Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
caturtho'dhyāyaḥ |
ariṣṭhanirūpaṇam |
brahmāḥ |
bhagavan kānyariṣṭāni kathaṃ tairjīvitakṣayaḥ |
sūcyate saṃśayasyāsya chedane kāraṇaṃ bhavān || 1 ||
[Analyze grammar]

kathyānai jīvitakṣaye |
ariṣṭaprakārāḥ |
śrībhagavān |
pādāṅguṣṭhe karāṅguṣṭhe sphuraṇaṃ yasya naśyati |
tasyasaṃvatsarādūrdhvaṃ jīvitasya kṣayo bhavet || 2 ||
[Analyze grammar]

maṇibandhe tathā gulphe sphuraṇaṃ yasya naśyati |
ṣaṇmāsāvadhiretasya jīvitasya sthitirbhavet || 3 ||
[Analyze grammar]

ṣaṇmāsābhyantare tasya jīvatasya bhavet |
kūrparesphuraṇaṃ yasya tasya traimāsikī sthitiḥ |
kakṣe mehanapāśve ca sphuraṇādyupalambhane || 4 ||
[Analyze grammar]

mānāvadhirjīvitasya tadardhaṃ svedadarśane |
aśrute jāṭhare ghoṣe dināni daśa jīvitam || 5 ||
[Analyze grammar]

jyotiḥ khadyotavadyasya tadardhaṃ tasya jīvitam |
jihvāyā darśane trīṇi dināni sthitirātmanaḥ || 6 ||
[Analyze grammar]

nāsāgrā darśane mṛtyuḥ dvidine naiva saṃśayaḥ |
ariṣṭajñānānantarakartavyāni |
evamādīnyariṣṭāni dṛṣṭvāyuḥ kṣayakāraṇam || 7 ||
[Analyze grammar]

jvālāgrā |
niśreyasāya yuñjīta japadhyānaparāyaṇaḥ |
pratyāhāraprakāradvayam |
manasā tmanyanuṣṭhānaṃ yadidaṃ nityakarmaṇām || 8 ||
[Analyze grammar]

pratyāhārassavijñeyo yogāṅgatvena sevitaḥ |
yadvāṣṭādaśabhedeṣu marmasthāneṣu dhāraṇam || 9 ||
[Analyze grammar]

sthānāt sthānaṃ samākṛṣya sā pratyāhṛti riṣyate |
aṣṭādaśamarmasthānāni. |
pādāṅguṣṭhaṃ tathāgulphaṃ jaṅghāmadhyaṃ tathaiva ca || 10 ||
[Analyze grammar]

madhyamūrvośca mūlaṃ ca pāyuḥ hṛdayamevaca |
mehanaṃ dehamadhyaṃ ca nābhiṃ ca galakūbaram || 11 ||
[Analyze grammar]

tālumūlaṃ ca mūlaṃ ca ghrāṇasyākṣṇośca maṇ‍ḍalam |
bhruvormadhyaṃ lalāṭaṃ ca mūrdhācāpi tataḥ param || 12 ||
[Analyze grammar]

bhruvormadhyaṃ lalāṭasya mūlamūrdhvaṃ ca jānunoḥ |iti śvacit|mūlaṃ ca karmayormūlaṃ marmūṇyetāni padmaja |
dhāraṇālakṣaṇam |
pañcabhūtamaye dehe bhūteṣveteṣu pañcasu || 13 ||
[Analyze grammar]

manaso dhāraṇaṃ yattadyuktasya ca yanūdibhiḥ |
dhāraṇā sā ca saṃsārasāgarotāra kāraṇam || 14 ||
[Analyze grammar]

śarīrevañcabhūtasthānavibhāgaḥ |
ājānupādaparyantaṃ pṛthivīsthānamiṣyate |
pittalā caturaśrā ca vasudhā vajralāñcitā || 15 ||
[Analyze grammar]

smartavyā pañcaghaṭikā statrāropya prabhañjanam |
tasyoparyūrumūlāntaṃ vāristhānaṃ caturmukha || 16 ||
[Analyze grammar]

ardhacandrasamākāraṃ śvetamambujalāñcitam |
smartavyamaṅge śvasanamāropya daśa nāḍikāḥ || 17 ||
[Analyze grammar]

ānābhidehamadhyānta magnisthānamudāhṛtam |
tatra sindhūravarṇo'gni styraśrāṅko daśa pañca ca || 18 ||
[Analyze grammar]

rjyalansandaśa |
smartavyo nāḍikāḥ prāṇaṃ kṛtvākumbhai kadhāritam |
nā bherupari nāsāntaṃ vāyusthānaṃ tu tatravai || 19 ||
[Analyze grammar]

vedikākāravaddhūmro balavānbhūtamārutaḥ |
smartavyaḥ kumbhake naiva prāṇamāropya mārutaḥ || 20 ||
[Analyze grammar]

ghaṭikā viṃśatistasmādghrāṇādbrahmabilāvadhi |
vyomasthānaṃ nabhantatra bhinnāññanasamaprabham || 21 ||
[Analyze grammar]

dhyāyonmārutamāropya kuṃbhakenaina yatnavān |
viśvambharāṃśe dehasya caturbāhumalaṅkṛtam || 22 ||
[Analyze grammar]

deveśam |
aniruddhaṃ hariṃ yogī yajeta bhavamuktaye |
abaṃśe pūrayedyogī nārāyaṇamudagradhīḥ || 23 ||
[Analyze grammar]

pradyumnamagnau vāyvaṃśe saṅkarṣaṇamataḥ param |
vyomāṃ śe paramātmānaṃ vāsudevaṃ samarcayet || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 4

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: