Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
caryāpādetṛtīyo'dhyāyaḥ |
tṛtīyo'dhyāyaḥ |
bhagavadārādhanavidhiḥ. |
śrībhahavān |
śrūyatāmabhidhāsyāmi brahmannārādhanaṃ hareḥ |
yena viṣṇoḥ padaṃ martyaḥ propnotyamaradurlabham || 1 ||
[Analyze grammar]

snānabhedāḥ. |
snānamūlāḥ kriyāssarvāḥ snānaṃ ca bahudhā śrutam |
vāruṇaṃ divyamāgneyaṃ vāyavyaṃ pārthivaṃ tathā || 2 ||
[Analyze grammar]

māntraṃ mānasamityevaṃ snānaṃ saptavidhaṃ smṛtam |
nirīkṣya cātmanaśśaktiṃ samayaṃ deśameva ca || 3 ||
[Analyze grammar]

etaṣvekataraṃ kuryātsamārādhanatatparaḥ |
vāruṇāsnānasvarūpam. |
avagāhana mapsvantarvāruṇaṃ snānamiṣyate || 4 ||
[Analyze grammar]

sahātapena varṣeṇa snānaṃ divyamanantaram |
samidhāṃ dīpitānāṃ ca gomayasya hutasya ca || 5 ||
[Analyze grammar]

sitena bhasmanā'ṅgeṣu lalāṭādiṣu cakramāt |
yadūrdhvapuṇḍrakaraṇaṃ mantroccāraṇapūrvakam || 6 ||
[Analyze grammar]

tadāgneyaṃ bhavet snānaṃ śodhanaṃ paramaṃ smṛtam |
gacchatsu goṣu pādotthairajobhirbhūmisambhavaiḥ || 7 ||
[Analyze grammar]

vātotthaiḥ |
sparśanaṃ vapuṣassnanaṃ vāyavyaṃ tadudāhṛtam |
praśaste varvatāgrādau jātayā svetamṛtsnayā || 8 ||
[Analyze grammar]

uccārya keśavādīnā nāmānyaṅge yathākramam |
lalāṭādau yadvidhāna murdhvapuṇḍrasya tadbhavet || 9 ||
[Analyze grammar]

pārthivaṃ snānamabliṅgairmantrairviprakareritaiḥ |
atra ūrdhvapuṇḍraṃ mṛdā dhāryaṃ sāntarālaṃ triyaṅgulam |lakṣmyāsārdhaṃ sukhāsīno kamehaṃ tatra nirvṛtaḥ || iti padyaṃ kvaciddṛśyate |
ambhobhiḥ prokṣaṇaṃ brahmaṃ stanmāstraṃ snānamiṣyate || 10 ||
[Analyze grammar]

mānasasnānam |
trirācamyā'hataṃ vāsaḥ paridhāya sukhānasaḥ |
prāṇāna yamya māṃ dhyāye ddhṛdayāmbhoruhe sthitam || 11 ||
[Analyze grammar]

dhyānenānena nirddhūtakalmaṣo jāyate pumān |
snānaṃ mānasametatsyāt snataśca harimarcayet || 12 ||
[Analyze grammar]

ājānu pādau prakṣālya hastau cāmaṇi bandhanāt |
ācamya ca dvārapārśvaṃ gatvāṅganyāsapūrvakam || 13 ||
[Analyze grammar]

bhagavanmandirakavāṭodghāṭanam |
tālatrayaṃ ca hastābhyāṃ kṛtvā'bhivalajaṃ sthitaḥ |
kavāṭa mudghāṭya tato vāyamantreṇa mantrevit || 14 ||
[Analyze grammar]

phaṇṭāyāścālanaṃ kuryātkapāṭodghāṭanādiṣu idamardhaṃ kvacidadhika masti |
padmaja |
sāmnā devavratenāntaḥ praviśeddakṣiṇāṅghriṇā |
praṇamecchirasā devaṃ puṇḍarīkākṣa vidyayā || 15 ||
[Analyze grammar]

āropiteṣu dīpeṣu mālye cāpi nirāsite |
vedyāṃ pātreṣu bimbeṣu śodhiteṣu yathātatham || 16 ||
[Analyze grammar]

dvārapūjāmukhe sarvaparivārasamarcane |
kṛte śiṣyeṇa vā'nyena paricārapareṇa vā || 17 ||
[Analyze grammar]

parivārānanabhyarcya tathaivāgni samīḍanam |bhogairakṛtvā devasya pūjāsyānniṣprayojanā |tasmādyathoktamārgeṇa pūjanaṃ sthāna vṛddhidam | iti kvaci dadhikaṃ dṛśyate |
pūjakaparikarmā. |
pūjako'laṅkṛtassragvīśuklāmbaradhaṃ śśuciḥ |
śuklopavītottarīyaśca ndanādya nulepanaḥ || 18 ||
[Analyze grammar]

candanaśvetamṛtsnāmbu talpitā grordhvapuṇḍrakaḥ |
ārabhya nāsikāmūlaṃ lalāṭāntaṃ likhetkramāt || 19 ||
[Analyze grammar]

śvetamṛtsnāmbukalkena dhārayedūrdhva puṇḍrakam. idamardhaṃ candanetya rdhasthānekvaciddṛśyate |
idamardhaṃ kvacinnāsti |
ātmaśuddhiḥ. |
devapārśvāṃ samāsādya pārśve savyetare svayam |
āsīno viṣṭage śuddhe ṝsyādau svasti kāsane || 20 ||
[Analyze grammar]

savyottare |
āsīta |
badhvā padmāsanaṃ vāpi dūryāghoṣe pravartite |
tiraskariṇyāca dvāre niśchidraṃ cchādite tataḥ || 21 ||
[Analyze grammar]

astramantreṇa kakubho badhvā dhūmadhvajaṃ bahiḥ |
prākāravat sthitaṃ dhyāyettejo mantreṇa mantravit || 22 ||
[Analyze grammar]

cakramudrāṃ ca khe nyasya cakramantreṇa sādhakaḥ |
gopayannitthamātmānaṃ prāṇāyāmaistribhiḥ kramāt || 23 ||
[Analyze grammar]

yuktaḥ kṛtvā yogamudrāṃ nābhikanṭe sthitaṃ punaḥ |
vedyākāraṃ vāyubījaṃ dhyātvā tajjena vāyunā || 24 ||
[Analyze grammar]

dhūmreṇa dehapāpmānaṃ śoṣayitvā niranvayam |
trikoṇamagnibhījaṃ ca raktavarṇaṃ hṛdambuje || 25 ||
[Analyze grammar]

dhyātvā tadutthasaptārciśśikhābhiḥ kalmaṣaṃ dahet |
māhendra bījaṃ vinyasya pītābhaṃ caturaśrakam || 26 ||
[Analyze grammar]

kaṇṭhe sahasparśanena stambhayedagnimutthitam |
vāyunā kumbhakenaiva vṛttaṃ sphaṭikasannibham || 27 ||
[Analyze grammar]

vinyasya vāruṇaṃ bījaṃ mūrdhni tajjāmṛtāmbhasā |
kṣālayetsarvato dehamāpādatalamastakam || 28 ||
[Analyze grammar]

pṛthivyādīni tatvāni samādhiparayā dhiyā |
paramātmani saṃhṛtya pralayakramamāsthitaḥ || 29 ||
[Analyze grammar]

pṛthivīṃ pañcaguṇakāṃ pītābhāṃ caturaśrakām |
ghrāṇopasthendriyayutāṃ tanmātrālakṣaṇe tataḥ || 30 ||
[Analyze grammar]

gandhe saṃhṛtya yogena gaganena vicakṣaṇaḥ |
kasanā pāyvīndriyābhyāṃ sahāpaśca caturguṇāḥ || 31 ||
[Analyze grammar]

gahanena |
saha paścāccatu |
ardhacandrākṛti ścaitā stanmātrālakṣaṇe kase |
śśvetā |
gandhaṃ ca tanmātrātmānaṃ tatogniṃtryaśrapāṭalam || 32 ||
[Analyze grammar]

triguṇaṃ dṛṣṭicaraṇastrotobhyāṃ susamāhitaḥ |
tanmātrālakṣaṇe rūpe rasaṃ tanmātrayā saha || 33 ||
[Analyze grammar]

saṃhareddviguṇaṃ vāyuṃ sparśetanmātralakṣaṇe |
dhūmraṃ vṛttaṃ tatkarābhyāṃ rūpaṃ tanmātrayā saha || 34 ||
[Analyze grammar]

vāyunā saṃharedyogī khaṃ ca śabdaguṇaṃ punaḥ |
tanmātrālakṣaṇe śabhde nīlotpala dalaprabham || 35 ||
[Analyze grammar]

yuñjānaḥ |
sparśaṃ ca tanmātrātmānaṃ śrutipāksahitaṃ tataḥ |
saṃhṛtya śabdatanmātrāṃ svānte svāntamahaṅkṛtau || 36 ||
[Analyze grammar]

ahaṅkṛtiṃ buddhitatve buddhiṃ ca prakṛtau punaḥ |
jīve ca prakṛtiṃ jīvaṃ vāsanāvivaśaṃ tataḥ || 37 ||
[Analyze grammar]

susūkṣmaṃ nābhicakre sve bhāskarābhamavasthitam |
nuṣumnayā nāḍikayā padmasūtrasusūkṣmayā || 38 ||
[Analyze grammar]

uparyārohayeddehe kumbhakena sabhasvatā |
bhitvā ca brahmaṇo randhraṃ bahirdehādvinirgatam || 39 ||
[Analyze grammar]

praviśya bhāskarasyāpi maṇḍalānnirgataṃ bahiḥ |
aśarīraṃ tathā jīvaṃ parasmin brahmaṇi druve || 40 ||
[Analyze grammar]

sthitaṃ dhyāyet sthitaṃ tatra svadehaṃ yonijaṃ dahet |
nyastena śikhibhījena pādāgrejvalanaṃ dviṣā || 41 ||
[Analyze grammar]

pādādimūrdhaparyantaṃ dagdhe dehe nije tataḥ |
nivṛttibījaṃ khe dhyāye tpūrṇa candrāyuto pamam || 42 ||
[Analyze grammar]

tadutthapīyūṣanidhau jā te pāṇḍara paṅkaje |
smarejjīvaṃ samutpannaṃ sakāśādbhrahmaṇa stadā || 43 ||
[Analyze grammar]

jīvātpradhānaṃ tasmācca buddhiṃ buddherahaṅkṛtim |
tato manastataśśabdaṃ tanmātrāṃ khaṃ tatassaha || 44 ||
[Analyze grammar]

pākchrutibhyāṃ śabdhaguṇaṃ tanmātrāṃ sparśalakṣaṇām |
vāyuṃ sparśaguṇaṃ sārdhaṃ tvacā hastena casmaret || 45 ||
[Analyze grammar]

tanmātrāṃ sparśarūpāṃ tāṃ tatogniṃ saha cakṣuṣā |
padbhyāṃ rūpaguṇaṃ rūpatanmātrāṃ ca rasaṃ tataḥ || 46 ||
[Analyze grammar]

tanmātrāṃ ca sparśanāmnām. tataśca sparśatanmātrām. tanmātrāṃ ca tatorūpām. iti ca pāṭhāntaram |
tasmāttanmātrām |
punaḥ |
apo rasaguṇāḥ pāyurasanābhyāṃ sahābjaja |
gandhaṃ ca tanmātrātmānaṃ sahagandhaguṇāṃ bhuvam || 47 ||
[Analyze grammar]

samutpannaṃ smaredvidvān phrāṇopasthayutaṃ tathā |
itthaṃ śarīramātmīyaṃ sṛṣṭaṃ mahyādibhūtajam || 48 ||
[Analyze grammar]

vicintya paṅkajaṃ budhyā prabuddhaṃ tadvinissṛtaiḥ |
śātakumbhamayaiḥkumbhaiḥ pūrṇairamṛtavāribhiḥ || 49 ||
[Analyze grammar]

snāpitaṃ śuddhamanaghaṃ cintayitvā nijaṃ vapuḥ |
ārādhane hare ryogyaṃ parasya paramātmanaḥ || 50 ||
[Analyze grammar]

mantranyāsavidhiḥ. |
dhyāyannaṣṭākṣaraṃ mantraṃ dvādaśākṣarameva vā |
sṛṣṭisthitilayavyāsai rhastanyāsa purassaram || 51 ||
[Analyze grammar]

nyasyedaṅgraṣu mūrdhādi pādānteṣu yathā tatham |
praṇavanyāsaḥ. |
talaṃ pṛṣṭhaṃ cakarayo śśodhayutvāstra vidyayā || 52 ||
[Analyze grammar]

aṅgralīnāṃ ca sarvāsāṃ parvasvādyantavartiṣu |
iṣyate praṇavanyāso madhyameṣu ca parvasu || 53 ||
[Analyze grammar]

aṣṭākṣarasya sṛṣṭilayasthitīnāṃ nyāsaḥ. |
mantrākṣarāṇi vinyasye nnyāsa eṣa sanātanaḥ |
parvadakṣiṇa tarjanyāḥ prakramyāṅguliparvasu || 54 ||
[Analyze grammar]

mantrākṣarāṇāṃ vinyāso |
prakramyāṅgruṣṭha |
dakṣiṇetaratarjanyāḥ parvāntaṃ sādhakottamaḥ |
sṛṣṭinyāsamimaṃ kuryā dvyatyāsena tu saṃhṛtau || 55 ||
[Analyze grammar]

dvinyāsena |
prakramya tarjanīparva kaniṣṭhāparva viśramaḥ |
sthitāvaṣṭākṣarasyeṣa mantrasya nyāsa īritaḥ || 56 ||
[Analyze grammar]

dvādaśākṣaramastrasya sṛṣṭilayasthitīnāṃ nāsaḥ |
dvādaśākṣara mantrasya nyāsassamprati kathyate |
nyāsastavale madhyamayā tarjanyā'ṅguparvaṇi || 57 ||
[Analyze grammar]

kṛtvā pradakṣiṇaṃ parnasvaṅguṣṭhenetareṣu tu |
savye tale tu viśrānti ssṛṣṭānaparadhā laye || 58 ||
[Analyze grammar]

talayoḥprakramasthāne dakṣiṇetarayordvamayoḥ |
kaniṣṭhayośca viśrāntiḥ parvaṇo rubhayorapi || 59 ||
[Analyze grammar]

dvādaśākṣara mantrasya nyāso'yaṃ kamalāsana |
aṣṭākṣara sthānāni. |
hṛdayādīni cāṅgāni dhyātvā'ṅguṣṭhādi pañcasu || 60 ||
[Analyze grammar]

nyasyennakhamukhe netre tale savye gadā dharau |
savyetare padmacakrenyasyesnyāsaḥ karadvaye || 61 ||
[Analyze grammar]

darau itikvacit |
īritastalayormantraṃ dhyātvā tejobhiru jvalam |
tābhyāṃ mūrddhādipādāntaṃ dehe nyasye tsamūhitaḥ || 62 ||
[Analyze grammar]

tsamantaḥ |
vyāpakaṃ kañcukaṃ yadvā mantramakṣaraśastataḥ |
mūrdninetre mukhe citte nābhyāṃ guhye ca jānuni || 63 ||
[Analyze grammar]

mantrastvakṣaraśa |
caraṇau kramaśassṛṣṭau nyāso mantrasya iṣyate |
viparītakramojñeya ssaṃhṛtau pālane punaḥ || 64 ||
[Analyze grammar]

nābhyādi pṛdayānteṣu nyāsoṅgeṣu prakīrtitaḥ |
aṣṭākṣarasya mantrasya sthānānyetāni tāni ca || 65 ||
[Analyze grammar]

dvādaśākṣara sthānāni. |
śirasaḥ paścimaṃ pūrvaṃ dakṣiṇaṃ cottaraṃ tataḥ |
catvāri ca caturvaktrasthānāni dvādaśākṣare || 66 ||
[Analyze grammar]

aṣṭākṣara nyāsabhūmayaḥ. |
mūrdhni madhyamayā'ṅgulyā tarjanyā saha cakṣuṣoḥ |
nyasyenmukhe'nāmikayā sāṅguṣṭhena ca mantravit || 67 ||
[Analyze grammar]

aṅguṣṭha tarjanībhyāṃ tu hṛdaye nyasanaṃ bhavet |
tathāṅguṣṭha kaniṣṭhābhyāṃ nābhau nyāsaḥ praśasyate || 68 ||
[Analyze grammar]

vināṅguṣṭhena śeṣābhirguhye jānuni cobhayoḥ |
samastābhiścaraṇayo rityaṣṭākṣarabhūmayaḥ || 69 ||
[Analyze grammar]

dvādaśākṣara nyāsabhūmayaḥ. |
prāgbhāge śirasoṅgulyā nyāso'ṅguṣṭhena dakṣiṇe |
tarjanyā paścime bhāge nyāso'nāmika yottare || 70 ||
[Analyze grammar]

kaniṣṭhayātadhaitāssyurdvādaśākṣarabhūmayaḥ |
mantrākṣarāṇāṃ varṇāḥ |
rūpaṃ kramṇākṣarāṇāṃ nyāsakāle vicintayet || 71 ||
[Analyze grammar]

śuklaṃ hiraṇyayaṃ kṛṣṇaṃ raktaṃ kuṅkuma sannibham |
padmakiñjalka sadṛśaṃ sarvavarṇa kamaṣṭakam || 72 ||
[Analyze grammar]

padmakiñjalkanīlaṃ ca |
sitaṃ kṛṣṇaṃ ca dhūmrābhaṃ śyāmaṃ tārānibhaṃ tataḥ |
sphaṭikābhaṃ ca śajkhābhaṃ kaktaṃ śuklaṃ ca lohitam || 73 ||
[Analyze grammar]

tamorūpaṃ pītavarṇaṃ dhvātvāmantradvayākṣaram |
ṣaḍaṅganyāsaḥ |
sthāne yathokte vinyasya ṣaḍaṅganyāsamācaret || 74 ||
[Analyze grammar]

hṛdayaṃ ca śiraśceva śikhā kavaca meva ca |
netramastraṃ ṣaḍetāni hṛdaye mastake tathā || 75 ||
[Analyze grammar]

śikhāyāmānupūrvyeṇa skanthasyobhaya pārśvayoḥ |
netrayordikṣu sarvāsu nyasanīyāni bhūmiṣu || 76 ||
[Analyze grammar]

ṣaṇṇāṃ rūpāṇi. |
rūpāṇi ṣaṇṇāṃ kumudaṃ bandhūka masitotpalam |
abjakesara mambhoja matasī sūna sannibham || 77 ||
[Analyze grammar]

rūpasampadam |
divyāyudhadharaṃ divyavastramālyānu tepanam |
kaustubhaṃ vanamālāṃ ca śrīvatsaṃ divyalakṣaṇam || 78 ||
[Analyze grammar]

bibhrāṇaṃ bhāvayetsākṣādātmānaṃ parameśvaram |
arcayennyāsabījāni gandapuṣpādibhiḥ kramāt || 79 ||
[Analyze grammar]

mānasairūpa cāraiśca hṛdayāmbhoruhe sdhitam |
homāntamarca yetpūrvaṃ pāsudevaṃ sanātanam || 80 ||
[Analyze grammar]

homantaira |
mantraśuddhiḥ |
ātma śuddhiriyaṃ proktā mantraśuddhistu kathyate |
ṣadviṃśe nārṇabījena mantrabījāni śoṣayet || 81 ||
[Analyze grammar]

nāstrabhījena |
toṣayet |
saptaviṃśena bījena dahedetāni varṇaśaḥ |
aṣṭāviṃśena bījena khe ca stambha namācaret || 82 ||
[Analyze grammar]

teṣu |
ekonatriṃśabījena tānyeva kṣā layetpunaḥ |
huṅkāreṇa prabuddhāni phaṭkāreṇa vicakṣaṇaḥ || 83 ||
[Analyze grammar]

kuryādabhimukhānya nvakpraṇavena viśodhayet |
tamakṣamālayā śuddhaṃ japenmantraṃ samāhitaḥ || 84 ||
[Analyze grammar]

dvā praṇavena |
aṣṭottara śataṃ vārā naṣṭāviṃśati meva vā |
aṣṭhau vāmantravinmantraṃ bījādyanta puṭhīkṛtam || 85 ||
[Analyze grammar]

pūjādravyāṇi sarvāṇi kṣālayeccāmbu pūritām |
dakṣiṇe vāmapārśvevā viniveśya gala ntikām || 86 ||
[Analyze grammar]

dakṣiṇa sthāpayītvātu vāme pārśve |
arghyādi pātrāṇyādāya gāyatryā viṣṭhupūrvayā |
prakṣālya pādeṣpādadhyāddevasyāgre'tha padmaja || 87 ||
[Analyze grammar]

pātmanaḥ |
pādyaṃ madhye dakṣiṇe'rghyaṃ pāme cācamanīyakam |
tasya pārśvasya pārśvetu vāme snānīyapātrakam || 88 ||
[Analyze grammar]

tatpārśvayośca śuddāpā pātram |
pūrṇāni gālitāmbobhiḥ pātrāṇi nigamādinā |
arghyādiṣu kṣevaṇīyadravyāṇi. |
saṃspṛśyārghyādi pātreṣu dravyāṇi viniveśayet || 89 ||
[Analyze grammar]

kuśāgramakṣataṃ puṣpaṃ phalaṃ malayajaṃ tathā |
tirlā siddhārthasahitān yavā na rghyasya bhājane || 90 ||
[Analyze grammar]

narghye vinikṣipet |
tilān dūrvāṃ viṣṇuparṇīṃ śyāmākaṃ padmamakṣatam |
prādyapātre ṣaḍetāni dravyāṇi viniveśayet || 91 ||
[Analyze grammar]

elālavaṅgakarpūraṃ jātītakkola candanam |
puṣpāṇyācamanīye tu pātre dravyāṇi kalpayet || 92 ||
[Analyze grammar]

sandhaṃ sarvaiṣadhī ratnaphalabīja kuśāni ca |
tilāni cākṣataṃ caiva dadhikṣīraghṛtāni ca || 93 ||
[Analyze grammar]

gandham ityādi dvādaśāram ityantaṃ kvacinna |
rajanī dvādaśāṅgāni snānīye ca vinikṣipet |
koṣṭhaṃ māṃsīhiridre dve murāśaileyacampakāḥ || 94 ||
[Analyze grammar]

snānīyadravyamucyate |
vacākacoramustāśca sarvauṣadhyaḥ prakīrtitāḥ |
tilāni tulasī caiva nikṣipecchānti vāriṇi || 95 ||
[Analyze grammar]

tilaiśca tulasībhiśca bhavecchāntyudaraṃ tathā. itikvacit |
dravyāṇāṃ dahanaśoṣaṇaplāvanādi |
dvādaśāraṃ bhāsamānaṃ cakraṃ madhyetu bhāskaram |
haste pāmetare dhyātvādīptaustadraśmibhiḥ punaḥ || 96 ||
[Analyze grammar]

madhyaga |
dravyāṇi dagdhvāniśśeṣaṃ bhasmībhūtāni tāni ca |
dakṣiṇetarahastasthesite padme vikasvare || 97 ||
[Analyze grammar]

dalaiṣṣoḍaśabhiryukte candraṃ pīyūṣakaśmibhiḥ |
hlaudayantaṃ sthitaṃ dhyātvā tadutthairamṛtāmbubhiḥ || 98 ||
[Analyze grammar]

siktāni jātāni puna ryāgayogyāni bhāvayet |
hastayorubhayordevaṃ dhyāyennā rāyaṇaṃ prabhum || 99 ||
[Analyze grammar]

tābhyāmarghyādipā treṣu spṛṣṭvā dravyāṇi viśvataḥ |
sakṛtsakṛtsambhṛtāni gāyatryā viṣṇupūrvayā || 100 ||
[Analyze grammar]

abhimantrya tato mudrāṃ saurabheyīṃ pradarśayet |
taddugdhena ca pātrāṇi pūritāni vicintayet || 101 ||
[Analyze grammar]

omarghyamityādi pūrvaṃ kalpayāmīti coccaran |
spṛśetpātrāṇi hastena pātre'nyasminnana ntaram || 102 ||
[Analyze grammar]

coccaret |
arghyapātrājjalaṃ kiñcadgṛhītvā viniveśayet |
dakṣiṇaetarahaste tat pātraṃ saṃsthāpya mantrayet || 103 ||
[Analyze grammar]

śrīrarghyasya bhavaddevī vāgīśācamanīyake |pādyasya pitaro devā snānīye varuṇastathā...kasya śāntissyātpātreṣvetāssamarcayet || ityadhikamekatra dṛśyate |
manraiṇa mūlabhūtena vārān saptatadambanā |
paṭhaṃsaināstra mantreṇa dravyāṇyātmānameva ca || 104 ||
[Analyze grammar]

yogapīṭhakalpanam. |
prokṣya kūrcena devasya yogapīṭhaṃ prakalpayet |
abhinne sahaje pīṭhe pratimāyāścaturmukha || 105 ||
[Analyze grammar]

ādhāraṃ prathamaṃ rūrmaṃ kālāgniṃ tadanantaram |
upariṣṭācca bhogīndraṃ paṇābhirbhūmimaṇḍalam || 106 ||
[Analyze grammar]

caturaśraṃ sahasreṇa bibhrāṇaṃ balavattaram |
bhuvaścopari dharmādyāḥ kalpyā yogāsanāṅghrayaḥ || 107 ||
[Analyze grammar]

āgneyādiṣu catvāraścatasṛṣveva padmaja |
adharmādyāśca tāvantaḥ prāgādyāsu yathākram || 108 ||
[Analyze grammar]

prāgādiṣu |
āśāsu tāvatīṣveva puruṣākṛtayasthsatāḥ |
caturbhujāssiṃhavaktrāssitāḥ pūrva'ruṇāḥ pare || 109 ||
[Analyze grammar]

hastābhyāmapi mukhyābhyāṃ racitāñjali sampuṭāḥ |
avarābhyāṃ ca bibhrāṇā hastābhyāṃ yogapīṭhikām || 110 ||
[Analyze grammar]

madhye sadā śivo deva stadvadeva pratiṣṭhitaḥ |
athavā puruhūtādyā dikṣu prāgādiṣu kramāt || 111 ||
[Analyze grammar]

aṣṭāvaṣṭanu pīṭhasya pādarūpeṇa dhārakāḥ |
īṣāścatasraḥ pūrvādyāḥ tasya veda catuṣṭayam || 112 ||
[Analyze grammar]

tāsu deva catuṣṭayam |
ahaṅkārāstrayaḥ pāśā guṇāssatvādayo guṇāḥ |
tūlikā pañcabhūtātmā jīvātmāstaraṇaṃ tathā || 113 ||
[Analyze grammar]

agne ssomasya sūryasya maṇḍalānyu parikramāt |
ambhojamupariṣṭācca valarkṣaṃdvādaśacchadam || 114 ||
[Analyze grammar]

smerakesarasampūrṇaṃ madhye vipulakarṇikam |
bhadrāsanaṃ kalpayītvā yatho ktenaiva vartmānā || 115 ||
[Analyze grammar]

smaretkesara |
pīṭhapārśvadevatāḥ. |
arcayedgandhapuṣpādyaiḥ pīṭhapārśvaitu dakṣiṇe |
brahmāṇaṃ viṣṇu mīśānaṃ samārādhya tathottare || 116 ||
[Analyze grammar]

mīśāṃ ca |
sanatkumāraṃ sanakaṃ sanandaṃ ca sabhājayet |
pārśveca paścime durgāṃ vighneśaṃ nāradaṃ tathā || 117 ||
[Analyze grammar]

ātmanaśca gurūn dhyātvā prārabhetācyutārcanam |
bhagavadārādhanāmbhaḥ. |
āvāhanapadaṃ pātraṃ prakṣālitamathāmbabhiḥ || 118 ||
[Analyze grammar]

pūramesmūlamantreṇa hastābhyāṃ ca samuddharet |
lalāṭasamametasminnantarāvāhya keśavam || 119 ||
[Analyze grammar]

mūlabimbhā dyathādīpaṃ dīpādavikṛtaṃ tathā |
yaturucchārayenmantramāgaccha padasaṃ yutam || 120 ||
[Analyze grammar]

tenatoyena karmārcāṃsiñketkūrcena mūrdhani |
tatra sannihitaṃ devaṃ karmārcāyāṃ vicintayet || 121 ||
[Analyze grammar]

praṇamyakiñcadutthāya svāgato kairanantaram |
mudrāpradarśanam. |
darśayetpratimāmudrāṃ kalpayītvā ca sannidhim || 122 ||
[Analyze grammar]

yāvadyāgaṃ sthiti prārthanā. |
yāgāvasānikīṃ tatra prārthayeta hareḥ sthitam |
sammukhīkaraṇam. |
sammukhīkaraṇaṃ kuryātpuṇḍarīkākṣavidyayā || 123 ||
[Analyze grammar]

saparyāsanam. |
dadyācca mūlamantreṇa saparyāsanamāditaḥ |
dehavadarcāyāṃ mantrenyāsaḥ. |
yathā dehe tathārcāyāṃ mantranyāsaṃ samācaret || 124 ||
[Analyze grammar]

tathā deve |
hastanyāsaṃ vinā mudrāpradarśanam. |
hastanyāsaṃ vinā śaṅkhacakramudrāṃ pradarśayet |
surasiddhādyavatāritabhire āvāhananiṣethaḥ. |
nāvāhayedekabere surasiddhāvatārite || 125 ||
[Analyze grammar]

āvāhayet |
ṛṣibhirmanujairvāpi sthāpite niścale harai |
susthite'bhimukhībhāva evāvāhanaṃ. |
susthate'bhimukhībhāvasta devāvāhanaṃ hareḥ || 126 ||
[Analyze grammar]

niścite |
yathāgnimāhitaṃ kuṇḍe yathā vā puruṣaṃ sthitam |
kāle prabodhayedevamarcane bodhayeddharim || 127 ||
[Analyze grammar]

pūjārambhe sthirabimbe yogapīṭhādīnāṃ avaśyakartavyatā. |
kalpanaṃ yogapīṭhasya mantranyasanameva ca |
bimbe sthire sadā kāryaṃ pūjārambhe caturmukha || 128 ||
[Analyze grammar]

pādyācamanayoḥ sthitaṃ hariṃdhyāyet |
arghyavastrāmbarākalpa puṣpagandhānulepanaiḥ |
pratyarcitaṃ sthitaṃ dhyāyetpādyacamanayoḥpunaḥ || 129 ||
[Analyze grammar]

pradik sthite |
snonanai vedyakālayo ssukhāsīnaṃ dhyāyet. |
āsīnaṃ snānakāle ca padmāsanasukhāsane |
naivedyadhūpadīpādāpāsīnaṃ svastikāsane || 130 ||
[Analyze grammar]

anyatopracāre sthitamāsīnaṃ vā dhyāyet |
upacāreṣu cānyatra tattatkarmānusārataḥ |
sthitamāsīnamathavā devaṃ dhyāyeta pūjakaḥ || 131 ||
[Analyze grammar]

puṣpāñjaliḥ |
arcayāmīti sāmnātu kṣipetpuṣpāñjaliṃ hareḥ |
vibho sakalalokeśa viṣṇo jiṣṇo prabho hare || 132 ||
[Analyze grammar]

tvāṃ bhaktyā pūjayāmyadya bhogai rarghyūdibhiḥ kramāt |
divyenārghyopacāreṇa yathāśakti yathāvidhi || 133 ||
[Analyze grammar]

divyenetyekaḥ ślokaḥ kvacidevāsti |
arcayiṣyāmi samaye bhagavantaṃ janārdanam |
iti vijñāvya deveśaṃ yajedarghyādibhiḥkramāt || 134 ||
[Analyze grammar]

arghyādidānakāle dhyānaprakāraḥ |
bhaktinamreṇa śirasā dadyādarghyaṃca mūrdhani |
pādāravindayordadyātpādyaṃ pādyapratigrahe || 135 ||
[Analyze grammar]

dhyāyedācamanīyasya dānakāle jagardurum |
ācāmantamivāmbhobhi ssākṣādambhaḥ pratigrahe || 136 ||
[Analyze grammar]

upacaryopacāreṇa madhuparkādinā harim |
praṇāmaḥ |
hastābhyāṃ śirasā padbhyāṃ manasā cadhiyā tathā || 137 ||
[Analyze grammar]

ahaṅkāreṇa cātmānaṃ nipātya dharaṇī tale |
anena praṇipātena praṇipatya janārdanam || 138 ||
[Analyze grammar]

prārthanā |
daso'haṃ te jagannāthasavutrādiparigrahaḥ |
preṣyaṃ praśādhi kartavye māṃ niyuṅkṣvahite sadā || 139 ||
[Analyze grammar]

iti vijñāpya deveśaṃ parivārām prakalpayet |
yogāsanābjapatreṣu śaktayaḥ |
yogāsanābjapatreṣu pūrvādiṣu yathākramam || 140 ||
[Analyze grammar]

dvādaśa dvādaśasveva śaktīśśrīvatsapūrvikāḥ |
śrīvatsaṃ vanamālāṃ camāyāṃ yogātmikāṃ tathā || 141 ||
[Analyze grammar]

vaiṣṇavīṃ vimalāṃ sṛṣṭiṃ śaktimutkarṣiṇīmapi |
prajñāṃ satyāṃ tatheśānāmanukampāṃpitāmahīṃ || 142 ||
[Analyze grammar]

puṣṭi |
prathamāvaraṇe śaktayaḥ |
prathamāvaraṇe cāpi dakṣu prāgādiṣu kramāt |
vyāptiṃ kāntiṃcatṛptiṃcaśraddhāṃ vidyāṃ jayāṃ kṣamām || 143 ||
[Analyze grammar]

śāntiṃca śaktīraṣṭaitāḥ kṛtvā cāmaradhāriṇīḥ |
dvitīyāvaraṇasthāḥ |
tato dvitīyāvaraṇe saṅkhadyāyudhadhāriṇaḥ || 144 ||
[Analyze grammar]

puruṣānaṣṭa pūrvādiṣvānu pūrvyeṇa kalpayet |
rūpyeṇa |
tṛtīyāvaraṇasthāḥ |
tṛtīyāvaraṇe svāsu dikṣvindrādīn prakalpayet || 145 ||
[Analyze grammar]

bahirāvaraṇasthāḥ |
bahirāvaraṇe tārkṣyaṃ bhagavatpramukhaṃ tathā |
viṣvaksesaṃ tadhai śānyāṃ dvitīyāvaraṇādbahiḥ || 146 ||
[Analyze grammar]

tṛtīyāvaraṇe |
paripārāṇāṃ bhagavadabhimukhaṃ sthitiḥ |
parivārā nirīkṣeran sarve prāñjalayo harim |
snānāsanam |
dadyācca pāduke snātumutthānasamaye hareḥ || 147 ||
[Analyze grammar]

idaṃviṣṇuriti dvābhyāṃ pādukārohaṇaṃ hareḥ |
uddharecca hariṃ snātumuttiṣṭha brahmaṇasspate || 148 ||
[Analyze grammar]

smaret |
itimantreṇa deveśaṃ prāpayet snānapīṭhikām |
mantrastu bhadraṃkarṇebhiriti snānāsanāsane || 149 ||
[Analyze grammar]

sāvitryā vitaredarghyaṃ pādyaṃ trīṇipadeti ca |
āpaḥ punantvityetena mantreṇācamanakriyā || 150 ||
[Analyze grammar]

dantadhāvana kāṣṭhaṃ ca tadviṣṇoriti nirvapet |
abhyaṅgaṃ pāmadaivyena kuryādudvartanaṃ punaḥ || 151 ||
[Analyze grammar]

jihvānirlekhanaṃ caina viṣṇu gāyatri vidyayā. itīdamardhaṃkvacidadhikamasti |
kāryaṃ viṣṇornukamiti mantreṇāmalakādikaṃ |
pratadviṣṇuriti kṣālyamabhiṣeka vidhistataḥ || 152 ||
[Analyze grammar]

nateviṣṇuriti |
apāhiṣṭheti tisṛbhiratodevā avantviti |
kaṅkatena mṛjetkeśān kalaśaissnapanaṃ tataḥ || 153 ||
[Analyze grammar]

hiraṇyavarṇāṃ hariṇīmiti lepo haridrayā |
hiraṇyavarṇāṃ śśucayaḥpāvaketi catasṛbhiḥ || 154 ||
[Analyze grammar]

kṣālyo sandhāmbunā dehaḥ punastaṃ kuñkumenatu |
ālipya viṣṇugāyatryā kṣālametpāvamānībhiḥ || 155 ||
[Analyze grammar]

brahmajijñānamiti ca kayānaścitra abhuvat |
ityeva marghyapādyādyai ryajedādyaṃ maheśvaram || 156 ||
[Analyze grammar]

rdhūpadīpāntamarcayet |
pariṣicya tu sāvitryā sūktena puruṣātmanā |
sahasradhārayā snānaṃ yadvākumbhena tadbhavet || 157 ||
[Analyze grammar]

agnirmūrddhetimantreṇa plotenāṅgāmbu nirhṛtiḥ |
viṣṇugāyatriyā dadyā dvastre dve dhautanirmale || 158 ||
[Analyze grammar]

alañkārāsanam. |
praṇavena brahmasūtramuttarīyaṃ ca kalpayet |
acāntamanvadhiṣṭhāya pāduke maṇḍanāsane || 159 ||
[Analyze grammar]

sukhāsīnāya devāya prāgvadarghyādi narvapet |
dhūpenāguruje nārdrāmūrdhrānaṃ divaityṛcā || 160 ||
[Analyze grammar]

nārdrāṃ |
keśān saṃśoṣya śucinā candanena sugandhinā |
idaṃ viṣṇuriti śrutyā lepanaṃ vapuṣismṛtam || 161 ||
[Analyze grammar]

jitaṃ ta itimantreṇa maṇḍanairapi maṇḍayet |
puṣpāṇi dadyātta dviṣṇo ritimantreṇa mantravit || 162 ||
[Analyze grammar]

irāvatīti mantreṇa pādayorakṣatān kṣipet |
añjanaṃ viṣṇugāyatryāvyāhṛtyādarvaṇekṣaṇam || 163 ||
[Analyze grammar]

jitaṃ ta iti dhūpaiśca dhūpayedagurūtthitaiḥ |
uddhīpyasveti mantreṇa dīpāropaṇa miṣyate || 164 ||
[Analyze grammar]

tilān vastraṃ tathā hema tāmbulaṃ taṇḍulānapi |
phalāni gavyamāghāraṃ gāścadhyānaṃ yathāvasu || 165 ||
[Analyze grammar]

gogrāsaṃ deśikāyaiva dadyāddevasya sannidhau |
adhipasya tathā rājño rāṣṭrasya sakalasya ca || 166 ||
[Analyze grammar]

prajānāṃ brāhmaṇādīnāṃ dānamabhyudayāvaham |
apanīte yavanikāpaṭe bhaktānukampayā || 167 ||
[Analyze grammar]

ghoṣayettūryaghoṣeṇa nṛttaṃ gītaṃ tathācaret |
stotrāṇi ca kathāścitrā vedanāṅgāni ṣaṭe tathā || 168 ||
[Analyze grammar]

paṭheyuragre devasya sarvamanyacca maṅgalam |
bhojyāsanam |
ācare tpāduke datvā gamayedbhojanāsanam || 169 ||
[Analyze grammar]

datvārghyaṃ pādyamācāmaṃ madhuparkaṃ nivedayet |
praṇavena tato dadyā ttāmbūlīmāsya śodhanīm || 170 ||
[Analyze grammar]

ha virnavedayetsiddhaṃ bhojyabhakṣyādikaṃ tathā |
madhurāti kasopetaṃ vidhyuktaṃ susamāhiteḥ || 171 ||
[Analyze grammar]

havirnivedayetpaścādbhojya bhakṣyādi saṃyutam. itipāṭhaḥ |
susaṃskṛtaiśca niṣpannairyaktamanyaiḥphalādibhiḥ |
apaktairapatipakvaiśca yathā yogaṃ prakalpayet || 172 ||
[Analyze grammar]

mṛṣṭānnaiḥ |
rājopacāra vatsarvamupa cāre prakalpayet |
prokṣitaṃ cāstramantreṇa pariṣicya ca marmaṇā || 173 ||
[Analyze grammar]

tpūrvamupacāraiḥ prakalpite |
praṇavenārhaṇe datte dahanāplāvanādike |
kṛte ca surabhīmudrāṃ darśayitvāca deśikaḥ || 174 ||
[Analyze grammar]

nyaste'rghyapuṣṭe saṃspṛṣṭe viṣṇuhaste samādhinā |
anvārabdhena savyena pāṇinā dakṣiṇena tu || 175 ||
[Analyze grammar]

vidhāya dakṣiṇaṃ jānuṃ bhūmisaṃsparśagaṃ punaḥ. iti kvacidadhikamasti |
annamya pāmapṛṣṭhena dakṣiṇena kareṇa tu. ida mardhamanvārabdhetyasya pratinidhitayā kvaciddṛśyate |
pragṛhī tārghyapuṣpeṇa darśitagrāsamudrayā |
devasya tveti mantreṇa nai vedyaṃ tadyathodiśam || 176 ||
[Analyze grammar]

devasya dakṣiṇe haste nirvapetsādharassvayam |
tāmbhūlasamarpaṇam. |
datte'nnapānake haste pānīye ca susaṃskṛte || 177 ||
[Analyze grammar]

kṛte cācamane dadyāttāmbhūlī māsyaśodhinīm |
kriyākalāpaṃ pūjādai karmārcāyāṃ yadīritam || 178 ||
[Analyze grammar]

tatsarvaṃ dhruvaberādau yathāsambhavamācaret |
arghyādiṣūpacāreṣu kartavyeṣu yathātatham || 179 ||
[Analyze grammar]

mantrapūrveṣu sarvaṣu vācamenāmudīrayet |
divyenārghyopacāreṇa yathāśakti yathāvidhi || 180 ||
[Analyze grammar]

arcayicyāmi samaye bhagavantaṃ janārdanam |
ityādikāmavitathāṃ pūjakassusamāhitaḥ || 181 ||
[Analyze grammar]

caturbhirevagandhādyaiḥ paripārārcanaṃ matam |
sarvasminnupacāre ca stutyante'puṣṭhite punaḥ || 182 ||
[Analyze grammar]

japecca pūjako mantraṃ yathodīritasañkhyayā |
dvādaśākṣaramanyaṃ vā tadante huhuyādbahiḥ || 183 ||
[Analyze grammar]

bhūtebhyo balidānaṃ ca kuryānnityaṃ mahotsavam |
vijñāpya devadeveśaṃ pūjakaḥ praṇametsvayam || 184 ||
[Analyze grammar]

praṇataḥ |
ādadītāvaśiṣṭāni pūjāvastūni kṛtsnaśaḥ |
tairātmapūjanaṃ kuryāttuṣyettenāpi keśavaḥ || 185 ||
[Analyze grammar]

mantrairyathoktairārādhya sūktena puruṣeṇa vā |
athavādvādaśārṇādyairmantrairbimbhamukhe harim || 186 ||
[Analyze grammar]

prapadyate paraṃ śreyā niṣkāmo yadi pūjakaḥ |
kāmanāyāstu kāmyāni phalāni prati padyate || 187 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 3

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: