Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

śrīrastu |
śrīmate rāmānujāyanamaḥ |
pādmasaṃhitāyāṃ jñānapādaḥ |
āsīnamāśrame kaṇvaṃ kaṇvāśramanivāsinaḥ |
niśreyasakaraṃ karma praṣṭumārobhiro munim || 1 ||
[Analyze grammar]

ṛṣayaḥ |
adhītāḥ kaṇva bhagavan sāṅgo paṅgāssaviturāḥ |
vedāstvatta stadarthāni śāstrāṇica yathātatham || 2 ||
[Analyze grammar]

samastāni |
eteṣu yadadhīteṣu kaivalyāyanakalpate |
kāraṇaṃ tadapi tvattaśśrotavyaṃ nānyathāgatiḥ || 3 ||
[Analyze grammar]

kaṇvaḥ |
śrūyatāṃ munayassarvai yathāpūrvaṃ mayā śrutaṃ |
upasaṅgamya saṃvartamṛṣimarkamivāparam |
pradīptametamevārthaṃ pṛṣṭavānabhivādyatam || 4 ||
[Analyze grammar]

śṛraṇvatāṃ sa maharṣīṇāṃ saṃvarta ssarvavitsvayaṃ |
pā. ssaṃyatassvayam |
mahyaṃ śuśrūṣamāṇāya pratyuvāca yathātatham || 5 ||
[Analyze grammar]

saṃvartaḥ |
adhītāssakalāvedā ssāṅgopaṅgāssavistarāḥ |
itihāsapurāṇāni vākovākya yutānica || 6 ||
[Analyze grammar]

śrutāni teṣu sarveṣu dṛśyante sarvadevatāḥ |
svatantrāḥ phalamapyeṣu svargādanyanna dṛśyate || 7 ||
[Analyze grammar]

vividhāni ca śāstrāṇi na tarkāśca pratiṣṭhitāḥ |
apavargaphalopāyaṃ na ca paśyāmi kuttacit || 8 ||
[Analyze grammar]

śrutireva ca tasyāpi pramāṇamiti śaśruma |
niścayaṃ nādhigacchāmi manasā vimṛśannapi || 9 ||
[Analyze grammar]

tato'haṃ bhṛśanirviṇṇassantaptahṛdayastathā |
siddhāśramaṃ samāsādya druhiṇaṃ samapūjayam || 10 ||
[Analyze grammar]

atyugraṃ tapa ātiṣṭhaṃ tataḥ prītaḥ prajāpatiḥ |
ṛṣibhirdaivataissārdhaṃ svayamāgānmadantikam || 11 ||
[Analyze grammar]

brahmāḥ |
varaṃ vṛṇīṣva bhadraṃ teyatte manasi vartate |
varārthināṃ dvijaśreṣṭha darśanaṃ varadaṃ mama || 12 ||
[Analyze grammar]

saṃvartaḥ |
ityukto'haṃ bhagavatā pratyavocaṃ kutāñjaliḥ |
jñānaṃ bhavatu me śuddhaṃ nissaṃśayamanākulam || 13 ||
[Analyze grammar]

yena sāṃsārikaṃ duḥkhaṃ tarāmi jñānavartmanā |
ityukto devadevastu prahasannidamabravīt || 14 ||
[Analyze grammar]

brahmāḥ |
śṛṇu vipra pravakṣyāmi siddhyupāya manāmayam |
śrutireva dvijātīnāṃ niśśreyasakarī parā || 15 ||
[Analyze grammar]

yato vai śrutimantreṇa nityamārādhayan harim |
kaivalyaṃ paramaṃ prāpto na bhūyassaṃsarediha || 16 ||
[Analyze grammar]

saṃvartaḥ |
bhagavan kena śāstreṇa dena ārādhyate paraḥ |
kīdṛśa stu paro devo vidhiḥ ko vā tadarcane || 17 ||
[Analyze grammar]

mantreṇa staptaṃ tapomayā || 21 ||
[Analyze grammar]

svatastaptaṃ |
tapobalena pātālaṃ praniśannāgapālitam |
tatrāpaśyaṃ sukhāsīnaṃ nāgeśaiḥ parivāritam || 22 ||
[Analyze grammar]

kapilaṃvṛtaṃ |
avocaṃ kapilaṃ viṣṇuṃ daṇḍavat praṇataḥ kṣitau |
jambūdvīpāduvṛttassaṃvartohaṃ prasīdame || 23 ||
[Analyze grammar]

viddhi māṃ bhagavan viṣṇo prāptaṃ druhiṇaśāsanāt |
jñānayogakriyācaryā mṛgyate yanmaharṣibhiḥ || 24 ||
[Analyze grammar]

tadaśeṣeṇa viditaṃ bhavavidhvaṃsanaṃ tava |
saṃsārāpārapāthodhimagnaṃ māṃ bhṛśaduḥkhitam || 25 ||
[Analyze grammar]

trāyasva bhagavannārtaṃ kṛpayā parayāvibhau |
tvadṛte'nyona vettāsya mokṣopāyasya vartmanaḥ || 26 ||
[Analyze grammar]

darśakaḥ |
ityuktaḥ kapilo devaḥ prasādātpadmajanmanaḥ |
pārśvasthaṃ padmamālokya prasīdannidamabravīt || 27 ||
[Analyze grammar]

prasādābhimukhastadā |
kapilaḥ |
he padma nāgarājendra janmavidhvaṃsahetukam |
mahopaniṣacaṃ sarvaṃ śrutavānasi manmukhāt || 28 ||
[Analyze grammar]

śrāvyatāṃ sakalaṃ cāyaṃ saṃvarto vedapāragaḥ |
jñānānāṃ paramaṃ jñānaṃ sākṣā ddevasamāśritam || 29 ||
[Analyze grammar]

dveda |
sātvikaṃ deva devasya samārādhanakarmajam |
mokṣyamāṇaiśca satataṃ mṛgyamāṇaṃ durāsadam || 30 ||
[Analyze grammar]

saṃvartaḥ |
uktena kapilenaivaṃ padmākhyena mahātmanā |
uditaṃ yanmahacchāstraṃ tatsarvaṃ prabravīmite || 31 ||
[Analyze grammar]

īritaṃ |
sārdhakoṭipramāṇena brahmaṇākeśavāccrutam |
kapilāya dadaubrahmalakṣāṇāṃ pa़ñcakaṃpunaḥ || 32 ||
[Analyze grammar]

pramāṇaṃtat |
kapilo'picamadmāya prīdadau lakṣamātrayā |
padmo'pi dattavānmahya mayutagrandhasaṅkhyayā || 33 ||
[Analyze grammar]

saṃkhyayā brahmāloka pitāmahaḥ |
ārādhayan mahādevaṃ hariṃ nārāyaṇaṃ param || 35 ||
[Analyze grammar]

satataṃ dharmaṃ samāsthāya ye yajante vicakṣaṇāḥ || 36 ||
[Analyze grammar]

imaṃ |
te yānti vaiṣṇavaṃsthānaṃ punarāvṛttivarjitam |
evaṃ sarveṣukurvatsu mānaveṣu mumukṣuṣu || 37 ||
[Analyze grammar]

sṛṣṭikṣayo mahānāsī nnārakī bhūstṛṇāvṛtā |
pañcakālaparāssarve sarvecabhagavanmayāḥ || 38 ||
[Analyze grammar]

nānyaṃ yajantedhyāyanti ṛte nārāyaṇānnarāḥ |
evaṃ kārtayugedharme vartamāne mahāmune || 39 ||
[Analyze grammar]

lokakartāsvayaṃ brahmā nārāyaṇamupāgamat |
tuṣṭāvaca hṛṣīkeśaṃ puṇḍarīkākṣavidyayā || 40 ||
[Analyze grammar]

bhūmau daṇḍapraṇāmaṃca kṛtvātūṣṇīṃ vyatiṣṭhata |
śrībhagavān |
lokāḥ kinnānuvartante śāsanaṃ tavaśāśvataṃ |
brahman tavādhikārovā prāpyate kinnurākṣataiḥ || 1. || 41 ||
[Analyze grammar]

tadīyaṃvāpadaṃprāptuṃ natapasyanti kiṃsurāḥ |
ityukto deva devena pratyabhāṣatapadmabhūḥ || 42 ||
[Analyze grammar]

brahmāḥ |
bhagavan bhūtabhavyeśa mamaśreya si jāgrati |
tvayi sarvatrakuśalaṃ vatarte sārvakālikam || 43 ||
[Analyze grammar]

kintu vakṣyāmi deveśa śraddadhānā jitendriyāḥ |
mahārahasyamāsthāya yajantesarvamānavāḥ || 44 ||
[Analyze grammar]

te yānti vaiṣṇavaṃsthānaṃ punarāvṛttivarjitam |
sasvargonāpi narakona janmamaraṇe ubhe || 45 ||
[Analyze grammar]

saṃvatan |
ityukto brahmaṇādevaḥ śaṅkhacakragadādharaḥ |
pārśvasthaṃ rudramālokya vyājahāra svayaṃhariḥ || 46 ||
[Analyze grammar]

śrībhagavan |
ṣaṭ prakārāṇi tantrāṇi tvaddaivatyāśaṅkara |
parasvaraviruddhāni kuruṣva tvaṃ yathātatham || 47 ||
[Analyze grammar]

avatāraiśca bahubhirmatsyādibhirahaṃ punaḥ |
tvatpraṇītāniśāstraṇi sthāpayāmi mahītale || 48 ||
[Analyze grammar]

alpāyā senasulabhaṃ bhūyiṣṭhaṃ phalamadbhutam |
ṣaṭ prakārecaśāstre'smin darśaya sthema kāraṇam || 49 ||
[Analyze grammar]

kṣema |
yogaśāstrasya kartṛtveviriñco'dhikariṣyati |
sāṅkhyasyacāpinirmāṇe kapilo'dhikariṣyati || 50 ||
[Analyze grammar]

buddhamūrtiṃ samāsthāya buddhaśāstraṃ sṛjāmyaham |
jñānāpahnavaniṣṇātāṃ jñātṛjñeyāpalāpica || 51 ||
[Analyze grammar]

ārhatīṃ mūrtimāsthāya śāstraṃ śāsmi tathārhataḥ |
pañcarātrābhidhaṃ śāstraṃ mayāpūrvaṃ kṛtaṃkila || 52 ||
[Analyze grammar]

kāpālaṃ śuddhaśaivaṃ ca tathā pāśupataṃtrayam |
kuruṣvatrīṇiśāstrāṇi lokānāṃ mohanāyavai || 53 ||
[Analyze grammar]

śāstrāṇi matpraṇītāni bhavadbhirvyākṛtānica |
ābhūtasaṃplavaṃ lokesthāsyanti mama śāsanāt || 54 ||
[Analyze grammar]

bhāḍhamityevatesarve praṇipatyābruvan harim |
kṛtakṛtyastadābrahmā sārdhaṃ devaissvamālayam || 55 ||
[Analyze grammar]

jagāma siddhagandharva cāraṇādibhirarcitaḥ |
saṃvartaḥ |
pañcarātreṇatulyāni tadā prabhṛtivaimune |
śaivādīnacaśāstrāṇi prathante śāsanāddhareḥ || 56 ||
[Analyze grammar]

vaiṣṇavyāmāyayāloke pracapantiniraṅkuśāḥ |
śaivādayopi samayāstatra tatra pratiṣṭhitāḥ || 57 ||
[Analyze grammar]

pañcetare pañcarātramadūṣitamapi svayaṃ |
dūṣayantyeva sṛṣṭatvāt taddhūṣayitumīśvaraiḥ || 58 ||
[Analyze grammar]

pāṣaṇ‍ḍeṣu nirasteṣu hetuvādānukūlatā |
jāyate viṣṇumāyābhiḥ patitānāṃ durātmanāṃ || 59 ||
[Analyze grammar]

nāstikānindakājātāḥ vyādhibhiḥ paripīḍitāḥ |
jāyante camriyante ca pacyante nirayoṣvapi || 60 ||
[Analyze grammar]

svargeṣu ca vatantyanye māyāmalinacetasaḥ |
taranticabhavāmbhodhiṃ māyayāye bahiṣkṛtāḥ || 61 ||
[Analyze grammar]

āloḍyasarvaśāstrāṇi vicārya ca punaḥ punaḥ |
nārāyaṇāmṛtadhyānamuśanti brahmavādinaḥ || 62 ||
[Analyze grammar]

brāhmaṇassarvavarṇeṣu yatiścāśramiṣūttamaḥ |
yadyadgaṅgā catīrtheṣu daivateṣvapicācyutaḥ || 63 ||
[Analyze grammar]

tadvatsarveṣu śāstreṣu pañcarātraṃ praśasyate |
pañcarātro ktavadhinā yassamārādhayeddhariṃ || 64 ||
[Analyze grammar]

kaivaryaṃ paramaṃprāpto na bhūyassaṃsarediha |
akṣayyaṃ phalamāpnoti sa pumānnātra saṃśayaḥ || 65 ||
[Analyze grammar]

kalyāṇakāriṇa stasya pitarassvargavāsinaḥ |
brahmaloke pi pūjyante kā kathā narakārṇave || 66 ||
[Analyze grammar]

mantraiśca vaiṣṇavairdattaṃ havyaṃ vā kavyamena vā |
tadakṣayaṃ bhavettena tṛpyanti pitrṛ devatāḥ || 67 ||
[Analyze grammar]

āsphoṭayanti pitaraḥ pranṛtyanti pitāmahāḥ |
vaiṣṇavojāyate yeṣāmanvayeṣu mahāmatiḥ || 1. || 68 ||
[Analyze grammar]

pāñcarātroktavadhinā vāsudevaṃ samāśritaḥ |
nārāyaṇāmṛtadhyāna nirastāśeṣaviplavaḥ || 69 ||
[Analyze grammar]

etaccāstraṃ ca dātavyaṃ śiṣyāyānabhyasūyave |
mokṣamāṇāya nānyastme kastmeca yadṛcchayā || 70 ||
[Analyze grammar]

trayīniṣṭhāya dātavyamadhyetavyaṃ ca vedavat |
mahopaniṣadākhyasya śāstrasyāsya mahāmate |
pañcarātrasamākhyāsau kathaṃloke pravartate || 71 ||
[Analyze grammar]

saṃvartaḥ |
pañcetarāṇi śāstrāṇi rātrīyante mahāntyapi |
tatsannidhausamākhyāsau tena loke pravartate || 72 ||
[Analyze grammar]

candratārāgaṇaṃ yadvacchobhate naiva vāsare |
tathetarāṇi śobha ntepañcanaivāsya sannidhau || 73 ||
[Analyze grammar]

pañcatvamathavā yadvaddhīpyamāne divākare |
ṛcchantirātraya stadvaditarāṇi tadantike || 74 ||
[Analyze grammar]

idaṃ pavitraṃ pāpaghnaṃ śāstraṃ bhavavināśanaṃ |
saṃsārārṇavamagnānāṃ karmapāśānupeyuṣāṃ || 75 ||
[Analyze grammar]

mahāpotena sadṛśaṃ tārakaṃ bhavasāgarāt |
ṛgādibhedavat tantracāturvidhyaṃ |
ṛgādisaṃjñayā vedaścaturdā bhidyateyathā || 76 ||
[Analyze grammar]

tadvatsiddhāntabhedena pañcarātraṃ caturvidhaṃ |
ṛgādayo yathā caikaṃ bhidyate bhahuśākhayā || 77 ||
[Analyze grammar]

tathā siddhā ntamekekaṃ vaktṛbhedena bhidyate |
siddhāntaṃ nāmacānvarthaṃ nirāhuriti vaṇ‍ḍitāḥ || 78 ||
[Analyze grammar]

mīmāṃsādiṣu śāstreṣu ye siddhārthāmanīṣiṇaḥ |
teṣāmante'dhikārosminniti siddhaṃta saṃjñitaṃ || 79 ||
[Analyze grammar]

siddhāntabheda nirūpaṇaṃ |
ekamūrtipradhānaṃtu mantrasiddhāntamucyate |
caturmūrtipradhānaṃtu yattadāgamasaṃjñitaṃ || 80 ||
[Analyze grammar]

siddhāntamucyatesadbhardvatīyaṃ lokaviśrutaṃ |
navamūrtipradhānaṃca tantrasiddhantamucyate || 81 ||
[Analyze grammar]

caturvaktre trivaktre vā deve yatrārcanāvidhiḥ |
tattantrāntavamiṣṭaṃ syāttantrametaccaturvidhaṃ || 82 ||
[Analyze grammar]

catasraḥ kathitāḥ pūrvaṃ vāsudevādaya stathā |
nārāyaṇo hayagrīvo viṣṇu rnṛharisūkarau || 83 ||
[Analyze grammar]

tantrasaṅka ryedoṣaḥ |
sāṅkaryaṃ natu kurvīta siddhānteṣu parasparaṃ |
yadi saṅkarato mohāt rājārāṣṭaṃca naśyati || 84 ||
[Analyze grammar]

yena siddhāntamārgeṇa karṣaṇādikriyā kṛtā |
tenaiva sakalaṃ karma kuryāttantravibhāgavit || 85 ||
[Analyze grammar]

tattantrāntaramiṣṭaṃ syāt sarve sarvaphalapradāḥ |
teṣvayaṃ mantrasiddhāntaḥ pādmasaṃjño bhidhīyate || 86 ||
[Analyze grammar]

ekaikavaktṛ bhedena siddhāntā bhahudhāsmṛtāḥ |
paṅgraho vistaraścaiva tantrāṇāṃ prakaṭīkṛtaḥ || 87 ||
[Analyze grammar]

siddhānte mantrasaṃsiddhai śśiṣyāṇāṃ hitakāmyayā |
tantrāṇāṃcaivasarveṣāṃ vaktā nārāyaṇassvayam || 88 ||
[Analyze grammar]

siddhādyairmantrasiddhāne |
anugrahārthaṃ bhaktānāṃ śrāvayāmāsa casvayam |
śrotāromūrtibhedāśca munayaśca pitāmahaḥ || 89 ||
[Analyze grammar]

prayojanaṃ ca śāstrasya mokṣaḥ prakṛtidurlabhaḥ |
abhidheyaṃ bhagavatassamārādhanamuttamam || 90 ||
[Analyze grammar]

sambandho pīṣyate sadbhi ssādhya sādhana lakṣaṇaḥ |
śrutimūlamidaṃtantraṃ pramāṇaṃ kalpasūtravat || 91 ||
[Analyze grammar]

sarge sarge pyavicchinnaṃ devadevasyaśāsanāt |
cintāmaṇiryathā loke śabalā kalpakadrumaḥ || 92 ||
[Analyze grammar]

arthibhyo vāñchitaṃ sarvaṃ prayacchati gatiṃ vinā |
pañcarātrākhya śāstraṃtu caturvargaphalapradam || 93 ||
[Analyze grammar]

ratnaṃ |
śāstrāntaravyasanināmabhyāsaḥ kālayāpanam |
phalaṃ vā kiṅci devassāt yattatsādhubahiṣkṛtam || 94 ||
[Analyze grammar]

devāsyadevasyāt |
vāsudevaṃ parityajya ye'nyaṃ devamupāsate |
narakāya bhavanyete nātrakāryā vicāraṇā || 95 ||
[Analyze grammar]

satyaṃ satyaṃ punassatyamuddhṛtya bhujamucyate |
vedaśāstrātparaṃnā sti nadaivaṃ keśavātparaṃ |
tasmādbhajasva deveśaṃ vidhinānenavai mūne || 96 ||
[Analyze grammar]

kaṇvaḥ |
kati bhedāni tantrāṇām nāmadheyāni kāni vā |
śrotumicchāmi viprendra paraṃ kautūhalaṃhime || 97 ||
[Analyze grammar]

108 saṃhitānām nāmāni |
saṃvartaḥ |
śatamekamathāṣṭau ca purāṇe kaṇva śuśruma |
nāmadheyānicai teṣām śrūyatām kathyate mayā || 98 ||
[Analyze grammar]

pādmam padmodbhavam māyāvaibhavam nalakūbaram |
trailokyamonam viṣṇutilakam paramāhvayam || 99 ||
[Analyze grammar]

nāradīyam dhanadīyam vāsiṣṭham pauṣka rāhvayam |
sanatkumāraṃ sasakaṃ satyākhyaṃ viśvasaṃhitā || 100 ||
[Analyze grammar]

anantākhyaṃ mahīpraśnaṃ śrīpraśnaṃ puruṣottamam |
māhendhra saṃhitāpañca praśnākhyaṃ tatvasāgaram || 101 ||
[Analyze grammar]

vāgīśam sātvataṃcaiva draviṇaṃ śrīkarāhvayam |
sāṃvartaṃ viṣṇusadbhāvaṃ siddhāntaṃ viṣṇupūrvakam || 102 ||
[Analyze grammar]

vāsiṣṭhaṃ tathāhirbudhnyasaṃhitā |
viṣṇuvaibhavikaṃ sauraṃ saumya mīśyarasaṃhitā || 103 ||
[Analyze grammar]

gahasyaṃviṣṇupūrvakaṃ |
anantākhyaṃ bhāgavataṃ jayākhyaṃ mūlasaṃhitā |
puṣṭitantraṃ śaunakīyaṃ mārīcaṃ dakṣasaṃhitā || 104 ||
[Analyze grammar]

aupendraṃ yogahṛdayaṃ hārītaṃ pārameśvaram |
ātreyaṃ māndaraṃ viṣvaktevamauśanasāhvayam || 105 ||
[Analyze grammar]

vaikhānasaṃ vihajgendraṃ bhārgavaṃ parapūruṣam |
yājñavalkyaṃ gautamīyaṃ paulastyaṃ śākalāhvayam || 106 ||
[Analyze grammar]

jñānārṇavaṃ jāmadagnyaṃ yāmyaṃ nārāyaṇākhyakam |
pārāśaryaṃ ca jābālaṃ kāpilaṃ vāmanāhvayam || 107 ||
[Analyze grammar]

jayottaraṃ bhārhaspatyaṃ jaiminaṃ sātvatāhvayam |
kātyāyanīyaṃ vālmīka maupagāyanasaṃhitāḥ || 108 ||
[Analyze grammar]

hairaṇyagarbhamāgastyaṃ kāṇvaṃ bodhāyanāhvayam |
bhāradvājaṃ nārasiṃhaṃ gārgyamuttarapūrvakam || 109 ||
[Analyze grammar]

śātātapaṃ cāṅgirasaṃ kāśyapaṃ paiṅgalāhvayam |
trailokyaṃ vihayaṃyogaṃ vāyavīyaṃ ca vāruṇam || 100 ||
[Analyze grammar]

kṛṣṇaṃ cāmbharamāgneyaṃ markaṇḍeyasya saṃgrahaḥ |
mahāsavatkumārākhyaṃ vyāsākhyaṃ viṣṇusaṃhitā || 111 ||
[Analyze grammar]

kṛṣṇacāmara |
mārkaṃḍeyaṃ pāriṣadaṃ brahmanāradasaṃhitā |
saṃvādaṃśukarudrābhyāmumāmāheśvarāhvayam || 112 ||
[Analyze grammar]

brahmannarakasaṃhitā |
dattātreyaṃ ca śarvākhyaṃ vārāhamihirāhvayam |
saṅkarṣaṇākhyaṃ pradyumnaṃ vāmanaṃ kalki rāghavam || 113 ||
[Analyze grammar]

kalirāghavau |
prācetasākhyamityete śatamaṣṭottaraṃ smṛtam |
etāni tantra nāmāni mayoktāni mahāmate || 114 ||
[Analyze grammar]

tantrāstvaneke bhodhyante muktyupāyāḥ pṛthakpṛthak |
iti tantraṃ samākhyātaṃ śāstrameva manīṣibhiḥ || 115 ||
[Analyze grammar]

pā. mastrasai yona bhaudhyanai |
tantrāṇāṃ nāmadheyāni yo nityaṃ paṭhate naraḥ |
sarvapāpa vinirmuktau yāti brahma sanātanam || 116 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 1

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: