Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

dvitīyo'dhyāyaḥ |
 saṃvartaḥ |
he padma nāgarājendra śrutavānasi yatpurā |
tantraṃ tadahamadhyāpyo mayi cedastyanugrahaḥ || 1 ||
[Analyze grammar]

śrīpadma uvācaḥ |
tatpa vakṣyāmi viprarṣatantraṃ vai lokaviśrutam |
jñāna yoga kriyā caryā catuṣpāda samanvitam || 2 ||
[Analyze grammar]

rahasyamadbhutaṃ dinyaṃ yanmayā kapilācchrutam |
saṃkṣiptaṃ ca mahārthaṃ ca sarvasiddhi prasādhanam || 3 ||
[Analyze grammar]

sārdhakoṭi pramāṇena brahmaṇā keśapācchrutam |
tasmātsamuddhrataṃ tantraṃ vāridheramṛtaṃ yathā || 4 ||
[Analyze grammar]

vijñānamādau sakalaṃ sṛṣṭyupodghātamucyate |
tato yogaḥ kriyā paścāccaryā ca tadanantaram || 5 ||
[Analyze grammar]

vijñāna śabhdārthaḥ |
vijñānaṃ bhagavajñānaṃ tajñānānmuktirucyate |
bhagavataḥ ādyaṃrūpam |
ādimadhyānta rahitamavṛddhi kṣayamacyutam || 6 ||
[Analyze grammar]

nityaṃ nirupamaṃ jyoti rnityatṛptaṃ nirañjanam |
sarvākāraṃ nirākāraṃ tamasaḥ paramavyayam || 7 ||
[Analyze grammar]

tatkāraṇavaśā ttasmādāvirāsītsanātanāt |
dvihastamekavaktraṃ ca śuddhasphaṭikasannibham || 8 ||
[Analyze grammar]

sahasrasavivahnīndu lajñakoṭi samaprabham |
marīci cakramadhyasthaṃ cakrādyayudhalāñcitam || 9 ||
[Analyze grammar]

śrīvatsakaustubhoraskaṃ vanamālāvirājitam |
kirīṭahārakeyūra valayādi vibhūṣitam || 10 ||
[Analyze grammar]

pītāmbaradharaṃsaumyaṃ rūpamādyaṃ sanātanam |
sa vāsudevo vijñeyassṛjyaṃ sarvaṃ ca tanmukhāt || 11 ||
[Analyze grammar]

dhyeyaśca yogibhirnatyaṃ hṛtvadmāhvayaviṣṭare |
paśyanti sūrayaśśaśva ttadviṣṇoḥ paramaṃ padam || 12 ||
[Analyze grammar]

vāsudevāttato jāto vāsudevāhyayo'paraḥ |
ekavaktraścaturbāhuścakrā dyāyudhalakṣaṇaḥ || 13 ||
[Analyze grammar]

sthityai cakraṃ sarasijaṃ dadhānaṃ sṛṣṭaye punaḥ |
muktaye pāñcajanyaṃ ca gadāṃ saṃhṛtaye tathā || 14 ||
[Analyze grammar]

śrīvatsa kaustubhorasko vanamālā vibhūṣitaḥ |
mayūrakaṇṭhavacchyāmaḥ pītanaisargikāmbaraḥ || 15 ||
[Analyze grammar]

sa vāsudevo bhagavān sṛṣṭisthityantamuktidaḥ |
ātmānaṃ sa dvidhācakre punaḥ kenāpi hetunā || 16 ||
[Analyze grammar]

tayoreko vāsudevaśśuddhasspaṭikasannibhaḥ |
nārāyaṇo dvitīyastu nīlāmbudasamaprabhaḥ || 17 ||
[Analyze grammar]

saṅkarṣaṇo vāsudevāt tasmātpradyusnasaṃjñitaḥ |
pradyumnādaniruddhau'bhūt sarva ete caturbhujāḥ || 18 ||
[Analyze grammar]

jñānādi guṇasāmānye vāsudevaḥ prakīrtitaḥ |
ṣaṇṇāṃguṇānāṃ vaiṣamyevakṣyaṃte mūrtayaḥ kramāt || 19 ||
[Analyze grammar]

jñāne'dhiko bhavedbhrahman saṅkarṣaṇa samāhvayaḥ |
bale'dhikastupradyamna ssyādaiśvarye'niruddhakaḥ || 20 ||
[Analyze grammar]

mūrtibhyaśca caturbhyaśca caturviṃśatimūrtayaḥ |
jāyantekramaśo brahman dīpāddhīpāntaraṃ yathā || 21 ||
[Analyze grammar]

sarve caturbhujāḥ padma śaṅkhacakra gadādharāḥ |
vāsudevādādidevātprathamā tkeśavastathāḥ || 22 ||
[Analyze grammar]

nārāyaṇo mādhavaśca jajñire bhūsurottama |
saṅkarṣaṇācca goviṃdo viṣṇuśca madhusūdanaḥ || 23 ||
[Analyze grammar]

tramaste samajāyaṃta pradyumnācca trivikramaḥ |
vāmanaśśrī dharaścai te jajñiremunisattama || 25 ||
[Analyze grammar]

aniruddhāddhṛṣīkeśaḥ padmanābhaśca suvrata |
dāmodaraśca tenetthaṃ dvādaśāṃśāḥ prajajñire || 26 ||
[Analyze grammar]

vāsudevācca tannāmnā tathā saṅkarṣaṇādapi |
praddhyamnādapi tannāmnā tannāmnaivāniruddhakāt || 27 ||
[Analyze grammar]

abhūvan kramaśastebhya ścaturbhyaḥ puruṣottamāḥ |
adhokṣajo nṛsiṃhaśca caturthaścācyuto mataḥ || 28 ||
[Analyze grammar]

caturbhya eva tebhyomī jajñire ca yathākramam |
janārdanattathopeṃdro hariḥ kṛṣṇassamākhyayā || 29 ||
[Analyze grammar]

vāsudevādādidevānmūrtyaṣṭakama jāyata |
brāhmīca mūrtiḥ prathamā prājāpatyāca vaiṣṇavī || 30 ||
[Analyze grammar]

divyā cārṣī māsuṣī ca saptamī cāsurī matā |
paiśācī caramā tāsāṃ mūrtīnāmaparādaśa || 31 ||
[Analyze grammar]

mīnādyā jajñire vipra caturpyūhādyathākramam |
matsyaḥ kūrmo parāhaśca vāsudevādajāyata || 32 ||
[Analyze grammar]

nṛsiṃho vāsuno rāmo jāmadagnyo'pyajāyata |
saṅkarṣaṇāttathā jajñe pradyumnā drāghavo balī || 33 ||
[Analyze grammar]

aniruddhādabhūtkṛṣṇaḥ kalkīti daśa mūrtayaḥ |
saṅkarṣaṇācca puruṣassatyaḥ pradyumna sambhavaḥ || 34 ||
[Analyze grammar]

jāto'cyuto' niruddhācca buddhastelokya mohanaḥ |
daśārhaśśaurirannośo vāsudevādajāyata || 35 ||
[Analyze grammar]

saṅkarṣaṇāddhayagrīvaśśajkho daranṛ kosarī |
vaikuṇṭhamūrtirādyātu mukundaśca vṛṣākapiḥ || 36 ||
[Analyze grammar]

tatraivādi parāhaśca tatassaṅṇarṣaṇādapi |
anaṃtaḥ pannago jātassahapraphaṇavān balī || 37 ||
[Analyze grammar]

sudarśanādyāyudhāni kirīṭādi vibhūṣaṇam |
murtyā virbhāvasamaye sahai vaitāni jajñire || 38 ||
[Analyze grammar]

devyaśśriyādayastadvat mūrtabhedaṃ samāśritāḥ |
śrivatsādeva sakalā jjajñire divyalāñcanāt || 39 ||
[Analyze grammar]

garuḍaḥ pakṣiṇāmindro vāhanaṃ bhalināṃ varaḥ |
vāsudevādi mūrti bhyaśchando mūrtirajāyata || 40 ||
[Analyze grammar]

kumudādyaśca bhūteśāssarve pāriṣadaissaha |
pādataścā niruddhasya samabhūvan sahasraśaḥ || 41 ||
[Analyze grammar]

sahasraśīrṣa caraṇahasta netrādbhutākṛteḥ |
aniruddhājjagajjajñe svāṅṇādeva yathākramam || 42 ||
[Analyze grammar]

mukhādindraśca vahniśca chandhāṃsyaṅṇāni ṣaṭtathā |
dyaurmūdhno nayanātsūryo manasaścandramā api || 43 ||
[Analyze grammar]

śrotrāddhiśo nabhonābheḥ padbhyāṃ bhūmi rajāyata |
prāṇādyāyustathā pānānmṛtyuḥ keśāttathambudaḥ || 44 ||
[Analyze grammar]

truṭyādi kālabhedaśca kālaścābhūttathā dhiyaḥ |
vanaspataya oṣadyo romakūpādvinissṛtāḥ || 45 ||
[Analyze grammar]

yajñāśca jajñire tasmādbahavo bahṛdakṣiṇāḥ |
cāturvarṇyaṃ kramādvaktra bhāhūru caraṇodbhavam || 46 ||
[Analyze grammar]

evaṃ sṛṣṭvā hagatsarvaṃ viśvarūpadharo hariḥ |
āsai'nantāsanedevaśśrī bhūmibhyāṃ sahaprabhuḥ || 47 ||
[Analyze grammar]

madhye kṣīrārṇave śvetadvīpākhye hemanirmite |
prāsāde sevyamānaśca yogibhirvividhairapi || 48 ||
[Analyze grammar]

caṇ‍ḍādyai rdvārapālaiśca kumudādyanujīvibhiḥ |
pakṣīndra viṣvaksenābhyāṃ sevyamāno mudānvataḥ || 49 ||
[Analyze grammar]

śrīvatsavakṣā nitya śrīrajeyaśśāśvato dhruvaḥ |
aniruddho jagatsvāṃ śairindrādyaiḥ paripālayan || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 2

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: