Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
ekādaśo'dhyāyaḥ |
uktānuvādapūrvakamatalādivarṇanam |
śrībhagavān |
eṣa bhūlokavistāraḥ kathitaḥ kavalāsana |
lokānadhastādadhunā sapta vacmi yathātatham || 1 ||
[Analyze grammar]

atalaṃ prathamaṃ lokaṃ dvitīyaṃ vitalāhyayam |
atalaṃ prathamaṃ loko dvitīyaṃ vitalaṃ tadhā |tṛtīyaṃ nutalaṃ jñeyaṃ caturthaṃ nitalāhvam|| mahadrasātalaṃ caiva talātalamiti smṛtam ||
tṛtīyaṃ nitalaṃ viddhi jñeyaṃ turyaṃ gabhastimat || 2 ||
[Analyze grammar]

pañcamaṃ mahadāhvānaṃ sutalaṃ ṣaṣṭhamīritam |
pātālaṃ saptamaṃ vidhyā tte caikaikaṃ samucchritāḥ || 3 ||
[Analyze grammar]

tekaikaṃ tu |
yojanānāṃ sahastrāṇi daśai teṣvatalādiṣu |
vasanti dānavā daityāḥ kāleyāḥ phaṇinastathā || 4 ||
[Analyze grammar]

svargepi na bhavantyeva ye bhoga stvatalādiṣu |
bhakṣyaṃ bhohyaṃ tathā peyaṃ svādiṣṭaṃ guṇavattaram || 5 ||
[Analyze grammar]

prāsādabhūmayo ramyāḥ kānanāni ca nimnagāḥ |
nāgakanyāśca śataśassanti sarvāṅgaśobhanāḥ || 6 ||
[Analyze grammar]

kāñcanāni |
ratnānāṃ dīptījālena dhvāntedhvaste divāniśam |
nārkona candramāstatra janai rākāṅkṣyate kvacit || 7 ||
[Analyze grammar]

dhvānai'pāsai |
yāprīti rvasatāṃ tatra na sā muktātmanāmapi |
yadbhoktumiṣyate vastu dṛśyate tadupasthitam || 8 ||
[Analyze grammar]

ssarvadā |
na mṛgyatekvaci dvāpi vastu tadbhogatatparaiḥ |
svargādaṣṭaguṇaṃ bhogamatalādiṣu saptasu || 9 ||
[Analyze grammar]

ddhyātvā |
bhuñjate bhoganiratāḥ rakṣodai teyadānavāḥ |
na daridrā na rogārtā na kṛśā na ca duḥkhitāḥ || 10 ||
[Analyze grammar]

bilāni śataśassanti vipulāni samantataḥ |
sahasraphaṇavānviṣṇuḥ kapilo sāma saptame || 11 ||
[Analyze grammar]

pātālākhye talādīnāmāste rakṣaṃśca kevalam |
sarvaiḥ pāriṣadaissārdhāṃ pure mahati śobhite || 12 ||
[Analyze grammar]

rakṣāya. mavasthitaḥ |
saptānāmatalādīnāṃ śeṣākhyo balavattaraḥ || 13 ||
[Analyze grammar]

madhasthsitaḥ |
phaṇāsahasrasubhago maṇibhirdīpayan diśaḥ |
ananta iti ca prājñeḥ khyāto loke maharṣibhiḥ || 14 ||
[Analyze grammar]

tasya mūrdhāni māleva dhriyate sakalā mahī |
kurvan surādidaiteyā nabalānātmatejasā || 15 ||
[Analyze grammar]

kirīṭī srapagdharassubhrūrmadaghūṇitalocanaḥ |
nīlavāsāstitatanuḥ kailāsa iva bhūdharaḥ || 16 ||
[Analyze grammar]

kirīṭasragdhaśśaśvat śaśvatsānnidhyā yayā |
lāṅgalaṃ musalaṃ bibhradāyudhaṃ daityadāraṇam |
upāsyamāno vāruṇyā śaśvatsannidadhānayā || 17 ||
[Analyze grammar]

padādibhiḥ |kalpāvasāne vaktrebhyo yasya saṅkarṣaṇaśśivaḥ |
niṣkrāmati jagatsarvaṃ saṃhartuṃ viṣapāvakaḥ || 18 ||
[Analyze grammar]

āste sampūjitassarvaiḥ pātālatalavāsibhiḥ |
nāsya varṇayutuṃ śaktā guṇā vaktṛśatairapi || 19 ||
[Analyze grammar]

yadā madena murdānaṃ kampayannavatiṣṭhate |
tadā mahītalaṃ sarvaṃ sādrivāridhikānanam || 20 ||
[Analyze grammar]

kampate kaḥ kṣametāsya balaṃ vaktumaśeṣataḥ |
adhassāccheṣaphaṇinaḥ kūrmaḥ kālā nalasthitiḥ || 21 ||
[Analyze grammar]

navasthitaḥ nanasthitaḥ |
śikhāsahasrajaṭilo dussahaḥ kamalāsana |
ādhāraśaktire tasmāda dhastādvaiṣṇavī tanuḥ || 22 ||
[Analyze grammar]

vāsmāttasyā adhastāt |
anantaramathai tasyāḥ bhavatyaṇ‍ḍakaṭāhakaḥ |
karmaṇaḥ puṇyarūpasya kathitāḥ phalabhūmayaḥ || 23 ||
[Analyze grammar]

adhunā pāparūpasya kathyante phalabhūmayaḥ |
bhuvo jalasya cādhasnānnarakākhyā bhuvassmṛtāḥ || 24 ||
[Analyze grammar]

rma |
rauravaṃ prathamaṃ taśca mahatpūrvamanantaram |
taptaputthalikā kumbhī śūlāropaṇamīritam || 25 ||
[Analyze grammar]

taptalomayā |
sūcyagraṃca kṣuraṃ caiva khaḍgakṛntanamanvataḥ |
sūkaraṃ tailakumbhaṃca mahājvālā ca tāpanam || 26 ||
[Analyze grammar]

khaḍgakartarimanyataḥ vyāghrasiṃhavṛkādikam |
taptastambhaṃ śunā bhakṣyaṃ śālmalī hemapuṣpitā || 27 ||
[Analyze grammar]

vyāghrasiṃha mṛgādikaṃ anyatra siṃha taptādiyantrakam. lālodakaṃ raktasindhu śśaktibhiśchedanaṃ tathā |
evamūdīni cānyāni phalānyāhurvikarmaṇām || 28 ||
[Analyze grammar]

lalodaram |
narakāṇāmasaṅkhyānā meṣā dikkathitā mayā |
patitāsteṣu pāpiṣṭhā jantavo bhuñjate phalam || 29 ||
[Analyze grammar]

na karmaṇāṃ kṣayo brahman vinā bhogaiḥ pṛthagvidaiḥ |
jñānāgnissarvakarmāṇi bhasmasātkurute dṛḍham || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 11

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: