Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
caryāpādeekādaśo'dhyāyaḥ |
ekādaśo'dhyāyaḥ |
|
mahotsavavidhau aṅkurārpaṇakālaḥ. |
śrībhagavān |
utsavārambhadivasādarvāgahani saptame |
āṅkurānāvapellagne śobhane deśikottamaḥ || 1 ||
[Analyze grammar]

pālikāsaṅkhyā. |
aṣṭottara śateṣveva pālikāsu yathāvidhi |
ṣaṭtriṃśatsvatha vā |
vīdhīcatvarapariṣkārālaṅkārau. |
paścādalaṅkāraṃ samācaret || 2 ||
[Analyze grammar]

aṣṭottaraśataṃ vāpi |
ṣaṭtriṃśadbhistuvā |
kramukairdārujairvāpi toraṇai rvīdhikāmukham |
catvārāṇi tathā greṣu gopurāṇāmalaṅkriyā || 3 ||
[Analyze grammar]

phalabhārāvanamrāśca kadalīkramukādayaḥ |
pārśveṣu toraṇānāṃ syuḥ sthāpyā gamanavīdhayaḥ || 4 ||
[Analyze grammar]

samabhūmitalāḥkāryāssikatābhiśca śobhitāḥ |
dukūlakṣaumapāsobhi rdarbhamālāśatena ca || 5 ||
[Analyze grammar]

dhvajaiśca sarvato dikṣu śobhayecca prapādibhiḥ |
śodhayetsarvabhūbhāgaṃ gomayombhobhirāplutaiḥ || 6 ||
[Analyze grammar]

prāsādālajkāraḥ. |
prāsadabhittayaḥ kāryāścitritā varṇapañcakaiḥ |
kambhābhiḥ pūrṇakumbhaiśca dīpikāvalibhi stathā || 7 ||
[Analyze grammar]

ambhobhiḥ |
muktādāmabhiranyaiśca sāṅkuraiḥpālikāśataiḥ |
deśāntarāgatasevārthibhyaḥ prapādikalpanam |
deśāddeśātsametānāṃ varṇānāṃ ca tadutsave || 8 ||
[Analyze grammar]

sevituṃ devadeveśa mannādyaistuṣṭimāvahet |
prapāpānīyaśālādhyai ryajamāno divāniśam || 9 ||
[Analyze grammar]

rogārtebhyaḥ bhaiṣajyakalpanam. |
rogārtānatha bhaiṣajyairbhiṣajeddhanarāśibhiḥ |
yāgamaṇḍapasthānam. |
prathamāvaraṇe brahman kārayedyāgamaṇḍapam || 10 ||
[Analyze grammar]

yadvāvakāśānuguṇaṃ dvitīyāvaraṇe bhavet |
antarāleṣu sarvatra diśāmiṣṭe kvacidbhavet || 11 ||
[Analyze grammar]

maṇḍapāyāmivistārau. |
saptahastāyataṃ yadvā pañcahastāyataṃ tu vā |
vistārāyāmasadṛśaṃ yaturdvārasa manvitam || 12 ||
[Analyze grammar]

maṇḍapaṃ kārayettasya paritaḥ kārayetprapām |
vedīkalpanam. |
tasya madhye triyaṃśe tu vedīṃ hastasamucchṛtām || 13 ||
[Analyze grammar]

vistīrṇāṃ dvitrihastena |
agnikuṇḍa nirmāṇam. |
vedyāḥ prācyāṃ prakalpayet |
kuṇḍamāhavanīyasya caturaśraṃ yathoditam || 14 ||
[Analyze grammar]

dakṣiṇasyāṃ dakṣiṇāgnerdiśi cāpa samākṛti |
kuṇḍaṃ tu gārhapatyasya pratīcyāṃ vṛtta madbhutam || 15 ||
[Analyze grammar]

sabhyasya kuṇḍaṃ kauberyāṃ trikoṇaṃ tadanantaram |
aiśānyā magnikoṇe vā kuṇḍaṃ ca caturaśrakam || 16 ||
[Analyze grammar]

avasakthyasya śikhinaḥ pañcāgnyutsava muttamam |
yajamānecchayā agniṣu vikalpaḥ. |
yadvā'vasakthya rahitaṃ caturagniṃ caturdiśi || 17 ||
[Analyze grammar]

sabhyāvasakthya rahitaṃ yadvāgni trayasaṃyutam |
ekāmāhavanīyaṃ vā kalvayetkatkuricchayā || 18 ||
[Analyze grammar]

aśvatthādidrumairdvāratoraṇāni caturdiśam |
sruksruvau kārayedaṣṭa maṅgalāni yathāpuram || 19 ||
[Analyze grammar]

āsanaṃ tvṛtvijāṃ homapātrāṇi vividhāni ca |
maṇḍapānāṃ ca purataḥ prapāsyātpārśvayorapi || 20 ||
[Analyze grammar]

dukūlakṣaumakāśeyairvicitraṃ maṇṭapaṃ prapām |
vitānayedveṣṭayecca stambhānantarbahisthsitān || 21 ||
[Analyze grammar]

muktādāmāni sarvatra lambayeddīpamālikāḥ |
āropayecca stambheṣu patākāvalibandhanam || 22 ||
[Analyze grammar]

muktāvitānaṃ badhnī yātpuṣpamālāśca sarvataḥ |
evamādipariṣkārai rbhūṣayenmaṇḍapādikam || 23 ||
[Analyze grammar]

tiraskariṇyo vipulā badhnīyācca vicitritāḥ |
varaṇīyācāryādisaṅkhyā. |
agre caturṇāṃ varaṇa mācāryāṇāṃ ca ṛtvijām || 24 ||
[Analyze grammar]

ṣoḍaśā nāṃ tathānyeṣāṃ svīkāraḥ paricāriṇām |
te ca bhūṣyā yathāvittaṃ bhūṣaṇaiḥ kaṭakādibhiḥ || 25 ||
[Analyze grammar]

vāsobhiśca navaiścitre radhikārānu sārataḥ |
uṣṇīṣairuttarīyaiśca gandhadravyāsu lepanaiḥ || 26 ||
[Analyze grammar]

śobhanīyāḥ prayatnena yajamānena sarvadā |
utsavasyārambhe anteca snapanaṃ kāryam. |
snapanaṃ cotsavā rambhe tadante ca yathoditam || 27 ||
[Analyze grammar]

kautukasya bandhanakālaḥ tatsaṃskāraśca. |
kuryāddevasya pūrvedyuḥ kautukaṃ bandhayedguruḥ |
sauvarṇe rājate vāpi pātre vimalataṇḍule || 28 ||
[Analyze grammar]

kalamataṇḍulaiḥ |
khāridvayena vārdhena yadvā pādena sammite |
nyasyetsūtraṃ ca sauvarṇaṃ kṣaumaṃ kārpāsameva vā || 29 ||
[Analyze grammar]

saptabhiḥ pañcabhirvāpi sūtraṃ kṣaumāditantubhiḥ |
śatena ṣaṣṭhyārūḍhena phalaiḥ kramukajairapi || 30 ||
[Analyze grammar]

nāgavallīdalaissārdhaṃ phalasaṅkhyā caturguṇaiḥ |
tadardhairvā tadardhairvā kadalyādiphalairapi || 31 ||
[Analyze grammar]

kautukasya savibhavaṃ grāmaprādakṣiṇyena dhāmapraveśaḥ. |
sārdhaṃ tadanu tatpātraṃ sādhāraṃ nyasya mūrdhani |
vastreṇaācchāditaṃ chatracāmaravyajanānvitam || 32 ||
[Analyze grammar]

sādhānam |
bahudīpakasaṃyuktaṃ savitānaṃ ca mūrtipaḥ |
paṭhadbhiśśākunaṃ sūktaṃ brāhmaṇairveda pāragaiḥ || 33 ||
[Analyze grammar]

tūrya maṅgalagītaiśca sārdhaṃ nītvā pradakṣiṇam |
dhāma viṣṇostathā tasya bahirāvaraṇāni ca || 34 ||
[Analyze grammar]

prādakṣiṇyena vā grāmaṃ praviśeddevatā ntikam |
utsavabherasya kautukabandhaḥ upacārāśca. |
devasya purato bhūmitale gomayapāriṇā || 35 ||
[Analyze grammar]

ālipte caturaśreca śālibhāreṇa pūrite |
pātraṃ nidhāya puṇyāhaṃ vācayitvā yathāvidhi || 36 ||
[Analyze grammar]

bhūṣite |
sabhājayitvā ttsūtra mantramantreṇa deśikaḥ |
aṅguṣṭhā nāmikābhyāṃ tu gṛhītvā hastayordvayoḥ || 37 ||
[Analyze grammar]

aparājitayā sūtraṃ candanakṣoda vāriṇā |
ālipya dakṣiṇe haste badhvā cotsavakautukam || 38 ||
[Analyze grammar]

spṛṣṭvā dakṣiṇahastena sūtraṃ pārān śataṃ japet |
antramantraṃ tathārghyārdairiṣṭvādevaṃ nivedayet || 39 ||
[Analyze grammar]

mahāpūvaṃ tathāpūpān pṛthukāṃśca phalānyapi |
keyaṃ nṛttaṃ tathāpādya mācareddevatāntike || 40 ||
[Analyze grammar]

tribhirbhāgavatairdevaṃ sthāne'nyatra niveśayet |
snānāntaṃ kṣaumavasanamāliptaṃ candanādinā || 41 ||
[Analyze grammar]

bhūṣitaṃ bhūṣaṇaissarvaissrigviṇaṃ devadaivatam |
arcayitvā yathāśāstraṃ paramānnaṃ nivedayet || 42 ||
[Analyze grammar]

yathoditaṃ pratiṣṭhāyāṃ yathāśayana kalpanam |
bhimbaṃ copari vinyasya śayane sthāpayecchubhe || 43 ||
[Analyze grammar]

snapane |
koṇeṣu sthāpayeddīpān pālikā ssāṅkurāstathā |
tūryaghoṣaistathāvedaistotraistutvā madhudviṣam || 44 ||
[Analyze grammar]

niśāyāṃ jāgaraṇam. |
niśāṃ nayojjāgareṇa samāhitamanā guruḥ |
devasyo tatthāpanam. |
śvobhūte śobhane prāpte muhūrte bhāskarodaye || 45 ||
[Analyze grammar]

uttiṣṭhe tyādimantreṇa tribhirbhāgavataissaha |
dikṣu śākunikaṃ sūktaṃ paṭhatsu brāhmaṇeṣvapi || 46 ||
[Analyze grammar]

utthāvya śayanāddevaṃ taṃ |
devasya śibhikāropaṇam. |
idaṃviṣṇurityṛcā |
āropayeyuśśibhikāṃ suvarṇa prabhayā saha || 47 ||
[Analyze grammar]

brāhmaṇā eva yānaṃ vaheyuḥ. |
vaheyu rbhūsurā yānaṃ dhyāyanto vihagādhipam |
vikiretsarvato dikṣu puṣpāṇisurabhīṇi ca || 48 ||
[Analyze grammar]

lājāṃśca sākaṃ muktābhistūryaghoṣaiśca nādayet |
īdṛsairmaṅgalairanyaissarvāvaraṇa bhūmikāḥ || 49 ||
[Analyze grammar]

nītvā pradakṣiṇaṃ |
bhagavato bhadrāsane upaveśanam. |
yānādavaropya prabhānvite |
bhadrāsane dukulādicitrāstaraṇaśobhite || 50 ||
[Analyze grammar]

pārśvekalpadrumacchāyāśītale svarṇanirmite |
niveśya maṇṭape sarvamupacāraṃ samācaret || 51 ||
[Analyze grammar]

prābhṛtasamarpaṇam. |
prābhṛtaṃ cāhṛtaṃ sarvaṃ dravyamutsavakāraṇam |
devāya darśayetsarvaṃ janasaṃnadi deśikaḥ || 52 ||
[Analyze grammar]

kṛtvopacāra makhilaṃ tatassnapanamaṇṭape |
snāpayeddevadeveśaṃ yathāpūrvoditaiḥkramamaiḥ || 53 ||
[Analyze grammar]

tadbimbaṃ snāna |
ācāryo yajamānaśca samīkṣya vibhavodayam |
snapanahavirnivedanānantaraṃ devasya garbhagṛhanayanam. |
mahāhavirnivedyānte hutvā havyairyathāvidhi || 54 ||
[Analyze grammar]

garbhagehaṃ vimānasya nayenmaṅgalasaṃyutam |
aparāhṇe mṛttikāsaṅgrahaṇabījāvāpau. |
tato'parāhṇasamaye aṅkurādhāramṛttikām || 55 ||
[Analyze grammar]

samāsādya |
ānetuṃ bahirudyāna būmeryadvā nadītaṭāt |
yānamāropya garuḍaṃ senānyaṃ vā pariṣkṛtam || 56 ||
[Analyze grammar]

ca |
devādeśaṃ puraskṛtya sarvamaṅgala saṃyutam |
vahadbhiḥpālikāḥpūrvaṃ khanitraṃ cāpi bhūṣitam || 57 ||
[Analyze grammar]

brāhmaṇairbahubhirvedānadhīyānaissamantataḥ |
nītvā pradakṣiṇaṃ grāmaṃ tato nirgatya deśikaḥ || 58 ||
[Analyze grammar]

yānam |
diśaṃ prācīmudīcīṃ vā pratisaṅgṛhyamṛttikām |
yathāpūrvoditaṃ dhāma praviśya rajanīmukhe || 59 ||
[Analyze grammar]

pradoṣe yāgasadasi pālikā dvādaśāvarāḥ |
śarāvakumbhasahitāstadvargā api ṣoḍaśa || 60 ||
[Analyze grammar]

īśānabhāge saṃsthāpya somakumbhasamanvitāḥ |
āvapettāsu bījāni muhūrte śobhane guruḥ || 61 ||
[Analyze grammar]

prārthanāpūrvakaṃ devasya yāgamaṇḍape niveśanam. |
tataḥ praviśya sadanaṃ yajamāno guruśca tau |
praṇamya daṇḍavadbhūmau devamutsava sampadam || 62 ||
[Analyze grammar]

yācetāṃ gururanvakca badhvā kalyāṇakautukam |
utsavasnānabalyartha pratimāsu yathā kramam || 63 ||
[Analyze grammar]

sudarśane caśayane kalpite'nyata pūrvavat |
baddhapratisaraṃ sarvamadhivāsya yathākramam || 64 ||
[Analyze grammar]

utthāpya sadyaścārādhya prādakṣiṇyena mandiram |
nītvā praveśya yāgārthamaṇḍapaṃ tatra cāsane || 65 ||
[Analyze grammar]

cānayet |
nityotsavā rcāṃ cakraṃ ca niveśya tadanantaram |
vedikāyāṃ dhānyarāśau kumbhasthāpanam. |
vedikāyāṃ dhānyapīṭhaṃ kṛtvā purveditakramāt || 66 ||
[Analyze grammar]

tatra prakṣālitān kumbhān sūtreṇa pariveṣṭitān |
gandhodakena sampūrṇā nnavaratnayutānnava || 67 ||
[Analyze grammar]

sampūrya navaratnodarānnava |
sarvagandharajomiśrān karakeṇa samanvitān |
pratyekaṃ syastasauvarṇaniṣkānaśvatthapallavaiḥ || 68 ||
[Analyze grammar]

kuśakūrcena sahitān mukheṣvapi samallakān |
madhyamaṃ vastra yugnena śiṣṭānekena vāsasā || 69 ||
[Analyze grammar]

veṣṭitānvedikābhūmau sthāpayeddhānyarāśiṣu |
ayataṃ saptabhirhastaiṣṣadbhirvā cātha pañcabhiḥ || 70 ||
[Analyze grammar]

vistīrṇaṃ vastramāyāmamānārdhena niyojayet |
bhagavanmayavipraiśca puṇyāhamapi vācayet || 71 ||
[Analyze grammar]

kumbheṣu sthānabhedena yaṣṭavyadevatāḥ. |
dvāratoraṇakumbhādīn pratiṣṭhāyāmi vārcayet |
madhyakumbhe mūlaberaṃ karake ca sudarśanam || 72 ||
[Analyze grammar]

idamardhaṃkvacinna |
karakeṣvastrapūjanam |
pūrvādyāśāgate kumbhe vāsudevādi kānyajet |
āgneyādiṣu koṇeṣu yaṣṭavyāḥ puruṣādayaḥ || 73 ||
[Analyze grammar]

pūjanam |
tadhaiva puruṣassatyaḥ krameṇācyutadevatā |
anantaśceti haviṣā caturṇāṃ ca nivedanam || 74 ||
[Analyze grammar]

krameṇa puruṣassatyastathaivā |
kumbhe tathāstre ca balibimbe cai vāṣṭa maṅgalam |
veṣṭitaṃ vāsasā vede radhastāddhānya rāśiṣu || 75 ||
[Analyze grammar]

kumbhe kumbhe tathāstre ca vinyasedaṣṭa |
nyasyābhyarcya caturdikṣu vedatūryādighoṣaṇe |
āhavanīyādyagniṣu hotavyadevatāḥ. |
pravṛtte juhuyādagnau dhyāyannāhava nīyake || 76 ||
[Analyze grammar]

vāsudevaṃ dakṣiṇāgnau saṅkarṣaṇa manantare |
pradyumnaṃ paścime cāgnāvudī cīne'niruddhakam || 77 ||
[Analyze grammar]

āvasakthye mūlamūrtimiṣṭvā tīrthāva sānikam |
sannidhiṃ prārtha kuṇḍeṣu juhuyā tsarpirādibhiḥ || 78 ||
[Analyze grammar]

homadravyāṇi. |
sarpiṣā ca prasūnaiśca dhūpadravyaiśca padmaja |
samidhā payasā dadhnā tilavrīhi yavai stathā || 79 ||
[Analyze grammar]

homasaṅkhyā. |
tattaddaivatamantreṇa aṣṭottara śataṃ pṛthak |
aṣṭāviṃśativārānvā kuṇḍeṣu prāgupakramaḥ || 80 ||
[Analyze grammar]

pāyasaiḥkṛsarairgaulyairharidrānnaiśca maurdikaiḥ |
hotavyaṃ pauruṣai ssūktaiḥ pṛthagagniṣu pañcasu || 81 ||
[Analyze grammar]

brahmādi sthāvarāsta sarvadevatāhomaḥ. |
pañcame paramānnena brahmādyuddiśya devatāḥ |
tattannāma caturthyantaṃ parivārapadānvitam || 82 ||
[Analyze grammar]

svāhāntaṃ mantramuccārya dhyātvā brahmādidevatāḥ |
brahmā prajāpatī rudrassarve devā yathākramam || 83 ||
[Analyze grammar]

chandhāṃsi vedā ṛṣayo gandharvāśca sarīsṛpāḥ |
yakṣāścapsarasaścaiva māsādyaissaha vatsarāḥ || 84 ||
[Analyze grammar]

saritaśca samudrāśca parvatāśca tathāpagāḥ |
bhūtāni paśavo vṛkṣā stathaivauṣadhayaḥsmṛtāḥ || 85 ||
[Analyze grammar]

sarvā devyaḥ |
vanaspatiścodbhidaśca svedajāścāṇḍajā stathā |
jarāyujāśca bhūrādisaptalokāstathaiva ca || 86 ||
[Analyze grammar]

atalādyāstathālokāssapta caṇḍādidevatāḥ |
ityetebhyo balidravyaṃ juhuyānmūlavidyayā || 87 ||
[Analyze grammar]

idaṃ viṣṇuritiprocya pūrṇāhuti mathācaret |
na dahetparidhīn darbhān devānnodvāsayet sthitān || 88 ||
[Analyze grammar]

pratyahaṃ dhārayedagnīn yāvattīrthadināvadhi |
ahorātraṃ pratidinaṃ juhuyāduktavartanā || 89 ||
[Analyze grammar]

ekāgnauvāpi hotavyaṃ homadravyamaśeṣataḥ |
traye catuṣṭaye caivamagnīnāṃ kamalāsana || 90 ||
[Analyze grammar]

balidānayā cakrasya annamūrteśca niṣkramaṇam. |
balipradānaṃ prathamaṃ kuryādyāgasya maṇṭape |
cakraṃ ca balibhimbaṃ ca samādāyānnamūrtinā || 91 ||
[Analyze grammar]

sākaṃ niṣkramya sadanāttaddvāre kumudādikam |
abhyarcyapurato dadyādbaliṃ bhūmitale śucau || 92 ||
[Analyze grammar]

sadasaḥ |
upakaraṇa vāhināmagre gamanam. |
pātrasthaṃ tadbalidravyaṃ ghaṇṭāṃ prasavabhājanam |
toyapūrṇaṃ ca karakaṃ dīpapātraṃ ca dīpikāḥ || 93 ||
[Analyze grammar]

dhūpapātraṃ gṛhītvāgre gacchantu paricārakāḥ |
agre annamūrtiḥ gaccet. |
agre gacchedanna mūrtistataścakramanantaram || 94 ||
[Analyze grammar]

anvaggacchet anugaschet |
tadanu nityotsa vārcāyā sayanam. |
nityotsavārcāṃ tadanu vitānādi samanvitām |
tataścaṇḍa pracaṇḍādīn dvāreṣvā varaṇeṣu ca || 95 ||
[Analyze grammar]

balinikṣepaḥ. |
nityotsavaprakriyāyā balimabhyarcya nikṣipet |
madhyamārabhya ca grāme brahmādīnāṃ yathāvidhi || 96 ||
[Analyze grammar]

deśeṣvīśānaparyantaṃ datvā'bhyarcya baliṃ tataḥ |
pariśiṣṭabalidravyasya mahāpīṭhe nikṣepaḥ. |
mahāpīṭhe balidravyaṃ pariśiṣṭama śeṣataḥ || 97 ||
[Analyze grammar]

dadyātpāriṣadān sarvānuddiśya kamalāsana |
utsavamūrteśśayanādutthāpanam. |
muhūrte śobhane prāpte gururutsava kautukam || 98 ||
[Analyze grammar]

śayanasthaṃ samutthāpya mantramuttiṣṭha pūrvakam |
uccārayan svastisūktaṃ paṭhadbhirbrāhmaṇai ssaha || 99 ||
[Analyze grammar]

niṣkramya mandirāttasmā duccārya ca rathantaram |
utsava mūrterhastyādiyuktarathena paribhramaṇam. |
samāropya rathaṃ yuktaṃ caturbhirhastipuṅgavaiḥ || 100 ||
[Analyze grammar]

vājibhirvā balīvardaiśśīghragāmibhiruttamaiḥ |
kalpakadrumasaṃyuktaṃ hemakuṭai ralaṅkṛtam || 101 ||
[Analyze grammar]

rathasyo parikṛtvā ca nayedāsthitasārathim |
yantreṇa vā vipravaryau radhīyānai rbalānvitaiḥ || 102 ||
[Analyze grammar]

gaje vā syandanālābhe yāne vā tadasambhave |
bhagavato yānāropaṇe mantraḥ. |
bhadraṅkarṇeti mantreṇa yānamāropayettadā || 103 ||
[Analyze grammar]

sapuṣpahemaprabhayāyuktaṃ puṣpairalaṅkṛtam |
haimena ca vimānena yuktaṃ puṣpādiśobhinā || 104 ||
[Analyze grammar]

vitānena |
kuṭākāreṇa vā yuktaṃ mayūracchadaśobhinā |
sarvālaṅkāra yuktena samanaḥpariveṣinā || 105 ||
[Analyze grammar]

yātropacāravidhiḥ. |
yāne tatra samāsīsamabhyarcyanyāsapūrvakam |
devaṃ nivedayettasmai bhakṣyaṃ ca pṛthukādikam || 106 ||
[Analyze grammar]

nānyaṃ caraṇayornyasyenniśācūrṇāni sarvaśaḥ |
dīpairudagrairbahubhiḥ pariṣiktai rghṛtādinā || 107 ||
[Analyze grammar]

parassahasrai ssarvatra dīpayecca śatāvaraiḥ |
parivāravargaḥ. |
dvijendramukhyairbahubhi rbhūṣitairdhavalāmbaraiḥ || 108 ||
[Analyze grammar]

kañcukoṣṇīṣasahitai rvālavyajanapāṇibhiḥ |
tālavyajanahastaiśca barhibarhakaraistathā || 109 ||
[Analyze grammar]

muktātapatrahastai śca meghuḍambaradhāribhiḥ |
bhibhrāṇairdhūpapātrāṇi gandhodgārīṇī viśvataḥ || 110 ||
[Analyze grammar]

yānāruḍhena purato racitāñjalikarmāṇā |
ucchairdhvajādhirūḍhena tathā tārkṣyeṇa padmaja || 111 ||
[Analyze grammar]

matsyadhvajādhirūḍena |
pṛṣṭhataśca praṇamatā śibhikāṃ kalakojjvalām |
ārūḍhena viriñcādīn samutsārayatā bahiḥ || 112 ||
[Analyze grammar]

viṣvaksenena devena vedrahastena sevitaḥ |
upānahau pāduke ca pātre kanakanirmite || 113 ||
[Analyze grammar]

samāropya puro viprairdhārayadbhiralaṅkṛtaiḥ |
rājacihnāni cānyāni yātavyamavilambitam || 114 ||
[Analyze grammar]

vipraistrayī madhīyānai rjavastuti parāyaṇaiḥ |
nṛtyatā gāyatā cāpi gāṇikyenānu sevitam || 115 ||
[Analyze grammar]

vīṇādivādanaparairvandibhiśca tathā paraiḥ |
ṣaḍjadigītanipuṇai rvādyavādanakonidaiḥ || 116 ||
[Analyze grammar]

gadyaṃ padyaṃ tathā miśraṃ paṭhadbhistotra mujjvalam |
bhāṣāśca bahudhā bhinnā bhāṣamāṇai rita stataḥ || 117 ||
[Analyze grammar]

vaitaṇḍi kai stathā jalpanipuṇairvāda śikṣitaiḥ |
tathā tatvakathāniṣṭhaiḥ padārthajñaiśca tārkikaiḥ || 118 ||
[Analyze grammar]

vimāṃsakairyājñikaiśca cchāndasaissāṅkhyakovidaiḥ |
yogajñaiśca pūrṇajñai śśābdikaustatva vedibhiḥ || 119 ||
[Analyze grammar]

mauhurtikaiśca gaṇaśaḥparasparajigīṣubhiḥ |
tattacchāstroktamārgeṇa prameyaṃ bahudhā sthitam || 120 ||
[Analyze grammar]

uccairbruvāṇairva dvadbhiḥ pañca rātra parāyaṇaiḥ |
pāsudevasya mahātmyaṃ kathayadbhiśca sātvikaiḥ || 121 ||
[Analyze grammar]

saṃskṛtaṃ prākṛtaṃ miśramīra yadbhirita stataḥ |
śāstreṣu naipuṇaṃ sarvaṃ pradarśayitu mudyataiḥ || 122 ||
[Analyze grammar]

devasya purataḥpṛṣṭhe pārśvataśca sthitairjanaiḥ |
senayā sarvatodikṣu caturaṅga nalāḍhyayā || 123 ||
[Analyze grammar]

devasya pārśvayoḥpūrve lākṣā rañcitamaskaraiḥ |
yantrerdāru mayaiścitraiṛḥ pakṣyākārairiti stataḥ || 124 ||
[Analyze grammar]

sarjaka |
devatākṛti yantraiśca tathā yantrairgajādibhiḥ |
niṣādibhissamārūḍhaistrībhiśca bharatoditaiḥ || 125 ||
[Analyze grammar]

mārgairbahuvidhairnṛttaṃ darśayantībhiradbhutam |
lekhāyantre striyārūḍhai ryantre ranyestathāvidhaiḥ || 126 ||
[Analyze grammar]

ḍolāyantre |
gatāgatāni kurvāṇairanuyātassamākulaiḥ |
itthamāvaraṇaṃ sarvaṃ parikramya bahi stathā || 127 ||
[Analyze grammar]

grāmādivīdhi kāśchāpi parikramya pradakṣiṇam |
praveśasamaye cāpi prākāravalayaṃ tathā || 128 ||
[Analyze grammar]

vāpi |
prādakṣiṇyena gatvāntaḥ praviśenmaṇṭa pāvanim |
tatrāvaropayeddevaṃ baliberaṃ tu mandire || 129 ||
[Analyze grammar]

nālayam |
cakraṃ ca yāgasadane balipīṭhe bahisthtate |
annamūrtiṃkṣipennityaṃ samārādhanakalpitaiḥ || 130 ||
[Analyze grammar]

vastubhirdvaguṇairnityaṃ druvabheraṃ samarcayet |
utsavabimbasya prātassiṃhāsane'vasthāpanam. |
rātriśeṣe vyatikrānai maṇṭape siṃhaviṣṭare || 131 ||
[Analyze grammar]

avasthāpyautsavaṃ bimbamarcayecchāntravartmanā |
tarsmibimbe vā snapanabimbe vā snapanam. |
snapanaṃ tatra vā bimbe yadvānnaparakautuke || 132 ||
[Analyze grammar]

ekaberavidhāne mūlabimba eva snapanam. |
ekabheravidhāne tu mūlabimbe'bhiṣecanam |
pratyahaṃ snapanaṃ mahāhavirnivedanaṃ ca. |
pratyahaṃ snapanaṃ kuryādyathāśakti yathāvidhi || 133 ||
[Analyze grammar]

yathāvasu |
mehīhavirni vedyātha bimbe kalyāṇakalpite |
maṇḍanālayamāsādya śobhayodbhūṣaṇādibhiḥ || 134 ||
[Analyze grammar]

bimbe tatra sthite yāgamaṇṭapaṃ prāpya deśikaḥ |
kumbhādikaṃ samabhyarcya nivedya ca yathoditam || 135 ||
[Analyze grammar]

hutvā ca pūrvavatpīṭhe baliṃ datvā yathāvidhi |
sarvamanyacca |
balyarcāyā grāmavīdhiṣu nayanam. |
balyarcāṃ nītvā grāmādivīdhikāḥ || 136 ||
[Analyze grammar]

yathāniśaṃ vidhāyānvagutsavārcaṃ nayedbhahiḥ |
utsavārcāyāḥ divasānuguṇopacāreṇa bahirnayanam. |
yathāpuramalaṅkāraṃ kṛtvā parikarāṃ stathā || 137 ||
[Analyze grammar]

divasānuguṇānanyān dhvajādīnviṣvagucchṛtān |
tāmbūlavīṭikāṃ datvā sthāne sthāne samāhṛtām || 138 ||
[Analyze grammar]

samāhitām |
puthu kādīṃ stathā bhakṣyā nnālikeraphalāni ca |
pānīyācamānādīna coditāni yathāvidhi || 139 ||
[Analyze grammar]

datvānaivedyamakhilamadbhiḥ prokṣyāstravidyayā |
nivedayedapūpādīn pakvaṃ tūṣṇīṃ pradarśayet || 140 ||
[Analyze grammar]

pānīyaṃ ca tathā svādu payaḥprabhṛti cāhṛtam |
piṣpamūlādi yaccāsyaccandanakṣodabhājanam || 141 ||
[Analyze grammar]

bhūṣaṇaṃ cāṅgulīyādi bhaktyā yatpratidīyate |
prokṣya sarvaṃ tathāstreṇa devaṅge yojayodguruḥ || 142 ||
[Analyze grammar]

śibhikayā pradakṣiṇānantaraṃ snānamaṇṭape samārādhanam. |
grāmaṃ pradakṣiṇaṃ nītvātadhaivāvaraṇāni ca |
praveśya dhāma śibhikāmanyāmāropya maṅgalām || 143 ||
[Analyze grammar]

pnānamaṇṭapabhūbhāge kāñcane paramānane |
sukhāstaraṇa saṃyukte yūnāderavaropyatam || 144 ||
[Analyze grammar]

kalyāṇe |
niveśyābhīṣṭadigbhāge sammukhaṃ makhakautukam |
ārādhakasya kañcakoṣṇīdhāraṇam. |
ārādhayedbhāgavata ssarvālaṅkāra saṃyutaḥ || 145 ||
[Analyze grammar]

ahatena susūkṣmeṇa vāsanā ślakṣṇatastunā |
baddoṣṇīṣottarāsaṅgaḥ karṇakārdauralaṅkṛtaḥ || 146 ||
[Analyze grammar]

sauvarṇavāravāṇena dhavalena virājitaḥ |
baddhasvadehasannāhaḥ pavitratakaraśśuciḥ || 147 ||
[Analyze grammar]

paricārakāṇāṃ ca tathā. |
samārādhanavastūni nayadbhiḥ paricārakaiḥ |
kañcukoṣṇīṣavāsobhirbhavitavyaṃ samantataḥ || 148 ||
[Analyze grammar]

pūjakasyadevadakṣiṇe upaveśaḥ. |
devasya dakṣiṇe pārśve pūjarendropaveśanam |
senārthināṃ bhagavataḥ pārśvepṛṣṭhataścopaveśaḥ. |
āsthitavyaṃ bhagavataḥ pārśvayoḥ pṛṣṭhata stataḥ || 149 ||
[Analyze grammar]

devasya vāmapārśvetu deśikendropaveśanam |
ekāgremānasaissarvai rekāntibhiruvāsakaiḥ |
tridaṇḍiprabhṛtīnāmupāsakāvāṃ sthitiḥ . |
āsthitavyaṃ yativaraistridaṇḍairekadaṇḍibhiḥ || 150 ||
[Analyze grammar]

brahmadhyāna parairanva gārādhana vidhikramam |
anusandhāyi bhiśśaśva dupaveṣṭavya mantike || 151 ||
[Analyze grammar]

bahisteṣāṃ ca kalyāṇai rvaiṣṇavai ssaṃyatendriyaiḥ |
ānasdajāśru salilai rāplutāṅgairmahīsuraiḥ || 152 ||
[Analyze grammar]

maṇḍapādbahi rupaveṣṭavyāḥ. |
upāsitavyamantyestu sadasyairmaṇṭapādbahiḥ |
adhastātsarvatodikṣu prapāyā mupaveśanam || 153 ||
[Analyze grammar]

nartakagāyakādīnāṃ sthānam. |
adhastādagrato nṛttagītavādyaviśāradaiḥ |
nāṭyaṃ bahuvidhaṃ vādyaṃ prakṛṣṭaṃ bahudhāsthitam || 154 ||
[Analyze grammar]

gītaṃ ca divyaṃ ṣaḍjadyaissvaraiḥkālānusāribhiḥ |
pradarśayadbhirlāsyāni bandhanānītarāṇica || 155 ||
[Analyze grammar]

gītaṃ ca nṛttaṃ |
nibandhāni |
āviṣkurvadbhirānyāṃśca śravyaṃ dṛśyaṃ ca taddvayam |
darśayadbhiradhīyānaistrayūṃ svādhyāyakalpitām || 156 ||
[Analyze grammar]

traiyantakalpitām |
itihāsapurāṇāni kathayadbiryathāyatham |
sannidhātavyamanyābhi rvāṇinībissamantataḥ || 157 ||
[Analyze grammar]

sarvāṇyebhiḥ |
devasya sahasradhārayā snānam. |
itthaṃ saṃsevite tatra maṇḍape madhuvidviṣam |
arcayitvā tatassnānapīṭhe nītvā yathāpuram || 158 ||
[Analyze grammar]

sahasradhārāparyantaṃ snāpayetpuruṣottamam |
alaṅkārānantaraṃ yātrā. |
alaṅkārāsane nītvā tatra kṛtyama śeṣataḥ || 159 ||
[Analyze grammar]

kṛtvā yātrāsane devamāropya saparicchadam |
bhojanavāsane mahāhavirnivedanam. |
praveśya maṇḍapaṃ tatra nyasettaṃ bhojavāsane || 160 ||
[Analyze grammar]

mahāhavirnivedyātha pānakāntaṃ yathoditam |
devasya rājavadupacāraḥ. |
sukhāsane sthāpayitvā rājavatsarvamācaret || 161 ||
[Analyze grammar]

snāpayitvā |
alaṅkārāsanaṃ nītvā yānamāropya maṅgalam |
mahotsavanigamanam. |
avaropyāsane tatra maṇḍayitvā yathāpuram || 162 ||
[Analyze grammar]

alaṅkārālayaṃ |
avaropyetyetadardhaṃ kvacinna |
homādi balidānāntaṃ kṛtvā sarvama śeṣataḥ |
autsavaṃ bimbamādāya kuryādevaṃ mahotsavam || 163 ||
[Analyze grammar]

tīrthadinaparyantaṃ apūrvavastubhirupacāraḥ. |
pratyahaṃ mahamuktena vidhinā vihitaṃ kramāt |
apūrvābharaṇairmālyairapūrvaiścāmbaraistathā || 164 ||
[Analyze grammar]

apūrvodyānayānādyairyathā kautūhalaṃ bhavet |
tathā viśiṣya kartavyaṃ yāvattīrthadināvadhi || 165 ||
[Analyze grammar]

pūrvānatikrameṇa sthānabhogādikalpanam. |
yasminnāsthānabhūbhāge ye bhogāḥ kalpitāḥ purā |
tatreva te vidhātavyā devasya sati sambhave || 166 ||
[Analyze grammar]

śrībhūmibhyāṃ sākaṃ vinā pādevasya grāmādau bhramaṇam. |
śriyā vasudhayā sārdhaṃ grāmādau nityamutsave |
paribhramaṇamīśasya kevalasyāpi vā bhavet || 167 ||
[Analyze grammar]

prathamadinamārabhya ṣaṭsu dineṣu nivedanīyavastūni. |
ahani prathamādausyā dbalidānamanukramāt |
palalaṃ rajanīcūrṇaṃ karambhān lājasaṃyutān || 168 ||
[Analyze grammar]

caruṇā saha saṃyojya baliṃ tadyādyathāvidhi |
dvitīye'hani saṃyojya caruṇā tilataṇḍulam || 169 ||
[Analyze grammar]

miśritāṃścaruṇā lājā dhānānyāpūpakāṃ stathā |
tṛtīye ca caturthe ca nālikerajalaissaha || 170 ||
[Analyze grammar]

lājān dhānyānāyā |
saktūṃśca śālipiṣṭaṃ ca saṃyojya caruṇā saha |
paṃcame padmabhījāni pāyasaṃ śālitaṇḍulam || 171 ||
[Analyze grammar]

ṣaṣṭhe tvapūpān saṃyojya caruṇā nikṣipedbalim |
saptamādiṣu dineṣu nivedanīyaviśeṣaḥ. |
saptamādiṣu sarvatra sārdhamannaiścaturvidhaiḥ || 172 ||
[Analyze grammar]

apūpāṃśca tathā saktūn pratyahaṃ nikṣipedbalim |
brahmādīśānaparyantaṃ sthāneṣvaṣṭasu pūrvavat || 173 ||
[Analyze grammar]

gomayaśuddhe balipīṭhe toyapūrvaṃ balidānam. |
vidhāya balipīṭhāni gomayāliptabhūmiṣu |
teṣu vādyaṃ tathā nṛttaṃ geyaṃ nityetsave yathā || 174 ||
[Analyze grammar]

kṛtvā dadyāttoyapūrvaṃ baliṃ teyottaraṃ tathā |
balimudrāṃ darśayitvā darśayenmaṅgalāṣṭakam || 175 ||
[Analyze grammar]

balipradakṣiṇam. |
baliṃ pradakṣiṇīkṛtya gaccheyurbalidāyinaḥ |
ārambhasamāptidinayoreko baliḥ madhyadineṣu balidvayam. |
ārambhadivase rātrau samāptidivase'hani || 176 ||
[Analyze grammar]

balimekāṃ kṣipenmadhyadivaseṣu balidvayam |
ahorātraṃ balidānam. |
ahni rātrau ca sarvatra balidānaṃ yathāvidhi || 177 ||
[Analyze grammar]

antadine grahaṇādisampāte balidvayam. |
avasānadine rātrau grahaṇe viṣuve'yane |
prāpte kuryādavabhṛthaṃ yadi tasmin balidvayam || 178 ||
[Analyze grammar]

grāmādirahitasthāne mahapīṭhasya puratobaliḥ. |
grāmādirahite sthāne madhye tu purato balim |
mahāpīṭhasya vitaredbrahmaṇe deśikottamaḥ || 179 ||
[Analyze grammar]

tīrthadinātpūrvedyurmṛgayā. |
purvedyustīrthadivasāddevasya mṛgayā bhavet |
mṛgayādivasātpūrvaṃ jaladroṇyavagāhanam || 180 ||
[Analyze grammar]

tasmin dine savibhavaṃ devasya nirgamaḥ. |
avagāhadinātpūrvadivase devamarcayet |
śrībhūmibhyāṃ sahaikasmin viṣṭare vipule sthitam || 181 ||
[Analyze grammar]

udyānādau ca devībhyāṃ sārdhaṃ devasya nirgamaḥ |
kīḍrāśca tatra bahudhā darśaye ccopadāḥ punaḥ || 182 ||
[Analyze grammar]

ccopadhāḥ |
desāntarādāhṛtapraubhṛtādinivedanam. |
deśāddeśādāhṛtāni prābhṛtāni gurussvayam |
pradarśya devadevāya janasaṃsadi maṇḍape || 183 ||
[Analyze grammar]

ito yātamidaṃ sarva mito yātamitīryaca |
devādīnapi cāhartṝnkāle vijñāpaye ttataḥ || 184 ||
[Analyze grammar]

cāhartuṃ kāle |
deśikendraḥ devānana mapalokyasarveṣāmanugrahaṃkuryāt. |
tanmayatvāddeśikendro devo'hamiti bhāvayan |
kuryādanugrahaṃ sarvaṃ devasyālokya cānanam || 185 ||
[Analyze grammar]

bhāvayet |
samīpasthairanugrahabhāvanā. |
abhiprāyaṃ yathā rājño jñātvā tena pradarśitam |
bruvanti tatsamīpasthā rājñāṃ tattadanugraham || 186 ||
[Analyze grammar]

balyarcayā utsavesudadarśanānnamūtyorvikalpaḥ. |
sudarśanānnamūrtibhyāṃ saha tābhyāṃ vināpi vā |
saha balyarcayā kuryādvinā vā taṃ mahotsavam || 187 ||
[Analyze grammar]

kevalotsavabimbena dineṣvavabhṛthāvadhi |
aparāhṇe jaladroṇyava gāhanam. |
jaladroṇīṃ jalasnānadine kṛtvā yathāpuram || 188 ||
[Analyze grammar]

utsavaṃ devadevasya prātarārabhya maṅgaḷam |
aparāhṇe jaladroṇyāmavagāhanamiṣyate || 189 ||
[Analyze grammar]

sopānadeśe sarasi jaladroṇīṃ niveśayet |
kaṭāhaṃ vāpi sauvarṇaṃ pūrayedgandhavāribhiḥ || 190 ||
[Analyze grammar]

muktā bhānyakṣatānyatra parito vikiret sthale |
jaleṣvāvāhya gaṅgādyāssaritastāssabhājayet || 191 ||
[Analyze grammar]

kārāṇyakṣatāni |
jale'bhimantrite mantrairabliṅgairdevamarcitam |
upacārairyathāpūrvaṃ snānāntrairavagāhayet || 192 ||
[Analyze grammar]

snātaṃ taireva gāhayet |
tasmin kāle vāruṇasūkta vādyādighoṣaḥ. |
kāle tasminnadhīyūran sūktaṃ vāruṇamuccakaiḥ |
tanmayā dikṣu sarvāsu ghoṣayettūryamuccakaiḥ || 193 ||
[Analyze grammar]

śākuna |
avagāḍhasya devasya yānena maṇḍapaprāpaṇam. |
avagāḍhaṃ tato devaṃ yānamāropya maṇḍapam |
anyamānīya tatrāpi yathāpūrvaṃ sabhājayet || 194 ||
[Analyze grammar]

tīrthasnanasya brahmādibhiranuṣṭhitatvam |
anuṣṭhitamidaṃ tīrthaṃ brahmadyairapi daivataiḥ |
tīrthasnānapānādiphalam. |
etaiśca tīrthasalilaiḥpītaiśśirapi dhāritaiḥ || 195 ||
[Analyze grammar]

snānairnirdhūtapāpmāno yānti brahma sanātanam |
utsavātpūrvamanantaraṃ vā mṛgayā. |
mṛgayādivase vāpi prātarārabhya pūrvavat || 196 ||
[Analyze grammar]

kṛtvotsavamaśeṣeṇa tasyānte mṛgayā bhavet |
mṛgayāvidhānam. |
mṛgayānuguṇaissarvairbhūṣaṇairbhūṣitaṃ tataḥ || 197 ||
[Analyze grammar]

tadyogyāyudhasannāhaṃ hastyādau parikalpite |
āropya kṛtrime cāśve nayedgrāmādi pūrvavat || 198 ||
[Analyze grammar]

sādhu kalpite |
devībhyāṃ saha sīmādau sainyairhastyādibhiryutam |
udyanamaṇṭape cāpi madhye sauvarṇaviṣṭare || 199 ||
[Analyze grammar]

mṛgayānivṛttasya devasya rātrau maṇṭapanayanam. |
āsane tatra cāsīnaṃ snānapūrvaṃ samarcayet |
maṇṭape'nyatra vidhinā nivedya ca mahāhaviḥ || 200 ||
[Analyze grammar]

yānamāropya tadrātrau mandrirāntarbhuvaṃ nayet |
paścimarātribhāge tīrthabhimbādhivāsanam. |
nityotsavaṃ yathāpūrvaṃ kuryāttadanu maṅgalam || 201 ||
[Analyze grammar]

paścime rātribhāge tu tīrthabhimābādhivāsanam |
badvā pratisaraṃ tīrthabimbābhāve caturmukha || 202 ||
[Analyze grammar]

tīrthabimbābhāve utsavamūrterevakautukabandhaḥ. |
nityotsavapratikṛterabhāve tvadhivāsanam |
snānarcāyāṃ bhavedyadvā bimbasyotsavakāriṇaḥ || 203 ||
[Analyze grammar]

utsavaṃ prātarārabhya kuryātpūrvoditakramāt |
utthāpya śāyitaṃ bimbaṃ niveśya mukhamaṇṭape || 204 ||
[Analyze grammar]

snāmamaṇḍape |
ādāya sthāpitān kumbhān yāgamaṇḍapabhūmiṣu |
nītvā pradakṣiṇaṃ dhāma tīrthabhimbasya sannidau || 205 ||
[Analyze grammar]

sthāpayitvā dhānyarāśau tīrthabimbaṃ yathāvidhi |
ekabere mūlaberasyaiva kautukabandhaḥ. |
vastrāntamarcayitvānte muhūrte śobhane guruḥ || 206 ||
[Analyze grammar]

ekabhere mūlabheramanyathā tīrthakautukam |
kumbaurabhyuddhṛtairdevaṃ mūlamantreṇa mantravit || 207 ||
[Analyze grammar]

vūrvādimadhyakumbhāntamabhiṣiñcedyathāvidhi |
snānādidīpaparyuntaṃ pratikumbhaṃ samarcayet || 208 ||
[Analyze grammar]

paṭhatsu vipravaryeṣu dikṣu svādhyāyamuccakaiḥ |
ghoṣayatsu ca vādyeṣu mantrairabdaivadairguruḥ || 209 ||
[Analyze grammar]

navavastrottarīyādyairdīpāntairarcite harau |
niśācūrṇavidhiḥ. |
dhvajapīṭhasya purataḥ kṣitau gomayapāriṇā || 210 ||
[Analyze grammar]

kṣitim |
ālipte caturaśre ca śālibhārairvikīryaca |
vastrapūrvādyalaṅkārairulūkhalamaṅkṛtam || 211 ||
[Analyze grammar]

kṣālitaṃ sthaṇḍile pīṭhe sthāpayitvā caturmukha |
śrīnūktavidyayā lakṣmīṃ dhyātvā mantritamarcitam || 212 ||
[Analyze grammar]

taṇḍule pīṭhe |
dhyāyan |
musalaṃ kṣālitaṃ cāpi mantritaṃ mūlavidyayā |
ādāya mārtipaissārdhaṃ deśikendrassamāhitaḥ || 213 ||
[Analyze grammar]

avahanyānni śācūrṇaṃ nikṣiptaṃ tadulūkhale |
gāyantyo gaṇikā gītaṃ mandire devadāsikāḥ || 214 ||
[Analyze grammar]

maṅgalaṃ |
avahanyurniśācūrṇaṃ yathāsūkṣmataraṃ bhavet |
devasya niśācūrṇakumbhābhiṣekaḥ. |
nikṣiptacūrṇaṃ tadanu kumbhaṃ veṣṭitavāsanam || 215 ||
[Analyze grammar]

sakūrcamallakaṃ pīṭhe taṇḍulaiḥ parikalpite |
sthāpitaṃ mūlamantreṇa gandhādibhirathārcitam || 216 ||
[Analyze grammar]

sakūrcaṃ mallakam. pallanaṃ |
ādāyakumbhacūrṇaistaiśśrīsūktenābhiṣecayet |
avabhṛthārthaṃ devassa sarittīrthanayanam. |
ṛtvijo deśikendraśca devaṃ gatvā pradakṣiṇam || 217 ||
[Analyze grammar]

ācāryaḥ ādhāra |
aṣṭāṅgapraṇipātena praṇipatya vikīrya ca |
puṣpāṇyañjalibhirdevaṃ stutvā stotre ranekaśaḥ || 218 ||
[Analyze grammar]

ranekadhā |
alaṅkṛtairbhāgavataiśchatracāmaradhāribhiḥ |
taireva sarvairbahubhirbhāvyaṃ devasamīpagaiḥ || 219 ||
[Analyze grammar]

aropya devaṃ hāstyādau tīrthabhimbamalaṅkṛtam |
paścādutsavabimbena nīyamānena pūrvavat || 220 ||
[Analyze grammar]

sahitaṃ sarita stīrthaṃ nītvā yadvā sarittaṭam |
samudre avabhṛthe niyamaḥ. |
darśe ca paurṇamāsyāṃ ca arvākcedyojanāvadau || 221 ||
[Analyze grammar]

parita |
samudratīramathavā maṇḍape tatra kalpite |
avaropyāsane yānā nniviṣṭe tīrthakautuke || 222 ||
[Analyze grammar]

kalaśasthāpanacakrābhiṣekau. |
kalaśānagrataḥpañca viṃśatiṃ daśa sapta ca |
yadvā yadvā nava nyasya yathāvidhi yathākramam || 223 ||
[Analyze grammar]

yathāpuram |
kalaśairabhiñceta cakraṃ śiṣṭaiśca vāribhiḥ |
cakrasya cale majjanam. |
saritādau ca tīrtheṣu tīrthānyāvāhya nāmabhiḥ || 224 ||
[Analyze grammar]

nimajjayettatra bimbaṃ cakraṃ ca triryathāvidhi |
tīrthārthamautsave bimbe samānīte tu vāribhiḥ || 225 ||
[Analyze grammar]

nimajjayettatra kumbhaṃ cakraṃ ca triryathā vidhi. nimajjettatra tadbimbaṃ cakramantraiḥ |
prokṣya kūrcāgrapatitairbhimbaṃ cakraṃ nimajjayet |
cakrābhāve kūrcasya vidhānam. |
cakrābhāve tu tatkūrcaṃ kevalaṃ devasannidau || 226 ||
[Analyze grammar]

devena sahamajjatāṃ śāśvatalokāvāptiḥ. |
devena saha tatkāle nimajjanti ca ye narāḥ |
te nirdhūyākhubhaṃ sarvaṃ mahāpātakamapyatha || 227 ||
[Analyze grammar]

yānti druvaṃ suduṣprāpaṃ sthānamācandratārakam |
maṇḍape devasya mahāhavirnivedanam. |
maṇḍape devamānīya pūjayitvā yathāpuram || 228 ||
[Analyze grammar]

mahāhavirnivedyātha brāhmaṇān bhojayettataḥ |
pratyahaṃ brahmaṇabhojanam. |
pratyahaṃ bhojayedviprān sahasraṃ śatameva vā || 229 ||
[Analyze grammar]

devasyālayābhyantaraprāpaṇam. |
ālayābhyantaraṃ yānamāropya prāpayettataḥ |
tadrātrau maṇḍape devaṃ nītvābhyarca yathāvidhi || 230 ||
[Analyze grammar]

prabhāte cakrābjamaṇḍale puṣpayāgaḥ. |
nivedya ca yathānyāyaṃ prabhāte maṇḍapāntare |
bhaktairbhāgavataiścaiva sevite bhūtela kvacit || 231 ||
[Analyze grammar]

cakrābjaṃ vartayitvoktavartanā varaṇānvitam |
prasavaiḥ kālajaiśśyāmaiḥ kṛṣṇaiśca tulasīdalaiḥ || 232 ||
[Analyze grammar]

nyūvātirekarahitairvarṇaireva sitādibhiḥ |
vicitrayetpañcavarṇaiścitrite tasya madhyataḥ || 233 ||
[Analyze grammar]

tatra |
bhadrapīṭhe prabhāyuktenyaste kalyāṇakautukam |
niveśyārādhayedarghyapādyādibhiranukramāt || 234 ||
[Analyze grammar]

dvādaśākṣaramantrasthānyakṣarāṇi yathāyatham |
uddiśya bhūṣāparyantairarghyārdyairnavabhiḥkramāt || 235 ||
[Analyze grammar]

pratyakṣaraṃ samastāni puṣpau rabhyarcayeddharim |
hṛdayādīni cāṅgāni samuddiśyāñjalisthitaiḥ || 236 ||
[Analyze grammar]

rupacareddharim |
phalaṃ bhavatu me puṣpairnama ityavasānakam |
tantra mantraṃ samuccārya mantraviddeśikottamaḥ || 237 ||
[Analyze grammar]

puṣpaṃ nama |
tatra mantraṃ |
bhūṣaṇāni tathoddiśya śrīvatpādīnyanukramāt |
āyudhāni ca divyāni cakrādīni yathākramam || 238 ||
[Analyze grammar]

tathaivāvaraṇasthānāṃ devatānāṃ samarcanam |
matsyādimūrtidaśakaṃ keśavādīṃ stathā parān || 239 ||
[Analyze grammar]

caturviṃśatisaṅkhyātā nuddiśya kusumārcanam |
pauruṣeṇa tu sūktena pratyṛcaṃ kamalāsana || 240 ||
[Analyze grammar]

nārāyaṇānuvākena viṣṇusūktena deśikaḥ |
puṣpāṇi tadyāddevasya caraṇāmbojayordvayoḥ || 241 ||
[Analyze grammar]

tathaupaniṣadairmantreḥ ñcabhissarvapāpanaiḥ |
dikṣu vedāṃśca caturaḥ paṭheyurmantravittamāḥ || 242 ||
[Analyze grammar]

vidikṣvekāyanāṃ śākhāṃ tanmayūssumukhā stathā |
adhīyīran tathā stotrenṛttaiśca satatodyataiḥ || 243 ||
[Analyze grammar]

tathātodyaiḥ |
toṣayeddevadeveśaṃ geyaiśca bahudhā sthitaiḥ |
puṣpābhiṣekaṃ prahitaiḥ puṣpaireva sitādibhiḥ || 244 ||
[Analyze grammar]

puṣpābhiṣekasahitaiḥ |
devasya kṛtvā devāya pāyasādi caturvidham |
annaṃ nivedya juhuyāddiśyagnermaṇḍapasca ca || 245 ||
[Analyze grammar]

samidbhirājyaiścaru bhiścatubhirnaśca pṛthakpṛthak |
aṣṭottaraśataṃ vārān mūlamantreṇa mantravit || 246 ||
[Analyze grammar]

devasya yānena paribhramaṇam. |
tataḥpradakṣiṇaṃ kṛtvā devaṃ stutvā ca bhūtale |
praṇayeddaṇḍadyānamāropya śibhikādikam || 247 ||
[Analyze grammar]

āgatānāṃ brāhmaṇādīnāṃ nivartanānujñā. |
praviśayedāvaraṇaṃ prathamaṃ tatra ca sthitaḥ |
sevānubhūtivivaśārna bhaktān bhāgavatāṃśca saḥ || 248 ||
[Analyze grammar]

brahmādīnapi kalyāṇamanusandhātumāgatān |
praṇatānālayaṃ svaṃ svaṃ gantuṃ sarveśvaro hariḥ || 249 ||
[Analyze grammar]

brahmannapi ca |
niyujyāvaraṇaṃ tacca parikramya pradakṣiṇam |
sārdhamabhyantarai rnirtaissevakai ranuyāyibhi || 250 ||
[Analyze grammar]

rnityaṃ |
ranapāyibhiḥ |
śāntihomaḥ pūrṇāhutiḥ. |
abhyantaraṃ mandirasya praviśenjaṅgalānvitam |
tadaharniśi pūrvasmin nyasyetsnasapanamaṇḍape || 251 ||
[Analyze grammar]

yāme |
utsavāntocitaṃ snānaṃ kalaśairā caretkramāt |
mahāhavirnivedyatha nītvātanmaṇḍapāntare || 252 ||
[Analyze grammar]

yāgamaṇḍapamāsādya homaṃ kuryādyathāvidhi |
śāntihomaṃ tataḥkuryādyathā pūrvoditatramāt || 253 ||
[Analyze grammar]

prāyaścittaṃ tu juhuyātpañsopaniṣadā ghṛtam |
sahasraṃ vāśataṃ vāpi hutvā pūrṇāhutiṃ caret || 254 ||
[Analyze grammar]

agnyādīnāmudvāsanam. |
agnīn visarjayeddevān tatrasthāṃ storaṇādiṣu |
dhvajodvāsanam yajamānāya dhvaja stambhadānam. |
dhvaja stambhaṃ samāsādya pūjayitvā khagādhipam || 255 ||
[Analyze grammar]

havirni vedya garuḍaṃ parikramya pradakṣiṇam |
tamudvasetpaṭāttārkṣyaṃ saṃhārakramamāśritaḥ || 256 ||
[Analyze grammar]

avaropya dhvajastambha mutpāṭya ca mahāniśi |
stambhaṃ dhvajaṃ cagṛhṇīyāddeśikendrassvayaṃ tataḥ || 257 ||
[Analyze grammar]

sahadhvajaṃ |
grahaṇaṃ deśikendreṇa tārkṣyatṛptikaraṃ bhavet |
sthāne cāvāhitān devān tatra tatra sthitānapi || 258 ||
[Analyze grammar]

baliṃ datvā tūryaghoṣaiḥ sthāne sthāne sakṛtsakṛt |
ghoṣayitvā caturvaktra samudvāsya svanāmabhiḥ || 259 ||
[Analyze grammar]

ssamutpādya |
deśikasya parijanena sākaṃ maunenāṣṭākṣarajapaḥ. |
mūkaiḥ parikaraissārdhaṃ gururaṣṭākṣaraṃ japet |
praviśya dhāma devasya vijñāpya śakaṭādikam || 260 ||
[Analyze grammar]

parijanai |
yajamānādibhyaḥ dakṣiṇā. |
yānamāropya dhāmāntaḥ prāpayenmakhakautukam |
prabhātāyāṃ niśāyāṃ vā'nuṣṭhite yāgakarmaṇi || 261 ||
[Analyze grammar]

prabhāte tanniśāyāṃ |
yajamāno guruṃ vastre rbhūṣamaiḥkaṭakādibhiḥ |
sauvarṇairgandhapuṣpādpaidyairalaṅkṛtyābhipūjya ca || 262 ||
[Analyze grammar]

dakṣitāmuttamāṃ svarṇaśataniṣkāṃ tato'dhikām |
yathāvibhūti datvānyā dakṣiṇāḥ pratipāsaram || 263 ||
[Analyze grammar]

daśaniṣkaṃ tadardhaṃ vā tadardhaṃ vā yathāvasu |
niṣkarūpāṃ yathāśraddhamācāryaya tadardhakām || 264 ||
[Analyze grammar]

śataniṣkaṃ |
tadardhamṛtvijāṃ dadyāttadardhaṃ paricāriṇām |
hemavastrānnayānādyestoṣaye dupacaryayā || 265 ||
[Analyze grammar]

dupacaryaca |
gāyakādyān janān sarvānadhikārānusārataḥ |
karmāṅgabhūtānanyāṃśca kalyāṇaṃ draṣṭumāgatān || 266 ||
[Analyze grammar]

bharktā bhāgavatāṃśaiva sāmānyāṃścepsitairdhanaiḥ |
apyalpikāpi dātavyā dakṣiṇā yāgakarmaṇi || 267 ||
[Analyze grammar]

karmirbhyo dakṣiṇāhīno niṣphalaḥkarturabjaja |
yajñaḥpratyuta kartṝṇāṃ pratyavāyāma kalpate || 268 ||
[Analyze grammar]

utsavakārakasya upakurvāṇānāṃ ca phalam. |
tasmādarthānuguṇyena dātavyā dakṣiṇā bhavet |
śraddhayā vāsudevasya sāṅgo pāṅgaṃ sadakṣiṇam || 269 ||
[Analyze grammar]

utsavaṃ devadevasya yaḥkuryātsakulaṃ svakam |
uttarayarna svayaṃ viṣṇossāyujyaṃ gacchati druvam || 270 ||
[Analyze grammar]

hayamedhasahasreṇa yajate yassamāhitaḥ |
yaścotsavena yajate tayostulyaphalānvayaḥ || 271 ||
[Analyze grammar]

yāgānāmapi sarveṣāṃ phalamutsava karmaṇā |
devasyāśnuvate sarvaṃ yaṣṭāro nāstisaṃśayaḥ || 272 ||
[Analyze grammar]

karmaṇi |
rājarāṣṭrādīnāmabhyudayakathanam. |
ुpakurvanti ye martyādevasyotsava karmaṇi |
karmaṇā manasā vācā te'pi yānti yathepsitam || 273 ||
[Analyze grammar]

grāme vā nagare vāpi pattene vā mahotsavaḥ |
viṣṇoḥ pravartate yatra deśe rāṣṭre'pi vā bhavet || 274 ||
[Analyze grammar]

bhayaṃ na mṛtyorsavyādherna durbhikṣādisambhavaḥ |
nasyanti taskarāstatra nādharmassaṃpravartate || 275 ||
[Analyze grammar]

dharmayukto bhavedrājā janā dharmaparāyaṇāḥ |
bhavanti sukhinassarve sarvaduḥkhavivarjitāḥ || 276 ||
[Analyze grammar]

sevārthibhyaḥ pānīyādidānasya mahāphalatvam. |
mahotsave vartamāne yatarthibhyaḥpradīyate |
pānīyamannaṃ vastraṃ vā tatsavāsraguṇaṃ bhavet || 277 ||
[Analyze grammar]

utsave'dhikṛtānāṃ bhagavatprasādaḥ. |
puṣpamūlaphalai rijyā devasyābharaṇādikaiḥ |
kriyamāṇā yathāśakti phalānantyāya kalpate || 278 ||
[Analyze grammar]

sevaste tatra ye devamaharniśamatantritāḥ |
teṣāmidamiyacceti phalaṃ vaktuṃ na śaktate || 279 ||
[Analyze grammar]

alepanaṃ mārjanaṃ ca rajaḥpraśamanaṃ tathā |
vāribhirdīpikāropaṃ kṣvelanāsphoṭanādikam || 280 ||
[Analyze grammar]

kurvantiye brahmalokaṃ te yāntyamaradurlabham |
yānaṃ vahantiye viprāste yānti brahmaṇaḥpadam || 281 ||
[Analyze grammar]

paramaṃ padam |
rathaṃ vahantiye cāśvāste'pi yānti surālayam |
chatrādidhāriṇaścāpi modantedivi mānavāḥ || 282 ||
[Analyze grammar]

cānye tepi |
deśiko mūrtipāścaita tathaiva paricārakāḥ |
utsave'dhikṛtā viṣṇoḥprāpnuvanti yathepsitam || 283 ||
[Analyze grammar]

ṛco yajūṃṣi sāmāni ye tatrādhīyate janāḥ |
te pare pyomni devasya pārśve vartantinispṛhāḥ || 284 ||
[Analyze grammar]

sartantīti śrautaḥ prayogaḥ |
devasya kalyāṇārādhanam. sarvakṣemakaram. |
sarvaśāntikaraṃ sarvaduḥkhotsādanamuttamam |
rājño rāṣṭrasya sukhadayāyurārogyavardhanam || 285 ||
[Analyze grammar]

prajānāṃ vāsudevasya kalyāṇā rādhanaṃ mahat |
imaṃ devadayassarve viṣṇorutsavamuttamam || 286 ||
[Analyze grammar]

kṛtvā śāśvatikaṃ sthānaṃ prāpuratyantadurlabham |
tridinai kāhasādhyotsavayorvidheyā vidhayaḥ. |
utsave tridinai kāhasādhye śraddhā pravartite || 287 ||
[Analyze grammar]

balipradānaṃ samanoyajanaṃ cādhipāsanam |
navāvāmapi kumbhānāṃ tathā tīrdhāvagāhanam || 288 ||
[Analyze grammar]

mṛgayā ca jaladroṇī varjanīyāni padmaja |
tāvatyevotsavadine tīrthānte grāmavīdhiṣu || 289 ||
[Analyze grammar]

brahmādidevatāssadyassamāvāhya baliḥ kṣipet |
kenalodanamagnau ca homo niśyadhivāsanam || 290 ||
[Analyze grammar]

snapanaṃ viṣuvādyeṣu nadyādāvavagāhanam |
puṣpayāgo jaladreṇī mṛgayā ca na yujyate || 291 ||
[Analyze grammar]

anyatsarvaṃ yathāpūrvaṃ kartavyaṃ phalakājñkṣibhiḥ |
iti guhyatamaṃ brhamannuttamārādhanaṃ param || 292 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 11

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: