Padma-samhita [sanskrit]
80,291 words
The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.
Chapter 18
pādmasaṃhitāyām |
caryāpādeaṣṭādaśo'dhyāyaḥ |
aṣṭādaśo'dhyāyaḥ |
nityanaimittikādikarmavaikalyaprāyaśchittavidhiḥ. |
tatra prāyaścittanirvacanam. |
brahmā |
naimittikānāṃ nityānāṃ karmaṇāṃ bhagavan hare |
ārādhanānāṃ vaikalyaṃ lopo vā prāyasaṃjñitam || 1 ||
[Analyze grammar]
tasya cittaṃ samādhānamiti nirvacanakriyā |
tatprakārapraśnaḥ. |
kasya kiṃ vā samādhānaṃ kaḥ prakāro'sya kathyatām || 2 ||
[Analyze grammar]
bhagavatā tannirūpaṇam. |
śrībhagavān |
asnātātilakānupavītārcane prāyaścittam. |
asnātonu pavīto vā adhṛtvātilakaṃ tathā |
arcayeddevadeveśaṃ prayaścittīyate naraḥ || 3 ||
[Analyze grammar]
nupanīto vā |
samādhānaṃ mūlamantraśataṃ japtvā tadarcanam |
akṛtvā pādayośśaucamanācamyāpi vārcane || 4 ||
[Analyze grammar]
pañcopaniṣadāṃ jāpaḥ prayaścittaṃ tadarcanam |
nagno vā muktakeśo vāsvinnāṅgo vā hasan śvasan || 5 ||
[Analyze grammar]
kupyanvā pralapanvāpi pūjāyāṃ tu śataṃ japet |
śatakṛto'stramantasya samārādhanamanvataḥ || 6 ||
[Analyze grammar]
āsthilomādisparśe. |
keśāsthilomaloṣṭādisparśane naiva niṣkriyā |
nīlavastrādidhāraṇe. |
vasāno nīlamalinakliṣṭavāso'pavitrakaḥ || 7 ||
[Analyze grammar]
arcayenmūlamantrasya japastasya pratikriyā |
strīsevino'nāplutasya sparśe. |
gatvāstriyamānāplutya pūjane snāpayeddharim || 8 ||
[Analyze grammar]
pañcagavyaistataḥpañcamahopaniṣadāṃ japaḥ |
viṇmūtrādisparśe. |
viṇmūtraretorudhirabālādisparśane sati || 9 ||
[Analyze grammar]
asnānapūjane devaṃ snāpayetkuśavāribhiḥ |
mūlamantrajapaścoktoniṣkriyā tasya karmaṇaḥ || 10 ||
[Analyze grammar]
rajasvalāvastraspṛṣṭasparśane. |
vastraṃ rajasvalāyāśca spṛṣṭvā devārcane kṛte |
pañcagarvaissnāpayitvā pañcopaniṣadāṃ japaḥ || 11 ||
[Analyze grammar]
caṇḍālaciticaityaspṛṣṭasparśe. |
śvānaṃ rajasvalāṃ yūpaṃ caṇḍālaṃ vedavikrayam |
citiṃ ca caityabhūmiṣṭhaṃ vṛkṣaṃ spṛṣṭvā tadarcane || 12 ||
[Analyze grammar]
nīcacaityasthaṃ |
pañcavāruṇamantraiśca snāpayetkuśavāriṇā |
kākakharapāṣaṇḍādisamparke. |
kākapāṣaṇḍapatitapratilomakharādikān || 13 ||
[Analyze grammar]
aspṛśyamanyadapyevaṃ spṛṣṭvā prāgvatpratikriyā |
keśādidūṣitapuṣpārcane. |
keśādidoṣaduṣṭena puṣpeṇārādhane kṛte || 14 ||
[Analyze grammar]
mūtrādi |
kṣīreṇa snapanaṃ kṛtvā śāntihomaḥ pratikriyā |
purīṣādispṛṣṭajanārcane. |
purīṣādikamākramya yadyanāplotya pūjayet || 15 ||
[Analyze grammar]
snapanaṃ kuśapāthobhirjavaḥ prāgvatpratikriyā |
styranupanītabimbasparśe. |
striyo vā nupanīto vā spṛśedbimbaṃ pratikriyā || 16 ||
[Analyze grammar]
ukṣaṇaṃ kuśatoyena mantreṇa parimeṣṭhinā |
pūjāmadhyeniṣṭhīvanasambhave. |
ārādhane saṃpravṛtte niṣṭhīvādikamantarā || 17 ||
[Analyze grammar]
yadyāpatedācamanaṃ spṛśedvā dakṣiṇaṃ śravaḥ |
akṛtamantranyāsārcane. |
pralayādikramāddehamasaṃśodhya samādhinā || 18 ||
[Analyze grammar]
mantranyāsamakṛtvā ca pūjane pūrvavajjapaḥ |
arcanaṃ ca punassarvaṃ kṛtvādevasya niṣkṛtiḥ || 19 ||
[Analyze grammar]
caṇḍālādisampṛktahavirnivedane. |
caṇḍālādyairasaṃspṛśyairhavisspṛṣṭaṃ nivedayet |
yadi pramādātsnapanaṃ koghṛtena pratikriyā || 20 ||
[Analyze grammar]
śānti homaśca kartavya stadante kamalāsana |
sṛgālādidūṣitavastuprāpaṇe. |
dṛṣṭaṃ ca spṛṣṭavattadvatsṛgālādyaiśca dūṣitam || 21 ||
[Analyze grammar]
ācārarahitairanyaistathai vāśucivastubhiḥ |
ayājñikadhānyahavissamarpaṇe. |
ayājñiyaiḥkodravādyairhavirbhiśca nivedane || 22 ||
[Analyze grammar]
pūrvavacca samādhānaṃ mūlamantrāyutaṃ japet |
śākamūlaphalairlehyapeyādyaiśca vivarjitaiḥ || 23 ||
[Analyze grammar]
snapanaṃ śāntihomaśca mūlavidyajapa stathā |
atyuṣṇātiśītahavirnivedane. |
atyuṣṇasyātiśītasya haviṣaśca nivedane || 24 ||
[Analyze grammar]
nivṛttimantrajāpaśca viśvamantrajapaḥ kramāt |
śavādidūṣitagehaśrapitahaviḥprāpaṇe. |
śavādidūṣite gehe pakvasya haviṣastathā || 25 ||
[Analyze grammar]
satvādi |
nivedanaṃ cetsnapanaṃ śānti homastathaiva ca |
krimikeśādiduṣṭasya haviṣaśca nivedane || 26 ||
[Analyze grammar]
pauruṣeṇaiva sūktena kuryācchuddhābhiṣecanam |
mukhavāyuhatādivastunivedane. |
mukhavāyuhatāghrātaṃ rajastuṣakaṇānvitam || 27 ||
[Analyze grammar]
mṛtpāṣāṇaśakṛtprāya dūṣitasya nidedane |
mūlamantrāyutajapastadvatparyuṣitaṃ yadi || 28 ||
[Analyze grammar]
dūṣitaṃ ca nivedayet |
niveditapūrvanivedane. |
niveditasya haviṣo bhūyo yadi nivedanam |
snānapūrvarcasaṃ mūlamantrasya japa iṣyate || 29 ||
[Analyze grammar]
snapanaṃ pūrvananmūla |
nirmālyocchiṣṭasamarpaṇe. |
nivedayecca nirmālyamucchiṣṭaṃ vā pratikriyā |
kumbhairdvādaśabhissnānaṃ śāntihoyojana stathā || 30 ||
[Analyze grammar]
gurvādyanyavandanāvasarahastadhṛtaku sumahavirādyupayojane. |
gurvādīnmanasā vācā karmaṇā samataḥkare |
sthitāni havirādīni puṣpādīni caturmukha || 31 ||
[Analyze grammar]
pūjāvastūnyayogyāni samārādhanakarmaṇi |
tairarcane pañcakumbhaissnapanaṃ pūrvavajjapaḥ || 32 ||
[Analyze grammar]
pūjānastūni yogyāni naivārādhanakarmaṇi |
bhagavatsraṇaāmakāle hastadhṛtānāṃpuṣpāṇāṃ viṣvaksene viniyogaḥ. |
vāsudevaṃ praṇamataḥ pūjāvastūni hastayoḥ |
sthitāni nārcanārhaṇi senānye tāni nikṣipet || 33 ||
[Analyze grammar]
tādṛśapuṣpairarcane. |
tairarcanaṃ cetsnapanaṃ kalaśaissaptabhirbhavet |
śāntihomaśca kartavyo mūlamantrajapastathā || 34 ||
[Analyze grammar]
maṇḍūkamūṣakādyupahatanivedane. |
maṇḍūkamūṣikāsarpabiḍālādyaiśca jantubhiḥ |
krimikīṭapataṃgādyaiḥpakṣibhirvāyasādibhiḥ || 35 ||
[Analyze grammar]
spṛṣṭaṃ daṣṭaṃ havirnaipa devārhaṃ tanni vedane |
snapanaṃ kalaśaireva tribhirhomāntamarcayet || 36 ||
[Analyze grammar]
makṣikādyupaghāte viśeṣaḥ. |
makṣikādyaiśca saṃspṛṣṭaṃ prokṣya devāya kalpayet |
bhuktaśeṣanivedane. |
bhuktaśeṣaiḥpramādādvālobhādvā devamarcayet || 37 ||
[Analyze grammar]
mūlamantrāyutajapaśśāntaye tasya kalpate |
dattaśeṣapradānena tadvadeva ca niṣkṛtiḥ || 38 ||
[Analyze grammar]
paryuṣitāmbūpahāre. |
snāne paryuṣitāmbobhiḥ punarepamathāmbubhiḥ |
abliṅgaiḥ pāvanai rmantraiḥ prāyaścittaṃ taducyate || 39 ||
[Analyze grammar]
aparyuṣita tīrthasalilāni. |
puṇyatīrthasarittoye na paryuṣitadūṣaṇam |
samudrato yasyāparyuṣitatvāvadhiḥ. |
samudratoyaṃ daśamātparaṃ paryuṣitaṃ dināt || 40 ||
[Analyze grammar]
tiryagyonyādilaṅghitapāriṇo niṣedhaḥ. |
tiryagyonibhiraspṛśyairmanuṣyairapi laṅghitam |
spṛṣṭaṃ ca vāri na snānayogyaṃ snāne ca vāruṇaiḥ || 41 ||
[Analyze grammar]
snānaṃ punarvidhātavyaṃ śāntyarthaṃ tasya karmaṇaḥ |
ajāśvādimukhasaṃsparśasya kāmacāraḥ. |
ajāśva mukhasaṃscarśona doṣāya kadācana || 42 ||
[Analyze grammar]
aśucidravyasaṃpṛktajalasya niṣedhaḥ. |
gomukhenaiva saṃspṛṣṭaṃ varjanīyaṃ samarcane |
prāyaścittaṃ punassnānaṃ mūlamantrajapastathā || 43 ||
[Analyze grammar]
viṇmūtrarudhirāpeyayuktaistoyādivastubhiḥ |
nārcayedarcane snānaṃ kalaśai radhamādhamauḥ || 44 ||
[Analyze grammar]
śivanirmālyasamparke prāyaśchittam. |
śivanirmālyaduṣṭena toyaprabhṛtivastunā |
pūjane kalaśaissnānamadhamairmadhyamairbhavet || 45 ||
[Analyze grammar]
śavādidūṣitakūpādijalāśayasaṃskāraḥ. |
śivādidūṣite kūpe jalamuddhṛtya pūrvakam |
sarvaṃ tadante puṇyāhaṃ vācayejjñalaśuddhaye || 46 ||
[Analyze grammar]
paśvādimaraṇe kūpe caṇḍālasnānapānayoḥ |
tathā rajasvalādyaiśca pratilomairvigarhite || 47 ||
[Analyze grammar]
kūpasthaṃ tajjalaṃ sarvamuddharetkamalāsana |
cucundaryādimaraṇe jalasyārdhaṃ samuddharet || 48 ||
[Analyze grammar]
uktasaṃskārasya divārātrabhedena bhedaḥ. |
divā samuddharettoyaṃ rātrau cedagni sannidau |
uddharedanyathā toyairupayoge'tha vāruṇaiḥ || 49 ||
[Analyze grammar]
pañcabhirjuhuyādagnau brāhmaṇānapi bhojayet |
pūjākāle dīpanirvāṇe prāyaścittam. |
pūjākāle tu dīpasya nirvāṇedviguṇārcanam || 50 ||
[Analyze grammar]
dīpamuddīpya japtapyo viśvamantraśśatāvaraḥ |
ākasmikanirvāṇe doṣābhāvaḥ. |
akasmādeva nirvāṇe śāntirnaiva tvahetuke || 51 ||
[Analyze grammar]
anirvāṇadīpanirvāṇe prāyaścittam. |
anirvāṇasya nirvāṇe dīpasya snapanaṃ hareḥ |
kṣīreṇa mūlamantrasya japaścāṣṭottaraṃ śatam || 52 ||
[Analyze grammar]
dīpayogyatailam. |
sarpiṣā tilatailena dīpāropaṇamācaret |
niṣiddhatailanirūpaṇam. |
nānyaireraṇḍatailādyairnājāvimahiṣādijaiḥ || 53 ||
[Analyze grammar]
snehairāropaṇaṃ kāryaṃ na ca prāṇyaṅgamambhavaiḥ |
pramādātphalajaistailaissna pane dīpane haviḥ || 54 ||
[Analyze grammar]
bavirnivedane. itivaktavyevigrahaḥ chāndasaḥ |
nivedane ca home ca snehauranyaiśca ninditaiḥ |
tādṛśatailayoge prāyaśchittam. |
anuṣṭhāne kṛte kumbhai ssnāpayenmadhyamottamaiḥ || 55 ||
[Analyze grammar]
śāntihomastathā dānaṃ dvijebhyo bhojanaṃ tathā |
niṣaiddhadadhikṣīrādi. |
ajaprabhṛtidadhyādyaissnānādau vihite sati || 56 ||
[Analyze grammar]
ajaprabhṛtipaśvādyaiḥhaviḥ prabhṛtidadhyādyai |
prāyaścittaṃ yathāpūrvamācaretkasulāsana |
klṛptopakaraṇanyūnībhāve vidhiḥ. |
pūrvopacāraklṛptau tu nyūnāyāṃ klṛptavastubhiḥ || 57 ||
[Analyze grammar]
vastubhirdviguṇairbhūyaspamārādhya madhudviṣam |
sarpiṣāṣṭottaraśataṃ juhuyānmūlavidyayā || 58 ||
[Analyze grammar]
mantrakriyādihānau vidhiḥ. |
mantrahānau kriyāhānau mudrāhānau tathaiva ca |
japahānau dhyānahānau hīneṣvanyeṣu keṣu cit || 59 ||
[Analyze grammar]
mūlamastrajapastasya yathāśakti pratikriyā |
geyavāditranṛtteṣu pūrvaklṛpteṣu pūjane || 60 ||
[Analyze grammar]
japakriyā |
hīnekasmiṃścidārādhyo harissnapanavartmanā |
vādyanṛttādihānau śāntiḥ. |
vādyahānau tu payasā nṛttahānau ghṛtena tu || 61 ||
[Analyze grammar]
geyahānau tu madhunā juhuyātpūrvasaṅkhyayā |
pūrvaklṛptopadaṃ śādihānau dviguṇavastubhiḥ || 62 ||
[Analyze grammar]
nivedayetsnānapūrvaṃ kālāti kramaṇepi ca |
bhogadravyairdviguṇitai rārādhya kṣamyatāmiti || 63 ||
[Analyze grammar]
kramaṇena ca |
sandhyākālātikrame. |
uccārayettathā santhyātikrāntau dvāda śeṣvapi |
adhikakālapūjāhānau. |
kāleṣu klṛptaṅkhyeṣu hānau kālasya kasya cit || 64 ||
[Analyze grammar]
dviguṇairvastubhiḥ pūjyaḥ kāleṣu ca yathottaram |
kālaṃ prathamamārabhya dviguṇaistriguṇai stathā || 65 ||
[Analyze grammar]
caturguṇaiḥ pañcaguṇairevamādyaistu vastubhiḥ |
pūjayejjapa homādyaistadvadeva yathāyatham || 66 ||
[Analyze grammar]
homāntam |
atikrānte dinavidau vidhireṣaprakīrtitaḥ |
dvidinādau tu pakṣānte pūjāhine ghaṭaistathā || 67 ||
[Analyze grammar]
adhamottamamārgeṇa snāpayettasya śāntaye |
māse ca pūjāvikale madhyamottamavartmanā || 68 ||
[Analyze grammar]
tilājyacarubhiścaiva juhuyānmūlavidyayā |
varṣādhikakālapūjālope punaḥpratiṣṭhā. |
saṃvatsaratrayādarvāṅmāsādūrdhvamanarcite || 69 ||
[Analyze grammar]
saṃprokṣaṇaṃ bhavedūrdhvaṃ pratiṣṭhāvidhirucyate |
bhūguptagṛharcāvidhiḥ. |
bhūguptāmapi caikāhamuddhṛtya pratimāṃ punaḥ || 70 ||
[Analyze grammar]
saṃprokṣayedgṛhārcāyāmārādhanaviropane |
snapanaṃ paṃcagavyena sūktena puruṣātmanā || 71 ||
[Analyze grammar]
śāntaye juhuyādagnau brāhmaṇānapi tarpayet |
māsādūrdhvaṃ tu ṣaṇmāsaṃ pūjāhīne caturmukha || 72 ||
[Analyze grammar]
kumbhaiṣṣoḍaśabhissnānaṃ sūktena puruṣātmanā |
bhojayedbrāhmaṇānagnau juhuyācchāntaye punaḥ || 73 ||
[Analyze grammar]
ūrdhvaṃ saṃprakṣaṇaṃ kāryaṃ yāvatsaṃvatsarāvadhi |
pratiṣṭhāvidhirūrdhvaṃ tu vatsarāduktavartmanā || 74 ||
[Analyze grammar]
devasthāpi teṣu pūjālope vidhiḥ. |
tridaśādipratiṣṭhāyāṃ pūjālope na dūṣaṇam |
prayaścittaṃ tu martyānāṃ pratiṣṭhāyāmudīritam || 75 ||
[Analyze grammar]
sāligrāvapūjālope śāntyabhāvaḥ. |
sāligrāvaśilādīnāṃ pūjālopo na dūṣaṇam |
tathaipāśuchisaṃsparśe kṣālayitvārcayetpunaḥ || 76 ||
[Analyze grammar]
sarvadhā lopane śāntirnoktakālāśrayo bhavet |
ajñānādadhavā jñānādvahnitarpaṇa varjite || 77 ||
[Analyze grammar]
narjine |
anekakālapūjālope vidhiḥ. |
paṃcopaniṣadairmantressarpiṣā juhuyācchatam |
ekādikālātikrāntau dviguṇādi yathāpuram || 78 ||
[Analyze grammar]
bahubhiḥkalaśairdevaṃ snāpayeddivasātparam |
māsāvadhi tadūrdhvaṃ tu kalaśairvatsarāvadhi || 79 ||
[Analyze grammar]
aṣṭottaraśataiḥkuryātsnapanaṃ juhuyātpunaḥ |
aṣṭottarasahasreṇa tilājyacarubhiḥ kramāt || 80 ||
[Analyze grammar]
pṛthak |
dvādaśākṣaramantreṇa śāntihomastadā bhavet |
vatsarādupariṣṭāttu snapanaṃ madhyamottamam || 81 ||
[Analyze grammar]
kuṇḍe cāgniṃ sthāpayitvātilavrīhiyavairapi |
lājaiśca kālapuṣpaiśca samiccarughṛtairapi || 82 ||
[Analyze grammar]
aṣṭottarasahasreṇa juhuyānmūlavidyayā |
śāntihomastathā dānaṃ viprāṇāṃ cāpi bhojanam || 83 ||
[Analyze grammar]
satyagnāvapyahome tu prāyaścittamitīritam |
agnauśāntemathitvāgniṃ śāntihomaṃ samācaret || 84 ||
[Analyze grammar]
paṃcopaniṣadairmantrervyāhṛtipramukhai rapi |
guparistīrya ca kuśairhomaḥpraṇavavidyayā || 85 ||
[Analyze grammar]
aṣṭottaraśatenājyairmūlamantrajapastathā |
ayathoktakrame tadvatprāyaścittaṃ vidhīyate || 86 ||
[Analyze grammar]
kāmye paridhamo neṣā nitye karmaṇi vāna vā |
alābhe samidhāmajyaiścarubhirvāhutirbhavet || 87 ||
[Analyze grammar]
ṣṭāni nityakarmāṇi. nityaṃ karmāṇi |
tayoralābhe bījairvā samidbhirvā yathoditaiḥ |
agnikuṇḍasyāśucisaṃparkeśāntiḥ. |
agnau keśādibhi sspṛṣṭe aspṛśyasparśane tathā || 88 ||
[Analyze grammar]
rjuṣṭe |
homo vyāhṛtibhiḥ kāryo vārānaṣṭottaraṃ śatam |
āyutaṃ puṣpavatyādisparśe mathanaje'nale || 89 ||
[Analyze grammar]
pākasthānāśucitvaśāntiḥ. |
pākasthāne cullisparśe naraiḥ purvoditaistathā |
śvādibhissthānamālipya gomayena mahānasam || 90 ||
[Analyze grammar]
ānīyāgnyantaraṃ culyāṃ puṇyāhaṃ vācayeddhvijaiḥ |
viṇmūtrādyaistathāsparśe pūrvavacchuddhiriṣyate || 91 ||
[Analyze grammar]
pakvena culyāṃ duṣṭāyāṃ haviṣāṃ ca nivedane |
snāpayennavabhiḥkumbhairdevaṃ vātha ghaṭaistribhiḥ || 92 ||
[Analyze grammar]
pakvasya |
parivārārcanalope. |
parivārārcane cchinne tattannāmānyudīrayan |
sarpiṣā juhuyādagnau pratyekaṃ tvaṣṭasaṅkhyayā || 93 ||
[Analyze grammar]
balyarthahaviṣo doṣe. |
dviguṇādyairdvikālādau balyarthaṃ ca haviryadi |
dūṣitaṃ keśakīṭādyairaspṛśyairmanujaistathā || 94 ||
[Analyze grammar]
kākādibhiśca tattyaktvāhaviṣānyena karmatat |
yadi duṣṭena haviṣā baliṃ dadyātpramādataḥ || 95 ||
[Analyze grammar]
śāntihomastadā kāryaśśāstradṛṣṭena vartanā |
taṇḍulādidūṣaṇe balidravyādipāte. |
taṇḍule codane puṣpe balyarthe pātrasaṃbhṛte || 96 ||
[Analyze grammar]
deve cāvāhite tasmin pūrvavaddūṣaṇaṃ yadi |
patite vā balidravye mūlabhere'thavātmani || 97 ||
[Analyze grammar]
devatāvāhyate tasmin |
balibere'thavartmani |
udvāsya devamānīya dravyāntaramadūṣitam |
tasminnāvāhya deveśaṃ yathāpūrvaṃ punarnayet || 98 ||
[Analyze grammar]
taddoṣaśāntaye paścāddadhnā kṣīreṇa vā harim |
snāpayejjuhuyācchāntiṃ mūlamantrajapastathā || 99 ||
[Analyze grammar]
baliberasya patane. |
bali bere nipatite yanādāvutsave bahiḥ |
sthāpayitvā yathāpūrvaṃ baliśeṣaṃ nayetpunaḥ || 100 ||
[Analyze grammar]
bimbe |
bimbaṃ śeṣaṃ |
śāstaye navabhiḥ kumbhaissnāpayetpatite bhuvi |
adhamādhamamārgeṇa śāntihomo japastathā || 101 ||
[Analyze grammar]
rajvasalādidūṣitabhūsaṃskāraḥ. |
nṛttageyaratā nāryo gaṇikāścāthavetarāḥ |
devadāsyo dūṣayeyū rajobhiḥ pṛthivītalam || 102 ||
[Analyze grammar]
gāṇikyamatha |
rajasvalārajoduṣṭaṃ bhūtalaṃ jānumātrakam |
khātvā ca mṛdbhiranyābhiḥ pūrayitvā mahītalam || 103 ||
[Analyze grammar]
ālipya gomayāṃbobhiḥ puṇyāhaṃ vācayettataḥ |
prokṣaṇaṃ paṃcabhirgavyaissannikṛṣṭaṃ ca kautukam || 104 ||
[Analyze grammar]
adhamottamamārgeṇa kalaśaissnāpayedguruḥ |
tilājyacarubhirhomaḥ pratyekaṃ mūlavidyayā || 105 ||
[Analyze grammar]
sahanrakṛtvastadanu śāntihomo japastathā |
kavāṭadoṣe śuddhiḥ. |
kavāṭādikamapyanyatspṛṣṭaṃ prakṣālyamambhasā || 106 ||
[Analyze grammar]
tāsāṃ ca mārgāssaṃśodhyā gomayāmbhobirukṣaṇaiḥ |
corabhūtairbrāhmaṇādyaiḥ spaṣṭe bere'pyacoditaiḥ || 107 ||
[Analyze grammar]
corasparśe. |
corasparśanimittaṃ tu snapanaṃ kalaśairhareḥ |
varṇānāmānupūrvyeṇa tvathamādhamapaddhatim || 108 ||
[Analyze grammar]
ārabhya gaṇitaiḥ kuryātsaṅkarairapi tadbhavet |
bījaprayuktakalaśaissnapanaṃ śāntaye bhavet || 109 ||
[Analyze grammar]
śāntihomo brāhmaṇānāṃ bhojanaṃ dānameva ca |
ajñātajātijanasparśe. |
ajñātajātisaṃsparśe snāpayeduttamottamaiḥ || 110 ||
[Analyze grammar]
śāntihomo dvijendrāṇāṃ bhojanaṃ dānameva ca |
trivastukaṃ mṛṇmayaṃ ca lepabimbaṃ ca bhittijam || 111 ||
[Analyze grammar]
toṣaṇam |
citraṃ nīcairyadi spṛṣṭaṃ caṇḍālādyai rvigarhitaiḥ |
navīkaraṇamāstheyaṃ saṃprokṣaṇavidhi stathā || 112 ||
[Analyze grammar]
stathā paraiḥ |
rbhavet |
pratiṣṭhā vā yathāvittaṃ doṣabhūyastayātha vā |
paṭasparśe kṣālayitvā yathāpūrvaṃ pusassṛjet || 113 ||
[Analyze grammar]
anyaśāstradīkṣitasparśe. |
dīkṣitairanyaśāstreṣu spṛṣṭe snapanamācaret |
dīkṣitairitaraiścāpi śūdraistadvatsamācaret || 114 ||
[Analyze grammar]
mahāpātakyādisparśe. |
mahāpātakisaṃsparśe snapanaṃ cottamottamam |
upapādaki saṃspṛṣṭe snapanaṃ cādhamottamam || 115 ||
[Analyze grammar]
parastrīgamanāsaktaistathā'niyatavṛttibhiḥ |
sparśe ca navabhiḥkumbhaissnapanaṃ kautuke bhavet || 116 ||
[Analyze grammar]
aspṛśyairitarairvāpi kuṇḍādissarśane sati |
snapanaṃ pūrvavatkāryaṃ strībhirduṣṭābhireva ca || 117 ||
[Analyze grammar]
anulomāstriyaśśūdrā vrajeyurgarbhamandiram |
bhūtalaṃ pañcagavyena siñcedvā gomayāmbabhiḥ || 118 ||
[Analyze grammar]
caṇḍālaiḥpulkasairvāpi tapitairmadyapai stathā |
śvapacairmandirābhyantaḥ praveśe mṛṇmayāṃstyajet || 119 ||
[Analyze grammar]
tatrasthān kṣālayitvāntaḥ kavāṭādimahītalam |
ālipya gomayombhobhiḥ puṇyāhamapi vācayet || 120 ||
[Analyze grammar]
puṇyāhaṃ vācayejjalaiḥ |
pratimāścāpi tatrasthā ssnāpayetkalaśairguruḥ |
śāntihomo japaścaiva dvijānāṃ dānabhojane || 121 ||
[Analyze grammar]
aśaucavatpraveśe ca pūrvavadvidhiriṣyate |
caṇḍālaśśvapaco vāpi tādṛśāḥpulkasādayaḥ || 122 ||
[Analyze grammar]
ajñānādgarbhagehetu karmasvadhikṛtā yadi |
vaseyuścaiva taissārdhaṃ bhojyaṃ vā vastu tādṛśam || 123 ||
[Analyze grammar]
spṛṣṭamārādhanāṅgaṃ cetspṛṣṭaṃ vā kautukaṃ yadi |
kriyāsamabhihāreṇa prāyaścittamihocyate || 124 ||
[Analyze grammar]
śodhayenmandiraṃ pūrvaṃ gomayālepanādibhiḥ |
puṇyāhaṃ vācayitvātha brāhmaṇāṃstatra bhojayet || 125 ||
[Analyze grammar]
svādhyāyaṃ parikurvīran brāhmaṇā vedapāragāḥ |
itihāsapurāṇāni paṭheyuśca divāniśam || 126 ||
[Analyze grammar]
kapilāśca pradeśeṣu tatra tatrādhipāsayet |
evaṃ māsādikāleṣu doṣagauravarāghavam || 127 ||
[Analyze grammar]
avekṣya śodhite dhāmni brāhmaṇāṃstoṣayeddhanaiḥ |
pratimānāṃ yathāyogamuddhāro vā navīkṛte || 128 ||
[Analyze grammar]
kuryāttato yathāpūrvaṃ nimitte vā navīkṛte |
pratiṣṭhāpya yathāśāstraṃ snāpayetkalaśairadhi || 129 ||
[Analyze grammar]
uddhāro vā |
sahasreṇa pūrāvṛttadoṣāṇāmapanuttaye |
antemahotsavaḥkāryona cedrāṣṭrānṛpakṣayaḥ || 130 ||
[Analyze grammar]
śilābimbasya cālananiṣedhaḥ. |
bimbaṃ na cālayecchailaṃ na navīkaraṇaṃ tathā |
tathaiva divyamārṣaṃ ca svayaṃ vyaktaṃ ca kautukam || 131 ||
[Analyze grammar]
māgadhaśvāpadādisparśe śāntiḥ. |
tathānyairmāgadhādyaiśca pratilomaiśca garhitaiḥ |
sahasrakalaśairdevaṃ snāpayettasya śāntaye || 132 ||
[Analyze grammar]
śvāpadaiśca sṛgālādyaiśchaṇḍālādyaiśca garhitaiḥ |
prathamādi praviṣṭaṃ ceddhāmāvaraṇabhūtalam || 133 ||
[Analyze grammar]
prokṣayetpañca gavyena puṇyāhamapi vā cayet |
dhāmasparśe tathānyasya balipīṭhādi kasya ca || 134 ||
[Analyze grammar]
karmaca |
sparśekṛtvā yathāpūrvaṃ śāntihomaṃ samācaret |
āgantukaiḥ kukkuṭādyaisspṛṣṭaṃ ceddhāma sarvataḥ || 135 ||
[Analyze grammar]
prokṣayenmrapūtena vāriṇā śāntimācaret |
devān saṃsnāpaye ccaiva prathamāvaraṇādigān || 136 ||
[Analyze grammar]
devaṃ prathamānaraṇādiṣu |
khadyotasaṃparke. |
sarpiścarutilairhomo mūlenāṣṭottaraṃ śatam |
khadyotasparśane devaṃ snāpayennavabhirghaṭaiḥ || 137 ||
[Analyze grammar]
pūjākāle kavāṭabandhane. |
pūjākāle kavāṭasya bandhanaṃ cedasaṅkule |
aṣṭottaraśataṃ mūlamantrasya japa iṣyate || 138 ||
[Analyze grammar]
tatrāpavādaḥ. |
saṅkule bandhanaṃ naiva doṣāya bhavati kvacit |
bimbavadeva prabhāpīṭhādiṣu doṣaḥ. |
prabhāpīṭhāstrasaṃsparśe bimbasparśavadiṣyate || 139 ||
[Analyze grammar]
bandhane |
ācāryāḥpūjakāścānye tathaiva paricārakāḥ |
āsaneṣvāsikāṃ bhuktiṃ śayanaṃ ca yathātatham || 140 ||
[Analyze grammar]
kuryuḥ karmaṇyadhikṛtā doṣā naiva tadā bhavet |
anadhikāriprasaṅge śānti. |
anye cetkuryuravaniṃ prokṣayedgomayāmbubhiḥ || 141 ||
[Analyze grammar]
prākārādīnāmagni dāhe. |
prākāre maṇṭape dhāmni gopure pākaveśmani |
dagdhe'gninā samādhāya pūrvavanmaṇṭapādikam || 142 ||
[Analyze grammar]
pratiṣṭhāpya yathāpūrvaṃ tataḥ śāntiṃ samācaret |
adhamottamamārgeṇa snapanaṃ śāntidaṃ bhavet || 143 ||
[Analyze grammar]
śāntihomastu kartavyodvijānāṃ dānabhojane |
pratimādahane cāpi samādhāya yathāpuram || 144 ||
[Analyze grammar]
snāsaṃ sahasrakalaśaiḥ pratiṣṭhāpya yathāvidhi |
vastrādidahane tasyāḥ prabhādidahane tathā || 145 ||
[Analyze grammar]
navabhiḥkalaśaissnānaṃ homādi tadanantaram |
sudarśanādīnāmagnidāhe. |
sudarśane'gninā dagdhe snānaṃ navaghaṭairbhavet || 146 ||
[Analyze grammar]
dhvaje vitāne chatre ca dagdhecāstaraṇādike |
punarutpādya tatsarvaṃ śāntihomādikaṃ bhavet || 147 ||
[Analyze grammar]
prākārādīnāṃ vṛddhisthānādinirdeśaḥ. |
prāsādādyavakāśānāṃ vṛddhiścetsarvato bhavet |
yadvā prācyāmudīcyāṃ vā vṛddhirnānyatra śobhanā || 148 ||
[Analyze grammar]
niṣiddhadiśi vṛddhau śāntiḥ. |
dakṣiṇāparavṛddhiścetsnapanaṃ cottamottamam |
śāntihomo dvijendrāṇāṃ tarpaṇaṃ bhojanādibhiḥ || 149 ||
[Analyze grammar]
upapīṭhasya kāmacāraḥ. |
śobhanā sarvato vṛddhi rupapīṭhasya ceṣyate |
prathamāvaraṇaṃ yāvat doṣassyāddevanirmite || 150 ||
[Analyze grammar]
mupanītasya |
navīkaraṇe pūrvavadeva cihnāni. |
vardhitaṃ yadi pūrvoktaṃsnapanaṃ śāntidaṃ bhavet |
nahrāsayetpurāklṛptaṃ dhāmādi na ca cālayet || 151 ||
[Analyze grammar]
paurāṇikaṃ śiraḥ pīṭhaṃ dhāmacihnaṃ ca vaiṣṇavam |
noddhṛtya pūrayitvāvā na vṛddhirgopurādiṣu || 152 ||
[Analyze grammar]
pūjayitvā |
alpīyaḥ prāgvimānādi divyavargaṃ dhanaiḥ punaḥ |
vardhayecchraddhayā mukhyairdravyairarcāṃnayedguruḥ || 153 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 18
Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)
1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I
Buy now!