Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
ṣaṣṭho'dhyāyaḥ |
brahmāḥ |
sarvataḥ pāṇipādādi brahmaṇo rūpamiritam |
arūpasyāpi tatsarvaṃ kathayasva yathātatham || 1 ||
[Analyze grammar]

bhagavatassarvataḥ pāṇu pādāditya nirvacanam |
śrībhagavān |
carācaramidaṃ kṛtsnamākṣiptaṃ paramātmanā |
yatastatsarvapāṇitvaṃ tasya lakṣaṇamucyate || 2 ||
[Analyze grammar]

deśakālā viśeṣeṇa saṃyuktaṃ parameṣṭhinā |
yaugapadyena satataṃ sarvataḥ pātprabhustṛtaḥ || 3 ||
[Analyze grammar]

tiryagūrdvamadhaścoccairgatvā bhāsayate jagat |
raviryathā tathā kṛtvā viśvataścakṣurucyate || 4 ||
[Analyze grammar]

sarvaṃ purasthsitaṃ tasya vastujātaṃ yata stataḥ |
viśvato mukhatā tasya brahmaṇaḥ kamalāsana || 5 ||
[Analyze grammar]

jñānendhiyāṇi sarvāṇi śrūyante śira uttamam |
tathā jñānāśrayatvena jñeyassarvaśirāḥ prabhuḥ || 6 ||
[Analyze grammar]

vidūramavidūrasthaṃ tathā vyavahitetare |
śṛṇoti śabdasaṅghātaṃ tenāsau sarvataśśravāḥ || 7 ||
[Analyze grammar]

bhinno vahnirayaḥ piṇ‍ḍādabhinna ina dṛśyate |
tadvadvyaktādbhahirbhūto vyaktamāvṛtya tiṣṭhati || 8 ||
[Analyze grammar]

ādarśe nirmale yadvadantasthā pratiyātanā |
dṛśyate tatra tadvatsyādvibhoravyaktarūpatā || 9 ||
[Analyze grammar]

ādarśo nirmalo yadvanmalinena tirohitaḥ |
nendriyādhīnavijñāno rūpādiṣu caturmukha |
bhagavānamuto hetossarvajñaḥ kathato budhai || 10 ||
[Analyze grammar]

parameṇa mahatvena saṃyogātparamātmanaḥ |
vyāpitvamucyate viṣṇorīśvarasya manīṣibhiḥ || 11 ||
[Analyze grammar]

maharṣibhiḥ |
anāditva majatvena tathai vānantatā vibhoḥ |
parokṣatvena sarveṣāmapadityucyate nṛbhiḥ || 12 ||
[Analyze grammar]

asaṃvidvaṣayo brahman gandhaḥ puṣpādike yathā |
tribhirguṇairabaddhopi baddhavatteṣu tiṣṭhati || 13 ||
[Analyze grammar]

yathā puṣkāraparṇeṣu svacchamambhaḥ pratiṣṭhitam |
antarbahirabhivyāpya tiṣṭhityeko mahārṇave || 14 ||
[Analyze grammar]

nimagnasyeva kumbhasya bahirantarapāṃ sthitiḥ |
parakṣetrakṣayoraikyamātmano śśruticoditam || 15 ||
[Analyze grammar]

kṣetrakṣasyāsyabāhulyaṃ dehabhedātpratīyate |
ekasyaivahi bimbhasya darpaṇeṣu yathā tathā || 16 ||
[Analyze grammar]

bhūtādi pañcapaṅghātaṃ kṣetraṃ tatra vyavasthitaḥ |
jīvoyastaṃ viduḥ prājñāḥ kṣetrajñaṃ parasaṃjñitam || 17 ||
[Analyze grammar]

abuddhibodhyamaspaṣṭaṃ vyaktasyopari viṣṭhitam |
parātparataraṃ viṣuṃ sūrayo jñānacakṣuṣā || 18 ||
[Analyze grammar]

avyaktopari |
vidantina tamajñānāt jñānagocaramakṣaram |
parasya vyāpino dehacalanādyā na vibhramaḥ || 19 ||
[Analyze grammar]

yathā ghaṭasthamākāśaṃ nīyamāne ghaṭe matiḥ |
yātīti vastuto naiva bhedausti parajīvayoḥ || 20 ||
[Analyze grammar]

padmapatrasahasreṣu sūcībhinneṣvanu kramāt |
sūkṣmatvātkālabhedastu yathā naivopalabhyate || 21 ||
[Analyze grammar]

tathaiva paramātmāyāṃ nāmnāṇuḥ parikīrtitaḥ |
dūrasthamajñāḥ paśyanti hṛtvadme viṣṭhitaṃ sadā || 22 ||
[Analyze grammar]

vijñānāt. vijñātaḥ |
vitatya vāyurākāśaṃ yathaika stiṣṭhati prabhuḥ |
tathā carācaraṃ viśvaṃ vyāpya tiṣṭhatyajassvayam || 23 ||
[Analyze grammar]

sraṣṭuṃ saṃhartumīśāno raśmīnabhyudito raviḥ |
yathā tathā jagatsarvaṃ sraṣṭu hartuṃ prabhurhariḥ || 24 ||
[Analyze grammar]

kvacit kośe ayaṃ ślokaḥ svaṃparam ityasmādanantaraṃ dṛśyate. varṇaiḥ ityādyarddhaṃca nā sti |
svaṃ paraṃ cāpi viṣayaṃ prakāśayati cidghanaḥ |
yathā pradīpassvasyāpi ghaṭādeśca prakāśakṛt || 25 ||
[Analyze grammar]

varṇaissitādibhirhīnasta dvadbhāsayate hariḥ |
ṣaḍbhirguṇai ranvita tvāt jñānādibhiranavyagaiḥ || 26 ||
[Analyze grammar]

tadvānadhyāsyate |
bhagavān kathitassadbhiḥ paramātmā jaganmayaḥ |
dadhni sarpi stile tailaṃ mādhuryaṃ ca guḍādiṣu || 27 ||
[Analyze grammar]

abhinnaṃ tasvato dvavyādamūrtaṃ tatra ca sthitam |
upalambhana sāmarthyāddṛśyate na tadīkṣyate || 28 ||
[Analyze grammar]

sānnidyāt |
ajopyamūrtassa rveṣāmantarātmā paraḥ pumān |
jñānināṃbhāvanāyogādupalabhdhipathaṃ gataḥ || 29 ||
[Analyze grammar]

brahmāḥ |
carāca reṣu sarveṣu yadvastu vyāvya viṣṭhitam |
amūrtamapṛthagbhūtaṃ svasaṃ vedyaṃ vidanti ke || 30 ||
[Analyze grammar]

amūrtaṃ ca pṛthagbhūtam |
vidyayābhagavanmahyaṃ tānācakṣva yathātatham |
pañcarātravidhidīkṣitānāṃ viṣṇumāyo ttaraṇam |
śrībhagavān |
pañcarātroktamārgeṇa yo dīkṣāṃ cakrama़ṇ‍ḍale |
kṛtvā samarcanaṃ viṣṇoḥ dviṣaṭkākṣaravidyayā || 31 ||
[Analyze grammar]

ārādhayanti śāstroktavidhinā deśikottamāḥ |
teṣāṃ hṛdambuje sākṣādāvi rāsaiparaḥ pumān || 32 ||
[Analyze grammar]

taranti viṣṇumāyāṃ te na tarantītare janāḥ |
brahmāḥ |
vastu sākṣātkṛtaṃ kīdṛglakṣaṇaṃ tasya kīdṛśam |
bhagavan kathyatāṃ sarvaṃ mayi cedastyanugrahaḥ || 33 ||
[Analyze grammar]

vastusākṣātkṛtiḥ |
nididhyāsitavastu svarūpam |
śrībhagavān |
vālāgraśatabhāgasthaṃ pradhāna puruṣātmakam |
gamanāgamanairhīnamaṇiṣṭhaṃ tadaṇopari || 34 ||
[Analyze grammar]

mahiṣṭhaṃ mahato vastu paramānandavigraham |
vṛddhikṣayavinirmaktaṃ sarvagaṃ saṃvidātmakam || 35 ||
[Analyze grammar]

sadrūpaṃ praṇavā vedyamapratarkyaṃ pramāṇavat |
evaṃ vastu ca kāṃkṣante hṛdaye yoginassadā || 36 ||
[Analyze grammar]

vedyaṃ pratarkapraṇavānvitam. tejaḥ puñjamivābhāti rūpaṃ sakalaniṣkalam |
saccidānandarūpādi rūpāṃ niṣkalasaṃjñitam || 39 ||
[Analyze grammar]

tejaḥ ruñcaṃ sapādādirūpam |
prakṛti vikṛti nirūpaṇam |
prakṛtirvikṛtiśca sve sva rūpe paramātmanaḥ |
satvādiguṇasaṃghātaḥ prakṛtirvikṛtiḥ punaḥ || 40 ||
[Analyze grammar]

puruṣaḥ paramātmākhyasteneyaṃtriguṇātmikā |
maramātmā dhiṣṭhitāyāḥ prakṛterjagatsargādiḥ |
adhiṣṭhitā jagastarvaṃ prasūte cetanātmakam || 41 ||
[Analyze grammar]

saṃharatyapi tatsarvaṃ niyogā deva tasya sā |
saparamātmā nārāyaṇaḥ |
eka eva paro devo nānāśakti samanvitaḥ || 42 ||
[Analyze grammar]

karoti sargasaṃhārau sa ca nārāyaṇassmṛtaḥ |
nānāthikkaiḥ puradvārairyathā puranivāsinaḥ || 43 ||
[Analyze grammar]

navadvāraiḥ |
antarviṃśanti yadvacca puruṣāḥ puruṣaṃ param |
upāsakā viśantyantarvidyayā parayā sadā || 44 ||
[Analyze grammar]

viśantyanyetanmayyā |
{ brahmarandhrādiṣu rukmābhatvādiguṇaviśiṣṭa brahmasvarūpa dhyāturdagdha kalmaṣasya brahmaprāptiḥ} |
jyotirmaṇ‍ḍalamadhyasthaṃ rukmābhaṃ puruṣaṃ paraṃ |
hṛtpadmakarṇikārūḍhaṃ śaṅkhacakragadādharam || 45 ||
[Analyze grammar]

caturbhujaṃ bhāvayanti sthāneṣveteṣu yoginaḥ |
brahmarandhre bhruvormadhye nabhicakregalāvaṭe || 46 ||
[Analyze grammar]

bhāvarūpamayoginaḥ |
jīhvāgre dālumadhye ca bhāvayanto yatendriyāḥ |
pūrvajanmakṛtaṃ karma dagdhvā yānti sanātanam || 47 ||
[Analyze grammar]

niṣkāmakarmiṇāmanyeṣāmapi brahmaprāptikathanam. |
viṣṇorārādhanaparāḥ pañcakālaparāyaṇāḥ |
aṣṭāṅgayoga siddhāśca dvādaśākṣaracintakāḥ || 48 ||
[Analyze grammar]

niṣṭhāśca |
vāśudevaśrayā martyā vāsudeva parāyaṇāḥ |
sarvapāpaviśuddhāśca yānti brahma sanātanam || 49 ||
[Analyze grammar]

javatodivaḥ |
muktātma paramātmanossadṛṣṭāntaṃ bhedagarbhābhedanirūpaṇam |
varṣadhārāḥ pṛthagbhūtāḥ patantyo divi meghataḥ |
bhūmāvaikyaṃ yathā yānti tadvadbrahmaṇi yoginaḥ || 50 ||
[Analyze grammar]

arṇo nadīnāṃ bahṛdhā tatsvarūpādi bhedavat |
sarorūpādi |
praviṣṭaṃ vāridhervāri nodakādvyatiricyate || 51 ||
[Analyze grammar]

tathaiva brahmaṇi pare muktātmāvaścaturmukha |
ekībhāvena tiṣṭhanti tatsālokyaṃ yathā bhavet || 52 ||
[Analyze grammar]

etadrahasyamuditaṃ niṣatsūpaniṣatsu ca |
yogaḥ prakāśitastubhyaṃ mayā kamalasambhava || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 6

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: