Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādvasaṃhitāyām |
ṣaṣṭho'dhyāyaḥ |
garbhanyāsavidhiḥ |
śrībhagavān |
garbhanyānavadhiṃ brahman vakṣyāmi śrūyatāmasau |
gṛhṇīyānmṛttikāṃ pūrvaṃ sthāneṣu daśasu kramāt || 1 ||
[Analyze grammar]

garbhasya saṃvidhim. bharbhanyāsamidaṃ |
śaile hrade puṇyatīrthe valmīke karkaṭāśaye |
nadyāṃ vṛṣaviṣāṇāgre dantidante payonidhau || 2 ||
[Analyze grammar]

karkaṭālaye |
hale caiteṣu sambhūtā praśastā mṛttikā tataḥ |
kumudasyāravindasya kaśerūtpula yostathā || 3 ||
[Analyze grammar]

bhavet |
nīlotpalasya pañcaitānkandānapi samāharet |
manaśśilā harītālamañjanaśyāmasīsakam || 4 ||
[Analyze grammar]

saurāṣṭraṃ rocanāṃ caiva gairikaṃ pāradaṃ tathā |
ādāya dhātūn ratnāni vajravaiḍhūrya mauktikam || 6 ||
[Analyze grammar]

cādau. sphaṭikaṃ puṣyakaṃ śaṅkaṃ padmarāgaṃ tathā param |
candrakāntaṃ mahānilaṃ navaitāni samāharet || 7 ||
[Analyze grammar]

mauktikaṃ sphaṭakaṃ puṣyaṃ. samidhya ca || 11 ||
[Analyze grammar]

samiṃdhayet |
sarpiṣā ca samidbhiśca viṣṇudaivatyayā tayā tayā |
aṣṭhottaraśataṃ hutvā sampātāhyaṃ tu saṅgrahet || 12 ||
[Analyze grammar]

caruṇā narasū ktena jūhuyāt podaśāhutīḥ |
indrādilokapālebhyo bhuvanebhyastathaiva ca || 13 ||
[Analyze grammar]

parvatebhyassamudrebhya ādi tyebhyastathaiva ca |
vasubhyaśca marudbhyaśca ṛṣibhyastadana ntaram || 14 ||
[Analyze grammar]

vedebhyassarvaśāstrebhyaḥ purāṇebhyastathaiva ca |
pātālebhyaśca digbhyaśca nāgebhyastadanantaram || 15 ||
[Analyze grammar]

gaṇebhyassarvabhūtebhyo narendrebhya stathaiva ca |
grahebhyaścaiva sarvebhyassvāhāntaṃ juhuyātpṛthak || 16 ||
[Analyze grammar]

nakṣatrebhya |
tilājyamiśracaruṇā juhuyāttebhya eva ca |
saṃpātājyaṃ samānīya niṣiñcedgarbhabhājane || 17 ||
[Analyze grammar]

niśāyāmevagarbhanyāsaḥ |
niśāyāmeva kurvīta garbhasya nyasanaṃ guruḥ |
sumuhūrte sunakṣatrasupakṣakaraṇairyute || 18 ||
[Analyze grammar]

śaṅkhabheryādi ghoṣaiśca sahamaṅgalapāṭhakaiḥ |
dvijendravedaghoṣaiśca āsphoṭakṣvelitairapi || 19 ||
[Analyze grammar]

tūryāṅgaiḥ |
ādāya bhājanaṃ paścāddevāgāraṃ pradakṣiṇam |
gatvā garbhagṛhaṃ samyagbraṇaissaha saṃviśet || 20 ||
[Analyze grammar]

dvārasya dakṣiṇe pārśve prārabhyaṃ pādapārśvataḥ |
devādibhedenagarbhanyāsasthānanirdeśaḥ |
devānāṃ paṭṭikāyāṃ tu garbhanyāsaḥ praśasyate || 21 ||
[Analyze grammar]

devasya |
viprāṇāṃ paṭṭikādhastānnṛpāṇāṃ kumudopari |
vaiśyānāṃ kumude caiva śūdrāṇāṃ jagatopari || 22 ||
[Analyze grammar]

kumudādhastāt |
nī co ccādi vyatyāse aniṣṭaphalam. |
nī ce duḥkhaṃ bhavenni tyamucchrite dravyanāśanam || 23 ||
[Analyze grammar]

sthānabhraṃśakaraṃ dvāre bhavatyeva na saṃśayaḥ |
tasmādyatnena kartavyaṃ suguptaṃ bhittimadhyataḥ || 24 ||
[Analyze grammar]

sthānabhraṃśo'pacāre tu |
garbhanyāsamaṃñjūṣāvidhiḥ |
mañjūṣāṃ mukhyalohena kṛtvā tālapramāṇataḥ |
navagartasamāyuktaṃ vidhānena samanvitam || 25 ||
[Analyze grammar]

dārujaṃ tadabhāve syādgartā varaṇasaṃyutam |
puṇyāhaṃ vācayitvā tu pañcagarvyena śodhayet || 26 ||
[Analyze grammar]

dhyānaprakāraḥ |
dhyāyanbhūmaṇ‍ḍalaṃ sarvaṃ sādridvīpasamudrakam |
diggajo ttambhitaṃ śeṣaphaṇindraśikharasthitam || 27 ||
[Analyze grammar]

ttamabhṛccheṣaphaṇindraśirasi |
manasyāveśya vasudhāṃ dvihastāṃ śyāmalāṃ śubhām |
ākalpitāmṛtusnā tāmādadhyādgarbha saṃpadam || 28 ||
[Analyze grammar]

saṃyutam |
ātmānaṃ keśavaṃ dhyātvā sarvābharaṇa bhūṣitam |
mṛddhātvādīnāṃnyāsasthānaṃ |
mṛdaṃ gṛhītvāsāmudrīṃ parikuryātpradakṣiṇam || 29 ||
[Analyze grammar]

pārvatīṃ pūrvato syasyettīrthajāṃ dakṣiṇe tathā |
nadījāṃ paścime bhāge hradajāmuttare tathā || 30 ||
[Analyze grammar]

kulīramṛdamāgreyyāṃ nairṛte vālmikīṃ mṛdam |
halajāṃ diśi mārutyāmaiśānyāṃ hastidantajām || 31 ||
[Analyze grammar]

vṛṣabhasya niṣāṇasthāṃ brahmasthāne niveśayet |
kandamautpalamaindre syādyamadiśyatha kaumudam || 32 ||
[Analyze grammar]

nailotpalaṃ pratīcīne kāśeravamudaggiśi |
brahmasthāne bhavetpādmaṃ tato dhātūnvinikṣipait || 33 ||
[Analyze grammar]

purva manaśśilāṃ yāmye haritālaṃ ca vāruṇe |
aññanaṃ dhanadāśāyāmāgneyyāṃ diśi sīsakam || 34 ||
[Analyze grammar]

saurāṣṭraṃ nairṛte bhāge vāyavīye tu rocanāṃ |
īśāne gairikaṃ madhye pāradaṃ brahmaṇaḥ pade || 35 ||
[Analyze grammar]

vāyavye rocanā matā |
vajraṃ pūrve bhavedyāmye vaiḍūryaṃ paścime maṇiḥ |
kaubere puṣyakaṃ bhāge sphaṭikaṃ jvalane bhavet || 36 ||
[Analyze grammar]

pravālaṃyāmye vaiḍuryaṃ |
nairṛte mauktikaṃ vāyau candrakāntaśilā tathā |
māheśvare mahānīlaṃ padmarāgaṃ tu madhyame || 37 ||
[Analyze grammar]

śālibījaṃ bhavetprācyāṃ nīvāraṃ dakṣiṇe tathā |
kaṅguṃ pratīcyāṃ dhanadepriyaṅguṃ jvalane tathā || 38 ||
[Analyze grammar]

anale paścime diśi |
māṣo nairṛtabhāge syāttilo mudgastu mārute |
aiśāne veṇudhānyaṃ syādyavaṃ syādbrahmaṇaḥ pade || 39 ||
[Analyze grammar]

yavadhānyaṃ syādveṇuḥ |
hiraṇyaṃ purvadigbhāge dakṣiṇe rajataṃ bhavet |
paścime tāmramādhāya nikṣipetudagāyasam || 39 ||
[Analyze grammar]

āgneye trapu rākṣasyāṃ kāṃsyaṃ mārutadiśyapi |
sauvarṇaṃ kūrmamaiśānyāṃ daradaṃ hemanirmitam || 40 ||
[Analyze grammar]

śaṃkhaṃ hemavinirmitam |
cakraṃ jāmbūnadaṃ madhye vinyasesmūlavidyayā |
bhūdevatādhyānamantraḥ |
mahīṃ devīṃ tato dhyātvā mantrametamudīrayet || 41 ||
[Analyze grammar]

sarvabhūtadhare kānai parvatastanamaṇḍite |
samudraparidhāniye deva garbhaṃ samāśraya || 42 ||
[Analyze grammar]

śvabhrapūraṇavidhiḥ |
evamuktvā tataśśvabhraṃ gomūtreṇa pariplutam |
ācchādayedvidhānena sudhayā dārḍhyamācaret || 43 ||
[Analyze grammar]

gurudakṣiṇā |
gurave dakṣiṇāṃ dadyātpūrvoktadravyasaṅkhyayā |
garbharakṣā. |
rakṣāṃ samantataḥ kuryādgarbhasya skhalanaṃ yadi || 44 ||
[Analyze grammar]

jvalanamcalanam |
pāyaścattaṃ tataḥ kuryāddhurnimitte ca pūrvavat |
garbhanyāsaṃ vināgrāma prāsādādikaraṇe doṣaḥ |
akṛtvā garbhavinyāsaṃ grāmaṃ prāsādameva vā || 45 ||
[Analyze grammar]

yadi kuryātkṣayaṃ yāyādacirādvāstu dhāma vā |
taddhāma vāstunorhemnā garbhamādau samācaret || 46 ||
[Analyze grammar]

dhāmnaḥ āyāmanistāravidiḥ |
dhāmaikahastamaparaṃ śatahastaṃ paraṃ smṛtam |
ekabhūmyaparaṃ dhāma paraṃ dvādaśabhūmikam || 47 ||
[Analyze grammar]

vistārāddviguṇotsedhamutsedhānuguṇaṃ talam |
vittānurodhaṃ cocchrāyaḥ kartavyaḥ kamalāsanaḥ || 48 ||
[Analyze grammar]

cattānukūlaṃ cotsedhaṃ. cittānukūlaṃ cocchāyam |
ekādidvādaśataleṣu devasyaśa yanādividhiḥ |
sraṣṭurdevasya śayanamādibhūmau vidhīyate |
āsanaṃ śrīdharāyuktaṃ dvitīye tu tale bhavet || 49 ||
[Analyze grammar]

sthānaṃ tathā tṛtīye syāccaturthe yānamiṣyate |
pañcame yegaśayanaṃ ṣaṣṭe bhogāsanaṃ bhavet || 50 ||
[Analyze grammar]

snānaṃ |
yogasthitissaptame syādaṣṭame tārkṣyavāhanam |
navame bhogaśayanaṃ bhogāssya rdaśame bhavet || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 6

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: