Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
tṛtīyo'dhyāyaḥ |
padmaḥ |
brahmaṇa ssṛṣṭiradhunā vakṣyate dvijasattama |
nārāyaṇo'sṛhajattoyaṃ tatraivāsīnmahārṇavaḥ || 1 ||
[Analyze grammar]

aniruddhāṃśajā durgā māyārūpā sumohinī |
nyagrodhamasṛjattasmin māyārūpe mahādrume || 2 ||
[Analyze grammar]

aniruddhāṃśajaśśrīmān padmanābhaḥ purātanaḥ |
saṃhṛtya lokān puruṣaḥ parṇaparyaṅkameyivān || 3 ||
[Analyze grammar]

vaṭapatraśāyino nābhīpadme caturmukhasṛṣṭiḥ |
tatra puṃsaśśayānasya nāgaparyaṅkabhūṣite |
hiraṇmayaṃ padmagarbham nābheraṇḍamajāyata || 4 ||
[Analyze grammar]

tadaṇḍaṃ pañcabhūtātmabhūtaṃ śuddhamatarkitam |
aṇḍasya pardhamānasya madhye padmaṃ sitaprabham || 5 ||
[Analyze grammar]

sahasradalaparyantamantaḥ kesaramaṇ‍ḍitam |
madhye karṇikayā yuktamadbhutam sṛṣṭikāraṇam || 6 ||
[Analyze grammar]

sraṣṭāramasṛjattasmin padmanābhaścaturmukham |
maṇikayā |
padmāsanam |
āsanaṃ brahmaṇo yasmātpadma mādāvabhūttataḥ || 7 ||
[Analyze grammar]

anyeṣāmapi devānā māsanaṃ padmamiṣyate |
sanandanādīnāṃ sṛṣṭikāryavimukhatā |
sanandanādīnasṛjatsaṣṭyarthaṃ padmabhūssvayam || 8 ||
[Analyze grammar]

sraṣṭuṃ mano na dadhire te ca svāyambhavāstadā |
sarve te yogino jātā vītarāgā vimatsarāḥ || 9 ||
[Analyze grammar]

brahmaṇaḥ krodhādrudrasṛṣṭiḥ |
teṣvevaṃ nirapekṣeṣu lokasṛṣṭau mahātmasu |
brahmaṇo bhūnmahān krodhastrailokyadahanakṣamaḥ || 10 ||
[Analyze grammar]

bhrukuṭīkuṭilā ttasya lalāṭātkrodhadīpitāt |
samutpannastadā rudro yugāntāgni samaprabhaḥ || 11 ||
[Analyze grammar]

ardhanārīnaravapu rmahākāyaḥ pratāpavān |
saṃvibhajyātmano devaṃ naraṃ nārīṃ ca nirmame || 12 ||
[Analyze grammar]

mithunājjajñire tasmādrudrāṇāṃ koṭayastathā |
sarve caturbhujāḥ krūrāḥ triṇetrāśśūlapāṇayaḥ || 13 ||
[Analyze grammar]

teṣu pradhānā viprendra rudrā ekādaśa smṛtāḥ |
marīcyādibhirjagatsṛṣṣiḥ |
rudrasṛṣṭhimapi brahmā vyarthamālokya lokakṛt || 14 ||
[Analyze grammar]

marīcyādīn ṣaḍaparān manasā virmame punaḥ |
tairetadakhilaṃ sṛṣṭhaṃ trailokyaṃ sacarācaram || 15 ||
[Analyze grammar]

brahmaṇaḥ paramapuruṣadarśanam |
evaṃ sṛṣṭvā jagadidaṃ padmayoniścaturmukhaḥ |
dhyānaṃ paramamātasthau kāraṇaṃ svasya cintayan || 16 ||
[Analyze grammar]

dhyāyatastasya purataḥ tejaḥ puñjamivābhavate |
divākarasahasrābhaṃ vidyutsaṅghātasannibham || 17 ||
[Analyze grammar]

tanmadhye puruṣaśreṣṭhaṃ pītanirmalavāsasam |
śaṅkhacakragadhāpadmaṃ dhārayantaṃ caturbhujam || 18 ||
[Analyze grammar]

śrīvatsāṅṇaṃ prasasnāsyaṃ kaustubhena virājitam |
sphutkirīṭahārādyai rbhūṣaṇai rupaśobhitam || 19 ||
[Analyze grammar]

taṃ dṛṣṭvā puruṣaśreṣṭhaṃ padmayoniracintayat |
eṣa eva paro devassarvasya jagataḥ prabhuḥ || 20 ||
[Analyze grammar]

śruśrūṣamāṇāya |
nāsmātparataraḥ kaścīddhṛśyate puruṣaḥ sthitaḥ |
tameva saṃśaryān praṣṭuṃ vividhānupacakrame || 21 ||
[Analyze grammar]

brahmāḥ |
kastvamatyadbhutākāraḥ puruṣaḥ puruṣottama |
mahyaṃ jijñātamānāya ātsānaṃ darśayasvame || 22 ||
[Analyze grammar]

śrībhagavān |
sraṣṭāraṃ sarvalokānāṃ purāṇaṃ puruṣaṃ param |
anādimadhyanidhanaṃ viddhi māmacalaṃ dhruvam || 23 ||
[Analyze grammar]

kāraṇaṃ sarvalokasya mā ca bhūtsaṃśayastava |
saṃśayasya tvadīyasya cchettāraṃ māmupasthitam || 24 ||
[Analyze grammar]

brahmāḥ |
dhanyosmyanugṛhīto'smi pūrṇākāmo'smi śāśvata |
ajñātaṃ nāsti te jñeyaṃ kartavyaṃ nāsti cākṛtam || 25 ||
[Analyze grammar]

nānavāptamavāptavyaṃ triṣu lokeṣu vidyate |
kasya hetorjagatsraṣṭuṃ bhavān prerayase vada || 26 ||
[Analyze grammar]

śrībhagavan |
krīḍāmi kevalaṃ brahman sṛṣṭisaṃhārapālanaiḥ |
lokānāmapi sarveṣāmahaṃ kenāpi hetunā || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 3

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: