Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
pañcamo'dhyāyaḥ |
dhyānalakṣaṇam |
śrībhagavān |
badhvāyogāsanaṃ pūrvaṃ hṛddheśe racitāñjaliḥ |
nāsāgravyastanayano jihvāṃ kṛtvāca ca tāluni || 1 ||
[Analyze grammar]

dantairdattānasaṃspṛśya ūrdhvakāyassamāhitaḥ |
saṃharedindriyagrāmaṃ tato buddhyā viśuddhayā || 2 ||
[Analyze grammar]

ṛjukāyassamahitaḥ tatrodayaṃ turīyaṃ syāttu ryānte viṣṇurucyate |
dhyeyaśubhāśraya svarūpam |
dhyāye ccaivaṃ samāyuktaḥ vyomni cātyantanirmale || 8 ||
[Analyze grammar]

sadodayaṃtu turyaṃ syāttuyān |
sūryakoṭidyutidharaṃ nityoditamadhokṣajam |
hṛdayāmbhuruhāsinaṃ dhyāyedvā viśvarūpiṇam || 9 ||
[Analyze grammar]

anekākārakhacitaṃ anekavadanānvitam |
anekabhujasaṃyukta manekāyudhamaṇḍitam || 10 ||
[Analyze grammar]

nānārūpadharaṃ devaṃ śāntamugramudāyudham |
aneka nayānākīrṇaṃ sūryakoṭisamabrabham || 11 ||
[Analyze grammar]

dhyāyato yoginassarvaṃ yato'jñānaṃ vinaśyati |
hṛtpuṇ‍ḍarīka madhyasthaṃ caitanyaṃ jyotiravyayam || 12 ||
[Analyze grammar]

manojñanaṃ viśudhyati |
kadamba mukulākāraṃ turyāntānmaṇḍalātparam |
anantamānandamayaṃ cinmayaṃ bhāsvaraṃ vibhum || 13 ||
[Analyze grammar]

golakākāraṃ sakalaṃ kā kathā pare || 16 ||
[Analyze grammar]

nukhenai vonajāyatesulabhaṃ kā kathā pare |
samādhiḥ |
jīvātmanaḥ parasyāpi yadaikya mubhayorapi |
samādissatu vijñeya ssādhvarthānāṃ prasādhakaḥ || 17 ||
[Analyze grammar]

ssarvārdhānāṃ |
dhyānaprakāraḥ |
ahameva paraṃbrahma taditi dhyānamāsthitaḥ |
sthāṇubhūto dṛḍhaśśaśvadviṣayā nnāvabudhyate || 18 ||
[Analyze grammar]

yathā bāhyajalaṃ vārāṃ praviṣṭaṃ niścalaṃ nidhim |
calasvabhāvaṃ tyajati tathājīvaḥ pralīyate || 19 ||
[Analyze grammar]

paramātmani vaikuṇṭhe samādhisthasya yoginaḥ |
paratatvābhilāṣopāyaḥ |
acirātparame tatve hyabhilāṣaḥ pravartate || 20 ||
[Analyze grammar]

tamupāyaṃ pravakṣyāmi śrūyatāṃ kamalāsana |
dvādaśākṣaramabhyasya paramātmadhiyā harim || 21 ||
[Analyze grammar]

asūryabhūmau likhīte cakrapadme sulakṣaṇe |
tasyopari suvistīrṇe samāsīnaḥ kuśāsane || 22 ||
[Analyze grammar]

asūcyaalocya |
badhvā padmāsanaṃ yogī site pakṣe tathottare |
ayane śvasanaṃ pūrvaṃ dhārayitvā yathāpuram || 23 ||
[Analyze grammar]

yogāsanaṃ. bhavaharaṃ puṇyaṃ yogaṃ sarvārthasiddhidam || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 5

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: