Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
pañcamo'dhyāyaḥ |
dhyānalakṣaṇam |
śrībhagavān |
badhvāyogāsanaṃ pūrvaṃ hṛddheśe racitāñjaliḥ |
nāsāgravyastanayano jihvāṃ kṛtvāca ca tāluni || 1 ||
[Analyze grammar]

dantairdattānasaṃspṛśya ūrdhvakāyassamāhitaḥ |
saṃharedindriyagrāmaṃ tato buddhyā viśuddhayā || 2 ||
[Analyze grammar]

ṛjukāyassamahitaḥ tatrodayaṃ turīyaṃ syāttu ryānte viṣṇurucyate |
dhyeyaśubhāśraya svarūpam |
dhyāye ccaivaṃ samāyuktaḥ vyomni cātyantanirmale || 8 ||
[Analyze grammar]

sadodayaṃtu turyaṃ syāttuyān |
sūryakoṭidyutidharaṃ nityoditamadhokṣajam |
hṛdayāmbhuruhāsinaṃ dhyāyedvā viśvarūpiṇam || 9 ||
[Analyze grammar]

anekākārakhacitaṃ anekavadanānvitam |
anekabhujasaṃyukta manekāyudhamaṇḍitam || 10 ||
[Analyze grammar]

nānārūpadharaṃ devaṃ śāntamugramudāyudham |
aneka nayānākīrṇaṃ sūryakoṭisamabrabham || 11 ||
[Analyze grammar]

dhyāyato yoginassarvaṃ yato'jñānaṃ vinaśyati |
hṛtpuṇ‍ḍarīka madhyasthaṃ caitanyaṃ jyotiravyayam || 12 ||
[Analyze grammar]

manojñanaṃ viśudhyati |
kadamba mukulākāraṃ turyāntānmaṇḍalātparam |
anantamānandamayaṃ cinmayaṃ bhāsvaraṃ vibhum || 13 ||
[Analyze grammar]

golakākāraṃ sakalaṃ kā kathā pare || 16 ||
[Analyze grammar]

nukhenai vonajāyatesulabhaṃ kā kathā pare |
samādhiḥ |
jīvātmanaḥ parasyāpi yadaikya mubhayorapi |
samādissatu vijñeya ssādhvarthānāṃ prasādhakaḥ || 17 ||
[Analyze grammar]

ssarvārdhānāṃ |
dhyānaprakāraḥ |
ahameva paraṃbrahma taditi dhyānamāsthitaḥ |
sthāṇubhūto dṛḍhaśśaśvadviṣayā nnāvabudhyate || 18 ||
[Analyze grammar]

yathā bāhyajalaṃ vārāṃ praviṣṭaṃ niścalaṃ nidhim |
calasvabhāvaṃ tyajati tathājīvaḥ pralīyate || 19 ||
[Analyze grammar]

paramātmani vaikuṇṭhe samādhisthasya yoginaḥ |
paratatvābhilāṣopāyaḥ |
acirātparame tatve hyabhilāṣaḥ pravartate || 20 ||
[Analyze grammar]

tamupāyaṃ pravakṣyāmi śrūyatāṃ kamalāsana |
dvādaśākṣaramabhyasya paramātmadhiyā harim || 21 ||
[Analyze grammar]

asūryabhūmau likhīte cakrapadme sulakṣaṇe |
tasyopari suvistīrṇe samāsīnaḥ kuśāsane || 22 ||
[Analyze grammar]

asūcyaalocya |
badhvā padmāsanaṃ yogī site pakṣe tathottare |
ayane śvasanaṃ pūrvaṃ dhārayitvā yathāpuram || 23 ||
[Analyze grammar]

yogāsanaṃ. bhavaharaṃ puṇyaṃ yogaṃ sarvārthasiddhidam || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 5

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: