Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
caturtho'dhyāyaḥ |
brahmāḥ |
vidhatse kena rūpeṇa kena rūpeṇa pāsi vā |
saṃhartuṃ yatase kena śuśrūṣā me vijṛmbhate || 1 ||
[Analyze grammar]

sṛṣṭhyarthāsa anantāsu śaktiṣu catasro mukhyāḥ |
śrī bhagavān |
anantāśśaktayassṛṣṭāḥ manasaiva caturmukha |
catasrastāsu nardiṣṭāḥ mukhyā viṣṇvādimūrtayaḥ || 2 ||
[Analyze grammar]

tatra tisrassaṃsāragocarāḥ caturthī mokṣadāyinī |
rajassatvasamomayya stisrassaṃsāragocarāḥ |
ānandākhyā caturthī tu bhukti muktipradāyinī || 3 ||
[Analyze grammar]

sṛṣṭyādupayogino guṇāḥ |
rajo guṇena bhuvanaṃ sṛjāmi sacarācaram |
pālayāmi ca satvena tamasā saṃharāmi ca || 4 ||
[Analyze grammar]

ānandhātmānamāsthāya vāsudevāhvaya ssvayam |
vipāśayāmi saṃsārāt ye māmeva bhajanti tān || 5 ||
[Analyze grammar]

sṛjāmi pāmi hanmyeta drūpairbahmādibhistribhiḥ |
niṣkāmānāṃ bandhamokṣaḥ |
vāsudevatmarūpeṇa pareṇa bhavasāgarāt || 6 ||
[Analyze grammar]

vipāśayāmi niṣkāmānye māmārādhayanti tān |
viṣṇvādiṣu catasṛṣu vāsudevamūrti rapavangapradā |
mukhyaścaturṇāme teṣāmucyate paramaḥ pumān || 7 ||
[Analyze grammar]

apavargakaratvena vāsudevassa īritaḥ |
brahmādayastato'nyetu saṃsārāhitadṛṣṭayaḥ || 8 ||
[Analyze grammar]

brahmāḥ |
saṃsārī puruṣaḥ ko'sya mātre ke vā parāvare |
muktaḥ ko yasya mātre dyena vidyete varāvare || 9 ||
[Analyze grammar]

śrībhagavān |
puṇyapāpanimitte yassukhaduḥkhe niṣevate |
sāṃsārī sā parā mātrā bhrahmabhūya mitīnyate || 10 ||
[Analyze grammar]

mātrā parā bhave ttasya sthāvaratvamasatsamam |
muktasparūpam |
saṃsāravāsanātītaṃ vimuktaṃ karmabandhanaiḥ || 11 ||
[Analyze grammar]

ātmatṛptamudāsīnaṃ muktamāhurmanīṣiṇaḥ |
sadaika rūparūpasya mātrā kāpi na vidyate || 12 ||
[Analyze grammar]

brahmāḥ |
ke saṃsāraṃ prapadyante ke ca gacchanti nirvṛtim |
kautūhalaṃ hi bhagavan brūhi tattvaṃ yathātatham || 13 ||
[Analyze grammar]

saṃsārabandhamokṣau |
śrībhagavān |
phala kāmanayā karma vihitaṃ vaidikaṃ bhajan |
badhyate nispṛhaḥ karma bhajamāno na badhyate || 14 ||
[Analyze grammar]

jñānaṃ vaiṣayikaṃ yasya cakṣurādinibandhanam |
bhaddhyate sa pare deve yasya jñānaṃ sa mucyate || 15 ||
[Analyze grammar]

brahmāḥ |
muktātmanaśca bhavato bhedaḥ kaḥ puruṣottama |
etadācakṣva bhagavannā tiguhyaṃ yadi prabho || 16 ||
[Analyze grammar]

muktātmanaḥ paramapuraṣasya ca bhedaḥ |
śrībhagavān |
ahamena bhavanyaite na bheda statra kaścana |
yathāhaṃ vivārāmyevaṃ tathā muktāśca dehinaḥ || 17 ||
[Analyze grammar]

brahmāḥ |
badhnanti puruṣaṃ ke te hetavaḥ karmahetavaḥ |
karmapāśairnagalitānpuruṣān bhrāmayantiye || 18 ||
[Analyze grammar]

bandhahetavaḥ |
śrībhagavān |
tribhireva guṇairvyastaissamastaiḥ pūrvamīritaiḥ |
satvādibhiḥ kriyā cāpi trividhā sampravartate || 19 ||
[Analyze grammar]

tayā saṃsāra mṛcchanti puruṣāḥ pūrvavṛttayaḥ |
evameva sura śreṣṭha yanmāṃ tvaṃ paripṛcchasi || 20 ||
[Analyze grammar]

brahmāḥ |
kathamebhirguṇai ryogaḥ puruṣasyopajāyate |
karmapāśairvamucyeta mokṣyamāṇaśca pūruṣaḥ || 21 ||
[Analyze grammar]

viṣayavaśādguṇatrayayogaviyogau |
śrībhagavān |
puruṣasya guṇā ye te devādarmānuvartinaḥ |
viṣayasya vaśādete bhavantina bhavantica || 22 ||
[Analyze grammar]

viṣaya svarūpapraśnaḥ |
brahmāḥ |
kosau viṣaya ityuktaḥ puruṣāṇāṃ maheśvara |
yasya yogādbhava nyaite na bhavanti ca te guṇāḥ || 23 ||
[Analyze grammar]

viṣayanirūpaṇam |
śrībhagavān |
triguṇā prakṛtirbrahman viṣayo dehinaḥ smṛtaḥ |
tadyogādbhadhyate jantustadayogādvimucyate || 24 ||
[Analyze grammar]

viṣayesmṛtāḥ |
jānāti puruṣo nityaṃ prakṛtiṃ trigṛṇātmikām |
sā ca prasūte satataṃ nidrālasyaṃ pṛthagvidham || 25 ||
[Analyze grammar]

svarūpaṃ vismaratyeṣa nidrayā vivaśassvayam |
sa bhandha iṣyate puṃsāṃ kiṃ bhūyaśśotumicchasi || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 4

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: