Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
caturtho'dhyāyaḥ |
ariṣṭhanirūpaṇam |
brahmāḥ |
bhagavan kānyariṣṭāni kathaṃ tairjīvitakṣayaḥ |
sūcyate saṃśayasyāsya chedane kāraṇaṃ bhavān || 1 ||
[Analyze grammar]

kathyānai jīvitakṣaye |
ariṣṭaprakārāḥ |
śrībhagavān |
pādāṅguṣṭhe karāṅguṣṭhe sphuraṇaṃ yasya naśyati |
tasyasaṃvatsarādūrdhvaṃ jīvitasya kṣayo bhavet || 2 ||
[Analyze grammar]

maṇibandhe tathā gulphe sphuraṇaṃ yasya naśyati |
ṣaṇmāsāvadhiretasya jīvitasya sthitirbhavet || 3 ||
[Analyze grammar]

ṣaṇmāsābhyantare tasya jīvatasya bhavet |
kūrparesphuraṇaṃ yasya tasya traimāsikī sthitiḥ |
kakṣe mehanapāśve ca sphuraṇādyupalambhane || 4 ||
[Analyze grammar]

mānāvadhirjīvitasya tadardhaṃ svedadarśane |
aśrute jāṭhare ghoṣe dināni daśa jīvitam || 5 ||
[Analyze grammar]

jyotiḥ khadyotavadyasya tadardhaṃ tasya jīvitam |
jihvāyā darśane trīṇi dināni sthitirātmanaḥ || 6 ||
[Analyze grammar]

nāsāgrā darśane mṛtyuḥ dvidine naiva saṃśayaḥ |
ariṣṭajñānānantarakartavyāni |
evamādīnyariṣṭāni dṛṣṭvāyuḥ kṣayakāraṇam || 7 ||
[Analyze grammar]

jvālāgrā |
niśreyasāya yuñjīta japadhyānaparāyaṇaḥ |
pratyāhāraprakāradvayam |
manasā tmanyanuṣṭhānaṃ yadidaṃ nityakarmaṇām || 8 ||
[Analyze grammar]

pratyāhārassavijñeyo yogāṅgatvena sevitaḥ |
yadvāṣṭādaśabhedeṣu marmasthāneṣu dhāraṇam || 9 ||
[Analyze grammar]

sthānāt sthānaṃ samākṛṣya sā pratyāhṛti riṣyate |
aṣṭādaśamarmasthānāni. |
pādāṅguṣṭhaṃ tathāgulphaṃ jaṅghāmadhyaṃ tathaiva ca || 10 ||
[Analyze grammar]

madhyamūrvośca mūlaṃ ca pāyuḥ hṛdayamevaca |
mehanaṃ dehamadhyaṃ ca nābhiṃ ca galakūbaram || 11 ||
[Analyze grammar]

tālumūlaṃ ca mūlaṃ ca ghrāṇasyākṣṇośca maṇ‍ḍalam |
bhruvormadhyaṃ lalāṭaṃ ca mūrdhācāpi tataḥ param || 12 ||
[Analyze grammar]

bhruvormadhyaṃ lalāṭasya mūlamūrdhvaṃ ca jānunoḥ |iti śvacit|mūlaṃ ca karmayormūlaṃ marmūṇyetāni padmaja |
dhāraṇālakṣaṇam |
pañcabhūtamaye dehe bhūteṣveteṣu pañcasu || 13 ||
[Analyze grammar]

manaso dhāraṇaṃ yattadyuktasya ca yanūdibhiḥ |
dhāraṇā sā ca saṃsārasāgarotāra kāraṇam || 14 ||
[Analyze grammar]

śarīrevañcabhūtasthānavibhāgaḥ |
ājānupādaparyantaṃ pṛthivīsthānamiṣyate |
pittalā caturaśrā ca vasudhā vajralāñcitā || 15 ||
[Analyze grammar]

smartavyā pañcaghaṭikā statrāropya prabhañjanam |
tasyoparyūrumūlāntaṃ vāristhānaṃ caturmukha || 16 ||
[Analyze grammar]

ardhacandrasamākāraṃ śvetamambujalāñcitam |
smartavyamaṅge śvasanamāropya daśa nāḍikāḥ || 17 ||
[Analyze grammar]

ānābhidehamadhyānta magnisthānamudāhṛtam |
tatra sindhūravarṇo'gni styraśrāṅko daśa pañca ca || 18 ||
[Analyze grammar]

rjyalansandaśa |
smartavyo nāḍikāḥ prāṇaṃ kṛtvākumbhai kadhāritam |
nā bherupari nāsāntaṃ vāyusthānaṃ tu tatravai || 19 ||
[Analyze grammar]

vedikākāravaddhūmro balavānbhūtamārutaḥ |
smartavyaḥ kumbhake naiva prāṇamāropya mārutaḥ || 20 ||
[Analyze grammar]

ghaṭikā viṃśatistasmādghrāṇādbrahmabilāvadhi |
vyomasthānaṃ nabhantatra bhinnāññanasamaprabham || 21 ||
[Analyze grammar]

dhyāyonmārutamāropya kuṃbhakenaina yatnavān |
viśvambharāṃśe dehasya caturbāhumalaṅkṛtam || 22 ||
[Analyze grammar]

deveśam |
aniruddhaṃ hariṃ yogī yajeta bhavamuktaye |
abaṃśe pūrayedyogī nārāyaṇamudagradhīḥ || 23 ||
[Analyze grammar]

pradyumnamagnau vāyvaṃśe saṅkarṣaṇamataḥ param |
vyomāṃ śe paramātmānaṃ vāsudevaṃ samarcayet || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 4

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: