Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
pañcamo'dhyāyaḥ |
brahmāḥ |
prakṛtyā tasya saṃyogo jāyate kena hetunā |
etadācakṣva bhagavan rahasyaṃ durlabhaṃ mama || 1 ||
[Analyze grammar]

matam |
śrībhagavān |
prakṛtyā puruṣasya saṃyoge hetuḥ |
manmāyā kāraṇaṃ brahmanna nādiravināśinī |
yunakti puruṣaṃ saiṣā prakṛtyā guṇarūpayā || 2 ||
[Analyze grammar]

bhagavataḥ prasādāt prakṛtyā viyogaḥ |
matprasādaṃ vinā tasya na virāmo sti kasya cit |
yāvannāhaṃ prasīdāmi tāvanmāyā duratyayā || 3 ||
[Analyze grammar]

pūrṇakāmasya bhagavataḥ prasāde nibandhanam |
brahmāḥ |
pūrṇa kāmasya devasya prasāde kiṃ nibandhanam |
na jāne kāraṇaṃ tasya tanme brūhi nibandhanam || 4 ||
[Analyze grammar]

śrībhagavāḥ |
varṇānāmāśramāṇāṃ ca maryādāyāmayākṛtā |
tāṃ ye samanuvarta nte prasāda steṣu me mahān || 5 ||
[Analyze grammar]

tasmātsaṃsāriṇāṃ puṃsāṃ matprasādaṃ vinā kvacit |
niśśreyasakaraṃ nāsyadbhadhyasva kamalāsana || 6 ||
[Analyze grammar]

brahmāḥ |
bhagavan devadeveśa jānāmi puruṣottama |
tvāmeva jagatāṃ manye sraṣṭāpaṃ kamalekṣaṇa || 7 ||
[Analyze grammar]

prabhavanti yato lokāḥ pralayaṃ yānti yatra ca |
bhagavan tadaśeṣeṇa jñātumicchāmi śaṃsa me || 8 ||
[Analyze grammar]

śrotuṃ |
sṛṣṭyādinirūpaṇam |
śrībhagavān |
prakṛtiḥ puruṣaścobhe mama rūpe duratyaye |
anupraviśya dvitayāṃ kṣobhayāmyahamicchayā || 9 ||
[Analyze grammar]

prakṛti stri guṇā brahmannanādiravināśinī |
puruṣādhiṣṭhitā sūte sthāvarāṇi carāṇi ca || 10 ||
[Analyze grammar]

guṇasāmyātmana stasmātpuruṣādhiṣṭhi tātpunaḥ |
ajāyata mahattatvaṃ trividhaṃ trividhairgaṇaiḥ || 11 ||
[Analyze grammar]

ahaṅkārastato jāta stasya tisro vidhāḥ smṛtāḥ |
vai kārikastaijasaśca bhūtādiśceti tattridhā || 12 ||
[Analyze grammar]

bhautikaśceti |
vaikārikādahaṅkārātsātvikāḥ pañcahajñi re |
jñānendriyāṇi paṃcaiva rājasāttaijasātpunaḥ || 13 ||
[Analyze grammar]

karmendriyāṇi jātāni bhūtādestāmasādatha |
śabdatanmātramabhavattaccā kāśamajījanat || 14 ||
[Analyze grammar]

sparśatanmātramākāśā ttasmādvāyurajāyata |
rūpamātraṃ tato vāyo stasmādagnirajāyata || 15 ||
[Analyze grammar]

rasamātramajanyagne stasmādāpaḥ prajajñire |
gandhatasmātramadbhyopi gandhamātrāttathā mahī || 16 ||
[Analyze grammar]

śabdaikaguṇamākāśaṃ śabdasparśaguṇo'nilaḥ |
śabdasparśau tathā rūpaṃ tadvadagnerudāhṛtam || 17 ||
[Analyze grammar]

śabdassparśau raso rūpaṃ cāturguṇyapāṃ smṛtam |
śabdasparśau rūparasau gandhaḥ pañcaguṇā mahī || 18 ||
[Analyze grammar]

śabdasparśau rūparasau |
nānāvīryāḥ pṛthagbhūtāste sṛṣṭāssaṃhatiṃ vinā |
nāśaknuvanprajāssraṣṭuṃ tatasai saṃhatāssvayam || 19 ||
[Analyze grammar]

mahadādi viśeṣāntāḥ pradhānapuruṣeritāḥ |
aṇ‍ḍaṃ mamāṃśabhūtasya padma nābhasya madmaja || 20 ||
[Analyze grammar]

nābherajāyata tato jagadyonirabhūdbhavān |
sargādau prakṛterevamudbhūtamakhilaṃ jagat || 21 ||
[Analyze grammar]

līyate prakṛtāveva kalpānte kamalāsana |
brahmāḥ |
manye tvayā jagatsṛṣṭaṃ vidhṛtaṃ ca tvayā vibho |
kālarūpa stvamevaikaḥ kalvānte sañcahartha ca || 22 ||
[Analyze grammar]

idānīṃ vada mejñānaṃ brahmasiddhidamacyuta |
yajjñātvā na punarjanma maraṇaṃ bhavabaddhanam |
brahmajñānadvai vidhyam |
śrībhagavān |
jñānaṃ dvividhamākhyātaṃ satvākhyaṃ cakriyātmakam |
satvākhyasya kriyākhyena siddhiravyabhicāriṇī || 23 ||
[Analyze grammar]

tatvākhyasya itikvacit itaḥ prabhṛtiślokeṣu satvaśabdasthāne sattā śabdaḥ kośāntare duśyate |
brahmāḥ |
jñānaṃ kriyātmakaṃ tāvat vada krīyagvidhaṃ prabho |
yonābhyastena satvākhyaṃ yāsyāmi brahma siddhidam || 24 ||
[Analyze grammar]

sādhanam |
satvakriyātmakajñāna lakṣaṇam |
śrī bhagavān |
yamaśca niyama ścaivakriyākhyaṃ dvividhaṃ smṛtam |
tābhyāṃ jñānaṃca satvākhyaṃ prāpnotyeva na saṃśayaḥ || 25 ||
[Analyze grammar]

śceti kriyāca dvividhā smṛtā |
brahmaṇyabhinnaṃ satvākhyaṃ jñānāj jñeyamavāpyate |
jñānānmuktaḥ parānande paramātmani padmaja || 26 ||
[Analyze grammar]

jñeyāt tvayā samyagupāyaḥ kathitaḥ purā |
idānīṃ deva deveśa brūhi me brahmalakṣaṇam || 27 ||
[Analyze grammar]

prāptum |
brahmalakṣaṇam |
śrībhagavān |
ānandalakṣaṇaṃ brahma nādarūpamavikriyam |
kleśādibhirasaṃspṛṣṭaṃ niṣkriyaṃ nirvikalpakam || 28 ||
[Analyze grammar]

advandvamanavacchinnaṃ svasaṃvedyaṃ nirañcanam |
susūkṣmaṃ svavaśaṃ svairaṃ svayaṃ jyoti ranādimat || 29 ||
[Analyze grammar]

ranāmayāṃ |
anantamakṣayaṃ śāntamadṛṣṭā ntamavṛddhimat |
dhruvamekaṃ sadā nandaṃ cidrūpaṃ sarvagaṃ param || 30 ||
[Analyze grammar]

cidānandam |
gatāgatavinirmuktaṃ vāsudevāhvayaṃ vibhu |
prabhavaṃ sarvabhūtānāmīśvaraṃ puruṣottamam || 31 ||
[Analyze grammar]

svabhāvanirmalaṃ nityaṃ nistaraṅgaṃ nirākulam |
nirmaryādaṃ guṇātītaṃ saguṇaṃ sarvakāmadam || 32 ||
[Analyze grammar]

hīnavarṇairasaṃsevyaṃ mokṣamāṇairatarkitam |
adhyeyaṃ dhyeyamāścaryamavājmanasagocaram || 33 ||
[Analyze grammar]

ṣāḍguṇyavigrahaṃ sarvaśakti svāśrayamāśrītam |
bhūteśaṃ bhūtakṛdbhūtaṃ tamasaḥ parataḥ sthitam || 34 ||
[Analyze grammar]

sthāna samāśritam. pradhānaṃ prakṛteranyadbhogyaṃ bhoktṛ niraṅkuśam |
pramāṇapratyayātītaṃ sarvatokṣiśiromukham || 35 ||
[Analyze grammar]

pradhānāt |
sarvataḥ pāṇicaraṇaṃ sarvamāvṛtya viṣṭhitam |
bahirantasthsitaṃ vyāpi sarva tantrātiśāsanam || 36 ||
[Analyze grammar]

tiṣṭhati. māyārūpaṃcamāyābhi nnityatṛptamaṇoraṇu || 37 ||
[Analyze grammar]

māyātītaṃ matulaṃ mṛdu dīptimat |
amūrtaṃ mūrtamojasvi cidghanaṃ nirupadravam || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 5

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: