Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

| pādmasaṃhitāyām |
paṃcadaśodhyāyaḥ |
sthitādimūrtinirdheśaḥ |
śrībhagavān |
bhedanathāto vakṣyāmi pratimānu sthitādiṣu |
sthitā mūrti stathāsīnā yānārūḍhā tathaiva ca || 1 ||
[Analyze grammar]

tāptisro dvividhāḥ proktā bhogayegaprabhedataḥ |
śayānasya tu pūrvoktau sargasaṃhārakāriṇau || 2 ||
[Analyze grammar]

sarva |
dvau cāparau caturbhedaśśayānaḥ kamalāsana |
ekaikā dvitridhā bhedā uttamādhamamadhyamāḥ || 3 ||
[Analyze grammar]

bhogamūrtiḥ tatra uttamā |
divye bhoge sthitaṃ devaṃ śaṅkhacakragadādharam |
śrībhūmisahitaṃ yuktamarcanā pīṭhaparśvayoḥ || 4 ||
[Analyze grammar]

sanandasanakarṣibhyaṃ kṛtāñjalipuṭau sthitau |
utthitau vāmajānubhyāmitarābhyāṃ pratiṣṭhitau || 5 ||
[Analyze grammar]

pādayorubhayo rugre tavubhau kārayetsudhīḥ |
arcanāpīṭhikā pārśvabhūtaleṣvevamāsanam || 6 ||
[Analyze grammar]

ragraṃ saṃyuktam. gandharvau garudo nāradastathā || 13 ||
[Analyze grammar]

gandharvo |
devatāścāpi munayassanti yatra niketane |
bhogasthānaṃ tu tadvidyāduttamaṃ kamalāsana || 14 ||
[Analyze grammar]

madhyamābhogamūrtiḥ |
mahīsthāne patattrīndraṃ mahīṃ ca sanakāsane |
mārkaṇḍeyāsanāntetu ābhesau brahmaśaṅkarau || 15 ||
[Analyze grammar]

bhānayedbrahmaśaṅkarau |
anye ca yatra pūrvoktāḥ bhogasthāne sa madyamaḥ |
jaghanyābhogamurtiḥ |
devaścaturbhujassārdhaṃ śrīdharābhyāmavasthitaḥ || 16 ||
[Analyze grammar]

dakṣiṇe varadaṃ vāmaṃ siṃhakarṇamathāpi vā |
ūrumūlāśritaṃ vāpi śaṅkhacakradharau parau || 17 ||
[Analyze grammar]

dakṣiṇe idaṃ padmaṃkvacinna |
brahmeśānau tu sābhāsau sarvamanyadyathoditam |
bhogasthāne yatra bhavejjaghanyaṃ tatpracakṣate || 18 ||
[Analyze grammar]

yogasthānamūrtalakṣaṇam. tatra uttamam |
śrībhūmisahito devaśśaṅkacakragadādharaḥ |
arcanāpīṭhikāpārśve mārcaṇḍeyo bhṛgustathā || 19 ||
[Analyze grammar]

sarvamanyadyathoktaṃ ca yogasthānaṃ taduttamam |
madhyamāyogamūrtiḥ |
nārado druhiṇasthāne śivasthāne khageśvaraḥ || 20 ||
[Analyze grammar]

te tadyogasthānamuttamam |
arcanāpīṭhapārśvetu brahmeśānau kṛtāñjalī |
yatho ktamanyatsarvaṃ ca yogasthāne sa madhyamaḥ || 21 ||
[Analyze grammar]

jaghanyāyogamūrtiḥ |
devaścaturbhujo divye bhāge brāhme'thavā yadi |
abhayaṃ dakṣiṇaṃ hastaṃ varadaṃ svāgataṃ tu vā || 22 ||
[Analyze grammar]

abhayamityardhaṃ kvacinna |
ūrumūlāśrayaṃ vāmaṃ sapallavamathāpi vā |
gadāmudramatho vāpi śaṅkhacakradharau parau || 23 ||
[Analyze grammar]

brahmeśānādirahitaṃ nīca sā yogasaṃsthitiḥ |
bhogāsane tu asīnā mūrtiḥ tatra uttamā ||
sthānaprabhedaḥ kathitassaṃpratyāsīna ucyate || 24 ||
[Analyze grammar]

sthiteḥ prabhedaḥ |
śrībhūmibhyāṃ sahāsīvassiṃhaviṣṭaramāśritaḥ |
brahmeśānau bhittapārśve sthitau yadvā sukhāsanau || 25 ||
[Analyze grammar]

śrīdharābhyam |
bhuguṃ ca nāradaṃ ca dvau bhittipārśve samācaret |
bhṛguścanāradaścaiva bhitti pārśve samācarau |
ārcanāpīṭhikāpārśve ratiśāntī kṛtāñjalī || 26 ||
[Analyze grammar]

vṛṣṭhataścandrasūryādi sarvamanyadyathoditam |
bhogasanaṃ taduccaissyā |
āsīnāmadhyamā |
dāsīnassiṃhaviṣṭare || 27 ||
[Analyze grammar]

vāmotsaṅge śriyaṃ devīṃ samāropya caturbhujaḥ |
vāmahastena cāśliṣya yadvā bhūmiṃ yatho ditam || 28 ||
[Analyze grammar]

citam |
sābhāsāvardhacitrau vā brahmeśau bhittipārśvayoḥ |
pūjāsikāmubhayataḥ kāryau ca bhṛgulāradau || 29 ||
[Analyze grammar]

dakṣaścaiva manuścaubau sacāmarakarau sthitau |
pṛṣṭhataścandrasūryādi bhoge madhyamamāsanam || 30 ||
[Analyze grammar]

āsīnājaghanyā |
āsīnassahadevībhyāṃ brahmeśau bhittipārśvayoḥ |
bhittipārśve ratiśśāntissavālavyajane sthite || 31 ||
[Analyze grammar]

bhogāsanaṃ tadadhamaṃ |
āsīneyogāsanam tatra uttamam |
yogāsanamathocyate |
siṃhāsane sukhāsīnaṃ brahmeśau bhittirśvayoḥ || 32 ||
[Analyze grammar]

ratissarasvatī ca dve sitavāladhivījane |
arcanāpīṭhikāpārśve śrībhūmī ca kṛtāñjalī || 33 ||
[Analyze grammar]

śrī bhūmyau. śrīmahyau |
pṛṣṭhataścandrasūryādi yāgāsanamidaṃ varam |
āsineyogemadhyamam |
siṃhāsane sukhāsīnāṃ brahmeśau bhittipārśvayoḥ || 34 ||
[Analyze grammar]

āśīne śrī mahīdevyau sacāmarakaresthite |
arcanāpīṭhikāpārśve śrībhūmyau ca kṛtāñjalī || 35 ||
[Analyze grammar]

ratiśānti kṛtāṃjalī |
dakṣaścaiva manuścaiva bhittipārśve kṛtāñjalī |
pṛṣṭhataścandrasūryādi yoge tanmadhyamāsanam || 36 ||
[Analyze grammar]

yaugikaṃ madhyamāsanam |
jaghanyamāsanam |
siṃhāsane sukhāsīno deva ekaścaturbhujaḥ |
tyaktvāsarvaṃ parikaraṃ candrasūryādi vṛṣṭhataḥ || 37 ||
[Analyze grammar]

divye brāhme'thavā bhāge yoge tannīcamāsanam |
śeṣāsanam. tatrottamam |
śoṣāsanamatho vakṣye yathāvadavadhāraya || 38 ||
[Analyze grammar]

suvṛttaṃ bhogino bhogaṃ maṇḍalena sthitaṃ trivṛt |
kīñcidvṛttāyataṃ vā tu samunnamya sthitaṃ śiraḥ || 39 ||
[Analyze grammar]

samunnāhya |
tatra śrībhūmisahito viṣṭare tu sukhasanaḥ |
ratissarasvatī ca dve pūjāviṣṭarapārśvayoḥ |
devai rdevagaṇaiścaiva ṛṣibhirbhittipārśvayo || 40 ||
[Analyze grammar]

kṛtāñjalipuṭāssarve śeṣāsanamidaṃ param |
śeṣāsanemadhyamam |
devaścaturbhujāsīnaḥ vāmotsaṅgārpitapriyaḥ || 41 ||
[Analyze grammar]

mārkaṇḍeyo mahī caiva pūjā viṣṭarapārśvayoḥ |
bhṛguśca nāradaścaiva tiṣṭhatastitacāmarau || 42 ||
[Analyze grammar]

pūjāpīṭhasya |
pṛṣṭhataścandrasūryādi śeṣe tanmadhyamāsanam |
jaghanyaṃśeṣāsanam |
śriyā devya samāsīnaḥ pūjāpīṭhasya pārśvayoḥ || 43 ||
[Analyze grammar]

brahmā ca vasudhā caiva dharmo devo vṛṣaddhajaḥ |
yamo devo. yadvādevo |
devasya puraśśrīmān mārkaṇḍeyaḥ kṛtāñjaliḥ || 44 ||
[Analyze grammar]

pṛṣṭhataścandrasuryādi śeṣe tannīcamāsanam |
śayanāsane uttamam |
sthityāsanabhidaḥ proktāḥ śayanasya bhidāṃ śṛṇu || 45 ||
[Analyze grammar]

anantabhogaśayane mṛdvāstaraṇakalpite |
sopadhāne śiraḥ pārśve pādapārśva tathaiva ca || 46 ||
[Analyze grammar]

śīrṣe'sminbhogamāsthāya paramātmā sanātanaḥ |
devyorutsaṅgayoḥ pādau prasārya sukhavāhanau || 47 ||
[Analyze grammar]

devyau devasya vaktābjaṃ vīkṣamāṇe sukhāsane |
arcanāpīṭhapārśve tu ratiśāntī kutāṃjalī || 48 ||
[Analyze grammar]

indrādīn pādaparśve tu bhittau ca parikalpayet |
pṛṣṭhato bhittipārśve tu śaṅkhārdin dehasaṃyutān || 49 ||
[Analyze grammar]

devasya maulipārśve tu bhittau brahmādimūrtayaḥ |
sanandasanakādyanyān yathāpūrvaṃ prakalpayet || 50 ||
[Analyze grammar]

devasya purato bhittau hāhāhūhūstathaiva ca |
citrasenaścatraratho nṛttagītakriyāparau || 51 ||
[Analyze grammar]

viṣṇulokodbhavāḥ kanyāḥ brahmalokasamudbhavāḥ |
rudrādilokajaḥ kanyā nānāvibhramasaṃyutāḥ || 52 ||
[Analyze grammar]

tumbhururnaradaścaiva garuḍaḥ kinnarastathā |
vīṇādibhirvādayantastathoparimāharṣayaḥ || 53 ||
[Analyze grammar]

citrarūpeṇa sarve syuśśayane bhagamuttamam |
śayanemadhyamam |
śri mahyau mūrndha pārśve tu bāhvūrmūlaṃ samāśrite || 54 ||
[Analyze grammar]

pādapārśve ratiśśāntaḥ pādaspṛṣṭe sukhāsane |
sanatkumārasanakau arcanāpīṭhapārśvayoḥ || 55 ||
[Analyze grammar]

ardhacitreṇa bhittisthau bhāgaśayyā tu madhyamā |
jaghanyaṃśayanāsanam |
śrīḥ pādapadmayugalaṃ karābhyāṃ vāhayetsukham || 56 ||
[Analyze grammar]

arcanāpīṭhikāpārśve ratiścaiva vasundharā |
citrābhāsena kuḍyasthe bhogaśayyā'dhamābhavet || 57 ||
[Analyze grammar]

śayaneyogāsanam tatra uttamam |
anantabhogaśayane tyaktasarvaparigrahaḥ |
yogamāsthāya śayitassvayameva paraḥ pumān || 58 ||
[Analyze grammar]

śrīvatsāṅkaḥ prasannāsyaḥ nilajīmūtasannibhaḥ |
dvibhujo yegaśayanamuttamaṃ samudāhṛtam || 59 ||
[Analyze grammar]

yogaśayanemadhyamam |
sevito vainateyena sanniviṣṭena pārśvataḥ |
caturbhujaḥ parikarairanyaissarvairvivarjitaḥ || 60 ||
[Analyze grammar]

madhyamaṃ yogaśayanamucyate taccaturmukha |
jaghanyaṃ yogaśayanam |
dvābhyāṃ bhujābhyāṃ sahitastyaktasarvaparigrahaḥ || 61 ||
[Analyze grammar]

arcanāpīṭhikāpārśve śrībhūmī tu kṛtāṃjalī |
adhamaṃ yogaśayanaṃ saṃhāraśayanaṃ śṛṇu || 62 ||
[Analyze grammar]

saṃhāraśayane uttamam |
anantabhogaśayane anantaphaṇamaṇḍite |
śayito'ṣṭabhujo devaḥ bhrukuṭīkaṭilānanaḥ || 63 ||
[Analyze grammar]

daṃṣṭrākarālaṃ bibhrāṇo mukhamekaṃ bhayānakam |
pralayāmbhodhinirghoṣagabhīrabhayadadhvanim || 64 ||
[Analyze grammar]

bhayaṅkaram | pralayāmbhudanirghoṣaṃ gambhīra |
vamantamāntaraṃ vahniṃ mukhavāyusamīritam |
saṃhāraśayanaṃ śreṣṭhamidamāhurmanīṣiṇaḥ || 65 ||
[Analyze grammar]

saṃhāraśayanemadhyamam |
daṃṣṭrākarālavadanaṃ bhrukuṭīkuṭilekṣaṇam |
caturbhujaṃ gadākhaḍgaśaṅkhamadmavibhūṣitam || 66 ||
[Analyze grammar]

gadāśaṅkacakracāpa |
arcanāpīṭhikāpārśve śrīkhagaundrau kṛtāṃjalī |
madhyamā saṃhṛtau śayyā kaniṣṭhaṃ śayanaṃ śṛṇu || 67 ||
[Analyze grammar]

kaniṣṭhāsaṃhāraśayanam |
keśairalakasaṅghaiśca virājitaśubhānanam |
nīlajīmūtasaṅkāśaṃ madhye haritapaṅkajam || 68 ||
[Analyze grammar]

madhyebharita padmajaḥ madhyevārīnidhe'bjaja. iti ca kośāntare |
sargaśayyā caturdikṣu bhittau vārinidhaṃ likhet |
brahmāṇaṃ ca catustāle śayanādbhittipārśvataḥ || 69 ||
[Analyze grammar]

upariṣṭhādabhimukhaṃ nābhernārāyaṇasya ca |
caturmukhaṃ caturbāhuṃ jaṭāmukuṭasaṃyutam || 70 ||
[Analyze grammar]

jaṭājūṭa samanvitam |
dvābhyāṃ karābhyāṃ mukhyābhyāṃ kṛtāṃjalipuṭaṃ sthitam |
darśayantaṃ karābhyāṃ vā yogamudrāṃ caturmukha || 71 ||
[Analyze grammar]

uttarābhyāmudastābhyā makṣamālāṃ sakuṇḍikām |
dhārayantaṃ sarasije svastikāsanabandhanam || 72 ||
[Analyze grammar]

devasya śirasaḥ pṛṣṭhe śriyaṃ tasyākṣilakṣikām |
vāmajānuṃ samunnamya dakṣiṇena pratiṣṭhitām || 73 ||
[Analyze grammar]

purataḥ pṛṣṭhe |
dakṣiṇaṃ puṣpahastaṃ tu vāmahastaṃ vasupradam |
anantaśayane'dhastātpūjāpīṭhasya pārśvayoḥ || 74 ||
[Analyze grammar]

ānantaśayanādhastādarcanāpīṭha |nāradaṃ sanakaṃ caiva mānuṣe tu kṛtāṃjalī |
pādapārśve mahīṃ devīṃ pādaspṛṣṭāṃ tu kārayet || 75 ||
[Analyze grammar]

upariṣṭātsamudrāṇāṃ śaṅkhādīn dehasaṃyutān |
devasya pṛṣṭhabhittau tu dehalabdhāṅgulena ca || 76 ||
[Analyze grammar]

caturviṃśāṅgulotsedhān śaṅkhādyāyudhadhāriṇaḥ |
śaṅkhacakragadākhaḍgadhanuḥ pañcāyudhāni ca || 77 ||
[Analyze grammar]

dvihastān puruṣākārān svacihnāṅkitamastakān |
śaṅkādhāraṃ prakurvīta lambakukhiṃ sitaprabham || 78 ||
[Analyze grammar]

nīlaṃ kukṣīṃ |
raktavarṇaṃ vivṛttākṣaṃ kuryāccakradharaṃ param |
gadādhāraṃ mahākāyaṃ vṛttākṣaṃ pītalaprabham || 79 ||
[Analyze grammar]

hārim |
strīveṣā khaḍgadhārī tu sustavā śyāmalaprabhā |
śārṅgadhṛgghemavarṇābhaḥ mahākāyo mahodaraḥ || 80 ||
[Analyze grammar]

vaina teyassuvarṇābhaḥ pakṣamaṇḍalamaṇḍitaḥ |
nānākañcuka saṃyuktāḥ nānāmbaradharā ime || 81 ||
[Analyze grammar]

nānānāṭaka |
daṃṣṭrākarālavadanāḥ bhrukuṭīkuṭilekṣaṇāḥ |
karaṇḍikāmukuṭinassarvābharaṇabhūṣitāḥ || 82 ||
[Analyze grammar]

vāmaiḥ karaistarjayantaḥ itarairbaddhamuṣṭayaḥ |
dhāvanto'bhimukhaṃ sarve madhukaiṭabhayordayoḥ || 83 ||
[Analyze grammar]

adhastātpādayoḥ pārśve kārayenmadhukaiṭabhau |
madhuśyāmau mahākāyau karaṇḍimukuṭojjvalau || 84 ||
[Analyze grammar]

jānumātraṃ samudrasthau khaṇḍadaṇḍāyudhodyatau |
daṃṣṭrākarālavadanau bhrukuṭīkaṭilekṣaṇau || 85 ||
[Analyze grammar]

anantaphaṇivaktrāgnijvālābhiḥ pari tāpitau |
bhītau palāyitau vajrakalpairmuṣṭhibhirāhatau || 86 ||
[Analyze grammar]

parito vṛto ssaptadaṇḍinaḥ || 89 ||
[Analyze grammar]

ssaptavardanāḥ |
sottarīyāśca sarve te racitāṃjalayaḥ sthitāḥ |
mūrndhi pārśve ca viṣṇuśca rudraścaiva caturbhujau || 90 ||
[Analyze grammar]

devasya purato bhittau kuryānmegha pathopari |
hāhāhūhūśca gandharvau kinnarastumburustathā || 91 ||
[Analyze grammar]

payovahān. sarve cāpsarasaṅghātā nṛttagītaratāssadā |
anantaśayane ramye pūrvavattatra kalpite || 92 ||
[Analyze grammar]

sarvāścāpsarassaṅghauḥ |
caturbhujaśśyāmavarṇaśśaṅkhacakragadādhāraḥ |
pītāmbaradhassaumyaḥ karṇāntāyatalocanaḥ || 93 ||
[Analyze grammar]

dakṣiṇe ca bhuje mauliṃ prasāritatalāṅgulau |
nidhāya maulipaṭṭāntaṃ prasāritabhujetaraḥ || 94 ||
[Analyze grammar]

śayito rājavaddhevaḥ kiñciddvāranirīkṣakaḥ |
sarve citreṇa rūpeṇa bhittisthāḥ pūrvamīritāḥ || 95 ||
[Analyze grammar]

uttamaṃ sṛṣṭiśayanametadāhurmanīṣiṇaḥ |
madhyamāsṛṣciśayyā |
bāhudvayasamopetaśśyāmalaḥ komalākṛtiḥ || 96 ||
[Analyze grammar]

uttamaṃ sargaśayanam. itthaṃ śrīsṛṣṭi iti ca |
pṛṣṭhatasskandhapārśve tu prākca padmā pratiṣṭhitā |
brahmāṇaṃ bhittipārśve tu citreṇaiva prakalpayet || 97 ||
[Analyze grammar]

prāgvatpadmā prakīrtatā. sanakaṃ ca mahīṃ caiva pūjāpīṭhisya pārśvayoḥ |
ardhacitreṇa śeṣāssyussṛṣṭiśayyā tu madhyamā || 98 ||
[Analyze grammar]

sanaka ityādi padyadvayaṃ kvacinna |
kanīyasisargaśayyā |
śiyraṃ mahīmadhastācca bhūtale pīṭhapārśvayoḥ |
brahmāṇaṃ bhittipārśve tu citrābhāsena kalpayet || 99 ||
[Analyze grammar]

bhajadvayasamopetaḥ padmanābhaścaturmukha |
pralayodadhimadhyasthaśśayitā viśvakāraṇam || 100 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 15

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: