Padma-samhita [sanskrit]
80,291 words
The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.
Chapter 7
pādmasaṃhitāyām |
saptamo'dhyāyaḥ |
adhiṣṭhānavidhiḥ |
śrībhagavān |
upapīṣṭhaṃ |
adhastādupapīṣṭhaṃ syādadhiṣṭhānasya dhārakam |
śobhārthaṃ rakṣaṇārthaṃ ca samucchrāyārthamena vā || 1 ||
[Analyze grammar]
adhiṣṭhānasamo tsedhamardhaṃ vā syāttripādakam |
pādāṃśaṃ vā tribhāgaṃ vā sārdhāṃśaṃ vā sapādākam || 2 ||
[Analyze grammar]
dviguṇaṃ triguṇaṃ vāpi kartavyamupapīṣakam |
utsedhaṃ daśadhā kṛtvā bhāgenai kena varthanāt || 3 ||
[Analyze grammar]
pañcamāṃśamadhiṣṭhānaṃ dhāmno bāhye tu nirgamaḥ |
daṇḍaṃ vā sārthadaṇḍaṃ vā dvidaṇḍaṃ vā tridaṇḍakam || 4 ||
[Analyze grammar]
pañcāṃśāṃ tadadhiṣṭhāvaṃ panmādbhāhye. pañcāśatāmadhiṣṭhānam |
adhiṣṭhānaṃ jagatyā vā samantātpādabāhyakam |
vedībhadrādibhedaḥ |
vedībhadraṃ pradībhadraṃ subhadraṃ catridhāmatam || 5 ||
[Analyze grammar]
vedibhadraṃ |
ucchrāye bhanubhāge dvyaṃśe sopānamīritam |
padmamaṃśaṃ tadurdhverdhaṃ kṣepaṇaṃ pāñcabhāgikam || 6 ||
[Analyze grammar]
grīvamardhena kampaṃ syādbhāgai kena mbujaṃ bhavet |
śeṣāṃśaṃ vājanaṃ kaṃpa maṣṭāṃga mupapīṭhakam || 7 ||
[Analyze grammar]
ṣaḍaṅgaṃ vā vidhātavyamū rdvā dhastādbhūjānvitam |
maṣṭājga. anīdṛkca śivāṃśaistu bhānubhāgāṃśakāṃśakaiḥ |
tyraṃśaikāṃśaikabhāge tu dvābhyāmaṃśena yojayet || 9 ||
[Analyze grammar]
aśvinīdṛkśivāṃ śai. jagato vājanāntaṃ tu tuṅgetrinavabhāgake |
pādukaṃ paṅkajaṃ kampaṃ pīṭhamuttaramambujam || 10 ||
[Analyze grammar]
janmano. muttarāntaṃ kapotakam || 13 ||
[Analyze grammar]
muttarābjaṃ |
āliṅgāntaritaṃ cordhve pratiśchaivordhva vājanam |
dvividhaṃ pratibhradraṃ syādekabhāgādikaṃ tataḥ || 14 ||
[Analyze grammar]
subhadraṃ |
trisaptāṃ śe tadutsedhe dvābhyāṃ janma tathāmbujam |
ardhena kaṇṭhamardhena padmaṃ dvyaṃśena vājanam || 15 ||
[Analyze grammar]
ardhenārdhaṃ tathā kampaṃ kaṇṭhamaṣṭāṃśamīritam |
aṃśenottaramardhena padmaṃ copānahaṃ tribhiḥ || 16 ||
[Analyze grammar]
ardhenābjaṃ ke nakampamaṣṭāṃśakairgalam |
aṃśena kampakaṃ dvābhyāṃ vājanaṃ kampamaṃśakam || 18 ||
[Analyze grammar]
kaikakaṃpanuṣṭhāṅgakai |
subhadraṃ dvividhaṃ proktaṃ sarvālaṅgārasaṃyutam |
siṃhebhamakarairvālai rbhūtādyai rapyalaṃkṛtam || 19 ||
[Analyze grammar]
jiṃkātyai |
prativaktraṃ jhaṣāsyaṃ syā dbālenārūḍhamastakam |
arpitānārpite harmye sarvatra parikalpayet || 20 ||
[Analyze grammar]
dhyānārūḍhaṃ samastakam |
aṅgamaṅgaṃ prati prājñervṛddhihīnaṃ tathocyate |
taddhāma sūkaraṃ nāma yuñcīyādupapīṭhake || 21 ||
[Analyze grammar]
tathā masūkarāṇām |
upapīṭhavidhiśeṣaḥ |
murtādhiṣṭhāna tuṅācca dviguṇaṃ vā samaṃ bhavet |
sārdhaṃ vārdhaṃ tribhāgaṃ ca kuryādatropapīṭhakam || 22 ||
[Analyze grammar]
sapratyaṅgaṃ samaṃ cārdhaṃ vājanaṃ tadidaṃ bhavet |
upapīṭhamidaṃ proktaṃ samāsātkamalāsana || 23 ||
[Analyze grammar]
adhiṣṭhānam |
adhiṣṭhānamatho vakṣye devāgārasya diddhaye |
stambhāyāmaṃ tribhāgai kamadhiṣṭhānaṃ pramāṇataḥ || 24 ||
[Analyze grammar]
stambhāyāmāṣṭabhāgaikaṃ prabhādhiṣṭhānakampakam |
padāyāmaṃ talotsedhaṃ samadhiṣṭhānakottamam || 25 ||
[Analyze grammar]
vitastinyūnakaṃ vāpi athavāpi ṣa़ḍaṅgulam |
evaṃ tridhā vibhajyanai prabhādhiṣṭhānakampakam || 26 ||
[Analyze grammar]
tadurdhve vāṣṭabhāgaikaṃ rāgādidhiṣṭhānakampakam |
upānavargādhiṣṭhāna mupāna miha paṭhyate || 27 ||
[Analyze grammar]
mucchrāya |
dvādaśāṅgāni |
upānaṃ jagatī padmakaṇṭhaṃ kampaṃ ca paṭṭikā |
nidrikāpadmakopetaṃ skandhamantaritaṃ bhavet || 28 ||
[Analyze grammar]
vapraḥ adhiṣṭhānāni kalpayet |
pādabaṃdhapratībandhe |
pādabandhaṃ pratībandhaṃ dvividhaṃ yonimūlakam || 29 ||
[Analyze grammar]
adhiṣṭhānādi kalpyate |
pādānāṃ bandhanatvācca pādabandha namiṣyate |
vṛtena pratibadhnīyā tpratibandhanamiṣyate || 30 ||
[Analyze grammar]
vṛte satprati bandhitvā tpādabandhamitīṣpate |
chedyaṃ tatpādabandhaṃ syādacchedyaṃ pratibandhanam |
tadaṅgaṃ paritaśchedyamardhacchedyaṃ na kārayet || 31 ||
[Analyze grammar]
aṅgacchedyaṃ śubhaṃ proktaṃ artha cchedyaṃ yaśaskaram |
homastatpādabandanaṃ syātpratestambhaṃ pratikriyā || 32 ||
[Analyze grammar]
madhya |
pratibandhamadhiṣṭhānaṃ chedyamānaṃ na kārayet |
yadi kuryā llabheddoṣānekavṛddikulakṣayam || 33 ||
[Analyze grammar]
prākāragopuradvāraṃ syadadhiṣṭhānachedanam |
evaṃ mārgavidhiṃ śastaṃ kāraye dvāstuśāstrataḥ || 34 ||
[Analyze grammar]
cchāstramārgataḥ |
upānavistāraḥ |
upāna vintṛtaṃ tacca caturdaṇḍaṃ tridaṇḍakam |
dvidaṇḍaṃ caikadaṇḍaṃ ca sā rdhārdhaṃ pādabāhyataḥ || 35 ||
[Analyze grammar]
upānahaṃ tatpravṛttiḥ vidhākāramupānaṃ homa nirgamam |
daṇḍaṃ caiva dvidaṇḍaṃ ca ardhārdhaṃ ca tripādakam || 36 ||
[Analyze grammar]
vidhaṃ tāramupānaṃhomaniṣkriyā. caiva mānataḥ |
prakṛteruparisthaṃ yaddhomāyāmaṃ ca mānataḥ || 37 ||
[Analyze grammar]
bahulaṃ smṛtam |
vimānādhāra homāyāṃ bahula stambhamucchrayam |
tāvanmānāvagāḍhaṃ ca yojayettatra padmaja || 38 ||
[Analyze grammar]
mānāyām |
janmabhūmyāstvadhiṣṭhānaṃ tatrādau kārayedbudhaḥ |
devānāṃ cāpyadhiṣṭhānaṃ catvāriṃśattu tadbhavet || 39 ||
[Analyze grammar]
adhiṣṭhānaṃ tu kartavyaṃ vastubhiśca śilādibhiḥ |
padmabandhādyadhiṣṭhānam |
padmabandhādyadhiṣṭhānaṃ vakṣye'laṅkāra pūrvakam || 40 ||
[Analyze grammar]
tatpadmapatracitrairvā sabhādhiṣṭhānakottamam |
vitastinyūnakaṃ vāpi hīnaṃ vāpi ṣaḍaṅgulam || 41 ||
[Analyze grammar]
tatpadmaracitā adhiṣṭānāni kalpayet |
evaṃ tridhā vibhajya nte sabhādhiṣṭhāna kampakam |
tadūrdhve cāṣṭabhāgaika prabhādhiṣṭāna kampakam || 42 ||
[Analyze grammar]
navādhiṣṭhānamucchrāya madhiṣṭhānādi kalpayet |
pādasyārddha mathotsedha madhiṣṭhānaṃ tu ṣoḍaśa || 43 ||
[Analyze grammar]
pādasyārdhamadhiṣṭhānaṃ vibhajyāśāstu |
upānasyārdhamutsedhaṃ padmācca catrukaśaram |
ādhāraṃ paṭṭikasyāṃśaṃ śeṣaṃ padmakamucchrayam || 44 ||
[Analyze grammar]
dvyardhāṃśaṃ madhyakumbhaṃ syādekārdhaṃ codhvaṃpadmakam |
skandhāntaraṃ dvibhāge tuprathamādvyaṃśabhinnakam || 45 ||
[Analyze grammar]
ādharam kumudaṃ taccaturthāṃśaṃ skandhaṃ tadvyaṃśamaṃśakam || 47 ||
[Analyze grammar]
kumudārdhaṃ caturdhāśaṃm |
dvyaṃśaṃ ca pratirutsedhaṃ vājanaṃ caikabhāgikam |
pratibandhamidaṃ nāmnā kīrtitaṃ kamalodbhava || 48 ||
[Analyze grammar]
triyaṃśaṃ pratyutsedhaṃ syāt |
yasyādhiṣṭhānamutsedhaṃ triyoviṃśatibhāgikam |
dvyardhaṃ tadupadhānoccaṃ pañcārdhaṃ jagatī bhavet || 49 ||
[Analyze grammar]
pañcāṃśaṃ kumudestedhaṃ ekāṃśoparipaṭṭikā |
tyraṃśakaṃ grīvamutsedhaṃ kampaṃ nidrā dviyaṃśakam || 50 ||
[Analyze grammar]
kapotasadanaṃ nāmnāsadaneṣu supūjitam |
śūdra |
upopānaṃ tu bhāgena jagatī sapta bhāgikam || 51 ||
[Analyze grammar]
vaprakaṃ tu ṣaḍaṃśaṃ syādvetraṃ pādādhikāṃśakam |
tathaivāntaritotsedhaṃ dvyaṃśārdhaṃ pratirucchrayaḥ || 52 ||
[Analyze grammar]
vapraṃtriti |
prativājanamekāṃśaṃ bhāgairvaśatibhiryutam |
pratīmukhaṃ kāribhūtaṃ nāgavaktrasamāyatam || 53 ||
[Analyze grammar]
pratibandhamidaṃ nāmnā sarva bhūteṣu yogyakam |
dvibhāgābhyāmupopānaṃ saptāṃ śai rjagatī bhavet || 54 ||
[Analyze grammar]
deveṣu ṣaḍaṃśaiḥ kumutetsedhaṃ dhārāvapraṃ suvṛttakam |
āliṅāntaritaṃ dvābhyāṃ tadardhaṃ cādhikaṃ bhavet || 55 ||
[Analyze grammar]
ṣodaśaiḥ |
tadvayārdhaṃ pratimukhaṃ sarvāvayavaśobhitam |
siṃhaiśca makarai rvyālairvallīpa trairalaṅkṛtam || 56 ||
[Analyze grammar]
pramukhaṃ makarāsyaṃ syānmakaradadhvajasaṃ yutam |
makarāsyebhaniṣkrāntaṃ vyālavidyādharīgaṇāḥ || 57 ||
[Analyze grammar]
pramukhe makaraṃ vā |
śeṣāṃśaṃ vājanopetaṃ kesarāgrasamanvitam |
ekaviṃśatibhāgai kayuktaṃ nānāpratikramam || 58 ||
[Analyze grammar]
athotsedha madhiṣṭhānaṃ pañcādaśavibhāgikam |
janmasyārdhavibhāgena jagatīścaturaṃśakam || 59 ||
[Analyze grammar]
āptotsedhaāntotsedha. srakpadmavedibandhena yuktaṃ kumbhaṃ triyaṃśakam |
madmabandhena tasyordhve tripādenordhvapaṭṭikā || 60 ||
[Analyze grammar]
lakṣyaṃca vedibandhina |
tathaiva paṭṭiko tsedhaṃ dvyaṃśābhyāṃ pratirucchrayaḥ |
ardhena vājanaṃ kuryā darddha paṭṭārdhabhāgikam || 61 ||
[Analyze grammar]
tathaivantaritotsedham. mabhayaṃ param |
yadadhiṣṭhānamānaṃ hi bhavedvāviṃśati kramāt || 62 ||
[Analyze grammar]
marhakam harṣaṇaṃ |
aṃśena paṭṭikāṃ kuryāddvyaṃśenai vāmbujaṃ bhavet |
tadaṃ śenordhva paṭṭaṃ syātṣaḍaṃśairjagatī bhavet || 63 ||
[Analyze grammar]
aṃśenaivordhva |
caturthaṃ kumudotsedhaṃ tasyordhvaikāṃśapaṭṭikā |
kaṇṭhassyāttribhiraṃ śena ardhenoparipaṭṭikā || 64 ||
[Analyze grammar]
ardhenordhvambujaṃ kuryānmahāpaṭṭaṃ triyaṃśakam |
ardhenopari padma syātkampamardhena kārayet || 65 ||
[Analyze grammar]
pratibandhamidaṃ nāmnā sarvadhāmasu yojayet |
homastambhaṃ prati stambhaṃ dvividhaṃ pādadhairghikam || 66 ||
[Analyze grammar]
vaprabaddha |
prakṛtestu talādū rdhve homastambhaṃ prakalpayet |
pratistambhaṃ praterurdhvamuttarāntaḥ prapādakam || 67 ||
[Analyze grammar]
bhuvaścordhve |
pādāyāmārdhamutsedhaṃ adhiṣṭhānapramāṇataḥ |
vai śeṣikapramāṇaṃ syādviśeṣotpattibhāṣitam || 68 ||
[Analyze grammar]
āyaṃmārdhaṃ tadutsedham |
adhiṣṭhānotsedhamānaṃ ṣaḍaṣṭa navabhiḥ kramāt |
rudrāṃ śaissūryābhāgaṃ syāddaśa bandhāmśamānataḥ || 69 ||
[Analyze grammar]
ekāṃ śenāṅkasutraṃ syātsaptamānapramāṇataḥ |
śeṣāṃśaṃ pādadairghyaṃ syārdgrīvā vā saptamānataḥ || 70 ||
[Analyze grammar]
ekāṃśo nyūnanūryaṃ |
devaharmyādyadhiṣṭhāne sabhāyāṃ maṇṭape'pi vā |
pañpavargāgraharyāṃ syaccaturvargāgrahamyakam || 71 ||
[Analyze grammar]
pañcavargagṛharamyaṃ caturvagrāgra madyamam |
tata staddharmyamānaṃ syādadhiṣṭhānapramāṇataḥ |
devālaye sabhāsthāne ādhārasya pramāṇataḥ || 72 ||
[Analyze grammar]
narāvāse na kartavyaṃ kartṛbhartṛvināśanam |
pādabandhaṃ pratībandhaṃ dvividhaṃ bandhamucyate || 73 ||
[Analyze grammar]
etaddevālaye kṛtyamakṛtyaṃ manujālaye |
upānaniṣkramaṃ proktaṃ caturdaṇḍaṃ tridaṇḍakam || 74 ||
[Analyze grammar]
devatālayakṛtyaṃ yat |
tridaṇḍārdhaṃ dvidaṇḍaṃ ca dvyardhardhaṃ caikamucyate |
ityevaṃ homaniṣkrāntaṃ diksaṅkhyāpādabāhyataḥ || 75 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 7
Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)
1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I
Buy now!