Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

śrī rastu |
śrī materāmānujāyanamaḥ |
śrī pāñcarātrepādmetantre |
kriyāpādaḥ |
brahmaṇā bhagavantaṃ prati jñānayoga |
yoraviduṣāṃ gatimuddhiśya praśnaḥ |
brahmāḥ |
bhagavan devadeveśa śajkhacakragadādhara |
jñānayogau ca kārtsnyena nirvāṇaphaladau śrutau || 1 ||
[Analyze grammar]

tayo raviduṣāṃ deva nādhikāraḥ kadācana |
ajñānināṃ ca bhaktānāṃ gatiṃ cāpīcchatāṃ nṛṇām || 2 ||
[Analyze grammar]

gatimanvicchatām |
yenopāyena nirvaṇa phalaṃ svargādicetarat |
bhavatyupāyaṃ tamṛjumupadeṣṭuṃ tvamarhasi || 3 ||
[Analyze grammar]

idamanyacca vaktavyaṃ yadi mayyastyanugrahaḥ |
tvadarcane ko'bhyupāyaḥ kathyatāṃ madhusūdana || 4 ||
[Analyze grammar]

sthānaviśeṣeṣu bhagavadarcāmūrti |
yajanasya sarvasiddhikaratvam |
śrībhagavān |
kṛtvā pratinidhiṃ samyagdhāruloha śīlādibhiḥ |
tat sthāpayitvā matthyāne śāstradṛṣṭena vartmanā || 5 ||
[Analyze grammar]

karmaṇā dhanarvā martyo mamārādharatatparaḥ |avṛttiphalamanyacca prāpnotyeva na saṃśayaḥ|itīdaṃ padyaṃ kvacitkośe dṛśyate. atra brahmapraśna vākye bhagavadu ttaravākye ca lokhaka pramādaśśaṅkyate|yajasva māṃ vakṣyamāṇa vidhinā kamalāsana |
karṣaṇādipratiṣṭhānta kriyāvidhimataśśruṇu || 6 ||
[Analyze grammar]

vakṣyāmi yena vadhinā prasīdāmyacarādaham |
adhītino yevidyāsu śāstrāṇi śrutapūrviṇaḥ || 7 ||
[Analyze grammar]

te māṃ bhajante puruṣā jñānayogaparāyaṇāḥ |
anyeṣāmapyaviduṣāṃ bhaktānāṃ bahusampadām || 8 ||
[Analyze grammar]

jāyate siddhiracirāt sthāne sthāpayatāṃ ca mām |
jñānaṃ yogaśca yadidaṃ kevalaṃ mukti kāraṇam || 9 ||
[Analyze grammar]

sthāpayutvā tu māṃ sthāne puruṣassatvamaśnute |
acyutam |
yo māṃ saṃsthāpya sadane samārādhayati svayam || 10 ||
[Analyze grammar]

na tasya kevalaṃ sidthiḥ sthānābhyarṇajuṣāmapi |
tasmātsarvā brahman sthāne māṃ sthāpayetpumān || 11 ||
[Analyze grammar]

sthānadyaividhyam |
dvividhaṃ sthānamākhyātaṃ siddhāsiddhaprabhedataḥ |
siddhasthānaviraṇam |
mūle mūrdani śailānāṃ nadyāstīre ca saṅgame || 12 ||
[Analyze grammar]

samudratīre puline hrade tīrttheca kānane |
e teṣu nirmitaṃ sthānaṃ siddhākhyaṃ viśvakarmaṇā || 13 ||
[Analyze grammar]

devādibhirahaṃ tatra sthāpita ścedyathāvidhi |
asiddhāyatanam |
masuṣyairnimitaṃ sthānaṃ nagarādi kṛtaṃ mama |
asiddhāyatanaṃ viddhi grāmādisthiti hetukam || 14 ||
[Analyze grammar]

yajamānasvarūpam |
śraddhāvānāstiko bhakto dhanadhānya samṛddhimān || 15 ||
[Analyze grammar]

mahotsāhaśśucirdakṣaḥ kṛtajño lo bhavarjitaḥ |
brāhmaṇaḥ kṣatriyo vaiśva śśūdro vāpyanulomajaḥ || 16 ||
[Analyze grammar]

jānīhi yahamā naṃ taṃ sarvaissamuditaṃ guṇaiḥ |
varaṇīyācārya lakṣaṇam |
pañcarātravidaṃ śāntaṃ siddhānteṣu kṛtaśramam || 17 ||
[Analyze grammar]

bhagavadvaṃśajaṃ śuddha malolupamadāmbhikam |
apāpamṛjumavyādhi madṛṣṭaparamāstikam || 18 ||
[Analyze grammar]

taṃ bhāgavatamācāryāṃ prathamaṃ varayotsudhīḥ |
bhūparīkṣā |
ācāryo yajamānaśca daivajñena śubhe dine || 19 ||
[Analyze grammar]

grāmādi sthāpanāyādau nimittāni parīkṣayet |
śubhe nimitte grāmādīnārabheta vicakṣaṇaḥ || 20 ||
[Analyze grammar]

bhūparīkṣādikaṃ sarvaṃ rathakāreṇa vai saha |
ācāryaḥ pañcarātrajñaḥ kuryādabhyuditakramāt || 21 ||
[Analyze grammar]

bhūme ssupadmādiprabhedaḥ |
supadmā bhadrakā pūrṇā dhumrā ceti caturvidhā |
bhūmistu lakṣaṇaṃ tāsāṃ krameṇopadiśāmi te || 22 ||
[Analyze grammar]

supadmābhūmiḥ |
campakāgugurakarphūra kadambatilakārjanaiḥ |
kramukairnāli keraiśca kuśakāśaissamāvṛtā || 23 ||
[Analyze grammar]

padmotpala samākīrṇā prāgudakpravaṇā śubhā |
yā ca toyāvṛtā bhūmissā supadmeti kīrtitā || 24 ||
[Analyze grammar]

bhadrakābhūmiḥ |
nadīsāgara pārśvasthā tīrthāyatanamāśritā |
kṣīra vṛkṣasamākīrṇā phalavṛkṣa samākulā || 25 ||
[Analyze grammar]

udyānopavano petā latāgulma samāvṛtā |
yajñavṛkṣāḥ kuśāḥ kāśāḥ vrīhikṣetraṃ tu yatra vai || 26 ||
[Analyze grammar]

adhojalasamopetā bhadrakā iti sāsmṛtā |
pūrṇābūmiḥ |
kuluttha nimbaniṣpāva kodravaśyāmakānvitā || 27 ||
[Analyze grammar]

girisārśva sthitā caiva gireśśikharamāśritā |
aprabhūtodakā bhūmi ssā pūrṇeti prakīrtitā || 28 ||
[Analyze grammar]

dhūmrābhūmiḥ |
yavaveṇvādisaṅkīrṇā snuhiśleṣmātakānvitā |
vibhītakārkasaṅkīrṇā kaṭhinā śarkarānvitā || 29 ||
[Analyze grammar]

vāyasaśyenagṛdhrāḍhyā gomāyuvṛkasaṅkulā |
ūṣarādyessamopetā sā dhumreti prakrīrtitā || 30 ||
[Analyze grammar]

supadmādibhūmīnāṃphalabhedaḥ |
supadmā śāntidā bhūmi ssakhadā bhadrakābhavet |
supūrṇā puṣidā pūmiḥ kṣayadādhūmrakā bhavet || 31 ||
[Analyze grammar]

khātamṛtpūraṇaparikṣā |
daṇḍamātrāyatāṃ bhūmiṃ tāvadvistārasaṃyutām |
jānumātraṃ khanedbhūmi mṛdbistābhiśca pūrayet || 32 ||
[Analyze grammar]

adhike cottamā bhūmissamaṃ cenmadhyamā bhavet |
nyūne'dhamāṃ vijānīyā ttāṃ bhūmiṃ varjayedhbudhaḥ || 33 ||
[Analyze grammar]

cottamāṃ vidhyāt |
vastu bhūmaubījāvāpaḥ |
śālimudgayavādīnā muptvābhījāni vai bhuvi |
parīkṣakaḥ parīkṣeta praśastāmathavetarām || 34 ||
[Analyze grammar]

aṅkaro jāyate yatra trirātrā bhyantare mahīm |
tāmuttamāṃ vijānīyā tpañcarātriṣu madhyamām || 35 ||
[Analyze grammar]

adhamāsaptarātre syā dadṛśye vā tadaṅkure |
varjayedadhamāṃ bhūmiṃ sthāpayedanyayordvayoḥ || 36 ||
[Analyze grammar]

adhamāyā apibhūmeḥ kvacit parigrāhyatā |
kuśapālāśahariṇā ssanti yatra svayaṃ bhuvi |
adhamāmapi tāṃ viddhi praśastāṃ kamalāsana || 37 ||
[Analyze grammar]

rasavarṇādibhirbhūparīkṣā |
rasena madhureṇorvī muttamāṃ kaṭukātmikām |
madhyamāmadhamāmalpāṃ rasairanyaiśca viddhitām || 38 ||
[Analyze grammar]

śveta rṇottamābhūmi rmadhyamā pītalohinī |
adhamā kṛṣṇavarṇā syādityetadbhūmilakṣaṇam || 39 ||
[Analyze grammar]

balipradānam |
vāstuvidyāsu kṛtinā kriyāsu nipuṇena ca |
rathakāreṇa sahitaḥ kuśalaḥ pañcarātravit || 40 ||
[Analyze grammar]

ācāryaḥ prathamaṃ kuryātpraveśabalimuttamam |
ācāryo yajamānena sahito vāstusīmani || 41 ||
[Analyze grammar]

nṛttairvādyaiśca tūryaiśca tathā maṅkalapaṭhakaiḥ |
pūrṇakumbhai stathā dīpai rdhvajacchatrasamanvitaiḥ || 42 ||
[Analyze grammar]

brāhmaṇai rjñānasampannai radhīyānairbahuśrutaiḥ |
pradakṣiṇaṃ parikramya mantrai ssvastyayanairapi || 43 ||
[Analyze grammar]

vidikṣu dikṣu pūrvādibaliṃ kuryātsamantataḥ |
bhūtānāṃ ca piśācānāṃ rakṣasāṃ ditijasmanām || 44 ||
[Analyze grammar]

grahāṇāmapi nāgānā manyeṣāṃ ca baliṃ kṣipet |
brahmasthāne prayatnena pāyasena mahīsuraḥ || 45 ||
[Analyze grammar]

baliṃ prakṣipya tadanu mantrametamudīrayet |
bhūtāḥ piśācā nāgāśca asurā rākṣasā grahāḥ || 46 ||
[Analyze grammar]

sarve te vyapagacchantu balituṣṭā yathāyatham |
devānāṃ ca dvijānāṃ ca sthānāṃ samyakkaromyaham || 47 ||
[Analyze grammar]

vāsudevasya devasya sarvabhūtātmakasya ca |
āstramantraiṇa saṃsiddhān siddhārthān sarvataḥ kṣīpet || 48 ||
[Analyze grammar]

saṃjaptān |
kṛtvā baliṃ yathāśāstraṃ sūtrāṇyapi ca pātayet |
śilāssaṃsthāpaye ttatra sutrasandhiṣu sarvataḥ || 49 ||
[Analyze grammar]

śaṅkan |
vāstupuruṣa kalpanam |
adhomukhaṃ prākchirasaṃ vinyasedvāstupūruṣam |
prasārya pāṇipadau dvau koṇabhūṣu prakalpitau || 50 ||
[Analyze grammar]

evaṃ dhyātvā samabhyarccya puruṣaṃ vāstukalpitam |
tasya dakṣiṇapārśve tu vāstuhomaṃ prakalpayet || 51 ||
[Analyze grammar]

sthaṇ‍ḍile dīpayitvā'gniṃ pañcopaniṣadā ghṛtam |
sahasraṃ vā śataṃ vāpi juhuyādvāstuśāntaye || 52 ||
[Analyze grammar]

apāmārgasya śamyāśca khadirasya yathākramam |
yakṣarakṣaḥ piśācānāṃ samidho juhuyātsvayam || 53 ||
[Analyze grammar]

hutvā tu mulamantrābhyāṃ pṛthagaṣṭottaraṃ śatam |
vāstunāthasya mantreṇa caruṇā juhuyācchatam || 54 ||
[Analyze grammar]

pūrṇāhutiṃ tato hutvātvindhrādīnāṃ baliṃ kṣipet |
dikṣvaṣṭasu yathā tmīyamevaṃ grāmādi kalpayet || 55 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 1

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: