Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

śrīrastu |
śrīpāñcarātre mahopaniṣadi |
pādmasaṃhitāyāṃ |
caturthaḥ caryāpādaḥ |
prathamodhyāyaḥ ||| brahmaṇā bhagavadārādhana vidhānapraśnaḥ || |
brahmāḥ |
karṣaṇādi pratiṣṭhāntaṃ karma yasya prasiddhaye |
taṃ samārādhanavidhiṃ śrotumicchāmi sāmpratam || 1 ||
[Analyze grammar]

prasidhyate |
ārādhanavidhiḥ kīdṛgadhikārī ca kīdṛśaḥ |
bhagavaṃstadaśeṣeṇa brūhi me bhaktavatsala || 2 ||
[Analyze grammar]

śrībhagavān |
śrūyatāmabhidhāsvāmi pṛṣṭaṃ niravaśeṣataḥ |
caturṇāṃ brāhmaṇādīnāṃ varṇānāṃ kamalāsana || 3 ||
[Analyze grammar]

dīkṣayā kramāt |
adhikāro'nulomānāmapi nānyasya kasya cit |
pūjāvidhau bhagavataḥ parasya paramātmanaḥ || 4 ||
[Analyze grammar]

pratilomabhuvāṃ sūtaḥ prathamastatra śasyate ||| ekāyanaśākhādhyāyināṃ mukhyo'dhikāraḥ || |
ādyamekāyanaṃ vedaṃ sadbrahma pratipādakam || 5 ||
[Analyze grammar]

tenaiva saṃskṛtā viprā mukhya kalpādhikāriṇaḥ ||| anyeṣāṃ brāhmaṇādīnāṃ dīkṣayānukalpādhikāraḥ || |
anyeṣāṃ brahmāṇādīnāṃ varṇānāṃ dīkṣayā kramāt || 6 ||
[Analyze grammar]

trayāṇāṃ kṣatriyādīnā manulomabhuvāmapi ||| sūtasya svārthamātra yajane'dhikāraḥ || |
sūtasya ca viśeṣeṇa dīkṣā cātmaparā'niśam || 7 ||
[Analyze grammar]

| | viprāṇāṃ mukhyānukalpayorapi parārthayajane'dhikāraḥ || |
parārthayajanaṃ kuryurvaprā mukhyānukalpayoḥ ||| dīkṣā hīnānā manadhikāraḥ || |
naivādhikāriṇasteca dīkṣā saṃskāravarjitāḥ || 8 ||
[Analyze grammar]

naivādhikāriṇo gauṇā |
|| dīkṣayā adhikāralābhaḥ || |
yathaiva dīkṣaṇīyeṣṭyā jāyante brāhmaṇādayaḥ |
tathaiva dīkṣāvidhinā jāyāmānā yathoditāḥ || 9 ||
[Analyze grammar]

pūjāvidau bhagavataḥ prakalpante'dhikāriṇaḥ |
brahmoḥ ||| brāhmaṇādīnāṃ janmakarmaṇornirūpaṇapraśnaḥ || |
bhagavan brāhmaṇādīnāṃ janma karma ca bhāvukam || 10 ||
[Analyze grammar]

vihitaṃ ca vivāhaṃ ca yacca yāvacca yādṛśyam |
mahyaṃ jijñāsamānāya bhaktāya parameśvara || 11 ||
[Analyze grammar]

śrībhagavān |
satvaṃ kajastamaśceti streguṇyaṃ kamalāsana || 12 ||
[Analyze grammar]

tanmayīṃ tanumāsthāya sasarjāhaṃ purā prajāḥ ||| satvaprathānū viprasargaḥ || |
satve'dhike mukhe viprānasṛjaṃ vithunātmakān || 13 ||
[Analyze grammar]

| | rajaḥ pradhānaḥ kṣatriyasargaḥ || |
rajoguṇe'tiśayite bāhubhyāṃ kṣatriyāṃ stathā ||| guṇasāmye vaiśyasargaḥ || |
ūrubhyāṃ guṇasāmyetu asṛjaṃ mithunaṃ viśām || 14 ||
[Analyze grammar]

| | tamaḥ prācurye śūdrasargaḥ || |
ādhikye tamasaḥ pardbhyāṃ śūtrān mithunarūpiṇaḥ ||| varṇeṣu pūrvapūrvaśśreyān || |
eteca varṇāśśreyāṃsaḥ pūrvepūrve yathoditāḥ || 15 ||
[Analyze grammar]

trayasteṣu dvijāḥ pūrve mauñjabandhanakarmaṇā || 16 ||
[Analyze grammar]

catvāraścāśramā brahhan sarvaeva dvijanmanām ||| prathamaḥ brahmacaryāśramaḥ || |
upanīya guroḥ pārśve vratānuṣṭhāna pūrvakam || 17 ||
[Analyze grammar]

vedādhyayanamādauyatsa śreyān prathamāśramaḥ ||| dvitīyaḥ gṛhasthāśramaḥ || |
bhāryāsaṅgrahaṇaṃ snātvā prajāyai tadana ntaram || 18 ||
[Analyze grammar]

tayā ca dharmacaraṇaṃ dvītīyaścāśramasmṛtaḥ ||| tṛtīyaḥ vānaprasthāśramaḥ || |
gatvā sabhāryovipinaṃ yathoktenaiva vartmanā || 19 ||
[Analyze grammar]

vane vanya phalahāro vihitendriya nigrahaḥ |
vasettṛtīyo vijñeyaścāśramaḥ kamalāsana || 20 ||
[Analyze grammar]

| | turīyassannyāsāśramaḥ || |
putre dārānvinikṣipya śikhī muṇḍī trivaṇḍavān |
yadvaikadaṇḍaniyato brahmadhyānaparāyaṇaḥ || 21 ||
[Analyze grammar]

nivṛttasarvakāmastu vasetturyāśrame dvijaḥ ||| kṣatriyasya pūrvetraya āśramāḥ || |
kṣatriyasyāśramāḥ pūrve sannyāsāśramavarjitāḥ || 22 ||
[Analyze grammar]

| | viśaḥ ādyaidvā || |
vihitā viśa ekasya dvāvanyainatu paścimau ||| śūdrasya dvitīya ekaḥ || |
eka eva caturthasya dārasaṅgrahaṇātmakaḥ || 23 ||
[Analyze grammar]

ṣaṣkarmā brāhmaṇo jñeyaḥ karmaṇādhyāpanādinā |
adhyāpanaṃ cādhyayanaṃ yajanaṃ yājanaṃ tathā || 24 ||
[Analyze grammar]

dānamadhyayanaṃ yajñovṛttistrayyeva bhūbhujām || 25 ||
[Analyze grammar]

viśāṃ ca saiva śūdrasya śuśrūṣaikaiva vartanā ||| viprasya sahajā guṇāḥ || |
āstikyamārjavaṃ śaucaṃ tapaśśāntirdamaḥ kṣamā || 26 ||
[Analyze grammar]

damaśśāntiḥ |
jñānaṃ vijñānamityete viprasya sahajā guṇāḥ |||kṣatriyasya sahajā guṇāḥ || |
śauryaṃ tejo dhṛtirdākṣyaṃ yuddhe cāpyapalāyanam || 27 ||
[Analyze grammar]

dānamiśvarabhāvaśca kṣātraṃ karma svabhāvajam ||| viśassahajā guṇāḥ || |
karṣaṇaṃ caiva vāṇijyaṃ gavāṃ rakṣaṇameva ca || 28 ||
[Analyze grammar]

śudrā śūdrasya bhāryaikāsā ca svāca viśasmsṛtā || 29 ||
[Analyze grammar]

svāsu prajāssajātīyā ścāturṣarṇyamitīritam || 30 ||
[Analyze grammar]

jārai rutpāditā varṇāssavarṇāsveva bhīruṣu || 31 ||
[Analyze grammar]

tayorviprajayorneṣṭaṃ trayamadhyāpanādikam || 32 ||
[Analyze grammar]

| | tatrānulomaḥ || |
savarṇaḥ kṣatriyāyāṃ tu vipreṇoḍhaścikitsakaḥ |
āyurvedamadhīyūta mantravacchopanīya saḥ || 33 ||
[Analyze grammar]

savarṇā kṣatriyā yattevipreṇoḍhāścikitsakaḥ. atra aśuddhaṃ samīkāryam |
tatra cauryeṇa sambhūto jyotirvedābhijīvikaḥ |
jyotirvidyāṃ samabhyasye dupanīya samantrakam || 34 ||
[Analyze grammar]

brāhmaṇādhyūḍha vaiśyāyāmambaṣṭhaśśalya kṛntakaḥ |
cauryātkulālaḥ kumbhūdi nirmāṇaṃ tasya jīvikā || 35 ||
[Analyze grammar]

kṛttamaḥ |
mṛṇmayū pratimā cāpi kāryā śostrektavartmanā |
nābherūrdhvaṃ tu vapavanaṃ pṛttirasya vidhīyate || 36 ||
[Analyze grammar]

brāhmaṇādhyūḍhaśūdrāyāṃ jātaḥpāraśavasmsṛtaḥ |
arcanaṃ saptamātrūṇaāṃ pādyapādanameva ca || 37 ||
[Analyze grammar]

tasya vṛttirniṣādastu cauryātsyānmṛgaghautukaḥ |
paṭṭabandhocitau cobhau nṛpajau guṇḍagolakau || 38 ||
[Analyze grammar]

kṣatriyādvinnavaiśyāyāṃ goṣṭhī paṇyopa jīvanaḥ |
cauryeṇa jāto māhiṣyasturaṅgramavaṇigbhavet || 39 ||
[Analyze grammar]

gostrī |
śūdrāyāṃ kṣatriyādugro vinnāyāṃ karibandhakaḥ |
cauryeṇa śūliko jñeyaśśūlāropaṇavṛttikaḥ || 40 ||
[Analyze grammar]

maṇikāraśśaṅkhakāro vaṇijau guṇḍagolakau |
karaṇo vinnaśūdrāyāṃ vaiśyāddyūtādijīvanaḥ || 41 ||
[Analyze grammar]

yauryā tkaṭaṅkarastasya vṛttireva kaṭakriyā |
mālavaścāśvapālaśca śūdrajāvaśvapau sadā || 42 ||
[Analyze grammar]

kaṭakarastasya |
gavādipālako'mbaṣṭhyāmābhīro brāhmaṇādbhavet |
viloko vadhakṛt kṣattā viprātpāra śavastriyām || 43 ||
[Analyze grammar]

māhiṣyeṇa karaṇyāṃ tu rathakāro rathādikṛt |
śilpavitsarva śilpānāmācāryassa ca ucyate || 44 ||
[Analyze grammar]

prātyānāṃ brāhmaṇādīnāṃ trayāṇāṃ vṛttirucyate |
māraṇaṃ maṇḍanaṃ kṣemaṃ samudrataraṇaṃ tathā || 45 ||
[Analyze grammar]

brāhmaṇyāṃ kṣatriyātsūto vivāhātsratilomajaḥ |
sārathyaṃ vṛttiretasya dharmāṇāṃ caiva bodhanam || 46 ||
[Analyze grammar]

upavītopanayane prāpnotyeva samantrakam |
cauryā ttatraiva sūto'nyassonyasaṃskāra kārakaḥ || 47 ||
[Analyze grammar]

tasyāṃ vaidehako vaiśyā dvivāhādvrastraśuddhikṛt |
māgadhastadra cauryeṇa jaṅghākarika vṛttikaḥ || 48 ||
[Analyze grammar]

śūdrādbrāhmaṇa yeṣāyāṃ vivāhāccauryato'pivā |
caṇḍālo jhullarīkākṣo malanirha raṇādikṛt || 49 ||
[Analyze grammar]

āyogavastantuvāyo vaiśyādūḍha nṛpastriyām |
tatraiva cauryā dāraṇyapulindo mṛgaghātukaḥ || 50 ||
[Analyze grammar]

śūdrānnṛpāyāṃ vinnāyāṃ pulkano lākṣamadyakṛt |
vaiśyena tatra cauryeṇa jṛmbhanṛttādivartanaḥ || 51 ||
[Analyze grammar]

śūdrāttatraca |
vaiśyāyāṃ śūdravinnāyāṃ takṣā syāttakṣaṇādikṛt |
so'yaṃ kāṃsya svarṇakṛtsyāt tvaṣṭā ca bhramijīvanaḥ || 52 ||
[Analyze grammar]

nailyakṛcca sa vijñeyo nīlavastrādi catrakṛt |
evaṃ ca jātipālassyā ccauryāccakrītu tailikaḥ || 53 ||
[Analyze grammar]

enañjatiḥ palāśassyāt |
śūdrātkaraṇyāṃ vai jātaḥ kūṭakṛcchana dāhakaḥ |
brāhmaṇānnāpito'mpaṣṭhyāmadhoma panavṛttikaḥ || 54 ||
[Analyze grammar]

pratilomānulomābhyāṃ pratilomānulomataḥ |
bahavassaṅkarā jātā yathābhīrādi jātayaḥ || 55 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 1

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: