañcāśa |
vidhikāśca yathāyogaṃ kalpanīyāḥ pade pade |
brāhme bhāge tu navake madhyame ca mahāghaṭe || 16 ||
[Analyze grammar]

madhyame madhyame |
sarvalohāni ratnāni sarvāṇi ca phalānica |
sarvaiṣadhīṃśca sarvāṃśca gandhapūrṇāṃśca nikṣipet || 17 ||
[Analyze grammar]

śrīvatsādyāḥ pratikṛtīḥ kṛtvā niṣkapramāṇikāḥ |
svarṇaṃ tāmraṃ ca rajayaṃ kevalaṃ caiva nikṣipet || 18 ||
[Analyze grammar]

kenalenaiva |
bhagavatoṣṭau cihnāni. |
śrīvatsaṃ vanamālāṃ ca śaṅkhaṃ cakraṃ gadāṃ tathā |
padmaṃ śārṅgaṃ tathā khaḍga maṣṭau cihnāni śārṅgiṇaḥ || 19 ||
[Analyze grammar]

vāsobhyāṃ veṣṭite kumbhe vāsudevaṃ samarcayet |
brāhma eva ca bhūbhāge parito navakāṣṭake || 20 ||
[Analyze grammar]

prācīna kumbhanavake madhyame kalaśe kṣipet |
nūryākāntaṃ padmarāgaṃ puruṣastasya devatā || 21 ||
[Analyze grammar]

kumbhānāṃ devatāḥ dravyāṇi ca . |
navakānāṃ tathānyeṣāṃ kramāddravyaṃ ca devatāḥ |
kumbhasya vakṣyate brahman madhyamasya pṛthak pṛthak || 22 ||
[Analyze grammar]

navānāṃ ca |
vaiḍūrya mindrakāntaṃ ca dvayaṃ dravyaṃ tu devatā |
vāsudevaścendra nīlo'pyayaskāntaśca taddvayam || 23 ||
[Analyze grammar]

mindukāntaṃ ca dvayaṃ |
dravyasya |
devatā satyamūrtissyātpravālo vastu gāruḍam |
saṅkarṣaṇo devatā syātpuṣyakaṃ sphaṭikadvayam || 24 ||
[Analyze grammar]

dravyaṃ devo'cyutaḥ padmarāgaḥ kanakameva ca |
pradyumno devatā tasya vajraṃ rajatameva ca || 25 ||
[Analyze grammar]

ananto devatā tasya tāmraṃ muktā ca vastuni |
devatā cāniruddhassyā tsarvakumbheṣu mauktikam || 26 ||
[Analyze grammar]

divye bhāge diśi prācyāmekāśītighaṭāspade |
navake madhyame madhyakalaśe kadalīphalam || 27 ||
[Analyze grammar]

panasāmraṃ mātulaṅgaṃ havyajambākakesarāḥ |
badarāṇi ca tatvātmā devatā tasya kathyate || 28 ||
[Analyze grammar]

bhavya |
devatā'dravyamanyatra navakeṣvaṣṭasūcyate |
kramānmadhye ghaṭe dravyaṃ mātulaṅgaṃ sadāḍimam || 29 ||
[Analyze grammar]

pṛthivī devatā tasya jambā nāraṅgameva ca |
devatā'pāmadiṣṭhātrī takkolailā phaladvayam || 30 ||
[Analyze grammar]

tejasvī puruṣo devaḥ kṣīrikāmalakadvayam |
dravyaṃ devo jagatprāṇo drākṣā kharjūrajaṃ phalam || 31 ||
[Analyze grammar]

dravyaṃ viṣṇupadaṃ devacūtaṃ pārā ca dāḍimam |
devo manaḥphalaṃ kṣudrapanasaṃ vastu devatā || 32 ||
[Analyze grammar]

pārāva tānvitam vāsudevo manaḥ kṣudrapanasastu sa devatā |
ahaṅkāraḥphalaṃ bilvakadalyorvastu devatā |
buddissarveṣu kumbheṣu badarāṇi ca nikṣipet || 33 ||
[Analyze grammar]

aṣṭākṣareṇa mantreṇa pañcopaniṣadā punaḥ |
kumbhānāmapi sarveṣā mabhimantraṇamiṣyate || 34 ||
[Analyze grammar]

uśīraṃ kuṅkumaṃ kuṣṭhaṃ māṃsī malayajaṃ muram |
hrīberamaguruṃ piṣṭvā kumbe tatra vinikṣipet || 35 ||
[Analyze grammar]

trailokyamohanaṃ deva marcayenmantravittamaḥ |
navakeṣu tathā nyeṣu prācyādiṣu yathākramam || 36 ||
[Analyze grammar]

macyutam |
jalato vīraṇīmūlaṃ babhrurdevassa bhājyate |
karpūrakāśmīramubhau dravyaṃ śauriśca devatā || 37 ||
[Analyze grammar]

jalado vīraṇī jalajo vidāriṇī tato vidiraṇī |
bhāṣyate |
campakaṃ mukulaṃ māṃsī dāsārhaścādhidevatā |
candanaṃ candanaṃ rakta mannādhipatiracyutaḥ || 38 ||
[Analyze grammar]

nuraparṇī rajo mauraṃ kardamo vastu devatā |
vaikuṇṭho girijaṃ mūlaṃ priyaṅgvāśca rajaḥkaṇāḥ || 39 ||
[Analyze grammar]

rajo mūraṃ |
vaikuṃṭhagirijaṃ mūlam |
puruṣottamadaivatyaṃ kuṣṭhe dve dravyamucyate |
mukundaḥkṛṣṇadhavalo vakrarūpī vṛṣākapiḥ || 40 ||
[Analyze grammar]

mukundakṛṣṇadhavalānaguruśca |
tamālapatraṃ sarveṣu nikṣipetpuruṣātmanā |
pavamānādibhirmantrermantreyettān sakṛtsakṛt || 41 ||
[Analyze grammar]

tratyekaṃ gandha vastūni phalanyaṣṭai yathoditam |
ekāśīti ghaṭagrāme vāruṇe brahmaṇaḥ pade || 42 ||
[Analyze grammar]

vastrāṇi |
ghaṭāgrāme |
kumbheṣu pūraṇīyā āpaḥ. |
ghaṭe vāpīsaritkūpa hradavṛṣṭi himāpagāḥ |
patyuḥ pāthāṃsi cāhṛtya taṭākasya ca nikṣipet || 43 ||
[Analyze grammar]

tārakeṣu ca nikṣipet |
navakānāmathānyeṣā maṣṭānāṃ madhyame ghaṭe |
pūrvoktānyeva vāpyādi nīrāṇi kramaśaḥkṣipet || 44 ||
[Analyze grammar]

kalaśe kṣipet |
madhyamārna dravyakalaśān sarvāneva prapūrayet |
nalinīnirjharāmbhobhiḥ matsyakūrmāvapi dvayam || 45 ||
[Analyze grammar]

madhyamān ityādi ślokadvayaṃ kvacinnadṛśyate |
niṣkadvayaparicchinna kāñcanena vinirmitam |
kalaśeṣveva navasu madhyameṣu vinikṣipet || 46 ||
[Analyze grammar]

matsyādi rūpiṇaṃ devaṃ varjayitvāca bhārgavam |
yathoktakumbhanavake krameṇaiva sabhājayet || 47 ||
[Analyze grammar]

devamarcayitvā ca bhārgapam. bhājanamiti ca |
madhyama navakakumbheṣu nava dhānyāni. |
ekāśīti pade saumye madye navakamadhyame |
yamagodhūmakavrīhi śālimudgapriyaṅgukān || 48 ||
[Analyze grammar]

māṣaśyāmākanīvārān kṣipettatra ca pūjayet |
deveśaṃ garuḍārūḍhaṃ padmanābhaṃ yathāvidhi || 49 ||
[Analyze grammar]

dhānyāni tāni caikaika manyeṣvaṣṭasu nikṣipet |
ghaṭeṣu madhyabhūteṣu kramātsarvatra śālayaḥ || 50 ||
[Analyze grammar]

pūjayedvanamālāṃ ca śaṅkhaṃ cakraṃ ca kaustubham |
padmaṃ śārṅgaṃ gadāṃ khaḍgaṃ kramāduktaṃ ghaṭāṣṭake || 51 ||
[Analyze grammar]

āgneyādidikkumbheṣu pūraṇīyadravyāṇi. |
paṅchā śatsuṭeṣvagnerekoneṣu tathā diśi |
madhyamaṃ kumbhanavakamāghāreṇa prapūrayet || 52 ||
[Analyze grammar]

śītighaṭe |
ṣaṭsvendreṣu ca gomūtraṃ kṣīraṃ yāmyeṣu puruṇe |
dadhi ṣaṭsu tathā saumye gomayaṃ ṣaṭsu nikṣipet || 53 ||
[Analyze grammar]

caturṣu kumbheṣvāgneye koṇe vāpyuṣṇamucyate |
nairute pañcagavyāni pañcāmṛtamathānile || 54 ||
[Analyze grammar]

aiśāne saktubhisteṣu nārāyaṇasabhājanam |
nairṛttaukonapañcāśadghaṭeṣu brahmaṇaḥpade || 55 ||
[Analyze grammar]

tailena navakaṃ pūrya gandhādbhiṣṣaṭpurasthsitāḥ |
ghaṭasāradravairyāmye lājaiḥkumbheṣu vāruṇe || 56 ||
[Analyze grammar]

māṃsyādbhiḥ prācyāṃ syāt ityapi pāṭhaḥ |
saumye bhimantritāmbhobhiḥ koṇeṣu guḷavāribhiḥ |
yajeta teṣu kumbheṣu vāsudevaṃ jagadguram || 57 ||
[Analyze grammar]

mārudaikonapaṃcāñcāśadghaṭeṣu navakaṃ punaḥ |
pūrya sarṣapatailena prācyāṃ ṣaṭpādyapāribhiḥ || 58 ||
[Analyze grammar]

yāmyeṣaḍarghyaiṣṣaṭkumbhāḥ pratīcyācamanāmbubhiḥ |
ṣaṭsaimye maṅgalāmbobhiḥ pūrayetkamalāsana || 59 ||
[Analyze grammar]

majjanāmbobhiḥ |
koṇeṣvikṣurastestatra samārādhyo'niruddhakaḥ |
eśānaikonapaṃcāśadghaṭeṣu brahmaṇaḥ pade || 60 ||
[Analyze grammar]

navakaṃ madhubhiḥpūrya prācyāṃ ṣaṭsarvagandhakaiḥ |
śāntivāribhiranyatra ṣaṭkaṃ koṇe ca nairute || 61 ||
[Analyze grammar]

koṇeṣu |
āgneye ca sthitāḥ kumbhā nālikerajalairapi |
śārve ca vāyavīye ca pīyūṣairnālikerajaiḥ || 62 ||
[Analyze grammar]

yaṣṭapyo harireteṣu kumbheṣu kamalāsana |
bhāge tu mānuṣe prācyāṃ kumbhānāṃ pañcaviṃśatiḥ || 63 ||
[Analyze grammar]

madhyamaṃ purayenmṛdbhirvakṣyamāṇābhiraṣṭabhiḥ |
kṣetratīrthābdhiśaileṣu gajasūkarayorapi || 64 ||
[Analyze grammar]

valmīkavṛṣamormṛtsnānyasyate madhyame ghaṭe |
aṣṭāsvanyeṣu kalaśeṣvekai kāṃ tāṃ vinikṣipet || 65 ||
[Analyze grammar]

nanakaiṣvekaikāṃ |
arcyaśca keśavasteṣu kramādanyatra cocyate |
sahadevī vacā caiva śatamūlā śatāvarī || 66 ||
[Analyze grammar]

abhyarcyaḥ |
kumārī ca gulūcī ca siṃhī vyāghrīti cāṣṭamī |
mūlāni madhye cai teṣāṃ kalaśe madhyame kṣipet || 67 ||
[Analyze grammar]

ekaikamaṣṭāsvanyeṣu teṣu nārāyaṇārcanam |
nyagrodhomambarāśvattha jambubhilva tvacāṃ rasāḥ || 68 ||
[Analyze grammar]

tva cassamāḥ |
tathāpalāśamadhuka śirīṣāṇāmapi tvacaḥ |
nyasanīyā ghaṭe madhye pratyekamitarāṣṭake || 69 ||
[Analyze grammar]

pūjyaścamādhavasteṣu tarūṇāṃ pallavā ime |
palāśabilvavakula kadambāmraśirīṣajāḥ || 70 ||
[Analyze grammar]

nyagrodhāśvatthajāścāpi nyasanīyā vidheḥpade |
ekaikamita reṣvarcyo govindo jātimallikaiḥ || 71 ||
[Analyze grammar]

priyaṅgu padmavakula nandyāvartaka campakāḥ |
kundaṃ caitāni puṣāṇi nyasanīyāni madhyame || 72 ||
[Analyze grammar]

kundaṃ ca puṣpāṇyetānipuṣpāṇyeteṣām |
siddhārtho rājasiddhārtho vaṃśo gorocanāpi ca || 73 ||
[Analyze grammar]

indraveṇuryavaṣṣaṣṭhaśśamī ca caṇaka stathā |
etāni madhyame kumbhe ekaikamiti reṣu tat || 74 ||
[Analyze grammar]

ekaikaṃ madhyakumbheṣu |
reṣvapi |
teṣu pūjyo madhuripusarassī ruhasambhava |
tilamāraṇyaṃ kaṃ grāmyaṃ jīrakadvayameva || 75 ||
[Analyze grammar]

pūjā madhuripoḥ |
grāhyaṃ |
atasīsambhavaṃ caiva śatapuṣpaṃ kumārakam |
ṛṣibījaṃ ca kalaśe madhyame'nyatra pūrvavat || 76 ||
[Analyze grammar]

sambhavacchannaṃ sambhavaṃ cihnaṃ |
kuṭhākaram |
teṣāṃ trivikramo devo yaṣṭavya ssāṅgapīṭhakaḥ |
śyāmākaṣṣāṣṭikaśśālī nīvārasya ca taṇḍulāḥ || 77 ||
[Analyze grammar]

durvākuśendra vallīnāmaṅku rāḥ pippalasya ca |
nyasyante madhyame kumbhe kumbheṣva nyatra pūrvavat || 78 ||
[Analyze grammar]

devatā vāmanasteṣu kuśā divyauṣadhāstrayaḥ |
kāśā mūlamuśirasya śarapuṅkhasya mūlikā || 79 ||
[Analyze grammar]

divyeṣṭunaḥ divyeṣunaḥ |
mūlikāsta garasyāpi tathāpāmārgamūlikā |
te madhye ca ghaṭe sarve ghaṭeṣvanyatra pūrvavat || 80 ||
[Analyze grammar]

pūrva |
devatā śrīdharasteṣāṃ tulasyau ca sitāsite |
veṇukesariṇoḥpatre patre ketakabilvayoḥ || 81 ||
[Analyze grammar]

śamīparṇaṃ tathā jātermadhyame'nyatra pūrvavat |
devatā ca hṛṣīkeśo dvayaṃ mustākacorakam || 82 ||
[Analyze grammar]

dvidhimustā |
kumudotpalayoḥ kandaṃ kahloraṃ śītalīyakam |
nyasyenmadhye kuvalayaṃ kumbheṣvaṣṭasu pūrvavat || 83 ||
[Analyze grammar]

teṣāṃ devaḥ padmanābho mudgamāṣayavāṅkurāḥ |
niṣpāvatuvarīvrīhikulutthānāmathāṅkurāḥ || 84 ||
[Analyze grammar]

āḍhakasya ca kumbhānāṃ madhyame'nyatra pūrvavat |
dāmodarārcanaṃ tatra śaṅkha puṣpī balā tathā || 85 ||
[Analyze grammar]

puṣpaphalaṃ |
viṣṇukrāntā sadābhadrā padmamekadalaṃ varam |
sahā ca saha devā ca nyasanīyāḥvidheḥpade || 86 ||
[Analyze grammar]

muram. khuram |
devyai |
anyatra pūrvavatpūjyo yajñanārāyaṇo bhavet |
svetārkaśca tathaivāgnibhadrā brahmasuvarcalā || 87 ||
[Analyze grammar]

denavatpārvo |
sarasā ca viraktā ca pṛśniparṇī sthirā tathā |
eraṇḍakaṃ ghaṭe madhye anyatra syādyathā puram || 88 ||
[Analyze grammar]

vikartā ca. saraktāca |
arcanīyo haristatra sūrabhiḥ padmakesaraṃ |
patramelā lavaṅgatva ṅnāgakesarameva ca || 89 ||
[Analyze grammar]

surabhiḥ |
latājātiphale madhye nyasanīyā vidheḥpade |
ekaikamitareṣu syātteṣu kṛṣṇaśca devatā || 90 ||
[Analyze grammar]

suvarṇaṃ rajataṃ tāmraṃ pratyekaṃ niṣṭapañcakam |
kṛtvā padmākṛtiṃ kāṃsyaṃ darpaṇaṃ caṣakāni ca || 91 ||
[Analyze grammar]

ayolavitrādyākāraṃ trapuṃ sīsakapittale |
trayaṃ prakṛtirūpeṇa nyasyate madhyame ghaṭe || 92 ||
[Analyze grammar]

pratyekamitareṣvetaddhaya grīvo'dhidaivatam |
kumbheṣvanyeṣu sarveṣu pūraṇaṃ gandhapāribhiḥ || 93 ||
[Analyze grammar]

sahasrakalaśassnāne deśikā bahavaḥ smṛtāḥ |
catvāro dviguṇaṃ vāpi teṣāṃ ṣoḍaśa ṛtvijaḥ || 94 ||
[Analyze grammar]

puṇyāhaṃ vācayitvānvagadhidevārcanaṃ bhavet |
pañcopaniṣadairmantraissahasraṃ sarpiṣāhutīḥ || 95 ||
[Analyze grammar]

śāntyarthaṃ mūlamantreṇa juhuyātsamidādibhiḥ |
yāvadrajobhirhāridraissnapanaṃ madhuvidviṣaḥ || 96 ||
[Analyze grammar]

mṛtsnābhirmānuṣe bhāge prakramya brahmaṇaḥpade |
ratnodakāntaṃ kalaśaissahasreṇābhiṣecanam || 97 ||
[Analyze grammar]

mṛdā viṣṇornukamiti snapanaṃ mūlavāribhiḥ |
tadviṣṇoriti devasya kaṣāya kalaśāmbabhiḥ || 98 ||
[Analyze grammar]

prathadviṣṇuritīśasya vidyayā pallavāmbabhiḥ |
devasya tveti kusumaistavāmityapisarṣapaiḥ || 99 ||
[Analyze grammar]

praviṣṇuriti mantreti |
druvaḥ pātviti mantreṇa snapanaṃ tilavāribhiḥ |
bhadraṃ karṇetimantreṇa ṣāṣṭikāmbubhirāplavaḥ || 100 ||
[Analyze grammar]

na te viṣṇuriti snānaṃ kuśa mūlāmbabhirhareḥ |
irāvatīti mantreṇa tulasīdalavāribhiḥ || 101 ||
[Analyze grammar]

mustāmbubhirato devā avantviti caturmukha |
idaṃ viṣṇuriti snānaṃ uṣṇaistrīṇipadeti ca || 102 ||
[Analyze grammar]

mudgestrīṇi |
śaṅkhapuṣpāmbubhiśce tairviṣṇoḥ karmāṇi paśyata |
tadviṣṇoḥ paramiti surabhyādijalai stathā || 103 ||
[Analyze grammar]

tidviprāsa itisnānaṃ lohaurbhāge nṛṇāmapi |
divye bhāge tu paurastye ekāśīti ghaṭāspade || 104 ||
[Analyze grammar]

prāgādi brahma bhūmyantaṃ krameṇa snānamiṣyate |
snapane dikkalaśabhedena mantrabhedaḥ. |
ainṭre phalāmbubhiḥ snānaṃ yajñāyajñīyamantrakam || 105 ||
[Analyze grammar]

krameṇa mantrāḥ kathyante dravya kumbhāṣṭake yathā |
indrāviṣṇupade mantro manīṣāpadalakṣitaḥ || 106 ||
[Analyze grammar]

paṣaṭte viṣṇurityeta ttisro vāca itīdṛśaḥ |
iṣetvorjeti mantreṇa sāvitrī tvamasīti ca || 107 ||
[Analyze grammar]

stariritvamitīti ca |
yasminviśvāni vidya ca parjanyāyeti lakṣitaḥ |
ekāśītapade yāmye snānaṃ gandhodakairghaṭaiḥ || 108 ||
[Analyze grammar]

nārāyaṇānuvākasya ṛgbhiraṣṭābhirāditaḥ |
vyastābhiraṣṭabhissnānaṃ sarvābhi rmadhyamena tu || 109 ||
[Analyze grammar]

digbhāge paścime brahma nne kāśīti phaṭāspade |
prāgādi brahmabhūmyantaṃ snānaṃ vāpyādibhirjalaiḥ || 110 ||
[Analyze grammar]

vyāpṛtibhirjalaiḥ |
mantrāḥ krameṇa vakṣyante pratidravya ghaṭāplavam |
yā āpa iti mantreṇa sindhudvīpetividyayā || 111 ||
[Analyze grammar]

ete śatamṛcā snānamimaṃ me varuṇeti ca |
śaṃ no devīrabhītyeṣa yāsāṃ rājeti mantrataḥ || 112 ||
[Analyze grammar]

eṣa te ca ṛcā |
mantrakam |
samudra jyeṣṭha mantreṇa yāsāṃ deveti vidyayā |
sūktena vāruṇenaiva snānaṃ dravya ghaṭairi ti || 113 ||
[Analyze grammar]

ghaṭena tu |
ekāśīti ghaṭe saumye vūrvādyabjapadāvadhi |
dhānyāni vastu kumbhānāṃ navānāṃ mantra ucyate || 114 ||
[Analyze grammar]

trātāra mindrasāmnā camantaścātvā vahantviti |
mantrojitaṃ ta ityeṣa āpo vahati lakṣitaḥ || 115 ||
[Analyze grammar]

mantraśca tāvatī tyeṣa sa tvaṃ no agnirityṛcā |
tvaṃ no agna iti ca mahāvyāhṛtaya stathā || 116 ||
[Analyze grammar]

aṇoraṇīyānityanto mantraḥ snāna vidau kramāt |
ekona pañcāśatkumbheṣvagneḥ koṇe yathākramam || 117 ||
[Analyze grammar]

gomūtrādi ghaṭe snāne mantrāṇaṃ kathyate kramaḥ |
gāyatrī prathamā tāsāṃ payovrata manantaram || 118 ||
[Analyze grammar]

dadhikrāvṇeti ca snānaṃ gandhadvārāmitīdṛśam |
viṣṇorarāṭamiti ca mūrdhānaṃ diva ityṛcā || 119 ||
[Analyze grammar]

hiraṇyagarbhamantreṇa āpyāyasveti vidyayā |
ghṛtasnā teti mantraśca ghṛtasnānavidhau kramaḥ || 120 ||
[Analyze grammar]

ekonapañcāśatkumbhe pade nirṛtigocare |
mantrāḥkrameṇa vakṣyante vastukumbherathāplave || 121 ||
[Analyze grammar]

rakṣoghnamiti sāmādyaṃ pavitranta itīti ca |
bhagavān vāsudeveti sāmavedavratāhvāyam || 122 ||
[Analyze grammar]

vai rājasāma kathitaṃ tathā caiva parājitāḥ |
kathyate vāyukoṇe'pi mantrāssnāsavidau tathā || 123 ||
[Analyze grammar]

vaiyyāghra |
dvādaśākṣaramantraśca drupadā diva ityasau |
aṣṭākṣarāhvayo mantraśśannodevīriti smṛtaḥ || 124 ||
[Analyze grammar]

mantraścākṣaramantra |
hiraṇyapāṇiriti ca vedāhamiti ca kramāt |
īśānakoṇe mantrokti rānoniyuriti  smṛtaḥ || 125 ||
[Analyze grammar]

śrīsūktaṃ madhu mānnaśca madhunakta itīti ca |
madhuvāteti koṇeṣu mantraklṛptirudāhṛtā || 126 ||
[Analyze grammar]

brāhmepade tu sūktasya pauruṣasyāditaḥkramāt |
aṣṭāsu dravyakumbhānāmaṣṭānāṃ mantra iṣyate || 127 ||
[Analyze grammar]

madhyame navake pūrvamaṣṭābhiśśuddhavāribhiḥ |
snāpayenmūlamantreṇa sahasreṇa ghaṭairiti || 128 ||
[Analyze grammar]

snāpite devadeveśe paścādratnaghaṭāmbubhiḥ |
nūktena pauruṣeṇaina snāpayeddeśikassvayam || 129 ||
[Analyze grammar]

pañcaratna |
ghaṭaiśśuddhodakainyaissnapanaṃ mūlavidyayā |
haridrācūrṇasaṃpūrṇaiḥpañcaviṃśatibhirghaṭaiḥ || 130 ||
[Analyze grammar]

snapanaṃ saptadaśabhiryadvāṣoḍaśasaṃmitaiḥ |
yadvā dvādaśabhiḥ kāryaṃ navabhirvā yathāvasu || 131 ||
[Analyze grammar]

pañcadaśabhiḥ |
ārādhya devamucitaṃ nivedya ca mahāhaviḥ |
homassahastrerājyena samidbhirmūlavidyayā || 132 ||
[Analyze grammar]

annaiśchaturvidhaiścaiva pratyṛcaṃ puruṣātmanā |
sūktena tuṣṭiṃ vastrādyairde śikānāmanantaram || 133 ||
[Analyze grammar]

annaiścaturguṇaiścaiva |
sahasrakalaśasnāne tatsaṅkhyā svarṇadakṣiṇā |
tadardhamadhavā pādo yathāśraddhaṃ yathāvasu || 134 ||
[Analyze grammar]

yāvatī dakṣiṇā teṣāṃ syādardhamatha ṛtvijām |
sahasraṃ brāhmaṇā nannairbhojayeddakṣiṇāmapi || 135 ||
[Analyze grammar]

nante |
tadyāttuṣṭikarīmanyānāgatānapi toṣayet |
sevāṃ kurvantiye martyāśśraddhābhaktisamanvitāḥ || 136 ||
[Analyze grammar]

devasya snānasamaye sahasrakalaśāmbubhiḥ |
gaṅgādi saritāṃ snānaphalamaśnuvate mahat || 137 ||
[Analyze grammar]

snānaphaladamaśnute mahatomahat |
sahasra kalaśasnāne yatphalaṃ rājarāṣṭrayoḥ |
pūjante tadaśeṣeṇa prāguktamiti nocyate || 138 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 9

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: