Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
caryāpādetṛtīyo'dhyāyaḥ |
tṛtīyo'dhyāyaḥ |
bhagavadārādhanavidhiḥ. |
śrībhahavān |
śrūyatāmabhidhāsyāmi brahmannārādhanaṃ hareḥ |
yena viṣṇoḥ padaṃ martyaḥ propnotyamaradurlabham || 1 ||
[Analyze grammar]

snānabhedāḥ. |
snānamūlāḥ kriyāssarvāḥ snānaṃ ca bahudhā śrutam |
vāruṇaṃ divyamāgneyaṃ vāyavyaṃ pārthivaṃ tathā || 2 ||
[Analyze grammar]

māntraṃ mānasamityevaṃ snānaṃ saptavidhaṃ smṛtam |
nirīkṣya cātmanaśśaktiṃ samayaṃ deśameva ca || 3 ||
[Analyze grammar]

etaṣvekataraṃ kuryātsamārādhanatatparaḥ |
vāruṇāsnānasvarūpam. |
avagāhana mapsvantarvāruṇaṃ snānamiṣyate || 4 ||
[Analyze grammar]

sahātapena varṣeṇa snānaṃ divyamanantaram |
samidhāṃ dīpitānāṃ ca gomayasya hutasya ca || 5 ||
[Analyze grammar]

sitena bhasmanā'ṅgeṣu lalāṭādiṣu cakramāt |
yadūrdhvapuṇḍrakaraṇaṃ mantroccāraṇapūrvakam || 6 ||
[Analyze grammar]

tadāgneyaṃ bhavet snānaṃ śodhanaṃ paramaṃ smṛtam |
gacchatsu goṣu pādotthairajobhirbhūmisambhavaiḥ || 7 ||
[Analyze grammar]

vātotthaiḥ |
sparśanaṃ vapuṣassnanaṃ vāyavyaṃ tadudāhṛtam |
praśaste varvatāgrādau jātayā svetamṛtsnayā || 8 ||
[Analyze grammar]

uccārya keśavādīnā nāmānyaṅge yathākramam |
lalāṭādau yadvidhāna murdhvapuṇḍrasya tadbhavet || 9 ||
[Analyze grammar]

pārthivaṃ snānamabliṅgairmantrairviprakareritaiḥ |
atra ūrdhvapuṇḍraṃ mṛdā dhāryaṃ sāntarālaṃ triyaṅgulam |lakṣmyāsārdhaṃ sukhāsīno kamehaṃ tatra nirvṛtaḥ || iti padyaṃ kvaciddṛśyate |
ambhobhiḥ prokṣaṇaṃ brahmaṃ stanmāstraṃ snānamiṣyate || 10 ||
[Analyze grammar]

mānasasnānam |
trirācamyā'hataṃ vāsaḥ paridhāya sukhānasaḥ |
prāṇāna yamya māṃ dhyāye ddhṛdayāmbhoruhe sthitam || 11 ||
[Analyze grammar]

dhyānenānena nirddhūtakalmaṣo jāyate pumān |
snānaṃ mānasametatsyāt snataśca harimarcayet || 12 ||
[Analyze grammar]

ājānu pādau prakṣālya hastau cāmaṇi bandhanāt |
ācamya ca dvārapārśvaṃ gatvāṅganyāsapūrvakam || 13 ||
[Analyze grammar]

bhagavanmandirakavāṭodghāṭanam |
tālatrayaṃ ca hastābhyāṃ kṛtvā'bhivalajaṃ sthitaḥ |
kavāṭa mudghāṭya tato vāyamantreṇa mantrevit || 14 ||
[Analyze grammar]

phaṇṭāyāścālanaṃ kuryātkapāṭodghāṭanādiṣu idamardhaṃ kvacidadhika masti |
padmaja |
sāmnā devavratenāntaḥ praviśeddakṣiṇāṅghriṇā |
praṇamecchirasā devaṃ puṇḍarīkākṣa vidyayā || 15 ||
[Analyze grammar]

āropiteṣu dīpeṣu mālye cāpi nirāsite |
vedyāṃ pātreṣu bimbeṣu śodhiteṣu yathātatham || 16 ||
[Analyze grammar]

dvārapūjāmukhe sarvaparivārasamarcane |
kṛte śiṣyeṇa vā'nyena paricārapareṇa vā || 17 ||
[Analyze grammar]

parivārānanabhyarcya tathaivāgni samīḍanam |bhogairakṛtvā devasya pūjāsyānniṣprayojanā |tasmādyathoktamārgeṇa pūjanaṃ sthāna vṛddhidam | iti kvaci dadhikaṃ dṛśyate |
pūjakaparikarmā. |
pūjako'laṅkṛtassragvīśuklāmbaradhaṃ śśuciḥ |
śuklopavītottarīyaśca ndanādya nulepanaḥ || 18 ||
[Analyze grammar]

candanaśvetamṛtsnāmbu talpitā grordhvapuṇḍrakaḥ |
ārabhya nāsikāmūlaṃ lalāṭāntaṃ likhetkramāt || 19 ||
[Analyze grammar]

śvetamṛtsnāmbukalkena dhārayedūrdhva puṇḍrakam. idamardhaṃ candanetya rdhasthānekvaciddṛśyate |
idamardhaṃ kvacinnāsti |
ātmaśuddhiḥ. |
devapārśvāṃ samāsādya pārśve savyetare svayam |
āsīno viṣṭage śuddhe ṝsyādau svasti kāsane || 20 ||
[Analyze grammar]

savyottare |
āsīta |
badhvā padmāsanaṃ vāpi dūryāghoṣe pravartite |
tiraskariṇyāca dvāre niśchidraṃ cchādite tataḥ || 21 ||
[Analyze grammar]

astramantreṇa kakubho badhvā dhūmadhvajaṃ bahiḥ |
prākāravat sthitaṃ dhyāyettejo mantreṇa mantravit || 22 ||
[Analyze grammar]

cakramudrāṃ ca khe nyasya cakramantreṇa sādhakaḥ |
gopayannitthamātmānaṃ prāṇāyāmaistribhiḥ kramāt || 23 ||
[Analyze grammar]

yuktaḥ kṛtvā yogamudrāṃ nābhikanṭe sthitaṃ punaḥ |
vedyākāraṃ vāyubījaṃ dhyātvā tajjena vāyunā || 24 ||
[Analyze grammar]

dhūmreṇa dehapāpmānaṃ śoṣayitvā niranvayam |
trikoṇamagnibhījaṃ ca raktavarṇaṃ hṛdambuje || 25 ||
[Analyze grammar]

dhyātvā tadutthasaptārciśśikhābhiḥ kalmaṣaṃ dahet |
māhendra bījaṃ vinyasya pītābhaṃ caturaśrakam || 26 ||
[Analyze grammar]

kaṇṭhe sahasparśanena stambhayedagnimutthitam |
vāyunā kumbhakenaiva vṛttaṃ sphaṭikasannibham || 27 ||
[Analyze grammar]

vinyasya vāruṇaṃ bījaṃ mūrdhni tajjāmṛtāmbhasā |
kṣālayetsarvato dehamāpādatalamastakam || 28 ||
[Analyze grammar]

pṛthivyādīni tatvāni samādhiparayā dhiyā |
paramātmani saṃhṛtya pralayakramamāsthitaḥ || 29 ||
[Analyze grammar]

pṛthivīṃ pañcaguṇakāṃ pītābhāṃ caturaśrakām |
ghrāṇopasthendriyayutāṃ tanmātrālakṣaṇe tataḥ || 30 ||
[Analyze grammar]

gandhe saṃhṛtya yogena gaganena vicakṣaṇaḥ |
kasanā pāyvīndriyābhyāṃ sahāpaśca caturguṇāḥ || 31 ||
[Analyze grammar]

gahanena |
saha paścāccatu |
ardhacandrākṛti ścaitā stanmātrālakṣaṇe kase |
śśvetā |
gandhaṃ ca tanmātrātmānaṃ tatogniṃtryaśrapāṭalam || 32 ||
[Analyze grammar]

triguṇaṃ dṛṣṭicaraṇastrotobhyāṃ susamāhitaḥ |
tanmātrālakṣaṇe rūpe rasaṃ tanmātrayā saha || 33 ||
[Analyze grammar]

saṃhareddviguṇaṃ vāyuṃ sparśetanmātralakṣaṇe |
dhūmraṃ vṛttaṃ tatkarābhyāṃ rūpaṃ tanmātrayā saha || 34 ||
[Analyze grammar]

vāyunā saṃharedyogī khaṃ ca śabdaguṇaṃ punaḥ |
tanmātrālakṣaṇe śabhde nīlotpala dalaprabham || 35 ||
[Analyze grammar]

yuñjānaḥ |
sparśaṃ ca tanmātrātmānaṃ śrutipāksahitaṃ tataḥ |
saṃhṛtya śabdatanmātrāṃ svānte svāntamahaṅkṛtau || 36 ||
[Analyze grammar]

ahaṅkṛtiṃ buddhitatve buddhiṃ ca prakṛtau punaḥ |
jīve ca prakṛtiṃ jīvaṃ vāsanāvivaśaṃ tataḥ || 37 ||
[Analyze grammar]

susūkṣmaṃ nābhicakre sve bhāskarābhamavasthitam |
nuṣumnayā nāḍikayā padmasūtrasusūkṣmayā || 38 ||
[Analyze grammar]

uparyārohayeddehe kumbhakena sabhasvatā |
bhitvā ca brahmaṇo randhraṃ bahirdehādvinirgatam || 39 ||
[Analyze grammar]

praviśya bhāskarasyāpi maṇḍalānnirgataṃ bahiḥ |
aśarīraṃ tathā jīvaṃ parasmin brahmaṇi druve || 40 ||
[Analyze grammar]

sthitaṃ dhyāyet sthitaṃ tatra svadehaṃ yonijaṃ dahet |
nyastena śikhibhījena pādāgrejvalanaṃ dviṣā || 41 ||
[Analyze grammar]

pādādimūrdhaparyantaṃ dagdhe dehe nije tataḥ |
nivṛttibījaṃ khe dhyāye tpūrṇa candrāyuto pamam || 42 ||
[Analyze grammar]

tadutthapīyūṣanidhau jā te pāṇḍara paṅkaje |
smarejjīvaṃ samutpannaṃ sakāśādbhrahmaṇa stadā || 43 ||
[Analyze grammar]

jīvātpradhānaṃ tasmācca buddhiṃ buddherahaṅkṛtim |
tato manastataśśabdaṃ tanmātrāṃ khaṃ tatassaha || 44 ||
[Analyze grammar]

pākchrutibhyāṃ śabdhaguṇaṃ tanmātrāṃ sparśalakṣaṇām |
vāyuṃ sparśaguṇaṃ sārdhaṃ tvacā hastena casmaret || 45 ||
[Analyze grammar]

tanmātrāṃ sparśarūpāṃ tāṃ tatogniṃ saha cakṣuṣā |
padbhyāṃ rūpaguṇaṃ rūpatanmātrāṃ ca rasaṃ tataḥ || 46 ||
[Analyze grammar]

tanmātrāṃ ca sparśanāmnām. tataśca sparśatanmātrām. tanmātrāṃ ca tatorūpām. iti ca pāṭhāntaram |
tasmāttanmātrām |
punaḥ |
apo rasaguṇāḥ pāyurasanābhyāṃ sahābjaja |
gandhaṃ ca tanmātrātmānaṃ sahagandhaguṇāṃ bhuvam || 47 ||
[Analyze grammar]

samutpannaṃ smaredvidvān phrāṇopasthayutaṃ tathā |
itthaṃ śarīramātmīyaṃ sṛṣṭaṃ mahyādibhūtajam || 48 ||
[Analyze grammar]

vicintya paṅkajaṃ budhyā prabuddhaṃ tadvinissṛtaiḥ |
śātakumbhamayaiḥkumbhaiḥ pūrṇairamṛtavāribhiḥ || 49 ||
[Analyze grammar]

snāpitaṃ śuddhamanaghaṃ cintayitvā nijaṃ vapuḥ |
ārādhane hare ryogyaṃ parasya paramātmanaḥ || 50 ||
[Analyze grammar]

mantranyāsavidhiḥ. |
dhyāyannaṣṭākṣaraṃ mantraṃ dvādaśākṣarameva vā |
sṛṣṭisthitilayavyāsai rhastanyāsa purassaram || 51 ||
[Analyze grammar]

nyasyedaṅgraṣu mūrdhādi pādānteṣu yathā tatham |
praṇavanyāsaḥ. |
talaṃ pṛṣṭhaṃ cakarayo śśodhayutvāstra vidyayā || 52 ||
[Analyze grammar]

aṅgralīnāṃ ca sarvāsāṃ parvasvādyantavartiṣu |
iṣyate praṇavanyāso madhyameṣu ca parvasu || 53 ||
[Analyze grammar]

aṣṭākṣarasya sṛṣṭilayasthitīnāṃ nyāsaḥ. |
mantrākṣarāṇi vinyasye nnyāsa eṣa sanātanaḥ |
parvadakṣiṇa tarjanyāḥ prakramyāṅguliparvasu || 54 ||
[Analyze grammar]

mantrākṣarāṇāṃ vinyāso |
prakramyāṅgruṣṭha |
dakṣiṇetaratarjanyāḥ parvāntaṃ sādhakottamaḥ |
sṛṣṭinyāsamimaṃ kuryā dvyatyāsena tu saṃhṛtau || 55 ||
[Analyze grammar]

dvinyāsena |
prakramya tarjanīparva kaniṣṭhāparva viśramaḥ |
sthitāvaṣṭākṣarasyeṣa mantrasya nyāsa īritaḥ || 56 ||
[Analyze grammar]

dvādaśākṣaramastrasya sṛṣṭilayasthitīnāṃ nāsaḥ |
dvādaśākṣara mantrasya nyāsassamprati kathyate |
nyāsastavale madhyamayā tarjanyā'ṅguparvaṇi || 57 ||
[Analyze grammar]

kṛtvā pradakṣiṇaṃ parnasvaṅguṣṭhenetareṣu tu |
savye tale tu viśrānti ssṛṣṭānaparadhā laye || 58 ||
[Analyze grammar]

talayoḥprakramasthāne dakṣiṇetarayordvamayoḥ |
kaniṣṭhayośca viśrāntiḥ parvaṇo rubhayorapi || 59 ||
[Analyze grammar]

dvādaśākṣara mantrasya nyāso'yaṃ kamalāsana |
aṣṭākṣara sthānāni. |
hṛdayādīni cāṅgāni dhyātvā'ṅguṣṭhādi pañcasu || 60 ||
[Analyze grammar]

nyasyennakhamukhe netre tale savye gadā dharau |
savyetare padmacakrenyasyesnyāsaḥ karadvaye || 61 ||
[Analyze grammar]

darau itikvacit |
īritastalayormantraṃ dhyātvā tejobhiru jvalam |
tābhyāṃ mūrddhādipādāntaṃ dehe nyasye tsamūhitaḥ || 62 ||
[Analyze grammar]

tsamantaḥ |
vyāpakaṃ kañcukaṃ yadvā mantramakṣaraśastataḥ |
mūrdninetre mukhe citte nābhyāṃ guhye ca jānuni || 63 ||
[Analyze grammar]

mantrastvakṣaraśa |
caraṇau kramaśassṛṣṭau nyāso mantrasya iṣyate |
viparītakramojñeya ssaṃhṛtau pālane punaḥ || 64 ||
[Analyze grammar]

nābhyādi pṛdayānteṣu nyāsoṅgeṣu prakīrtitaḥ |
aṣṭākṣarasya mantrasya sthānānyetāni tāni ca || 65 ||
[Analyze grammar]

dvādaśākṣara sthānāni. |
śirasaḥ paścimaṃ pūrvaṃ dakṣiṇaṃ cottaraṃ tataḥ |
catvāri ca caturvaktrasthānāni dvādaśākṣare || 66 ||
[Analyze grammar]

aṣṭākṣara nyāsabhūmayaḥ. |
mūrdhni madhyamayā'ṅgulyā tarjanyā saha cakṣuṣoḥ |
nyasyenmukhe'nāmikayā sāṅguṣṭhena ca mantravit || 67 ||
[Analyze grammar]

aṅguṣṭha tarjanībhyāṃ tu hṛdaye nyasanaṃ bhavet |
tathāṅguṣṭha kaniṣṭhābhyāṃ nābhau nyāsaḥ praśasyate || 68 ||
[Analyze grammar]

vināṅguṣṭhena śeṣābhirguhye jānuni cobhayoḥ |
samastābhiścaraṇayo rityaṣṭākṣarabhūmayaḥ || 69 ||
[Analyze grammar]

dvādaśākṣara nyāsabhūmayaḥ. |
prāgbhāge śirasoṅgulyā nyāso'ṅguṣṭhena dakṣiṇe |
tarjanyā paścime bhāge nyāso'nāmika yottare || 70 ||
[Analyze grammar]

kaniṣṭhayātadhaitāssyurdvādaśākṣarabhūmayaḥ |
mantrākṣarāṇāṃ varṇāḥ |
rūpaṃ kramṇākṣarāṇāṃ nyāsakāle vicintayet || 71 ||
[Analyze grammar]

śuklaṃ hiraṇyayaṃ kṛṣṇaṃ raktaṃ kuṅkuma sannibham |
padmakiñjalka sadṛśaṃ sarvavarṇa kamaṣṭakam || 72 ||
[Analyze grammar]

padmakiñjalkanīlaṃ ca |
sitaṃ kṛṣṇaṃ ca dhūmrābhaṃ śyāmaṃ tārānibhaṃ tataḥ |
sphaṭikābhaṃ ca śajkhābhaṃ kaktaṃ śuklaṃ ca lohitam || 73 ||
[Analyze grammar]

tamorūpaṃ pītavarṇaṃ dhvātvāmantradvayākṣaram |
ṣaḍaṅganyāsaḥ |
sthāne yathokte vinyasya ṣaḍaṅganyāsamācaret || 74 ||
[Analyze grammar]

hṛdayaṃ ca śiraśceva śikhā kavaca meva ca |
netramastraṃ ṣaḍetāni hṛdaye mastake tathā || 75 ||
[Analyze grammar]

śikhāyāmānupūrvyeṇa skanthasyobhaya pārśvayoḥ |
netrayordikṣu sarvāsu nyasanīyāni bhūmiṣu || 76 ||
[Analyze grammar]

ṣaṇṇāṃ rūpāṇi. |
rūpāṇi ṣaṇṇāṃ kumudaṃ bandhūka masitotpalam |
abjakesara mambhoja matasī sūna sannibham || 77 ||
[Analyze grammar]

rūpasampadam |
divyāyudhadharaṃ divyavastramālyānu tepanam |
kaustubhaṃ vanamālāṃ ca śrīvatsaṃ divyalakṣaṇam || 78 ||
[Analyze grammar]

bibhrāṇaṃ bhāvayetsākṣādātmānaṃ parameśvaram |
arcayennyāsabījāni gandapuṣpādibhiḥ kramāt || 79 ||
[Analyze grammar]

mānasairūpa cāraiśca hṛdayāmbhoruhe sdhitam |
homāntamarca yetpūrvaṃ pāsudevaṃ sanātanam || 80 ||
[Analyze grammar]

homantaira |
mantraśuddhiḥ |
ātma śuddhiriyaṃ proktā mantraśuddhistu kathyate |
ṣadviṃśe nārṇabījena mantrabījāni śoṣayet || 81 ||
[Analyze grammar]

nāstrabhījena |
toṣayet |
saptaviṃśena bījena dahedetāni varṇaśaḥ |
aṣṭāviṃśena bījena khe ca stambha namācaret || 82 ||
[Analyze grammar]

teṣu |
ekonatriṃśabījena tānyeva kṣā layetpunaḥ |
huṅkāreṇa prabuddhāni phaṭkāreṇa vicakṣaṇaḥ || 83 ||
[Analyze grammar]

kuryādabhimukhānya nvakpraṇavena viśodhayet |
tamakṣamālayā śuddhaṃ japenmantraṃ samāhitaḥ || 84 ||
[Analyze grammar]

dvā praṇavena |
aṣṭottara śataṃ vārā naṣṭāviṃśati meva vā |
aṣṭhau vāmantravinmantraṃ bījādyanta puṭhīkṛtam || 85 ||
[Analyze grammar]

pūjādravyāṇi sarvāṇi kṣālayeccāmbu pūritām |
dakṣiṇe vāmapārśvevā viniveśya gala ntikām || 86 ||
[Analyze grammar]

dakṣiṇa sthāpayītvātu vāme pārśve |
arghyādi pātrāṇyādāya gāyatryā viṣṭhupūrvayā |
prakṣālya pādeṣpādadhyāddevasyāgre'tha padmaja || 87 ||
[Analyze grammar]

pātmanaḥ |
pādyaṃ madhye dakṣiṇe'rghyaṃ pāme cācamanīyakam |
tasya pārśvasya pārśvetu vāme snānīyapātrakam || 88 ||
[Analyze grammar]

tatpārśvayośca śuddāpā pātram |
pūrṇāni gālitāmbobhiḥ pātrāṇi nigamādinā |
arghyādiṣu kṣevaṇīyadravyāṇi. |
saṃspṛśyārghyādi pātreṣu dravyāṇi viniveśayet || 89 ||
[Analyze grammar]

kuśāgramakṣataṃ puṣpaṃ phalaṃ malayajaṃ tathā |
tirlā siddhārthasahitān yavā na rghyasya bhājane || 90 ||
[Analyze grammar]

narghye vinikṣipet |
tilān dūrvāṃ viṣṇuparṇīṃ śyāmākaṃ padmamakṣatam |
prādyapātre ṣaḍetāni dravyāṇi viniveśayet || 91 ||
[Analyze grammar]

elālavaṅgakarpūraṃ jātītakkola candanam |
puṣpāṇyācamanīye tu pātre dravyāṇi kalpayet || 92 ||
[Analyze grammar]

sandhaṃ sarvaiṣadhī ratnaphalabīja kuśāni ca |
tilāni cākṣataṃ caiva dadhikṣīraghṛtāni ca || 93 ||
[Analyze grammar]

gandham ityādi dvādaśāram ityantaṃ kvacinna |
rajanī dvādaśāṅgāni snānīye ca vinikṣipet |
koṣṭhaṃ māṃsīhiridre dve murāśaileyacampakāḥ || 94 ||
[Analyze grammar]

snānīyadravyamucyate |
vacākacoramustāśca sarvauṣadhyaḥ prakīrtitāḥ |
tilāni tulasī caiva nikṣipecchānti vāriṇi || 95 ||
[Analyze grammar]

tilaiśca tulasībhiśca bhavecchāntyudaraṃ tathā. itikvacit |
dravyāṇāṃ dahanaśoṣaṇaplāvanādi |
dvādaśāraṃ bhāsamānaṃ cakraṃ madhyetu bhāskaram |
haste pāmetare dhyātvādīptaustadraśmibhiḥ punaḥ || 96 ||
[Analyze grammar]

madhyaga |
dravyāṇi dagdhvāniśśeṣaṃ bhasmībhūtāni tāni ca |
dakṣiṇetarahastasthesite padme vikasvare || 97 ||
[Analyze grammar]

dalaiṣṣoḍaśabhiryukte candraṃ pīyūṣakaśmibhiḥ |
hlaudayantaṃ sthitaṃ dhyātvā tadutthairamṛtāmbubhiḥ || 98 ||
[Analyze grammar]

siktāni jātāni puna ryāgayogyāni bhāvayet |
hastayorubhayordevaṃ dhyāyennā rāyaṇaṃ prabhum || 99 ||
[Analyze grammar]

tābhyāmarghyādipā treṣu spṛṣṭvā dravyāṇi viśvataḥ |
sakṛtsakṛtsambhṛtāni gāyatryā viṣṇupūrvayā || 100 ||
[Analyze grammar]

abhimantrya tato mudrāṃ saurabheyīṃ pradarśayet |
taddugdhena ca pātrāṇi pūritāni vicintayet || 101 ||
[Analyze grammar]

omarghyamityādi pūrvaṃ kalpayāmīti coccaran |
spṛśetpātrāṇi hastena pātre'nyasminnana ntaram || 102 ||
[Analyze grammar]

coccaret |
arghyapātrājjalaṃ kiñcadgṛhītvā viniveśayet |
dakṣiṇaetarahaste tat pātraṃ saṃsthāpya mantrayet || 103 ||
[Analyze grammar]

śrīrarghyasya bhavaddevī vāgīśācamanīyake |pādyasya pitaro devā snānīye varuṇastathā...kasya śāntissyātpātreṣvetāssamarcayet || ityadhikamekatra dṛśyate |
manraiṇa mūlabhūtena vārān saptatadambanā |
paṭhaṃsaināstra mantreṇa dravyāṇyātmānameva ca || 104 ||
[Analyze grammar]

yogapīṭhakalpanam. |
prokṣya kūrcena devasya yogapīṭhaṃ prakalpayet |
abhinne sahaje pīṭhe pratimāyāścaturmukha || 105 ||
[Analyze grammar]

ādhāraṃ prathamaṃ rūrmaṃ kālāgniṃ tadanantaram |
upariṣṭācca bhogīndraṃ paṇābhirbhūmimaṇḍalam || 106 ||
[Analyze grammar]

caturaśraṃ sahasreṇa bibhrāṇaṃ balavattaram |
bhuvaścopari dharmādyāḥ kalpyā yogāsanāṅghrayaḥ || 107 ||
[Analyze grammar]

āgneyādiṣu catvāraścatasṛṣveva padmaja |
adharmādyāśca tāvantaḥ prāgādyāsu yathākram || 108 ||
[Analyze grammar]

prāgādiṣu |
āśāsu tāvatīṣveva puruṣākṛtayasthsatāḥ |
caturbhujāssiṃhavaktrāssitāḥ pūrva'ruṇāḥ pare || 109 ||
[Analyze grammar]

hastābhyāmapi mukhyābhyāṃ racitāñjali sampuṭāḥ |
avarābhyāṃ ca bibhrāṇā hastābhyāṃ yogapīṭhikām || 110 ||
[Analyze grammar]

madhye sadā śivo deva stadvadeva pratiṣṭhitaḥ |
athavā puruhūtādyā dikṣu prāgādiṣu kramāt || 111 ||
[Analyze grammar]

aṣṭāvaṣṭanu pīṭhasya pādarūpeṇa dhārakāḥ |
īṣāścatasraḥ pūrvādyāḥ tasya veda catuṣṭayam || 112 ||
[Analyze grammar]

tāsu deva catuṣṭayam |
ahaṅkārāstrayaḥ pāśā guṇāssatvādayo guṇāḥ |
tūlikā pañcabhūtātmā jīvātmāstaraṇaṃ tathā || 113 ||
[Analyze grammar]

agne ssomasya sūryasya maṇḍalānyu parikramāt |
ambhojamupariṣṭācca valarkṣaṃdvādaśacchadam || 114 ||
[Analyze grammar]

smerakesarasampūrṇaṃ madhye vipulakarṇikam |
bhadrāsanaṃ kalpayītvā yatho ktenaiva vartmānā || 115 ||
[Analyze grammar]

smaretkesara |
pīṭhapārśvadevatāḥ. |
arcayedgandhapuṣpādyaiḥ pīṭhapārśvaitu dakṣiṇe |
brahmāṇaṃ viṣṇu mīśānaṃ samārādhya tathottare || 116 ||
[Analyze grammar]

mīśāṃ ca |
sanatkumāraṃ sanakaṃ sanandaṃ ca sabhājayet |
pārśveca paścime durgāṃ vighneśaṃ nāradaṃ tathā || 117 ||
[Analyze grammar]

ātmanaśca gurūn dhyātvā prārabhetācyutārcanam |
bhagavadārādhanāmbhaḥ. |
āvāhanapadaṃ pātraṃ prakṣālitamathāmbabhiḥ || 118 ||
[Analyze grammar]

pūramesmūlamantreṇa hastābhyāṃ ca samuddharet |
lalāṭasamametasminnantarāvāhya keśavam || 119 ||
[Analyze grammar]

mūlabimbhā dyathādīpaṃ dīpādavikṛtaṃ tathā |
yaturucchārayenmantramāgaccha padasaṃ yutam || 120 ||
[Analyze grammar]

tenatoyena karmārcāṃsiñketkūrcena mūrdhani |
tatra sannihitaṃ devaṃ karmārcāyāṃ vicintayet || 121 ||
[Analyze grammar]

praṇamyakiñcadutthāya svāgato kairanantaram |
mudrāpradarśanam. |
darśayetpratimāmudrāṃ kalpayītvā ca sannidhim || 122 ||
[Analyze grammar]

yāvadyāgaṃ sthiti prārthanā. |
yāgāvasānikīṃ tatra prārthayeta hareḥ sthitam |
sammukhīkaraṇam. |
sammukhīkaraṇaṃ kuryātpuṇḍarīkākṣavidyayā || 123 ||
[Analyze grammar]

saparyāsanam. |
dadyācca mūlamantreṇa saparyāsanamāditaḥ |
dehavadarcāyāṃ mantrenyāsaḥ. |
yathā dehe tathārcāyāṃ mantranyāsaṃ samācaret || 124 ||
[Analyze grammar]

tathā deve |
hastanyāsaṃ vinā mudrāpradarśanam. |
hastanyāsaṃ vinā śaṅkhacakramudrāṃ pradarśayet |
surasiddhādyavatāritabhire āvāhananiṣethaḥ. |
nāvāhayedekabere surasiddhāvatārite || 125 ||
[Analyze grammar]

āvāhayet |
ṛṣibhirmanujairvāpi sthāpite niścale harai |
susthite'bhimukhībhāva evāvāhanaṃ. |
susthate'bhimukhībhāvasta devāvāhanaṃ hareḥ || 126 ||
[Analyze grammar]

niścite |
yathāgnimāhitaṃ kuṇḍe yathā vā puruṣaṃ sthitam |
kāle prabodhayedevamarcane bodhayeddharim || 127 ||
[Analyze grammar]

pūjārambhe sthirabimbe yogapīṭhādīnāṃ avaśyakartavyatā. |
kalpanaṃ yogapīṭhasya mantranyasanameva ca |
bimbe sthire sadā kāryaṃ pūjārambhe caturmukha || 128 ||
[Analyze grammar]

pādyācamanayoḥ sthitaṃ hariṃdhyāyet |
arghyavastrāmbarākalpa puṣpagandhānulepanaiḥ |
pratyarcitaṃ sthitaṃ dhyāyetpādyacamanayoḥpunaḥ || 129 ||
[Analyze grammar]

pradik sthite |
snonanai vedyakālayo ssukhāsīnaṃ dhyāyet. |
āsīnaṃ snānakāle ca padmāsanasukhāsane |
naivedyadhūpadīpādāpāsīnaṃ svastikāsane || 130 ||
[Analyze grammar]

anyatopracāre sthitamāsīnaṃ vā dhyāyet |
upacāreṣu cānyatra tattatkarmānusārataḥ |
sthitamāsīnamathavā devaṃ dhyāyeta pūjakaḥ || 131 ||
[Analyze grammar]

puṣpāñjaliḥ |
arcayāmīti sāmnātu kṣipetpuṣpāñjaliṃ hareḥ |
vibho sakalalokeśa viṣṇo jiṣṇo prabho hare || 132 ||
[Analyze grammar]

tvāṃ bhaktyā pūjayāmyadya bhogai rarghyūdibhiḥ kramāt |
divyenārghyopacāreṇa yathāśakti yathāvidhi || 133 ||
[Analyze grammar]

divyenetyekaḥ ślokaḥ kvacidevāsti |
arcayiṣyāmi samaye bhagavantaṃ janārdanam |
iti vijñāvya deveśaṃ yajedarghyādibhiḥkramāt || 134 ||
[Analyze grammar]

arghyādidānakāle dhyānaprakāraḥ |
bhaktinamreṇa śirasā dadyādarghyaṃca mūrdhani |
pādāravindayordadyātpādyaṃ pādyapratigrahe || 135 ||
[Analyze grammar]

dhyāyedācamanīyasya dānakāle jagardurum |
ācāmantamivāmbhobhi ssākṣādambhaḥ pratigrahe || 136 ||
[Analyze grammar]

upacaryopacāreṇa madhuparkādinā harim |
praṇāmaḥ |
hastābhyāṃ śirasā padbhyāṃ manasā cadhiyā tathā || 137 ||
[Analyze grammar]

ahaṅkāreṇa cātmānaṃ nipātya dharaṇī tale |
anena praṇipātena praṇipatya janārdanam || 138 ||
[Analyze grammar]

prārthanā |
daso'haṃ te jagannāthasavutrādiparigrahaḥ |
preṣyaṃ praśādhi kartavye māṃ niyuṅkṣvahite sadā || 139 ||
[Analyze grammar]

iti vijñāpya deveśaṃ parivārām prakalpayet |
yogāsanābjapatreṣu śaktayaḥ |
yogāsanābjapatreṣu pūrvādiṣu yathākramam || 140 ||
[Analyze grammar]

dvādaśa dvādaśasveva śaktīśśrīvatsapūrvikāḥ |
śrīvatsaṃ vanamālāṃ camāyāṃ yogātmikāṃ tathā || 141 ||
[Analyze grammar]

vaiṣṇavīṃ vimalāṃ sṛṣṭiṃ śaktimutkarṣiṇīmapi |
prajñāṃ satyāṃ tatheśānāmanukampāṃpitāmahīṃ || 142 ||
[Analyze grammar]

puṣṭi |
prathamāvaraṇe śaktayaḥ |
prathamāvaraṇe cāpi dakṣu prāgādiṣu kramāt |
vyāptiṃ kāntiṃcatṛptiṃcaśraddhāṃ vidyāṃ jayāṃ kṣamām || 143 ||
[Analyze grammar]

śāntiṃca śaktīraṣṭaitāḥ kṛtvā cāmaradhāriṇīḥ |
dvitīyāvaraṇasthāḥ |
tato dvitīyāvaraṇe saṅkhadyāyudhadhāriṇaḥ || 144 ||
[Analyze grammar]

puruṣānaṣṭa pūrvādiṣvānu pūrvyeṇa kalpayet |
rūpyeṇa |
tṛtīyāvaraṇasthāḥ |
tṛtīyāvaraṇe svāsu dikṣvindrādīn prakalpayet || 145 ||
[Analyze grammar]

bahirāvaraṇasthāḥ |
bahirāvaraṇe tārkṣyaṃ bhagavatpramukhaṃ tathā |
viṣvaksesaṃ tadhai śānyāṃ dvitīyāvaraṇādbahiḥ || 146 ||
[Analyze grammar]

tṛtīyāvaraṇe |
paripārāṇāṃ bhagavadabhimukhaṃ sthitiḥ |
parivārā nirīkṣeran sarve prāñjalayo harim |
snānāsanam |
dadyācca pāduke snātumutthānasamaye hareḥ || 147 ||
[Analyze grammar]

idaṃviṣṇuriti dvābhyāṃ pādukārohaṇaṃ hareḥ |
uddharecca hariṃ snātumuttiṣṭha brahmaṇasspate || 148 ||
[Analyze grammar]

smaret |
itimantreṇa deveśaṃ prāpayet snānapīṭhikām |
mantrastu bhadraṃkarṇebhiriti snānāsanāsane || 149 ||
[Analyze grammar]

sāvitryā vitaredarghyaṃ pādyaṃ trīṇipadeti ca |
āpaḥ punantvityetena mantreṇācamanakriyā || 150 ||
[Analyze grammar]

dantadhāvana kāṣṭhaṃ ca tadviṣṇoriti nirvapet |
abhyaṅgaṃ pāmadaivyena kuryādudvartanaṃ punaḥ || 151 ||
[Analyze grammar]

jihvānirlekhanaṃ caina viṣṇu gāyatri vidyayā. itīdamardhaṃkvacidadhikamasti |
kāryaṃ viṣṇornukamiti mantreṇāmalakādikaṃ |
pratadviṣṇuriti kṣālyamabhiṣeka vidhistataḥ || 152 ||
[Analyze grammar]

nateviṣṇuriti |
apāhiṣṭheti tisṛbhiratodevā avantviti |
kaṅkatena mṛjetkeśān kalaśaissnapanaṃ tataḥ || 153 ||
[Analyze grammar]

hiraṇyavarṇāṃ hariṇīmiti lepo haridrayā |
hiraṇyavarṇāṃ śśucayaḥpāvaketi catasṛbhiḥ || 154 ||
[Analyze grammar]

kṣālyo sandhāmbunā dehaḥ punastaṃ kuñkumenatu |
ālipya viṣṇugāyatryā kṣālametpāvamānībhiḥ || 155 ||
[Analyze grammar]

brahmajijñānamiti ca kayānaścitra abhuvat |
ityeva marghyapādyādyai ryajedādyaṃ maheśvaram || 156 ||
[Analyze grammar]

rdhūpadīpāntamarcayet |
pariṣicya tu sāvitryā sūktena puruṣātmanā |
sahasradhārayā snānaṃ yadvākumbhena tadbhavet || 157 ||
[Analyze grammar]

agnirmūrddhetimantreṇa plotenāṅgāmbu nirhṛtiḥ |
viṣṇugāyatriyā dadyā dvastre dve dhautanirmale || 158 ||
[Analyze grammar]

alañkārāsanam. |
praṇavena brahmasūtramuttarīyaṃ ca kalpayet |
acāntamanvadhiṣṭhāya pāduke maṇḍanāsane || 159 ||
[Analyze grammar]

sukhāsīnāya devāya prāgvadarghyādi narvapet |
dhūpenāguruje nārdrāmūrdhrānaṃ divaityṛcā || 160 ||
[Analyze grammar]

nārdrāṃ |
keśān saṃśoṣya śucinā candanena sugandhinā |
idaṃ viṣṇuriti śrutyā lepanaṃ vapuṣismṛtam || 161 ||
[Analyze grammar]

jitaṃ ta itimantreṇa maṇḍanairapi maṇḍayet |
puṣpāṇi dadyātta dviṣṇo ritimantreṇa mantravit || 162 ||
[Analyze grammar]

irāvatīti mantreṇa pādayorakṣatān kṣipet |
añjanaṃ viṣṇugāyatryāvyāhṛtyādarvaṇekṣaṇam || 163 ||
[Analyze grammar]

jitaṃ ta iti dhūpaiśca dhūpayedagurūtthitaiḥ |
uddhīpyasveti mantreṇa dīpāropaṇa miṣyate || 164 ||
[Analyze grammar]

tilān vastraṃ tathā hema tāmbulaṃ taṇḍulānapi |
phalāni gavyamāghāraṃ gāścadhyānaṃ yathāvasu || 165 ||
[Analyze grammar]

gogrāsaṃ deśikāyaiva dadyāddevasya sannidhau |
adhipasya tathā rājño rāṣṭrasya sakalasya ca || 166 ||
[Analyze grammar]

prajānāṃ brāhmaṇādīnāṃ dānamabhyudayāvaham |
apanīte yavanikāpaṭe bhaktānukampayā || 167 ||
[Analyze grammar]

ghoṣayettūryaghoṣeṇa nṛttaṃ gītaṃ tathācaret |
stotrāṇi ca kathāścitrā vedanāṅgāni ṣaṭe tathā || 168 ||
[Analyze grammar]

paṭheyuragre devasya sarvamanyacca maṅgalam |
bhojyāsanam |
ācare tpāduke datvā gamayedbhojanāsanam || 169 ||
[Analyze grammar]

datvārghyaṃ pādyamācāmaṃ madhuparkaṃ nivedayet |
praṇavena tato dadyā ttāmbūlīmāsya śodhanīm || 170 ||
[Analyze grammar]

ha virnavedayetsiddhaṃ bhojyabhakṣyādikaṃ tathā |
madhurāti kasopetaṃ vidhyuktaṃ susamāhiteḥ || 171 ||
[Analyze grammar]

havirnivedayetpaścādbhojya bhakṣyādi saṃyutam. itipāṭhaḥ |
susaṃskṛtaiśca niṣpannairyaktamanyaiḥphalādibhiḥ |
apaktairapatipakvaiśca yathā yogaṃ prakalpayet || 172 ||
[Analyze grammar]

mṛṣṭānnaiḥ |
rājopacāra vatsarvamupa cāre prakalpayet |
prokṣitaṃ cāstramantreṇa pariṣicya ca marmaṇā || 173 ||
[Analyze grammar]

tpūrvamupacāraiḥ prakalpite |
praṇavenārhaṇe datte dahanāplāvanādike |
kṛte ca surabhīmudrāṃ darśayitvāca deśikaḥ || 174 ||
[Analyze grammar]

nyaste'rghyapuṣṭe saṃspṛṣṭe viṣṇuhaste samādhinā |
anvārabdhena savyena pāṇinā dakṣiṇena tu || 175 ||
[Analyze grammar]

vidhāya dakṣiṇaṃ jānuṃ bhūmisaṃsparśagaṃ punaḥ. iti kvacidadhikamasti |
annamya pāmapṛṣṭhena dakṣiṇena kareṇa tu. ida mardhamanvārabdhetyasya pratinidhitayā kvaciddṛśyate |
pragṛhī tārghyapuṣpeṇa darśitagrāsamudrayā |
devasya tveti mantreṇa nai vedyaṃ tadyathodiśam || 176 ||
[Analyze grammar]

devasya dakṣiṇe haste nirvapetsādharassvayam |
tāmbhūlasamarpaṇam. |
datte'nnapānake haste pānīye ca susaṃskṛte || 177 ||
[Analyze grammar]

kṛte cācamane dadyāttāmbhūlī māsyaśodhinīm |
kriyākalāpaṃ pūjādai karmārcāyāṃ yadīritam || 178 ||
[Analyze grammar]

tatsarvaṃ dhruvaberādau yathāsambhavamācaret |
arghyādiṣūpacāreṣu kartavyeṣu yathātatham || 179 ||
[Analyze grammar]

mantrapūrveṣu sarvaṣu vācamenāmudīrayet |
divyenārghyopacāreṇa yathāśakti yathāvidhi || 180 ||
[Analyze grammar]

arcayicyāmi samaye bhagavantaṃ janārdanam |
ityādikāmavitathāṃ pūjakassusamāhitaḥ || 181 ||
[Analyze grammar]

caturbhirevagandhādyaiḥ paripārārcanaṃ matam |
sarvasminnupacāre ca stutyante'puṣṭhite punaḥ || 182 ||
[Analyze grammar]

japecca pūjako mantraṃ yathodīritasañkhyayā |
dvādaśākṣaramanyaṃ vā tadante huhuyādbahiḥ || 183 ||
[Analyze grammar]

bhūtebhyo balidānaṃ ca kuryānnityaṃ mahotsavam |
vijñāpya devadeveśaṃ pūjakaḥ praṇametsvayam || 184 ||
[Analyze grammar]

praṇataḥ |
ādadītāvaśiṣṭāni pūjāvastūni kṛtsnaśaḥ |
tairātmapūjanaṃ kuryāttuṣyettenāpi keśavaḥ || 185 ||
[Analyze grammar]

mantrairyathoktairārādhya sūktena puruṣeṇa vā |
athavādvādaśārṇādyairmantrairbimbhamukhe harim || 186 ||
[Analyze grammar]

prapadyate paraṃ śreyā niṣkāmo yadi pūjakaḥ |
kāmanāyāstu kāmyāni phalāni prati padyate || 187 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 3

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: