Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
daśamo'dhyāyaḥ |
sakāmaniṣkāmānuṣṭheya mahotsavapraśnaḥ. |
brahmā |
kathaṃ mahotsavaḥ kaścit kīdṛktasya phalaṃ ca kim |
phalakāmairanuṣṭhātumavijñāto na śakyate || 1 ||
[Analyze grammar]

mahyaṃ jijñāsamānāya prasīda bhagavannidam |
ākhyātumarhasi yathā mahotsava manuttamam || 2 ||
[Analyze grammar]

śrībhagavān |
tasyottaram. |
ārādhanamidaṃ brahman mokṣakāmai ranuṣṭitam |
paśvādiphalakāmaistu duranuṣṭheyamadbhutam || 3 ||
[Analyze grammar]

toṣaṇaṃ mama kalyāṇa manuṣṭhitamamānuṣam |
devaireva purāvṛtravadhe tatpāpanuttaye || 4 ||
[Analyze grammar]

indreṇāpi diviṣṭhena māmuddiśya kṛtaṃ śubham |
rūpaṃ tasya pravakṣyāpi yathā tadavadhāraya || 5 ||
[Analyze grammar]

utsavaśabdanirvacanam. |
savassāṃsārikaṃ duḥkhamuttaranti tadambhudhim |
yaṣṭāra iti vidvaṃso nirbruvantyutsavāhvayam || 6 ||
[Analyze grammar]

utsavattrevidhyam. |
nityo naimittikaḥ kāmya strividha ssa mahotsavaḥ |
nityotsavaḥ. |
tatra nityaṃ pratisamaṃ māsapakṣavyavasthayā || 7 ||
[Analyze grammar]

śubhe ca tathinakṣatre viṣuve cāyanadvaye |
kalpitāvabhṛthasnānassevitassarvadaivataiḥ || 8 ||
[Analyze grammar]

naimittika ssa vijñeyo nimitte sati kalpitaḥ |
avagrahe ca durbhikṣe colkāpāte tathā niśi || 9 ||
[Analyze grammar]

darśane suracāpanya vālamīnasya darśane |
devatā pratikāyānāṃ kampane bhedane tathā || 10 ||
[Analyze grammar]

devatānāṃ nikāyānāṃ |
hasane calane caiva rodane patane tathā |
gopurālayasālānāṃ maṇṭapasya ca bhedane || 11 ||
[Analyze grammar]

vṛkṣe tvanyaphale ityardha matrāpilikhitamasti kvacitkośe |
bhaṅge vā patane vāpi parvatānāṃ tathaiva ca |
nipāte caityavṛkṣasya bhaṅge jvalanadarśane || 12 ||
[Analyze grammar]

vṛkṣe tvanyaphale dṛṣṭe divā nakṣatradarśane |
bhūtādidarśane ghore bhūmikampe tathaiva ca || 13 ||
[Analyze grammar]

digdāhe ca mahāvāte mahāvṛṣṭai tathaiva ca |
grahayuddhe ca sañjāte pratisūryasya darśane || 14 ||
[Analyze grammar]

nṛpe rogābhibhūte ca grāme janapade tathā |
masūrikādi ghorāṇāṃ vyādhīnāṃ ca praveśane || 15 ||
[Analyze grammar]

paracakrapraveśe ca vyomni nemisvane tathā |
divyadundibhi nirhrade nirmale gagane sati || 16 ||
[Analyze grammar]

varṣevā'śanipāte ca śakradhvajanipātane |
jale'gnijanane caiva tathaivādbhutadarśane || 17 ||
[Analyze grammar]

anarṣeśanipāte ca |
evamādau mahotpātenaimittika mahotsavaḥ |
caturṇāṃ puruṣārthānā muddiśyānyatamaṃ phalam || 18 ||
[Analyze grammar]

utsavonuṣṭhitaḥ kāmyassaṅkalpitaphalapradaḥ |
avabhṛthasnānasamayaḥ. |
kathyate'vabhṛthasnānasamayastrividhotsave || 19 ||
[Analyze grammar]

māsarkṣe viṣuve caiva grahaṇe cāyanadvaye |
darśe ca pūrṇamāsyāṃ ca śravaṇe sarvamāsike || 20 ||
[Analyze grammar]

rohiṇyāṃ ca punarvasvoḥ pratiṣṭhādivase tathā |
rājñāṃ janmadine kuryādabhiṣekadine tathā || 21 ||
[Analyze grammar]

ete ṣvavabhṛthasnānaṃ brahman sarvārthasādhanam |
utsavakālaparimāṇam. |
māsena vā tadardhena dvādaśāhena vā punaḥ || 22 ||
[Analyze grammar]

navāhenotsavaḥ kāryaḥ ssaptāhena caturmukha |
ahobhiḥ pañcabhi rvāpi tribhirvaikena vā punaḥ || 23 ||
[Analyze grammar]

dvajārohaṇarahita utsavaḥ. |
ekāhe tryahake dhīmān dhvajakarmana kārayet |
avabhṛthasamayasyāpavādaḥ. |
saṅkalpapūrvamālocya māsaṛkṣe tathā tithau || 24 ||
[Analyze grammar]

tīrthāvagāhanaṃ yadvā saṃyoga tithitārayoḥ |
viṣuve cāyane caiva nādarastithi tārayoḥ || 25 ||
[Analyze grammar]

vārayoḥ |
duṣṭavārādi saṃyoge śubhameva yathoditam |
balidānasya dhāmaviśeṣanibandhanatvam. |
pattane nagare grāme pratilomā'nadhiṣṭhite || 26 ||
[Analyze grammar]

aśūnye balidānādīn rathyāsu bahirācaret |
nocedāvaraṇeṣveva kuryādantarmahotsavam || 27 ||
[Analyze grammar]

grāmādi rahite dhāmni notsavaṃ bahirācaret |
antarāvaraṇeṣvena na tu tyājyaṃ kathaṃ cana || 28 ||
[Analyze grammar]

pāstveṅge ca svatantre ca dhāmanyutsava sampadi |
yaugapadye na doṣasyāddoṣo vāstvaṅgayordvayoḥ || 29 ||
[Analyze grammar]

āśrayadvaividhyam. |
svatantraṃ paratantraṃ ca āśrayaṃ samudāhṛtam |
uttamāditraividhyam. |
uttamādivibhedena ālayastrividhobhavet || 30 ||
[Analyze grammar]

uttamassvatantrālayaḥ. |
viṣṇvālayaṃ purā'kalya paścādgrāmādi kalpanam |
svantramiti vijñeya mālayaṃ tūttamaṃ bhavet || 31 ||
[Analyze grammar]

madhyamaḥ paratantrālayaḥ. |
grāmādikaṃ pūrā'kalpya paścādālayakalpanam |
asvatantramiti khyātamālayaṃ madhyamaṃ bhavet || 32 ||
[Analyze grammar]

adhamaḥ vīdhyantarākalpitālayaḥ. |
svatantrālaya klṛptāsu rathyāvīdhīṣu padmaja |
antare sthāpitaṃ yatta dāśrayaṃ tvadhamālayam || 33 ||
[Analyze grammar]

utsavasanni pāte svatantrālaye pūrvamarcanam. |
svatantre paratantre vā utsavādau kṛte sati |
pūrvaṃ svatantre kartavyaṃ vāstvaṅge dviguṇārcanam || 34 ||
[Analyze grammar]

āśrayādibimbānāmutsavaṃ tattadāvaraṇa eva kuryāt. |
āśrayādiṣu bimbeṣu utsavādau kṛte sati |
tattadāvaraṇe kuryā dbāhyavīdhyāṃ tu nācaret || 35 ||
[Analyze grammar]

mohādvā yadivā lobhā dviparīte kṛte sati |
arātibhiḥ paribhavo mahāvyādhyādipīḍanam || 36 ||
[Analyze grammar]

prāṅgaṇaeṣu ca sarveṣu prāsādādiṣu mūrtiṣu |
prītyābhiṣekamātraṃ ca snapanādyutsavaṃ vinā || 37 ||
[Analyze grammar]

kārayedyadi sammohātprajānāṃ pīḍanaṃ tathā |
tasmātsarvaprayatnena viparītaṃ tu nācaret || 38 ||
[Analyze grammar]

sadā deśādhipasya syātprajānām |
anyathā kārayenmohādrājā rāṣṭraṃ ca naśyati |
grāmavāstubaliniṣedhaḥ. |
grāmāśrayādibherāṇāmālayāśrayakeṣu ca || 39 ||
[Analyze grammar]

grāmavastu balihīnaṃ kevalotsavamācaret |
vaiṣṇavotsave devatāntarotsavaniśedhaḥ. |
devatāntarakalyāṇe vartamāne'pi vaiṣṇavam || 40 ||
[Analyze grammar]

kuryāddevotsavaṃ naiva vaiṣṇave'nyaṃ kadācana |
vāsudevo hi devānāṃ devatāmnāyate yataḥ || 41 ||
[Analyze grammar]

devotsavamadhye mānuṣotsavaniṣedhaḥ. |
utsave devadevasya dhvajārohaṇapūrvake |
pravartite devayāge caulādi rnaiva saṃskriyā || 42 ||
[Analyze grammar]

naiva yāgaścaulādiścaiva |
pūrvāpapādaḥ. |
grāmādyanaṅgāyatane pravṛtte'pyutsave punaḥ |
kuryāddevāntaraṃ yāgaṃ caulādiṃ caiva saṃskriyāṃ || 43 ||
[Analyze grammar]

anyadevatopayuktatoraṇādīnāṃ pratikṣepaḥ. |
toraṇādīni cānyeṣāṃ devānāmutsave satām |
utpāṭya rathyāsu hare rutsavo nānyathā bhavet || 44 ||
[Analyze grammar]

pūrvāpavādaḥ. |
klṛptānāmutsave viṣṇo rathyādiṣvitarotsave |
sthirāṇāṃ toraṇādīnāṃ kuryaṃ notpāṭanaṃ bhavet || 45 ||
[Analyze grammar]

adhimāsādau prathamotsavaniṣedhaḥ. |
adhike māsi śukrādau gurau ca stamite sati |
notsavaḥ prathamaḥkalpyaḥ kalpane rājarāṣṭrayoḥ || 46 ||
[Analyze grammar]

prajānāṃ caiva duḥkhaṃ syā dvyādhirvā mṛtireva vā |
utsave ca dvidīyādau noktadoṣaḥ kathañcana || 47 ||
[Analyze grammar]

dhvajārohaṇasya mukhyakālaḥ. |
māsādāvutsavadine pañcāhāvadhike kramāt |
dhvajārohaṇakālastu brahmannadya pradarśyate || 48 ||
[Analyze grammar]

ekonaviṃśatitame dine tīrthāṅkurārpaṇāt |
aṣṭādaśadine vāpi prāgeva samaye śubhe || 49 ||
[Analyze grammar]

vainateyadhvajārohāddvādaśāhe'thavā bhavet |
yadvā kalyāṇa divasaṃ triguṇīkṛtya tāvatām || 50 ||
[Analyze grammar]

ādau dinānāṃ kartavyaṃ dhvajārohaṇamabjaja |
aṅkurānaparyayitvāhni puṇye purve yathodite || 51 ||
[Analyze grammar]

dhvajamāropayetpaścānmaṅgalaṃ maṅgale dine |
anukalpakālaḥ. |
daivādvāmānuṣādvāpi kutaścitkāraṇādyadi || 52 ||
[Analyze grammar]

utsavāhargaṇā tpūrvaṃ yathoktaina kṛte dhvaje |
utsavārambhaṇadine divā'ropya dhvajaṃ niśi || 53 ||
[Analyze grammar]

utsavārambhaṇāt |
dhvajārohaṇa bherītāḍanayoḥ paurvāparyavikalpaḥ. |
bherītāḍanamanvakca pālikāsvaṅkurān kṣipet |
aghoṣya bherīṃ prathamaṃ dhvajārohaṇamanvataḥ || 54 ||
[Analyze grammar]

tato'ṅkurārpaṇaṃ yadvā yadvā niśyaṅkurārpaṇam |
pradoṣe'nvagdhvajāroho bherītāḍanamanvataḥ || 55 ||
[Analyze grammar]

tatkāle'pi dhvajārohe traividhyaṃ caturāsana |
dhvajapaṭāyāmādimānam. |
tantūtthaṃ kṣaumavasanaṃ nirdeṣaṃ sūkṣmamāhṛtam || 56 ||
[Analyze grammar]

kārpāsaṃ vā yathāvittaṃ dhvajārthe kalpayedbudhaḥ |
āyataṃ daśabhirhastai rvistīrṇaṃ pañcabhirdṛḍham || 57 ||
[Analyze grammar]

navabhirvāṣṭabhirvāpi saptabhirvā caturmukha |
mūlabherasamāyāmaṃ dvārāyāma mathāpi vā || 58 ||
[Analyze grammar]

āyāmārdhena vistīrṇaṃ pādena kṛte śekharam |
śekhareṇa samaṃ pucchaṃ tadardhaṃ karṇapuccakam || 59 ||
[Analyze grammar]

nirṇejitaṃ khalīyuktaṃ śoṣitaṃ lakṣaṇānvitam |
garuḍamūrti lakṣaṇam. |
āhṛtya madhye vastrasya garuḍaṃ kāñcanaprabham || 60 ||
[Analyze grammar]

navatālapramāṇena dvibhujaṃ dhṛtañcukam |
dhṛtapuṣpāñjalipuṭaṃ śvetāmbara dharaṃ vibhum || 61 ||
[Analyze grammar]

daṃṣṭrākarālavadanaṃ brukuṭīkuṭilekṣaṇam |
nīlanāsāgrasaṃyuktaṃ kuñcitāsavyapādakam || 62 ||
[Analyze grammar]

pṛṣṭhe niviṣṭasarvāṅghriṃ pakṣavikṣepaśobhitam |
gagane gamanārambhaṃ suvṛttaṃ ghoradarśanam || 63 ||
[Analyze grammar]

vṛttākṣam |
karaṇḍikāmukuṭinaṃ lalāṭe racitālakam |
hārakeyūravalayanūvurābharaṇojjvalam || 64 ||
[Analyze grammar]

ananto vāmakaṭako yajñasūtraṃ tu vāsukiḥ |
urasi nyastakārkoṭaṃ kaṭisūtritatakṣakam || 65 ||
[Analyze grammar]

bibhrāṇaṃ dakṣiṇe karṇe padmāhvayasarīsṛpam |
mahāpadmaṃ tathānyatra śaṅkhaṃ śirasi bhoginam || 66 ||
[Analyze grammar]

gulikaṃ cāṅgade sarpaṃ varṇasteṣāṃ ca kadhyate |
sphaṭikābhaśpoṇitābhaḥpītābhodhūmravarṇakaḥ || 67 ||
[Analyze grammar]

raktāmbuja nibhaśchaiva piṅgalastu hinaprabhaḥ |
bhramarābhaḥ |
garuḍapratimāyā upari pārśve'dhastācca lekhanīyāni. |
kramācchatraṃ muktāhema pariṣkṛtam || 68 ||
[Analyze grammar]

upariṣṭācca kartavyaṃ pārśvayoścāmaradvayam |
adhastādambajaṃ purṇa kumbhamadbhiśca pālikāḥ || 69 ||
[Analyze grammar]

saṅkurā likhitavyāssyurdīpau dvau pārśvayordvayoḥ |
pañcavarṇairlikhedeva mantaraṃ śyāmavarṇakam || 70 ||
[Analyze grammar]

antarālaṃca kṛṣṇena citraye ccitrakṛttamaḥ |
dhvajārdhasammitāṃ caiva patākāṃ caiva citrayet || 71 ||
[Analyze grammar]

antarālaṃ na |
adhipāsadine kartavyāni. |
adhivāse dine prāpte tamisrāyāṃ gurussvayam |
kāruśālāṃ praviśyātha kārayitvātha śilpinā || 72 ||
[Analyze grammar]

nayanonmīlanaṃ tasmin visṛṣṭe śilpinī psitaiḥ |
arthaiśca toṣite saścā nikṣipya śirasi dhvajam || 73 ||
[Analyze grammar]

psite |
nikṣipet |
mūrtripasya suvarṇādi lohapātre samarpitam |
prādakṣiṇyena dhāmādīnnī tvā tūrya nināditam || 74 ||
[Analyze grammar]

mūrtipaśca |
nināditaiḥ |
tataḥpraveśayedyāga maṇḍapaṃ deśikottamaḥ |
nayanonmīlanādanya tpratiṣṭhāyāmivācaret || 75 ||
[Analyze grammar]

adhivāsaḥ. |
chāyādhivāsanaṃ sadyo jale kuryādyathāvidhi |
kumbhaiṣṭoḍaśabhi śchāyāsnapanaṃ darpaṇe bhavet || 76 ||
[Analyze grammar]

snāyāt snapanam |
pauruṣeṇaiva sūktena gāyatryā svasya pūjayet |
śāyayecchāli bhārādāvāstīrṇe navavāsasi || 77 ||
[Analyze grammar]

gādhayā |
śāyitasya paṭasyātha apasavye sahāṣṭabhiḥ |
parito nyastakalaśairvardhanyā ca ghaṭaṃ kṣipet || 78 ||
[Analyze grammar]

āvāhya garuḍaṃ kumbhe karake ca sudarśanam |
indrādīnaṣṭapūrvādi kalaśeṣu supūjayet || 79 ||
[Analyze grammar]

śodhayitvā ca garuḍaṃ paṭasthaṃ śoṣaṇādibhiḥ |
saṃhṛtya tatvāni tataḥ kramādutpādya pakṣiṇam || 80 ||
[Analyze grammar]

caturṣu pārśva kuṇḍeṣu home sthaṇḍilabhūṣu vā |
kuṇḍe mahānase vāpi samidhājyai ryathāpuram || 81 ||
[Analyze grammar]

samidhādyai |
śāntihomassparśanaṃ ca secanaṃ ca yathāpuram |
paṭaṃ vistīrṇagaruḍaṃ mandirābhimukhaṃ yathā || 82 ||
[Analyze grammar]

pradarśyāpāhayettatra vyāhṛtyā |
garuḍa prārthanā. |
sannidhiṃ tataḥ |
prārthayeta gurustasya gādhayā vakṣyamāṇayā || 83 ||
[Analyze grammar]

mahābala mahābāho vainateya vayodhipa |
sannidhatsva paṭe tubhyaṃ samaḥ praṇavamūrtaye || 84 ||
[Analyze grammar]

karmaṇāṃ siddhimāhotaḥ kuruṣva vihageśvara |
ahutavyāstrayo lokā devasyotsava saṃpadi || 85 ||
[Analyze grammar]

yajedātmīya gāyatryā tamarghyādyupacaryayā |
nivedayettatastasmai nivedyaṃ ca caturvidham || 86 ||
[Analyze grammar]

kumbhāya ca nivedyānnaṃ stotrergaruḍatoṣaṇam |
vāhanāya mahāviṣṇo stārkṣyāyā mitatejase || 87 ||
[Analyze grammar]

garuḍāya samastubhyaṃ sarvasarpendra mṛtyave |
namo namaste pakṣīndra svādhyāyavapuṣe namaḥ || 88 ||
[Analyze grammar]

vihagandre manaste'stu samutpāṭitakalpaka |
āhṛtāmṛtakuṃbhāya jananīdāsyamocine || 89 ||
[Analyze grammar]

surāsurendrajayine nāgendrābharaṇāya te |
yadādhārmidaṃ sarvaṃ tadādhārāya te namaḥ || 90 ||
[Analyze grammar]

pakṣau yasya bṛhatsāma rathantaramapi dvayam |
akṣiṇī cāpi gāyatri trivṛtsāmaśiraḥ smṛtam || 91 ||
[Analyze grammar]

stoma ātmā namastasmai vāmadevyāṅgasampade |
namaḥprāṇādi vāyūnā miśāya garuḍātmane || 92 ||
[Analyze grammar]

miśānāya garutmate |
doṣānapayāyākhaṇḍan guṇānāvaha sarvataḥ |
vighnāni jahi sarvāṇi ātmasātkūru māmapi || 93 ||
[Analyze grammar]

stutvaivaṃ gāruḍaṃ mantraṃ japedekāgramānasaḥ |
turyāghoṣairvedaghoṣairjāgareṇa nayenniśām || 94 ||
[Analyze grammar]

garuḍani vedita piṇḍabhakṣaṇaṃ santānapradam. |
nivedyaṃ kabalīkṛtya mantrayitvāca mantravit |
pauruṣairgāruḍairmantrai rvasthyānāmapi yoṣitām || 95 ||
[Analyze grammar]

kṣipedañjiliṣu dhvātvā garuḍaṃ cācyutaṃ harim |
bhakṣayitvā trayaḥ piṇḍān janayeyussutān bahūn || 96 ||
[Analyze grammar]

dhvajapaṭotsavaḥ. |
taṃ prabhāte samārādhya nivedya ca harviḥkramāt |
vastrābharaṇa puṣpaistu paṭasthaṃ śobhayetkhagam || 97 ||
[Analyze grammar]

āropya hastipṛṣṭhe pārathe vānyatra maṅgale |
śibhikādau nayedgrāmaṃ prādakṣiṇyena dhāma vā || 98 ||
[Analyze grammar]

bherīmṛdaṅgapaṭahauśśaṅkhakāhalacihnakaiḥ |
ghoṣayetpuratastasya nṛttairgeyaiśca sarvataḥ || 99 ||
[Analyze grammar]

khageśa vādyayormadhye sāṅkurapālikānayanam |
khageśa vādyayormadhye pālikāssaṅkurānvitāḥ |
vaheyurbrāhmaṇāssarve śirobhissaṃyatendriyāḥ || 100 ||
[Analyze grammar]

bimbamautsavamanyacca garuḍasyāntike'thavā |
dhvajastambhasthāpanasthānam. |
icchayā yajamānasya sarvamaṅgalasaṃyutam || 101 ||
[Analyze grammar]

garuḍasyānayeta vā |
agrato balipīṭhasya bahirvā dhāma gopurāt |
dhvajastambhaṃ khanedbhūmau nirdeṣaṃ dāravaṃ sthiram || 102 ||
[Analyze grammar]

bahiḥprāsāda |
sthambhopayogidārumānam. |
antassāro bahissāro nissārastrividha staruḥ |
kramukādi bahissāraṃ praśastaṃ viduruttamam || 103 ||
[Analyze grammar]

antassāre bahissāre ni ssāre trividhe tarau |
antassāraṃ candanādi praśastaṃ stambhakalpane |
nissāraṃ varjayettsambhaṃ śatatālāyataṃ śubham || 104 ||
[Analyze grammar]

mānāṅgulapramāṇena viṃśatyūnamathāpi vā |
prāsādocchrāyamathavā yadvā gopurusammitam || 105 ||
[Analyze grammar]

viṃśattālamathāpi. viṃśannyūnam |
caturdhā vibhajettsambhamekāṃśenaiva mastakam |
tasyacādhārabhūtānāṃ ccheditānāṃ tu mūlataḥ || 106 ||
[Analyze grammar]

cchidritānāṃ tri |
trayāṇāmapi pīṭhānāṃ stambhāgre viniveśanam |
āyatāni ca pūṭhāni dvitālena caturmukha || 107 ||
[Analyze grammar]

vistīrṇāni tadardhena tadardhena ghanāni ca |
mūle sthūlāni sūkṣmāṇi cāgre yuñjīta bhūruhān || 108 ||
[Analyze grammar]

agre pīṭhadvayecchidre dhvajayaṣṇiṃ ca sskṛtām |
niveśayecchidrayitvā dhvajastambhaṃ caturmukha || 109 ||
[Analyze grammar]

niveśayedveṇukaṃ vāsava vā saptapañca vā |
dhvajastambhaṃsaṃskāraḥ. |
itthaṃ bhūtaṃ dhvajastambhaṃ pīṭhasyottarapārśvataḥ || 110 ||
[Analyze grammar]

ārādhya vedavidvipraiḥ prāgagraṃ śāyayedguruḥ |
yadvodagagraṃ prakṣālya stambhamabliṅgamantrataḥ || 111 ||
[Analyze grammar]

ānāyya |
kuśaiśca sāgraiḥ pracchādya stambhamūrdhvamukhaiśśubhaiḥ |
saṃveṣṭya darbhamālābhi rviṣṇusūktena deśikaḥ || 112 ||
[Analyze grammar]

dhvajastambhāvaṭe nyasya lohabījādi śodhitam |
tatrāvaṭe dhvajastambhaṃ sthāpayitvādṛḍhaṃ yathā || 113 ||
[Analyze grammar]

prāsādābhimukhaṃ |
stambhaśirasi dhvajapaṭabandhanam. |
tasya veṇvagravivare dhvajam |
pāśenāṅguṣṭhanāhena triguṇīkṛtya tantunā || 114 ||
[Analyze grammar]

dhvajaṃ niveśayedyadvā stambhamāruhya bandhayet |
baddhadhvajāgrastambhaṃ vā sthāpayecchaktyapekṣayā || 115 ||
[Analyze grammar]

dhvajāropaṇakālaḥ. |
evaṃ niyojya yaṣṭyagre muhūrte śobhane guruḥ |
pūrvāhṇe vātha madhyāhne dhvajamāropayettathā || 116 ||
[Analyze grammar]

āropaṇamantraḥ. |
badhvā puruṣamantreṇa sapatākaṃ saghaṇṭakam |
suvarṇo'sīti mantreṇa dhvajasyāropaṇaṃ bhavet || 117 ||
[Analyze grammar]

prāsādābhimukhaṃ sthāpya khagendraṃ paṭasaṃsthitam |
tūryaghoṣaṃ tathāmnāyaghoṣaṃ dikṣu ca ghopayet || 118 ||
[Analyze grammar]

khageśamālāmantrādīṃ statkāle deśiko japet |
stambhamūla vedīkalpanam. |
stambhamūlasthale vediṃ hastaissaptabhirāyatām || 119 ||
[Analyze grammar]

tāpadbhireva vistīrṇāmekahastasamucchṛtām |
pañcabhirvā tribhirvāpi caturaśrāṃ prakalpayet || 120 ||
[Analyze grammar]

vedikāyāstṛtīyāṃśe madhye pīṭhaṃ prakalpayet |
catuṣṭayāṅgulotsedhaṃ mekhalātrayasaṃyutam || 121 ||
[Analyze grammar]

bhāge tṛtīye tasyāpi padmamaṣṭadalai ryutam |
karṇikāstho yathā stambhastathā kuryādvicakṣaṇaḥ || 122 ||
[Analyze grammar]

ṣoḍaśa stambhasaṃyuktā prapā syātparita stataḥ |
caturdvārasamāyuktā darbhamālādyalaṅkṛtā || 123 ||
[Analyze grammar]

puṇyāhaṃ pācayitvātha prokṣayetkumbhavāriṇā |
gāruḍenaiva mantreṇa kalaśaiścāṣṭabhi stathā || 124 ||
[Analyze grammar]

indrādyaiḥprokṣayet stambhaṃsvaisvairmantrairyathākramam |
dhvaje garuḍasānnidhya prārthanam. |
prārthayeta sthitiṃ tasya garuḍasya dhvajodare || 125 ||
[Analyze grammar]

utsavāvabhṛthaṃ yāvadgādhayā vakṣyamāṇayā |
pakṣīndra pakṣavikṣepataraṅgānilasampadā || 126 ||
[Analyze grammar]

nirastāsurasannāha samare śatrusūdana |
sannidhatsya paṭe yāvadutsavāvabhṛthāvadhi || 127 ||
[Analyze grammar]

garuḍāya aśeṣalokāhvānājñāpanam. |
utsavapratimāṃ yānamāropya śibhikādikam |
dhvajastambhasamīporvīmānīyādarśayetkhagam || 128 ||
[Analyze grammar]

āhvonārthamaśeṣāṇāṃ lokānāṃ patageśvaram |
niyujya devastadanu prāpnuyānmaṇḍapāvanim || 129 ||
[Analyze grammar]

garuḍasya kālatraye ārādhanam. |
ārādhayettrikālaṃ tu garuḍaṃ ca nivedayet |
anirvāṇa dīpasthāpanam. |
anirvāṇaṃ tathā dīpaṃ rakṣennaktaṃdivā sadā || 130 ||
[Analyze grammar]

utsavapratimāyā rātrau homāntamarcanam. |
utsavapratimāṃ tatra maṇḍape ca yathāvidhi |
pūjayitvā nivedyātha havirhomāntamarcayet || 131 ||
[Analyze grammar]

rātrau tu pūjayitvaivaṃ |
bherītāḍanasiddhaye kalpanīyāni. |
bherītāḍana siddhaye |
dhvajapīṭhasaṃya purataḥ kṣitiṃ gomayapāriṇā || 132 ||
[Analyze grammar]

ālipya caturaśraṃ ca sudhācūrṇaiścaśobhayet |
caturaśraṃ dhānyapīṭhaṃ droṇapañcakaśālinā || 133 ||
[Analyze grammar]

kalpayitvā kālacakraṃ tasya madhye niveśayet |
balyarcāmapitatraiva sthāpayeddhvaja sammukham || 134 ||
[Analyze grammar]

pūjayitvā nivedyātha havīṃṣi vividhāni ca |
bheryarcanam. |
āpipte puratastasya bhūtale dhānyapīṭhake || 135 ||
[Analyze grammar]

tāvadeva mahābherīṃ veṣṭitāṃ navavāsasā |
dakṣiṇetarayostasyā bherikāyā yathākramam || 136 ||
[Analyze grammar]

bhāgayorarcayedviṣṇuṃ śriyaṃ caiva yathāvidhi |
triguṇāṃ prakṛtiṃ caiva madhyabhāge sabhājayet || 137 ||
[Analyze grammar]

bherītāḍanam. |
muhūrte śobhane bherīṃ śabdatanmātravidyayā |
koṇena tāḍayenmūrtitrayaṃ dhyāyedgurussvayam || 138 ||
[Analyze grammar]

tataḥ pāraśavassnāto darbhapāṇiralaṅkṛtaḥ |
sopavītottarīyaśca vahan bherīmalaṅkṛtām || 139 ||
[Analyze grammar]

śaṅkhādivādyasahitāṃ tālabhedavidhānavit |
ghoṣayedguruṇendrādau hūyamāne marudgaṇe || 140 ||
[Analyze grammar]

āhūtavya devatāḥ. |
divyāyudhānāmāhvānaṃ tathā vaikuṇṭhavāsinām |
tathā pāriṣadāssarve viṣvaksenābhirakṣitāḥ || 141 ||
[Analyze grammar]

āhvātavyā makhe tasmin kumudādyā ssanāyakāḥ |
ṛṣibhiśca marīcyādyairbrahmalokanivāsibhiḥ || 142 ||
[Analyze grammar]

samāhvānaṃ viriñcasya rudralokanivāsibhiḥ |
sārdaṃ pramathasārdhaiśca rudraśca vṛṣavāhanaḥ || 143 ||
[Analyze grammar]

āhvātavyāstathānye ca tattallokanipāsinaḥ |
vāhanaiḥparivāraiśca sākaṃ tasmin mahūtsave || 144 ||
[Analyze grammar]

vidyāśca mūrtidhāriṇyastrayū caṅgairvapuṣmatī |
ahvātavyāssamāhvānaṃ sarveṣāṃ ca svanāmabhiḥ || 145 ||
[Analyze grammar]

nityotsavārcaṃ parito vīdhikāsu sudarśanam |
annarmūrtividhānaṃ ca pradīpairbahubhirvṛtam || 146 ||
[Analyze grammar]

gamayitvā pratidiśaṃ bherītāḍanapūrvakam |
grāmamadhye caturmukhasyāvāhanam. |
grāmamadhyaṃ samāsādya tatrāvāhya caturmukham || 147 ||
[Analyze grammar]

arcayitvā makhe tasmin yācitvā sannidhiṃ guruḥ |
indrādīṃśca pratidiśaṃ balyarthaṃ sannidhiṃ tadā || 148 ||
[Analyze grammar]

arcayitvā tūryaghoṣaṃ ghoṣayitvāsvatālavat |
anyatra gāruḍaṃ tālamantarāleṣu ghoṣayet || 149 ||
[Analyze grammar]

praviśya mandiraṃ tatra yathāpūrvaṃ niveśayet |
vīdhīṣu devatāhvānam. |
ādāyotsavabimbaṃ vā kevalaṃ vā sudarśanam || 150 ||
[Analyze grammar]

annamūrtividhānaṃ vā bherīmādāya kevalām |
rathyāsu devatāhvānaṃ tatra tatra yathāvidhi || 151 ||
[Analyze grammar]

bherīśabdaṃ śrutvā avabhṛthāntamanyatra na yāyāt. |
devatāhvānavelāyāṃ bherīṃ śṛṇvantiye narāḥ |
tairnadītaraṇaṃ naiva yānaṃ vā yojanātparam || 152 ||
[Analyze grammar]

anādṛtyotsavaṃ mohāddūraṃ yāyājjano yadi |
sa yāti nirayasthānaṃ pretya duḥkhamihāpi ca || 153 ||
[Analyze grammar]

tasmādavabhṛthaṃ yāvadvasettatraiva no prajet |
dhvajārthamaṅkurā yena nyastāssa yadi kāraṇāt || 154 ||
[Analyze grammar]

kutaścidasamartho vā mṛto vā deśikottamaḥ |
śeṣaṃ samāpayedanyaḥ putro vā tadanujñayā || 155 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 10

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: