Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
trayodaśo'dhyāyaḥ |
|
pañcakālavidhānapraśnaḥ. |
brahmā |
pañca kālavidhijñānaṃ praśastaṃ bhagavanniha |
vihitaṃ pañcake kāle vidhayaścāpi pañcake || 1 ||
[Analyze grammar]

bhagavannaham |
kālā |
mahyaṃ jijñāsamānāya kathayasva yathātatham |
na cedrahasyamatyantaṃ yadahaṃ pṛṣṭavānidam || 2 ||
[Analyze grammar]

abhigamanādipañcakanirdeśaḥ. |
śrībhagavān |
ādyaṃ karmābhigamanamupādānamataḥparam |
ijyā ca paścātsvādhyāyastato yāgastataḥparam || 3 ||
[Analyze grammar]

yoga |
paṃcaite vidhayasteṣāṃ kālāḥpaṃcaiva te kramāt |
abhigamananirvacanam. |
kalyāṇācaraṇāntaṃ yatkarmajātaṃ caturmukha || 4 ||
[Analyze grammar]

utthānādikramādetadabhiyānamudīritam |
śayanotthānatatvanyāsau. |
brāhme muhūrte budhyeta dhyāyannā rāyaṇaṃ param || 5 ||
[Analyze grammar]

utthāyīsīta śayane kīrtayannāma vaiṣṇavam |
krameṇa sṛṣṭvā tatvāni dehamutpādya tatvavit || 6 ||
[Analyze grammar]

śayanāt |
nyasya dehe ṣaḍaṅgāni mantramuccārya mānasam |
daśāvatārān vyohāṃśca caturṇāṃ mānasānapi || 7 ||
[Analyze grammar]

dhyātvā svanāmabhistāni kīrtayitvā pṛthakpṛthak |
bahiraṭanam. |
avakuṇṭhya ca vastreṇa śarīraṃ dakṣiṇāṅghiṇā || 8 ||
[Analyze grammar]

ākramya bhūmiṃ prathamaṃ pravikramamanusmaran |
namaḥ kṣitidharāyeti mantramuccārya mānasam || 9 ||
[Analyze grammar]

malavisargaḥ. |
grāmādbahirdiśaṃ gatvānairṛtīṃ nyasya dakṣiṇe |
upavītaṃ karṇadeśe vyavadhāya tṛṇādinā || 10 ||
[Analyze grammar]

bhūmiṃ samutsṛjenmūtraṃ kiṭṭaṃ ca tadanantaram |
udaṅmukho divā kuryātsanthyayorubhayorapi || 11 ||
[Analyze grammar]

bhūmau |
dakṣiṇābhimukho rātrau vāti vāte nusāriṇi |
dakṣiṇetarahastena gṛhṇīyānmehanaṃ tataḥ || 12 ||
[Analyze grammar]

dakṣiṇe mṛttikāṃ haste samutthāya |
jalāśayagamanam. |
jalāśayam |
prāgudīcyāṃ pratīcyāṃ vā gatvā śaucaṃ samācaret || 13 ||
[Analyze grammar]

avayavaśauce mṛttikāsaṅkhyā. |
mṛttikābhirdvādaśabhirgudaṃ ṣaḍbhiśca mehanam |
antarācāntarā vāmakaraṃ prakṣālyavāribhiḥ || 14 ||
[Analyze grammar]

mṛṇmātrābhistadante dvaukarau dvādaśasaṅkhyayā |
saṃśodhya caraṇai ṅaṅghe kaṭiṃ corū ca vāribhiḥ || 15 ||
[Analyze grammar]

pratyekaṃ mṛttikāmātrā catuṣkoṇe viśodhayet |
dantadhāvanam. |
ā camya praṅmukhobhūtvā dantadhāvanasamācaret || 16 ||
[Analyze grammar]

catuṣkeṇa |
nyagrodhodumbharāśva tthaplakṣāmrārjunadhātakī ||
pālāśaveṇu khadiraśamīdārūṇi dhāvane || 17 ||
[Analyze grammar]

atradvitīya tṛtīya pādayoraviśrāntatayā yojanaṃ śrautam |
dantānāmuditānyekādaśa cāmbhoruhāsana |
dantadhāvanakāṣṭhaṃ taddhvādaśāṅgulamāyatam || 18 ||
[Analyze grammar]

daśāṃgulaṃ tathā mānamaṣṭāṅgulamathā pi vā |
brāhmaṇakṣatriyaviśāṃ krameṇa samudāhṛtam || 19 ||
[Analyze grammar]

yatam |
jihvānirlekhanaṃ kuryā dgaṇḍūṣācamanaṃ punaḥ |
kṣālayitvā mukhaṃ toyai |
snānam. avagāhane jalāśayavikalpaḥ. |
rācāntassnānamācaret || 20 ||
[Analyze grammar]

avagāhobhavedvāpyāṃ snāyādvā sarasīghu ca |
vāpyādyasaṃbhave naiva kupaiṣvāplavanaṃ bhavet || 21 ||
[Analyze grammar]

taptatoyasnānanimittam. |
snānaṃ vātaptatoyena doṣavaiṣamyasambhave |
snānakramaḥ. |
nābheradhastādvā dehaṃ kṣālayitvātmanastanum || 22 ||
[Analyze grammar]

ācamya prokṣayeddehaṃ vāribhirmantra vittanum |
oṃ pūrvayā ca gāyatryā vāribhiścabhimantritaiḥ || 23 ||
[Analyze grammar]

ātmānaṃ pariṣicyordhvamutkṣi petsalilāñjalim |
yoddhukāmāni rakṣāṃsi sandhyayorubhayorapi || 24 ||
[Analyze grammar]

śāmyanti tairvajraghātairhastābhiprerirjalaiḥ |
prāyaścittaṃ tu hiṃsāyāḥ paribhramaṇamātmanaḥ || 25 ||
[Analyze grammar]

snānatarpaṇam. |
tarpayedupaviśyātha tattanmantramudīrayan |
devādīn salile tiṣṭhan sāvitrīṃ prāṅmukho japet || 26 ||
[Analyze grammar]

upasthānam. |
yāvatsūryodayaṃ dṛṣṭvā prañjali stimirāpaham |
upasthāya svaśākhoktairmantraidhyāyan hṛdi sthitam || 27 ||
[Analyze grammar]

gurvādyabhivādanam. |
abhivādya gurūn vṛddhārna tathā bhāgavatān kramāt |
praṇamya svāśramaṃ devamabigamya yathāvidhi || 28 ||
[Analyze grammar]

praviśya |
japahomāntārcanaṃ gogrāsaśca. |
arcayejjapahomāntaṃ dadyādgrāsaṃ gavāmapi |
alaṅkāraḥ. |
añjanālepanaissrigbhirvāsobhirbhūṣamaistathā || 29 ||
[Analyze grammar]

dadyādgrāhyaṃ yathāvidhi |
alaktakarasādyaiśca tāmbūlīmukhaśodanaiḥ |
upetomaṅgalairanyairnayedabhigamakriyām || 30 ||
[Analyze grammar]

upādānam. |
upādadyāttataḥpūjāsādhanāni yathāyatham |
sambharaṇīyavastūni. |
puṣpāṇi phalamūlāni vividhānyoṣadhīrapi || 31 ||
[Analyze grammar]

dadhyādi ca haviryogyaṃ taṇḍulāni guḷāni ca |
snānīyāni ca vastrāṇi svādūni salilāni ca || 32 ||
[Analyze grammar]

darbhān parṇāni samidho yathāśakti yathāvasu |
āhṛtya yājñikārdhairvā pūjāsthāne niveśayet || 33 ||
[Analyze grammar]

nītvopādānasamayamitthaṃ |
ijyā. |
tadanu pūjayet |
mādhyāhnikasnānam. |
prāpte madhyāhnasamaye snānaṃ kuryādyathāvidhi || 34 ||
[Analyze grammar]

ṣaḍaṅganyāsamṛttikāvikṣepādi. |
nyāsamagre ṣaḍaṅgānāṃ kṛtvādāya mṛdaṃ kare |
savye nidhāya kṛtvā tu tridhā mūlāgramadhyataḥ || 35 ||
[Analyze grammar]

mūle sthitāṃ mṛdaṃ pūrva mabhimantryāstravidyayā |
vidikṣu dikṣu cordhvāyāmadharāyūmapi kṣipet || 36 ||
[Analyze grammar]

tato madhyasthitāṃ mṛtsnāmudake mūlavidyayā |
nikṣipya bhāgamagrasthaṃ karābhyāṃ karayordvayoḥ || 37 ||
[Analyze grammar]

vidhāya paṅkamaṃbhobhirdarśayitvā ca pūṣaṇam |
astrahīnāṅgavidyābhirāpādatalamastakam || 38 ||
[Analyze grammar]

pidhāya kalka |
ālipya dehamakhila mavagāhya ca vāriṣu |
devamāvāhya lakṣmīśaṃ datvā cārghyādikaṃ tataḥ || 39 ||
[Analyze grammar]

tathā |
tatpādakṣālanāmbobhiḥ pāṇibhyāṃ kumbhamudrayā |
pāvanaiśśirasi nyastairātmānamabhiṣicya ca || 40 ||
[Analyze grammar]

aghamarṣaṇam. |
vāsudevamabhidhyāyannaghamarṣaṇamācaret |
uttīrya karmanikhilaṃ madhyāhna samayocitam || 41 ||
[Analyze grammar]

devayajanam. |
kṛtvā yajeta deveśaṃ homāntaṃ kamalāsana |
stretreṇābhiṣṭuyāddevaṃ daṇḍavatpatitaḥkṣitau || 42 ||
[Analyze grammar]

devastotram. |
jitante puṇḍarīkākṣa namaste viśvabhāvana |
namaste'stu hṛṣīkeśa mahāpuruṣa pūrvaja || 43 ||
[Analyze grammar]

namaste vāsudevāya śāntānantacidātmane |
ajitāya samastubhyaṃ ṣāḍguṇyanidhaye namaḥ || 44 ||
[Analyze grammar]

śāntānana |
mahāvibhūtisaṃsthāya manaste puruṣottama |
sahasraśirase tubhyaṃ sahasracaraṇāya te || 45 ||
[Analyze grammar]

sahasrabāhave tubhyaṃ sahasranayanāyate |
amṛtāya namastubhyamekamūrtāya te namaḥ || 46 ||
[Analyze grammar]

amūrtāya |
aneka mūrtaye tubhya makṣarāya ca te namaḥ |
vyāpine vedavedyāya namaste paramātmane || 47 ||
[Analyze grammar]

makṣayāya |
cinmātrarūpiṇe tubhyaṃ namastraiyanta bhūmaye |
aṇiṣṭhāya sthaviṣṭhāya mahiṣṭhāya ca te namaḥ || 48 ||
[Analyze grammar]

mūrtaye |
nediṣṭhāya daviṣṭhāya kṣepiṣṭhāya ca te namaḥ |
varṣiṣṭhāya yaviṣṭhāya kaniṣṭhāya namo namaḥ || 49 ||
[Analyze grammar]

pañcātmane namastubhyaṃ sarvāntaryāmiṇe namaḥ |
kalpanā poḍharūpāya sṛṣṭhisthitya ntahetave || 50 ||
[Analyze grammar]

kroḍarūpāya |
namaste guṇarūpāya guṇarūpātivartine |
vyastāya ca samastāya samastavyastarūpiṇe || 51 ||
[Analyze grammar]

samastvavyaktamūrtayerūpiṇe |
ādimadhyāntaśūnyāya tadvadeva namo namaḥ |
praṇavapratipādyāya namaḥpraṇavarūpiṇe || 52 ||
[Analyze grammar]

tadvate ca |
lokayātrāprasidhyarthaṃ nṛṣṭa brahmādirūpiṇe |
namastubhyaṃ nṛsiṃhādimūrtibhedāya viṣṇave || 53 ||
[Analyze grammar]

vipākaiḥkarmabhiḥklaiśairaspṛṣṭavapuṣe namaḥ |
namo brahmaṇyadevāya tejasāṃ nidhaye namaḥ || 54 ||
[Analyze grammar]

nityasādhāraṇānekalokarakṣāparicchada |
saccidānandarūpāya vareṇyāya namo namaḥ || 55 ||
[Analyze grammar]

yajamānāya yajñāya yaṣṭavyāya namo namaḥ |
ijyāphalātmane tubhyaṃ namassvādhyāyaśūtine || 56 ||
[Analyze grammar]

namaḥparama hiṃsāya samassatvaguṇāyate |
sthitāya parame pyūmni bhūyo bhūyo namo namaḥ || 57 ||
[Analyze grammar]

saṃsārasāgare ghore viṣayāvartasaṅkule |
apāre dustare'gādhe patitaṃ karmabhissvakaiḥ || 58 ||
[Analyze grammar]

anādhamagatiṃ bhīruṃ dayāyā parayā hare |
māmuddhara dayāsindho sindhorasmātsu dussahāt || 59 ||
[Analyze grammar]

dustarāt |
mantrahāniṃ kriyāhāniṃ hāniṃ vānyāṃ tvadarcane |
kṣamasva mama deva tvamaparādhasaho vyāsi || 60 ||
[Analyze grammar]

aparādhasahasrabhājanaṃ patitaṃ bhīmabhavārṇapodare |
agatiṃ kharaṇāgataṃ hare kṛpayā kevalamātmasātkuru || 61 ||
[Analyze grammar]

idaṃ samagraṃ dadyaṃ śrīyāmunācāryakṛte stotra ratne dṛśyate |
janmaprabhṛtidāso'smi śiṣyo'smi tanayo'smite |
tvaṃ ca svāmī gururmātā pitā ca mama mādhava || 62 ||
[Analyze grammar]

nāhaṃ hitaṃ vijānāmi tvāṃ bhajāmveva kevalam |
budvaivaṃ naya govinda muktyupāyena vartmanā || 63 ||
[Analyze grammar]

tvameva vettā śreyo me naita detaditīti ca |
buddhiyogaṃ ca me dehi yena tvāmupayāmyaham || 64 ||
[Analyze grammar]

vettha śreyo me nedametaditīti ca |
iti vijñāpya deveśaṃ |
pañcamahāyajñātithisaṃskārādi. |
vaiśvadevaṃ svadhāmani |
kuryātpañca mahāyajñānapi gṛhyoktavartmanā || 65 ||
[Analyze grammar]

atithīnapi tatkāle yathāśakti samarcayet |
poṣyavargān bhojayitvā bhuñjīta niyatassvayam || 66 ||
[Analyze grammar]

ijyāyāssamayastasyāḥkathitaḥkamalāsana |
svādhyāyastaddeśāśca. |
mandire vā harerna dyāstīre vā maṭhabhūmiṣu || 67 ||
[Analyze grammar]

āmara |
vivikte vipine vāpi parvate pā gṛhe'pi vā |
ṛco yajāṃṣi sāmāni bhidyamānānyanekadhā || 68 ||
[Analyze grammar]

śākhābhedairmūlaśākhāyekāyanasamāhvayām |
trayūmayīmadhīyīta sukhāsīnassamāhitaḥ || 69 ||
[Analyze grammar]

anyaissārdha madhīyānaiṣṣajaṅgeṣu ca rovidhaiḥ |
adhyāpayīta vā śiṣyān śāstrāṇi vividhāni ca || 70 ||
[Analyze grammar]

manūcānaiḥ |
adhyāpayītakovidaiḥ ityantaṃ ślokadvayaṃ kvacinnāsti |
itihāsapurāṇāni dharmaśāstrāṇi vā punaḥ |
tadārādhananiṣṭhāni samabhyasyedyathāyatham || 71 ||
[Analyze grammar]

sahavāsayogyāḥ. |
saṃsārabhīrubhirvipraistatva niṣkarṣakonidaiḥ |
sahāsītopadeśādiprakāracaturairapi || 72 ||
[Analyze grammar]

svādhyāyakālaḥ kathitassvādhyāyopi ca kīrtitaḥ |
sāyaṃ santhyā. |
tataḥpaścimasanthyāyāṃ prāptāyāṃ tatra coditam || 73 ||
[Analyze grammar]

japahomādikaṃ sarvaṃ kṛtvā paramapuruṣam |
arcayitvā yathānyāyaṃ yathāpūrvamaśeṣataḥ || 74 ||
[Analyze grammar]

śayanasaṃ veśaḥ. |
bhuktvā saṃviśya śayane samutthāya mahāniśi |
ācam prayato bhūtvā dhyātvā paramapuruṣam || 75 ||
[Analyze grammar]

yogaḥ. |
yogā nane sukhāsīno yuñjītātmānamātmani |
yathoktena prakāreṇa yathāśakti caturmukha || 76 ||
[Analyze grammar]

sanasamāsīnaḥ |
saṃhārakramāśritya tatvānyātmani saṃharet |
ātmānaṃ vāpi hṛtpadme paramātmani niṣṭhite || 77 ||
[Analyze grammar]

paramātmani viṣṭhite |
saṃha redutthito yogātsvāpaṃ kleśāvahaṃ tyajet |
upasaṃhāraḥ. |
ityeṣa kathito brahman yogaḥkālaśca pañcamaḥ || 78 ||
[Analyze grammar]

kleśāpahaṃ vrajet |
pañcai te samayāḥpañca vidhaya steṣu darśitāḥ |
itthameteṣu kāleṣu darśitaiḥkarmabhirnaraḥ || 79 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 13

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: