Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
caryāpādeaṣṭamo'dhyāyaḥ |
aṣṭamo'dhyāyaḥ |
mahābhiṣekākhya snapanam. |
brahmā |
rājñorāṣṭrasya martyānāṃ yadabhyudayasādhanam |
yaccotpāta praśamanaṃ vyādhīnaṃ cāpanodanam || 1 ||
[Analyze grammar]

yadabhipretamakhilaṃ sādhayatya vilambitam |
kurvatāṃ bhagavan tanme tadarcana manuttamam || 2 ||
[Analyze grammar]

kathyatāṃ mayi cedasti dayā parama pūruṣa |
rahasyamapi tanmahya mākhyeyaṃ jagato hitam || 3 ||
[Analyze grammar]

śrībhagavān |
mahābhiṣeko nāmāgryaṃ snapanaṃ kamalāsana |
viṣuve saṅkrame caiva grahaṇe cāyanadvaye || 4 ||
[Analyze grammar]

mama saṃmatam |
dvādaśyāṃ śravaṇe caiva tathā kartu strijanmasu |
dinatraye vyatīpāte rohiṇyāṃ ca tithitraye || 5 ||
[Analyze grammar]

darśeca paurṇamāsyāṃ ca punarvasvorviśeṣataḥ |
pañcamyāṃ śubhanakṣatra tithivā reṣu cābjaja || 6 ||
[Analyze grammar]

prayujyamānaṃ sarvārtha sādhanaṃ sarvaśāntidam |
snapanatrai vidhyam |
kartavyaṃ tattridhā brahmannuttamādhamamadhyamam || 7 ||
[Analyze grammar]

jātyutkarṣaṃ dhanotkarṣa mathavāvekṣyatatvavit |
prayuññītūttamaṃ snāna mitareṣvitaradbhavet || 8 ||
[Analyze grammar]

aṅkuranyāsakautuka bandhādhipāsāḥ pūrvedyussadyovā. |
pūrvedyu raṅkuranyāso badhvā kautukamaṅgalam |
adhivāsaśca bimbasya sadyo vā sakalaṃ bhavet || 9 ||
[Analyze grammar]

snapana pratimāvikalpaḥ. |
snapanaṃ pratimāyāssyādadhivāsaśca turmukha |
tīrthapratikṛtau vāpi pūrvālābhe'dhivāsayet || 10 ||
[Analyze grammar]

snapanaṃ pratimāyāṃ |
yadvotsa vārthapratimāṃ balibimba mathāpivā |
bimbaṃ karmārthamathavā |
uktabimbābhāve kuśakūrcakam. |
asattsakuśakūrcakam || 11 ||
[Analyze grammar]

lepamṛṇmayādi pratimādhipāse viśeṣaḥ. |
lepamṛṇmayabhittistha paṭastheṣu ca darpaṇam |
kūrcaṃ mūrtyantarābhāvekluptireṣā sanātanī || 12 ||
[Analyze grammar]

snapanamaṇḍapa lakṣaṇam. |
prāsādasyā grataḥkuryāttatassnapana maṇḍapam |
daśahasta pravistāraṃ dviguṇenāyataṃ śubham || 13 ||
[Analyze grammar]

caturdvāraṃ caturdikṣu catustoraṇa bhūṣitam |
sarvāvaraṇa bhūṣveva dikṣu sarvāsu vā bhavet || 14 ||
[Analyze grammar]

klupte vā maṇḍape kuryā davakāśānu sārataḥ |
vibhajya tattridhā kuryā ttṛtīye'ośe'tha paścime || 15 ||
[Analyze grammar]

avalambya brahmasūtraṃ caturaśraṃ samantataḥ |
caturhastāṃ snānavedīṃ hastotsedhāṃ śilādibhiḥ || 16 ||
[Analyze grammar]

upānahādisaṃyuktāṃ darśanīyāṃ salakṣaṇām |
upariṣṭācca valayaṃ vṛttaṃ vā caturaśrakam || 17 ||
[Analyze grammar]

prādeśena pravistīrṇaṃ tatamaṣṭāṅgulena vā |
ṣaḍaṅgulena vā brahman caturaṅgula munnatam || 18 ||
[Analyze grammar]

vedikopari taddhāri kulyāmāśvabhra medinīm |
mṛṇmayādiṣu bimbeṣu bahirvedī prakalpanam || 19 ||
[Analyze grammar]

vediro pari cādhārā kulyāmā |
ekabere tu na bahissnā navedī prakalpanam |
maṇḍapālaṅkāraḥ. |
dukūlakṣaumavasanai rmaṇḍapaṃ sarvatodiśam || 20 ||
[Analyze grammar]

ekabere itīdamardhaṃ kvacinna |
śobhayetpūrṇa kumbhādyaisto raṇaiśca vibhūṣayet |
veṣṭayeddarbha mālābhi rmuktādāmāni lambayet || 21 ||
[Analyze grammar]

toraṇāni |
āsthānamaṇḍape sthāne tathācaivārdha maṇḍape |
gṛhārcāyāṃ viśeṣaḥ. |
toraṇādi na kartavyaṃ gṛharcāyāṃ tathaiva ca || 22 ||
[Analyze grammar]

maṇḍapasthāne |
nityasnapane aṅkarakautuka cūrṇasnapanādiniṣedhaḥ. |
nitye ca snapane nāpi kautukaṃ nāṅkurārpaṇam |
niśācūrṇairnasnapanamiṣyate |
arghyādi dīpāntapūjāsu upakaraṇopakalpanam. |
maṇḍapa sthalam || 23 ||
[Analyze grammar]

sthale |
gomayāmbobhi rālipya sudhācūrṇaiśca śobhayet |
dīpānā kopayettatranyasyeda ṅkurapālikāḥ || 24 ||
[Analyze grammar]

rālipai |
koṇe raudre maṇḍapasya jaladroṇyādibhājanam |
kalpayedgāli tasvādu sugandhi jalapūritam || 25 ||
[Analyze grammar]

pavamānādi bhissūktairmantritaṃ sāpidhānakam |
vedidakṣiṇato bhūmā vupasnānāmbu kalpanam || 26 ||
[Analyze grammar]

arghyādi dīpaparyantaṃ pūjādravyāṇi kalpayet |
candanārdrāṇi sūtrāṇi caturdaśa nipātayet || 27 ||
[Analyze grammar]

prāgāyatāni tāvanti sūtrāṇyeva caturmukha |
udagāyatāni santyevaṃ koṣṭhānye konasaptatiḥ || 28 ||
[Analyze grammar]

śataṃ ca teṣāmā yāma vistāraṃ ṣoḍaśāṅgulam |
dhānyapīṭhā nurūpaṃ vā kalaśānāṃ caturmukha || 29 ||
[Analyze grammar]

yāmaṃ vistāraṃ |
dikṣvaṣṭānu tathā madhye pratyekaṃ nava bhūmiṣu |
nava koṣṭhāni kumbhānāṃ padāni kamalāsana || 30 ||
[Analyze grammar]

ekamekādhikāśīti koṣṭhāni kalaśāspadam |
anyānyaṣṭottarāśītī rathyāṃ sammṛjya kalpayet || 31 ||
[Analyze grammar]

pīṭhikocitadhānya parimāṇam. |
vrīhibhiḥpīṭhikāṃ kuryātkoṣṭhabhūṣu pṛthakpṛthak |
āḍhakena tadardhena tadardhārdhena vā bhavet || 32 ||
[Analyze grammar]

bhāvayet |
pīṭhikā dhānyaturyāṃśāstaṇḍulāḥ pīṭhikopari |
tatturyāṃ śāstilāsteṣāṃ bhaveyurupari sthitāḥ || 33 ||
[Analyze grammar]

dvau dvau ku śāgrau pratyasyet pīṭhikāsucaturmukha |
kalaśasvarūpam. |
sauvarṇā rājatāstāmrā mṛṇmayā vā yathāvasu || 34 ||
[Analyze grammar]

pratyasya vīdhikāsu |
kalaśā lakṣaṇopetāḥ pakvabimbaphalopamāḥ |
acchidrā ssvanava naśca kālamaṇḍala varjitāḥ || 35 ||
[Analyze grammar]

abhinnā mṛṇmayāḥkumbhāḥpāṣāṇa sphoṭavarjitāḥ |
kalaśeṣu pūraṇīyadravyamānam. |
dravyakumbhā droṇapūrṇāstadardhenāthavā'thavā || 36 ||
[Analyze grammar]

pādena kalaśāśśiṣṭāḥ pūryāvāryāḍhakena tu |
kumbhānāṃ sūtraviṣṭanam. |
prakṣālya viṣṇugāyatryā dravyakumbhāṃstathetarān || 37 ||
[Analyze grammar]

sthāpayitvā karatale savye'savyena pāṇinā |
indramarudvamantreṇa tantunā pariveṣṭayet || 38 ||
[Analyze grammar]

indraṃnatvetimantreṇa |
kumbhaveṣṭane tantūnāmantarālamānam. |
tantūnāṃ viṣṭitānāṃ syā dantarālaṃ yavā ntaram |
ardhāṅgulāntarālaṃ syā dyadvaikāṅgula mantaram || 39 ||
[Analyze grammar]

kalaśāspadamedanyāḥpaścime dharaṇītale |
dhānyapīṭhaṃ vidhāyāsmin kalaśānadhivāsayet || 40 ||
[Analyze grammar]

dhānyapīṭhe tatastasmin kuśānā stīrya viśvataḥ |
prāgagrānu dagagrāṃśca teṣu kumbhānadhomukhān || 41 ||
[Analyze grammar]

dhānyapīṭhe |
omityuccārya vinyasyennava bhūṣu yathottaram |
nyastānā mapi kumbhānā mupariṣṭādyathāpuram || 42 ||
[Analyze grammar]

navānāmapi |
darbhāṃstṛṇī yādācāryomantreṇa parameṣṭhinā |
prokṣayedarghyatoyena prāṅmukhaḥ puruṣātmanā || 43 ||
[Analyze grammar]

viśvamantreṇa virire dakṣatā na dhipāsite |
uttāni teṣu kumbheṣu nivṛtyā hvonavidyayā || 44 ||
[Analyze grammar]

nyadhipāsayet |
hvaya |
sarpiṣā ṣṭottaraśataṃ viṣṇugāya triyākṛte |
home hutājya śeṣeṇa snapanadravyasecanam || 45 ||
[Analyze grammar]

sarpiṣā ityataḥ pūrnaṃ. āhvānavidyayā ityataḥ anantaraṃ keṣu citkośeṣu adhikapāṭhatayā ślokadvayaṃ dṛśyate. tatra tasya saṅgatiṃ prāmāṇikā vibhānayastu. yathāasthiratnaṃ sirā tanturmāṃsaṃ mṛtsnā prakīrtitam |śoṇaitaṃ kartamṛdbhastu jalaṃ medastathaina ca || kūrcaṃ vai śuklamityuktaṃ carmaṇāmbaraveṣṭanam . tattatpratikṛtirjīnaḥ kramādenaṃ smaredbudhaḥ ||iti |
ghṛtādisnapanadravyai rvastrapūtaiḥ pariṣkṛtaiḥ |
pūrayetka laśāṃstattanmantreḥpūrṇān samuddharet || 46 ||
[Analyze grammar]

rastra |
sarvamantreṇa viśvātman kumbān saptadadaśdhotān |
dravyakumbhān dhānyapīṭhe sthāpaye dviṣṇupūrvayā || 47 ||
[Analyze grammar]

gāyatryā ca catuṣṣaṣṭi dvādaśākṣaravidyayā |
udakumbhān krameṇānyān praṅmukho vāpyudaṅmukhaḥ || 48 ||
[Analyze grammar]

kumbhānāṃ nyāsakramaḥ. |
navake madhyame sthāne sthāvanī yāstu madhyame |
ghṛtakumbhaṃ sthāpayitvā padepautrāmaṇe tataḥ || 49 ||
[Analyze grammar]

ye tu |
uṣṇodakumbhaṃ vinyasye dratna kumbha manantaram |
phalakumbhaṃ yamapade lohakumbhaṃ tu nairṛte || 50 ||
[Analyze grammar]

prācetase mārjanāmbhaḥ kumbhaṃ gandhāmbumārute |
akṣatāmbu ca kau bere pade śārve yapodakam || 51 ||
[Analyze grammar]

prācyāṃ tu kumbhanavake madhye pādya ghaṭaṃ syaset |
arghya kumbhaṃ pade yāmye pade prācetase punaḥ || 52 ||
[Analyze grammar]

pade |
upasparśana pānīyaṃ pañcagavya mudakpade |
agneya kumbhanavake madhye dadhi ghaṭaṃ nyaset || 53 ||
[Analyze grammar]

nairṛte madhyataḥkṣīraṃ vāyavīye ghaṭaṃ madhoḥ |
kaṣāya kumbhamaiśāne sarvatra parito ghaṭān || 54 ||
[Analyze grammar]

śuddhodakāṃścatuṣṣaṣṭi maṣṭhāvaṣṭau niveśayet |
saptabhiḥ pañchabhirvāpi yadvā darbhaustribhiḥkṛtān || 55 ||
[Analyze grammar]

kūrcān kumbheṣvapāgagrān nikṣipella kṣaṇānvitān |
mahā kumbhe kuśaiḥkūrcaṃ caturviṃśatibhiḥ kṛtam || 56 ||
[Analyze grammar]

cakramantreṇa tān kumbhān śarāvairapidhāna yet |
vāsobhi rdravyakalaśā nyupāsupāsa ityṛcā || 57 ||
[Analyze grammar]

sarvān śarāveṇāpi |
kaṇṭheṣu veṣṭayedanyān vāsobhi schādayennavaiḥ |
adhipāsitasya devasyotthāpanam. |
adhīyānaistrayīvidyāṃ vidvadbhi rbrāhmaṇaissaha || 58 ||
[Analyze grammar]

ṛtvigbhi ssahadevasya yāyānmantra vidantikam |
ṛtvijo devamutthāpya guruścottiṣṭha vidyayā || 59 ||
[Analyze grammar]

sāmnārathanta rākhyena brahmayāne gurussvayam |
sthāpayedṛtvijaissārdhaṃ brāhmaṇai rvedapāragaiḥ || 60 ||
[Analyze grammar]

snānāsane niveśanam. |
śibhikāyāṃ sthāpayitvā mṛdvāstaraṇa kalpite |
niveśameyuḥ pratimāṃ snāna veditale śucau || 61 ||
[Analyze grammar]

śubhe |
snānopacārāḥ. |
puṇyāhaṃ vā cayetpaścātpañcakāla parāyaṇaiḥ |
ayugmaistoṣayedvittaistānvibhūtyanusārataḥ || 62 ||
[Analyze grammar]

dvāratoraṇa kumbhādīn samabhyarcya yathāpuram |
dvāreṣva dhyayanaṃ nṛttaṃ vādyaṃ geyaṃ pravartayet || 63 ||
[Analyze grammar]

sarpiṣā juhuyādaganau yāvatkalaśasaṅkhyayā |
mūlamantreṇa juhuyā ccaruṃ purvektasajhkhyayā || 64 ||
[Analyze grammar]

nṛ sūktena samabhyarcya kalaśān sthāpitān guruḥ |
arghyādi bhistathā devaṃ |
ghṛtāropaṇam. |
ghṛtāropaṇa mācaret || 65 ||
[Analyze grammar]

ācaret || ityanantaraṃ. saptadhātūni dehānāṃ kumbheṣu kala śeṣuca |sarvatassaṃsmaredbhrahmannācāryastadanu prabhoḥ itīdaṃpadyaṃkvacit. kośe paraṃ vartate || |
dantakāṣṭhaṃ gandhatailaṃ tathāmalakavāri ca |
vastraṃ datvācottarīya marghyādyai rarcayetpunaḥ || 66 ||
[Analyze grammar]

dhūpayetpunaḥ |
dīpāntamarcanaṃ kṛtvā pādyakumbha mukhai rghaṭaiḥ |
ghṛtakumbhāna sānaiśca snāpaye dde śikottamaḥ || 67 ||
[Analyze grammar]

deśikaḥkramāt |
chinnaikatantu muddhṛtya pādyakumbhaṃ samarcitam |
puṣpairdadyātkaratale deśikendrasya mūrtipaḥ || 68 ||
[Analyze grammar]

kūrcamādāya kumbhasthaṃ svahaste deśikottamaḥ |
avāgagreṇa kūrcana tīrdhai rbrahmādi bhistataḥ || 69 ||
[Analyze grammar]

taddhaste |
snapanamantrāṇāṃ nirdeśaḥ. |
śubhairvaiṣṇava gāyatryāsnāpayetpādya vāribhiḥ |
tadviṣṇuritimantreṇa snāpayedarghyapāribhiḥ || 70 ||
[Analyze grammar]

śuddhaiḥ |
na teviṣṇu ritiśrutyākumbhenācamanāmbunā |
viṣṇoḥ krameti mantreṇa pañcagavyābhiṣecanam || 71 ||
[Analyze grammar]

dadhikrā viṇṇayajuṣā dadhnā devabhiṣecanam |
sāmnā payo pṛtenaiva payasā madhunā punaḥ || 72 ||
[Analyze grammar]

madhuvāteti mantreṇa snapanaṃ madhuvidvaṣaḥ |
oṣadhya itimantreṇa kaṣāyāmbhobhiṣecanam || 73 ||
[Analyze grammar]

kaṣāyaurabhiṣecayet |
tadviṣṇo riti mantreṇa snānaṃmuṣṇāmbudhārayā |
phalinītyanuvākena snapanaṃ phalavāribhiḥ || 74 ||
[Analyze grammar]

tvaṃ viṣṇuriti |
śaṃ nodevīriti snānaṃ mantridairmārjanāmbubhiḥ |
sāvitryākṣatapāthobhistrātāra miti sāmabhiḥ || 75 ||
[Analyze grammar]

ratnodakairlohatoyairmahāvyāhṛtividyayā |
gandhadvāreti mantreṇa snapanaṃ gandhavāriṇā || 76 ||
[Analyze grammar]

śatadhāreti mantreṇa snānaṃ syādyavavāribhiḥ |
ghṛta snāteti mantreṇa ghṛtena snapanaṃ hareḥ || 77 ||
[Analyze grammar]

ghṛtanatyeti |
athavā pauruṣai ssūktaiḥkramātpā dyādipāribhiḥ |
ṛgbhiṣṣoḍa śabhissnāna mṛcedaṃ viṣṇurityapi || 78 ||
[Analyze grammar]

aṣṭākṣareṇa vā yadvā dvādaśākṣaravidyayā |
viṣṇugāyatriyā vāpi snānaṃ yadvā caturmukha || 79 ||
[Analyze grammar]

svamūrti vidyayā vāpi snapanaṃ madhuvidviṣaḥ |
kṣālanaṃ ca ghṛta snāne sāmānyai kuṣṇavāribhiḥ || 80 ||
[Analyze grammar]

snānaiḥ |
pādyādi dravya kumbhānā muddhāreṣpantarā ntarā |
śuddhoda kumbhairanyaiśca snānamaṣṭabhi raṣṭabhiḥ || 81 ||
[Analyze grammar]

muttareṣu |
aṣṭākṣareṇa mantreṇa bhaveddevasya padmaja |
upasnānaṃ tathā plotaṃ vastraṃ caipūttarīyakam || 82 ||
[Analyze grammar]

arghyaṃ pādyaṃ tathācāmaṃ gandhaṃ puṣpaṃ ca dhūpakam |
dīpaṃ caitāni deyāni pratidravya ghaṭāplavam || 83 ||
[Analyze grammar]

phalaṃ puṣpaṃ ca |
ghaṭāplave |
uddhareddranva kalaśān viṣṇugāyatrividyayā |
śuddhodakāṃśca kalaśān dvādaśākṣara vidyayā || 84 ||
[Analyze grammar]

śuddhodaka ityardhakvacinnāsti |
haridrā taṇḍulai ssvarṇa cūrṇaiḥ kumbhān sasūtrakān |
pūrayennava nirdoṣān saptavā pañca vāthavā || 85 ||
[Analyze grammar]

trīṇyekaṃ kumbhamathavā te ca sthāpyāḥ parivyaye |
trīṇyena |
sāpidhāneṣu kumbheṣu sakūrceṣu samarcayet || 86 ||
[Analyze grammar]

śriyaṃ kumbhān samuddhṛtya śrīsū ktenābhiṣecayet |
cūrṇasnānam. |
pūrṇāhutiryathā homecūrṇaissnāsaṃ tathābhavet || 87 ||
[Analyze grammar]

taccūrṇadhāraṇe phalam. |
pāsudevatanubhraṣṭān cūrṇān paramapāvanān |
yevahanti śirobhissvairnarā nirdhūtakalmaṣāḥ || 88 ||
[Analyze grammar]

teyānti vaiṣṇavaṃ sthānaṃ punarāvṛttivarjitam |
abhiṣekajalapāne phalam |
abhiṣeka jalaṃ viṣṇo rye pibanti vahanti vā || 89 ||
[Analyze grammar]

paramaṃ |
ca |
te sarvitīrthābhiśeka phalamaśnuvate mahat |
kṛtvā pradakṣiṇaṃ natvāstutvā stotreṇa deśikaḥ || 90 ||
[Analyze grammar]

tata ssahasra dhārābhi ssnāpayitvā janardanam |
nīrājanāntamiṣṭvaivaṃ |
alaṅkārāsanam. |
tato'laṅkāra viṣṭare || 91 ||
[Analyze grammar]

yajeta mātrādānāntaṃ mātrāsaṅkhyā parivyayaḥ |
mātrādravya parimāṇam. |
khāridroṇaṃ tadardhaṃ vā deyāssyurdeśikāya te || 92 ||
[Analyze grammar]

bhojyāsane bhojyabhedaḥ. |
caturvidhāni cānnāni bhojayedbho janāsane |
homānta marcayeddevaṃ deśikendro yathāvidhi || 93 ||
[Analyze grammar]

snapanānte tato devaṃ sukhamāsīna māsane |
yāceta yājamānopi sarvamiṣṭaṃ janārdanam || 94 ||
[Analyze grammar]

dakṣiṇāṃ deśikendrāya suvarṇaśataniṣkakām |
tadardhaṃ pādamathavā dadyādvi ttānu sārataḥ || 95 ||
[Analyze grammar]

dyānu |
kuryādā cāryasātsarvaṃ dravyaṃ pūjāṅga māhṛtam |
vastrādikaṃ tathānyeṣāṃ ṛdvijāṃ tuṣṭimāvahet || 96 ||
[Analyze grammar]

nṛttageyaratānāṃ ca tathā svādhyāyaśālinām |
brāhmaṇānāṃ yathā tuṣṭi stathā vittaṃ visarjayet || 97 ||
[Analyze grammar]

vittavisarjanam |
snapanabhedanirūpaṇam. |
athamottamametattusnapanaṃ parirīrtitam |
koṇeṣu kumbhairdvāttriṃśatkevalodakapūritaiḥ || 98 ||
[Analyze grammar]

tairvihīnaṃ haressnānaṃ jñeyantvadhamamadhyamam |
śuddhoda kumbheryaddhīnaṃ sarvestadadhamādhamam || 99 ||
[Analyze grammar]

kumbheṣu kṣepaṇīyadravyāṇi tanmātrā ca. |
pādyakumbhe tathā cārghye tathopasparśanāmbhasi |
kumbhe kaṣāyaphalayoḥ kumbhe cākṣatagandhayoḥ || 100 ||
[Analyze grammar]

ekaikasmin ghaṭeṣveṣu dravyāṇāmaṣṭakaṃ kṣipet |
pādyādiṣu kramāddravyaṃ tatpramāṇaṃ ca kathyate || 101 ||
[Analyze grammar]

tulasī ca tathā padmaṃ dūrva ca syāttathā'kṣatam |
śyāmūkaṃ viṣṇu parṇīṃ ca bhilvapatrāṇi candanam || 102 ||
[Analyze grammar]

parṇaṃca |
dravyāṇi candanaṃ muktvā muṣṭimātrāṇi tatphalam |
siddhārthaṃ cākṣataṃ caiva kuśāgraṃ ca tathā phalam || 103 ||
[Analyze grammar]

yavāstilāścandanaṃ ca prasavāśca sugandhayaḥ |
phalaṃ supakva meteṣu candanaṃ ca triniṣkakam || 104 ||
[Analyze grammar]

phaleṣu pakvameṣvem |
śiṣṭāni muṣṭimātrāṇi takkolaṃ campakasya ca |
mukulaṃ ghanasāraṃ ca jātirelāphalāni ca || 105 ||
[Analyze grammar]

candanasya ca |
lavaṅgatvakcandanaṃ ca puṣpāṇi surabhīṇi ca |
palārdhaparimāṇāni pratyekaṃ kamalāsana || 106 ||
[Analyze grammar]

śamīpalāśakhadirabilvāśvattha vikaṅkatam |
audumbaraṃ canyagrodhaśśamyādīnāṃ tvacaḥ smṛtāḥ || 107 ||
[Analyze grammar]

vikaṅkatāḥ |
pratyekaṃ palamānāssyuḥ kadalī bhejapūrakam |
amramāmalakaṃ bhilvaṃ nālikera phalāni ca || 108 ||
[Analyze grammar]

phalaṃ tathā |
panasaṃ mātulaṅgaṃ ca bhinnānyetāni nikṣipet |
nīvāraveṇuśālīnāṃ priyaṅguyuvayorapi || 109 ||
[Analyze grammar]

kaṅguṣāṣṭikayoścaiva godhūmasya ca taṇḍulāḥ |
muṣṭipramāṇā vijñeyāḥ kuṅkumaṃ koṣṭhacandane || 110 ||
[Analyze grammar]

candanaṃ kuṣṭhakuṅkunum. kuṅkumau |
agarūśīramālāni hriberaṃ girisambhavam |
māṃsī muraṃ ca pratyekaṃ palamātrāṇi padmaja || 111 ||
[Analyze grammar]

māṇikyaṃ padmarāgaṃ ca nīlaṃ vajraṃ ca puṣyakam |
pravālaṃ mauktakaṃ caiva tathā maratakaṃ kṣipet || 112 ||
[Analyze grammar]

vaiḍūryaṃ navaratnāni tāni ratna ghaṭo dake |
ratnakumbhe nidhātavyavastūni. |
suvarṇaṃ rajataṃ tāmraṃ sīsakaṃ trapukaṃ tathā || 113 ||
[Analyze grammar]

kāṃsyamāyasasāraṃ ca saptalohaghaṭo dake |
yapūdakakumbhe nidhātavyavastūni tanmātrā ca. |
pratyekaṃ niṣṭamānāni rajanī sūryavartinī || 114 ||
[Analyze grammar]

sahadevī śirīṣaṃ ca sadā bhadraṃ kuśāgrakam |
mārjanāni ṣaḍetāni muṣṭimātrāṇi nikṣipet || 115 ||
[Analyze grammar]

yavā veṇuyavāścaiva vrīhayaśceti tattrikam |
yapūdake nidhātavyaṃ pratyekaṃ kuḍupaṃ bhavet || 116 ||
[Analyze grammar]

pañcagavyaṃ tadupayogi pātraṃ ca. |
pañcagavyāni grahṇīyāsmṛtpātre nūtane śubhe |
gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiśca pañcamam || 117 ||
[Analyze grammar]

goviśeṣaḥ. |
kapilāyā jarāyā  vā pañcigavyaṃ praśasyate |
tayorabhāve tvanyāsāṃ gavāṃ gavyaṃ vidhīyate || 118 ||
[Analyze grammar]

nārtāyā na ca garbhiṇyā na vṛddhāyāḥ kadā cana |
nāvatsāyā upādeyaṃ dhenormūtraṃ śakṛddhvayam || 119 ||
[Analyze grammar]

pañcagavyasya śuddhiḥ. |
bhūmiṣṭhaṃ gomayaṃ grāhyaṃ soṣṇaṃ krimyādyadūṣitam |
niṣpīḍya samyaggṛhṇī yādgomayasya rasaṃ punaḥ || 120 ||
[Analyze grammar]

sadyastaptaṃ ghṛtaṃ śuddha mahorātroṣitaṃ dadhi |
kṣīraṃ grāhyamataptaṃ ca daśāhjjanmanaḥ param || 121 ||
[Analyze grammar]

pañcagavyasya yojane pratyekaṃ mantraḥ |
go mūtraṃ viṣṇugāyatryā gandhadvāreti gomayam |
āpyāya sveti ca kṣīraṃ dadhikrā vṇeti vai dadhi || 122 ||
[Analyze grammar]

ghṛtaṃ śukramasītyevaṃ gavyāni saha yojayet |
viṣṇugāyatriyā yadvā pañcopaniṣadai stuvā || 123 ||
[Analyze grammar]

ssamam |
pañcagavyasyādhi devatāḥ. |
parameṣṭhī śakṛnmantro gomūtrasyatu pūruṣaḥ |
viśvamantro bhaveddadhno nivṛttissarpiṣo bhavet || 124 ||
[Analyze grammar]

bimbamantro |
payasassarvamantrassyātsarveṣā maṣṭavarṇakam |
snapane pañcagavyadravyamānam. |
dadhni dviguṇa māghārā tpīyūṣaṃ triguṇaṃ tataḥ || 125 ||
[Analyze grammar]

dadhno |
ṣaḍguṇaṃ mūtrametasmācchakṛdvāri caturguṇam |
snavane kadhitaṃ mānam |
prokṣaṇepañcagavyadravyamānam |
prokṣaṇe pañcakaṃ samam || 126 ||
[Analyze grammar]

prāśane pañcagavyadravyamānam. |
gomayena samaṃ mātraṃ dadhisyāddviguṇaṃ tataḥ |
tataścatugurṇaṇaṃ sarpissarpiṣo'ṣṭa guṇaṃ payaḥ || 127 ||
[Analyze grammar]

praśane pañcagavyānāṃ pramāṇa midamīritam |
pañcagavyamānanyūnībhāve doṣaḥ. |
droṇamānaṃ pañcagavyaṃ ghṛtamānaṃ ca tā dṛśam || 128 ||
[Analyze grammar]

tatsamaṃ |
tādṛgeva dadhi kṣīraṃ tāvadeva ca mākṣikam |
ardhaṃ pāsyādāḍhakaṃ vānyūnaṃ cedāsuraṃ bhavet || 129 ||
[Analyze grammar]

tādṛgeva |
gṛhorcāyāṃ pañcagavyamānabhedaḥ. |
gṛhorcāsnapane nyūnaṃ prasthenaiva prakalpayet |
pādyādīnāmuktadravyālābhe prativāpadravyāṇi. |
pādye dravyāntarālābhe dūrvaivā rghyo ca sarṣapāḥ || 130 ||
[Analyze grammar]

prasthamānena |
śastamācamanīye tu takkolaṃ mārjanāmbhasi |
sahadevī gandhatoye candanakṣoda iṣyate || 131 ||
[Analyze grammar]

kaṣāyatoye cāśvattha śśītamuṣṇodare sati |
ratnodare vajramekaṃ kadalyekā phalāmbhasi || 132 ||
[Analyze grammar]

suvarṇaṃ lohapānīye śāli daṇḍulamakṣate |
yapūdakaghaṭevrīhiśśasyate kamalāsana || 133 ||
[Analyze grammar]

pañcagavyadravyālābhe prativādadravyāṇi. |
alabdhe dadhini kṣīraṃ kṣīrā bhāve tu taddadhi |
madhunyalabdhe sarpīṃṣi tadalābhe bhavenmadhu || 134 ||
[Analyze grammar]

alābhe pañcagavyānāṃ ghṛtamevaikamiṣyate |
pañcagavyeṣu yasyasyādalābha statpade ghṛtam || 135 ||
[Analyze grammar]

statkṛte |
madhyamasnapanam. |
snapanaṃ madhyamaṃ vakṣye yathā tadava dhāraya |
madhye pūrvoktakalaśa sthāpane vihite sati || 136 ||
[Analyze grammar]

dhāryatām |
dvau dvau bahistataḥ paṅktīssammṛjya kamalāsana |
parito vīdikāḥ kuryā dbahistā bhyo ghaṭāspadam || 137 ||
[Analyze grammar]

vedikāḥ |
pañcāśata mathaikona kalaśān dikṣu nikṣipet |
pūrvādiṣu pratidiśaṃ ca tasṛṣvambujāsana || 138 ||
[Analyze grammar]

pañcāśatamathaikena kalaśānāṃ vinikṣipet |
catvāro dravyakalaśāsteṣu śuddhodakāḥ pare |
guḷodakaṃ cekṣurasaṃ nālikerajalaṃ tathā || 139 ||
[Analyze grammar]

guḍaśabde ḍakārasthāne. ḷa iti prativāpaḥ prācīnakośeṣu dṛśyate |
śāntivāri ca pūrvādau kramānnyasyeccatuṣṭayam |
guḷābhāve cekṣurasastastyābhāve guḷodakam || 140 ||
[Analyze grammar]

guḷamānaṃ palāśīti rardhamardhārdha meva vā |
nālikera jalābhāve tatthsāne kṣīramiṣyate || 141 ||
[Analyze grammar]

tulasīveṇunīvarayavāśca śvetasarṣapāḥ |
tilāśca ṣaṭ śāntikumbhe dravyāṇi tulasī bhavet || 142 ||
[Analyze grammar]

muṣṭimātraṃ dravyamanyatpṛtha kkuḍubasammitam |
tulasīdalamanyeṣāmalābhe grāhyamiṣyate || 143 ||
[Analyze grammar]

kkuṇḍāmbu. kusuma |
guḷodakādi bhirdravyaissnapane vihite sati |
kalaśabhedhena snapanamantrebhedaḥ. |
pādyādi dravyakalaśai rghṛtāntai ssnāpayeddharim || 144 ||
[Analyze grammar]

madhuvāteti mantreṇa snapanaṃ guḷavāriṇā |
madhunaktamitisnāna maikṣavena rasena ca || 145 ||
[Analyze grammar]

madhumānna itisnānaṃ nālikerāmbhasā punaḥ |
vedāhamitimantreṇa śāntidravya ghaṭāmbubhiḥ || 146 ||
[Analyze grammar]

jitaṃ ta iti śuddhena vāriṇā snapanaṃ hareḥ |
madhyamottamamuddiṣṭaṃ madhyame madhyamaṃ punaḥ || 147 ||
[Analyze grammar]

caturbhirdravyakalaśai ssnānaṃ śuddhodakairvinā |
bahiṣṭhairdevadevasya madhyamādhama āplavaḥ || 148 ||
[Analyze grammar]

sarvaireva dravyakumbhaissarvaiśśuddhodakairvinā |
uttamaṃ snapanam. |
uttamaṃ snapanaṃ vakṣye yathāvadava dhāraya || 149 ||
[Analyze grammar]

dhāryatām |
vidikṣu dikṣuvatkumbhāsthsāpyāḥ pūrvoktasaṅkhyayā |
teṣu ca dravyakalaśāścatvāro'nye caturmukha || 150 ||
[Analyze grammar]

śuddhodakā vidiśyagne rvinyasyenmaṅgalodakam |
indravalyaṅku rāśvatthapallavāśca kuśeśayam || 151 ||
[Analyze grammar]

ekapatrāmbhujaṃ kuṣṭhaṃ kuṅkumaṃ rohiṇa drumam |
puṇyāssu manasaścāṣṭau yūdhikā mallikāpi ca || 152 ||
[Analyze grammar]

trīṇyutpalāni jātiśca campakaṃ ketakī tathā |
dravyāṇi maṅgalānīti prasyīnmaṅgalapāthasi || 153 ||
[Analyze grammar]

aṅkuradvayamekair mekapatraṃ ca paṅkajam |
muṣṭimātraṃ sumanasaśchaikaikaṃ candanādikam || 154 ||
[Analyze grammar]

palaṃ pṛthakpṛthakkumbhe nairṛte sakalauṣadhīḥ |
māṃsī kuṣṭhaṃ haridre dvemurā śaileyacambake || 155 ||
[Analyze grammar]

mustā vacā ca karpūraṃ pratyekaṃ palasammitam |
piṣṭvā sarvaiṣadighaṭe nikṣipetkamalāsana || 156 ||
[Analyze grammar]

vāyavīye sarvagandha dravyāṇāṃ kṣepaṇaṃ ghaṭe |
karpūraṃ kuṅkumaṃ kuṣṭhaṃ māṃsī malayajaṃ muram || 157 ||
[Analyze grammar]

priyaṅgu kesaraṃ mustā tamālaṃ nāgakesaram |
māladvayaṃ cakaccoraṃ suraparṇikaresaram || 158 ||
[Analyze grammar]

uśīraṃ tagaraṃ lodhraṃ tathaiva haricandanam |
agurudvayaṃ sitaṃ kuṣṭhaṃ kāleyaṃ granthipallavam || 159 ||
[Analyze grammar]

mukulaṃ campakasyeti pratyekaṃ palasammitam |
cūrṇīkṛtaṃ samastaṃ ca nya syedgandhodake ghaṭe || 160 ||
[Analyze grammar]

campakaṃ ceti |
mālauṣadhighaṭe śārve mālauṣadhisamarpaṇam |
vyāghrīsiṃhī balā cāgniśśarapuṅkhā śatāvarī || 161 ||
[Analyze grammar]

bilvamūlaṃ vacā śuṇṭhī koraṇḍaṃ śatamūlikā |
pratyekaṃ palamānānsyuḥ piṣṭvā kumbhe vinikṣipet || 162 ||
[Analyze grammar]

puṣpakumbhe |
maṅgalodakavastūnāmalābhe candanaṃ varam |
sarvauṣadhīnāmetāsāmalābhe kuṣṭhamiṣyate || 163 ||
[Analyze grammar]

alābhe sarvagandhānāṃ śasyate candanaṃ varam |
mālauṣadhīnāṃ sarvāsāmalābhe śasyate balā || 164 ||
[Analyze grammar]

adhidaivaṃ samabhyarcya uddhṛtya snāpayetkramāt |
pūrvādidikṣu prathamamāgneyādi tataḥparam || 165 ||
[Analyze grammar]

viṣṇornukamiti procyasnāpayenmaṅgalāmbhasā |
oṣadhya iti mantreṇa sarvaiṣadhijalena ca || 166 ||
[Analyze grammar]

nārāyaṇānuvākena sarvagandhāmbubhirharim |
yā oṣadhītimantreṇa mālauṣadhijalai stataḥ || 167 ||
[Analyze grammar]

astraśuddhodakaissnāyāddvidyayāṣṭākṣarātmanā |
pādyapūrvaṃghṛtāntaṃca snānaṃ deve yathāpuram || 168 ||
[Analyze grammar]

atra |
snāyāddevam |
uttamottamametattusnapanaṃ parikīrtitam |
uttamamadhyamasya uttamādhamasya ca snapanasyavidhiḥ. |
ardhaśuddhodakairhīnaṃ bhaveduttamamadhyamam || 169 ||
[Analyze grammar]

sarvaśuddhodakairhīna muttamādhama miṣyate |
snapanabhede kalaśasaṅkhyābhedaḥ. |
viṃśatiḥ pañca ca brahman saṅkṣkepe kalaśā matāḥ || 170 ||
[Analyze grammar]

catuśśataṃ ca vistāre saptatiśca tri ruttaram |
kumbhadravyāṇā madhidevatāḥ. |
dravyāṇā matha sarveṣāṃ kathayāmyadhidevatāḥ || 171 ||
[Analyze grammar]

ghṛtasya paramātmā ca vāsudevo'dhidevatā |
uṣṇodakumbhe puruṣa ssatyassyāttu phalodake || 172 ||
[Analyze grammar]

acyuto mārjane devastvanantaścākṣatodake |
ratnodake keśavassyāllohe nārāyaṇasmsṛtaḥ || 173 ||
[Analyze grammar]

gandhodake mādhavassyādgovindassyādyavodake |
pādyodake bhavedviṣṇu rarghye ca madhusūdanaḥ || 174 ||
[Analyze grammar]

trivikra mastathā cāme pañcagavyeṣu vāmanaḥ |
dadhini śrīdharo devo hṛṣīkeśaḥ payasyapi || 175 ||
[Analyze grammar]

madhunaḥ padmanābhassyāddāmodaraḥ kaṣāyake |
guḷodake varāhassyāt nṛsiṃhaścaikṣavodake || 176 ||
[Analyze grammar]

śrīdharo nālikerasya hayāsya śśāntivāriṇaḥ |
vāsudevo maṅgalasya kumbhasya kamalāsana || 177 ||
[Analyze grammar]

sarvaiṣadhyambukalaśe devassaṅkarṣaṇasmsṛtaḥ |
pradyumna ssarva gandhasya mālauṣadhye'niruddhakaḥ || 178 ||
[Analyze grammar]

mūrtireteṣu kumbheṣu sāṅgapīṭhaṃ samarcayet |
śuddhodakeṣu sarveṣu nārāyaṇasamarcanam || 179 ||
[Analyze grammar]

gandhodakeṣu sarvatra |
dhānyānāṃ kalaśānāṃ ca devatā syādvasundharā |
kurcānāṃ daivataṃ cāstraṃ cakrakāṇāṃ sudarśanam || 180 ||
[Analyze grammar]

pāsaso daivataṃ viṣṇu ssarveṣāṃ vā janārdanaḥ |
navasu snapaneṣu śaktyanusārataḥ karaṇe'nujñā. |
ityevaṃ snapanaṃ proktaṃ navadhā tava padmaja || 181 ||
[Analyze grammar]

eṣāmanya tamena syātsnānaṃ vittānusārataḥ |
tithyādibedena snapanabhedaḥ. |
pañcamyāṃ snapanaṃ viṣṇo ryathokta phalamaśnute || 182 ||
[Analyze grammar]

tamaṃ tu |
trijanmarkṣe daśaguṇaṃ śravaṇe dviguṇaṃ bhavet |
triguṇaṃ śaśinaḥ pūrtau kṣaye śataguṇaṃ bhavet || 183 ||
[Analyze grammar]

proktam |
caturguṇaṃ syāddvādaśyāṃ triguṇaṃ tārakātraye |
saṅkrāntyāṃ ṣaḍguṇaṃ caiva viṣuve triguṇaṃ bhavet || 184 ||
[Analyze grammar]

viddhi |
ayane dakṣiṇe snāna mekaṃ śataguṇaṃ bhavet |
ayane'nyatra vihite sahasraguṇa āplavaḥ || 185 ||
[Analyze grammar]

vidau vidhuntudagraste snānaṃ triṃśadguṇaṃ hareḥ |
sūrye śatasahasraṃ tu yugānte koṭisammitam || 186 ||
[Analyze grammar]

anantaṃ syādvyatīpāte kāleṣveteṣu pūjanam |
anantaroktaphaladaṃ kalpate caturāsana || 187 ||
[Analyze grammar]

aṣṭottaraśatakumbhasnapanam. |
aṣṭottareṇa kumbhānāṃ śatena kamalāsana |
snapanaṃ kathyate viṣṇo ryathāvadavadhāryatām || 188 ||
[Analyze grammar]

brāhmadivya mānuṣeṣu bhāgeṣu triṣu bhāgayoḥ |
ādyayoḥ sphālayetsūtrāṇyekādaśa pṛthak kṣitau || 189 ||
[Analyze grammar]

manuṣyeṣu |
prāgāyatāni tiryakca tatra madhye ca dikṣu ca |
catvāri catvāryaṣṭāsu kumbhasthānāni vīdhikāḥ || 190 ||
[Analyze grammar]

anyāni kuryādevaṃ caṣaṭtriṃśatkoṣṭhakaṃ bhavet |
tatra kumbhāṃ stoyapūrṇān vinyasenmānuṣe pade || 191 ||
[Analyze grammar]

punaḥ |
bhāge nava navāśāsu kumbhānaṣṭasu kalpayet |
aṣṭottaraśataṃ kumbhāssaṃpadyanaitathā sati || 192 ||
[Analyze grammar]

brāhme tu madhyame sthāne kalaśānāṃ catuṣṭaye |
ekasmin dravyamāghāraṃ śiṣṭaṃ śuddhodakaṃ trikam || 193 ||
[Analyze grammar]

divye tu bhāge prācīne kalaśānāṃ catuṣṭaye |
ekasminnuṣṇamu dakaṃ diśyagne ratnaśambaram || 194 ||
[Analyze grammar]

yāmyephalodakaṃ lauhaṃ nairṛtyāmatha vāruṇe |
mārjanaṃ vāyubhāgetu gandhatoya mudagdiśi || 195 ||
[Analyze grammar]

mudakpunaḥ |
akṣatodakamīśāne yavambhaḥkathitā nava |
dravyakumbhā bahirbhāge mānuṣe pūrvavatpade || 196 ||
[Analyze grammar]

pūrvasadbhavet |
pādyādi dravyakalaśāḥ pūrvādiṣu yathoditāḥ |
kalpanīyā yathāpūrvamuddṛtya snāvayetkramāt || 197 ||
[Analyze grammar]

ekonapañcāśatkumbhasnapanam. |
kumbhairekonapañcāśa tsaṅkhkyairanyadudīryate |
candanārdrāṇi sūtrāṇi daśa prāgāyatāni ca || 198 ||
[Analyze grammar]

tkalaśairanyadīryate |
tathodagāyatāni nyusthsāpyāni kamalāsana |
madhye navasu koṣṭheṣu vinyasetkalaśānnava || 199 ||
[Analyze grammar]

dikṣu pratidiśaṃ kumbhān ṣaṭsu koṣṭheṣu tāvataḥ |
vinyasecca turaḥ kumbhān vidikṣvapi pṛthakpṛthak || 200 ||
[Analyze grammar]

vīdhayo'nyāni koṣṭhāni dravyāṇi ca yathāpuram |
pañcaviṃśatikumbhasnapanam. |
kumbhānāṃ pañcaviṃśatyā snānamanyadudīryate || 201 ||
[Analyze grammar]

pūrvavaddaśa sūtrāṇi sphālayitvā bhuvasthsale |
madhye navasu koṣṭheṣu navakumbhān prakalpayet || 202 ||
[Analyze grammar]

prāgādidikṣu pratyekaṃ kalaśāṃ strīnpra kalpayet |
āgneyādiṣu kumbhānāṃ koṇeṣvekaikalpanam || 203 ||
[Analyze grammar]

dvau dvau purvādiṣu ghaṭau pārśvataḥ kevalodakau |
aṣṭā tānvarjayitvānye dravyakumbhā yathoditāḥ || 204 ||
[Analyze grammar]

madhyame kumbhanavake yathokta dravyapūraṇaṃ |
gandhadravyaiḥ pūrayedvākalaśānvañcaviṃśatim || 205 ||
[Analyze grammar]

candanāguru kāśmīra kuṣṭha tagara vīraṇaiḥ |
asitāguruṇā cāpi haricandanavāriṇā || 206 ||
[Analyze grammar]

hrībherakardamenāpi navamena ghaṭānnava |
madhyādīśānaparyantaṃ pūrayetkamalāsana || 207 ||
[Analyze grammar]

tamālasitakuṣṭhābhyāṃ suraparṇīrajaḥ kaṇaiḥ |
karpūranāgasumanomustācampakakuṭmalaiḥ || 208 ||
[Analyze grammar]

priṅgupuṣpakāleyagrandhivallavabhījakaiḥ |
māṃsīkharjūraśaileya hrīberaiśca suradrumaiḥ || 209 ||
[Analyze grammar]

mureṇa tairyathā yogaṃ bahiṣṭhānapi ṣoḍaśa |
hitvā bahirvi dikkumbhān yadvānyaissnāpayeddharim || 210 ||
[Analyze grammar]

sphālayennava sūtrāṇi yathā pūrvaṃ bhuvasthsale |
brāhmasthāne catuṣkoṣṭhe vinyaseccaturo gharṭā || 211 ||
[Analyze grammar]

dvau dvau syātāṃ ca pūrvādi dikṣvaukaikaṃ vidikṣu ca |
ratnaṃ lohaṃ tathā gandhamāghāraṃ ca yathā kramam || 212 ||
[Analyze grammar]

dikṣucaiko dikṣucaiva |
dravyāṇi kumbheṣvāgneya koṇādi stheṣvanu kramāt |
bahiraindra pade koṣṭhe dvayoḥkalaśayoryathā || 213 ||
[Analyze grammar]

pādyamarghyaṃ tathāgneya koṇe dadhighaṭo bhavet |
yāmye cācamanīyaṃ prāksañcagavyaṃ ca paścime || 214 ||
[Analyze grammar]

tu |
koṇe tu nairṛte kṣīraṃ paścime tu ghaṭadvaye |
dakṣiṇe'kṣatamanyatra mārjanāmbhastathānile || 215 ||
[Analyze grammar]

koṇe madhu tathā saumye kaṣāyāṃ ca kuśodakam |
yapodakaṃ śārvakoṇe dravyaiḥ padyādibhiḥ kramāt || 216 ||
[Analyze grammar]

pādyadravyādibhiḥ |
yugbhiṣṭoḍaśabhissūktaiḥ pauruṣai ssnāpayeddharim |
kumbhairdvādaśabhirvāpi caturbhirmadhyamasthitaiḥ || 217 ||
[Analyze grammar]

katnena lohena tathā sarvagasthena sarpiṣā |
pūrtairbahirindrādi koṣṭhasthairaṣṭabhirghaṭaiḥ || 218 ||
[Analyze grammar]

prācīmārabhya pādyena dadhyarghyakṣīrapūritaiḥ |
tathaipācamanīyena madhunā pañcagavyakaiḥ || 219 ||
[Analyze grammar]

phalodakena yadvānyairdravyairdvādaśasammitaiḥ |
madhye'gni koṇe koṣṭhena nairute'guruṇā'nile || 220 ||
[Analyze grammar]

grandhipallavabhījena śārve malayajāmbhasā |
bahiḥkrameṇa pūrvādi dikṣvāṣṭāsu caturmukha || 221 ||
[Analyze grammar]

kāśmīrajena māṃsyā ca tamālena mureṇa ca |
mūlena parvatotthena suravarṇīrajaḥkaṇaiḥ || 222 ||
[Analyze grammar]

campakaprasanakṣodaiḥ śarjūreṇa prapūritaiḥ |
kalaśaissnāpayeddevaṃ navabhirvā vidheḥpade || 223 ||
[Analyze grammar]

prāgādidikṣu cāṣṭānu krameṇājyena vastunā |
pādyena dadhnā cārghyeṇa kṣīreṇācamanāmbunā || 224 ||
[Analyze grammar]

prāgādi ityardhaṃ kvacinna |
madhunā pañcagavyena phalenāpi ca pūritaiḥ |
ratnairvā navabhipūrṇaiḥ kumbhairnavabhirlāvaḥ || 225 ||
[Analyze grammar]

pañcabhirvā ghaṭairmadhye dikṣu prāgādiṣu sthitaiḥ |
maṇibhiśca pravālaiśca muktābhiḥpūritaiḥkramāt || 226 ||
[Analyze grammar]

pūrvādiṣu |
vajravaiḍūrya śakalairlohairvā pañcabhiśśubhaiḥ |
pañcāmṛtairvā madhunā guḷenājyena pūrayet || 227 ||
[Analyze grammar]

kalaśaiḥ |
pūritaiḥ |
dadhnā ca payasā yadvā pañcagavyaiḥkramādbhavet |
ekena vāharessnānaṃ dravyaiḥ pūrvoditairbhavet || 228 ||
[Analyze grammar]

vyastaissamastairvā vittaṃ deśakālānusārataḥ |
deyā ca dakṣiṇā svarṇaniṣkāḥkalaśammitāḥ || 229 ||
[Analyze grammar]

ardhaṃ pādaṃ tadardhaṃ vā yathāvittānusārataḥ |
snapanaṃ dakṣiṇāhīnaṃ niṣphalaṃ phalakāminaḥ || 230 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 8

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: