Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 7 Chapter 24 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sūta uvāca |
ekādaśyāḥ phalaṃ śrutvā suprīto jaiministataḥ |
kṛtāñjaliruvācedaṃ kṛṣṇadvaipāyanaṃ prabhum || 1 ||
[Analyze grammar]

jaiminiruvāca |
viṣṇordevasya māhātmyaṃ tvatprasādācchrutaṃ mayā |
tulasyā brūhi māhātmyaṃ śṛṇvatāṃ pāpanāśanam || 2 ||
[Analyze grammar]

vyāsa uvāca |
indrādyairdaivataiḥ sarvaistulasī bhagavatyasau |
saṃsevyā sarvadā vipra caturvargaphalapradā || 3 ||
[Analyze grammar]

svarge martye ca pātāle tulasī durllabhā satām |
caturvargaphalaprāptistasyāṃ bhaktiḥ karoti vai || 4 ||
[Analyze grammar]

yatraikastulasīvṛkṣastiṣṭhatyapi ca sattama |
tatraiva tridaśāḥ sarve brahmaviṣṇuśivādayaḥ || 5 ||
[Analyze grammar]

keśavaḥ patramadhye ca patrāgre ca prajāpatiḥ |
patravṛṃte śivastiṣṭhettulasyāḥ sarvadaiva hi || 6 ||
[Analyze grammar]

lakṣmī sarasvatī caiva gāyatrī caṃḍikā tathā |
sarvāścānyā devapatnyastatpatreṣu vaṃsati ca || 7 ||
[Analyze grammar]

indro 'gni śamanaścaiva nairṛtirvaruṇastathā |
pavanaśca kubareśca tacchākhāyāṃ vasaṃtyamī || 8 ||
[Analyze grammar]

ādityādi grahāḥ sarve viśvedevāśca sarvadā |
vasavo munayaścaiva tathā devarṣayo'khilāḥ || 9 ||
[Analyze grammar]

koṭibrahmāṇḍamadhyeṣu yāni tīrthāni bhūtale |
tulasīdalamāśritya tānyeva nivasaṃti vai || 10 ||
[Analyze grammar]

tulasīṃ sevate yastu bhaktibhāvasamanvitaḥ |
sevitāstena tīrthāśca devā brahmādayastathā || 11 ||
[Analyze grammar]

chindaṃti tṛṇajālāni tulasīmūlajāni ye |
taddehasthāṃ brahmahatyāṃ kṣiṇatti tatkṣaṇāddhariḥ || 12 ||
[Analyze grammar]

grīṣmakāle dvijaśreṣṭha sugaṃdhaiḥ śītalairjalaiḥ |
tulasīsecanaṃ kṛtvā naro nirvāṇamāpnuyāt || 13 ||
[Analyze grammar]

candrātapaṃ vā chatraṃ vā tasyai yastu prayacchati |
viśeṣato nidāgheṣu sa muktaḥ sarvapātakaiḥ || 14 ||
[Analyze grammar]

vaiśākhe'kṣatadhārābhiradbhiryastulasīṃ janaḥ |
siṃcayetso'śvamedhasya phalaṃ prāpnoti nityaśaḥ || 15 ||
[Analyze grammar]

prasṛtodakamātreṇa tulasīṃ yasya secayet |
so'pi svargamavāpnoti sarvapāpavivarjitaḥ || 16 ||
[Analyze grammar]

kadācittulasīṃ dugdhaiḥ secayedyo narottamaḥ |
tasya veśmani viprarṣe lakṣmīrbhavati niścalā || 17 ||
[Analyze grammar]

gomayaistulasīmūlaṃ yaḥ kuryādupalepanam |
saṃmārjanaṃ ca viprarṣe tasya puṇyaphalaṃ śṛṇu || 18 ||
[Analyze grammar]

rajāṃsi tatra yāvaṃti dūrībhūtāni jaimine |
tāvatkalpasahasrāṇi modate viṣṇunā saha || 19 ||
[Analyze grammar]

pradīpaṃ yastu saṃdhyāyāṃ sthāpayettulasītale |
sa yāti maṃdiraṃ viṣṇoḥ kulakoṭisamanvitaḥ || 20 ||
[Analyze grammar]

gobhyaḥ śvabhyaḥ kharebhyaśca manuṣyebhyaśca rakṣati |
śiśubhyastulasīṃ yastu taṃ rakṣetkeśavaḥ sadā || 21 ||
[Analyze grammar]

tulasyāropaṇaṃ yastu bhaktitaḥ kurute naraḥ |
sa mṛtaḥ paramaṃ mokṣaṃ prāpnotyeva na saṃśayaḥ || 22 ||
[Analyze grammar]

prabhāte tulasīṃ paśyedbhaktimānyo narottamaḥ |
sa viṣṇudarśanasyaiva phalaṃ prāpnoti cākṣayam || 23 ||
[Analyze grammar]

tulasīṃ praṇamedyastu naro bhaktisamanvitaḥ |
āyurbalaṃ yaśovittaṃ saṃtatistasya varddhate || 24 ||
[Analyze grammar]

tulasīsmaraṇenaiva sarvapāpaṃ vinaśyati |
tulasīsparśanenaiva naśyaṃti vyādhayo nṛṇām || 25 ||
[Analyze grammar]

yo'śnāti tulasīpatraṃ sarvapāpaharaṃ śubham |
taccharīrāṃtarasthāyi pāpaṃ naśyati tatkṣaṇāt || 26 ||
[Analyze grammar]

tulasīkāṣṭhasaṃbhūtāṃ mālāṃ vahati yo naraḥ |
taddehe pātakaṃ nāsti satyametanmayocyate || 27 ||
[Analyze grammar]

tulasīpatragalitaṃ yastoyaṃ śirasā vahet |
gaṃgāyāḥ snānajaṃ puṇyaṃ labhate nātra saṃśayaḥ || 28 ||
[Analyze grammar]

dūrvābhirakṣataiḥ puṣpairnaivedyaistulasīṃ śubhām |
samārādhya naro bhaktyā viṣṇupūjā phalaṃ labhet || 29 ||
[Analyze grammar]

yenārcitā bhagavatī tulasī kadācinnaivedya puṣpavaradhūpaghṛtapradīpaiḥ |
dharmārthakāmaparamāmṛtadāyi viprāḥ kiṃ tasya viṣṇucaraṇāpacitiprayogaiḥ || 30 ||
[Analyze grammar]

sthāneṣu doṣarahiteṣu suraughasevyāmāropayaṃti tulasīṃ harituṣṭikartrīm |
tuṣṭo haristrijagatāmadhipo'murāristebhyo dadāti paramaṃ padamāśu vipra || 31 ||
[Analyze grammar]

yajñaṃ vrataṃ ca pitṛpūjanamacyutārccāṃ dānaṃ yadanyadapi karmaśubhaṃ manuṣyāḥ |
kurvaṃti doṣarahite tulasītale ca tānyakṣayāṇi sakalāni bhavaṃti nūnam || 32 ||
[Analyze grammar]

yaddharmakarmakurute manujaḥ pṛthivyāṃ nārāyaṇapriyatamāṃ tulasīṃ vinā ca |
tatsarvameva viphalaṃ bhavati dvijendra padmekṣaṇo'pi na hi tuṣyati devadevaḥ || 33 ||
[Analyze grammar]

yātrāsu paśyati śubhāṃ tulasīṃ pavitrāṃ yo bhaktibhāvasahito manujo hi nūnam |
yātrāphalaṃ sakalameva hariprasādāttasyāśu siddhyati vacaḥ sudṛḍhaṃ mamaitat || 34 ||
[Analyze grammar]

tyaktvā sugandhikusumaṃ bhuvanaikanātho maṃdārakundanalinādikamapyanaṃtaḥ |
gṛhṇāti sadguṇamayīṃ tulasīṃ pramodaiḥ śuṣkāmapi pracurapāpavināśarakṣām || 35 ||
[Analyze grammar]

utpāṭya caiva tulasīṃ bhuvi nikṣipaṃti pāpāśayā'mṛtalatābha nidānabhūtām |
ajñānato naraharistulasīpriyo'sau teṣāṃ śriyaṃ harati saṃtatameva satyam || 36 ||
[Analyze grammar]

mūtraṃ purīṣaṃ tulasītaleṣu kurvaṃti ye'pi ca malaṃ satataṃ manuṣyāḥ |
devāśraye saṃcita pātakānāṃ teṣāṃ haratyāśu harirdhanāni || 37 ||
[Analyze grammar]

nārāyaṇasyapūjārthaṃ cinomi tvāṃ namostute |
kusumaiḥ pārijātādyairgaṃdhādyairapi keśavaḥ || 38 ||
[Analyze grammar]

tvayā vinā naiti tṛptiṃ cinomi tvāmataḥ śubhe |
tvayā vinā mahābhāge samastaṃ karma niṣphalam || 39 ||
[Analyze grammar]

atastu tulasī devi cinomi varadā bhava |
cayanodbhava duḥkhaṃ te yaddevi hṛdi jāyate || 40 ||
[Analyze grammar]

tatkṣamasva jagannāthe tulasi tvāṃ namāmyaham |
kṛtāñjalirimānmantrānpaṭhitvā vaiṣṇavo janaḥ || 41 ||
[Analyze grammar]

karatāladvayaṃ datvā cinoti tulasīdalam |
yathā na kaṃpate śākhā tulasyā dvijasattama || 42 ||
[Analyze grammar]

patrasya cayane devī bhagnaśākhā yadā bhavet |
tadā hṛdi vyathā viṣṇorjjāyate tulasīpateḥ || 43 ||
[Analyze grammar]

śākhāgrātpatitaṃ bhūmau patraṃ patraṃ purātanam |
tenāpi pūjyo govindo madhukaiṭabhamarddanaḥ || 44 ||
[Analyze grammar]

komalaistulasīpatrairyo'rcayedacyutaṃ prabhum |
sarvaṃ sa labhate śīghraṃ yadyadicchati cetasā || 45 ||
[Analyze grammar]

jaiminiruvāca |
tulasīvṛkṣasadṛśaḥ kovṛkṣo'sti dvijarṣabha |
tamahaṃ jñātumicchāmi brūhi satyavatīsuta || 46 ||
[Analyze grammar]

vyāsa uvāca |
yathā priyatamā viṣṇostulasī satataṃ dvija |
tathā priyatamā dhātrī sarvapāpapraṇāśinī || 47 ||
[Analyze grammar]

tulasīvṛkṣamāsādya yā yāstiṣṭhaṃti devatāḥ |
āmalakyāstale tāstā nivasaṃti dvijottama || 48 ||
[Analyze grammar]

gaṃgādīni ca tīrthāni tatraiva dvijasattama |
viṣṇupriyatamā dhātrī pavitrā yatra tiṣṭhati || 49 ||
[Analyze grammar]

aśubhaṃ vāśubhaṃ vāpi yatkarmāmalakītale |
kriyate mānavairviṃpra bhavettatsatyamakṣayam || 50 ||
[Analyze grammar]

pavitrairnūtaneḥ patrairdhātryā yaḥ pūjayeddharim |
sa muktaḥ pāpajālena sāyujyaṃ labhate hareḥ || 51 ||
[Analyze grammar]

dhātrī ca tulasīdevī na tiṣṭhedyatra jaimine |
sthānaṃ tadapavitraṃ syānna ca kriyāphalaṃ labhet || 52 ||
[Analyze grammar]

na tiṣṭhatyāśrame yasya dhātrī ca tulasī śubhā |
tena karma kṛtaṃ sarvaṃ nūnaṃ gacchati niṣphalam || 53 ||
[Analyze grammar]

dhātryā tulasyā hīnaṃ ca nilayaṃ yasya bhūsura |
alakṣmīḥ pātakaṃ sarvaṃ kaliśca tena toṣitaḥ || 54 ||
[Analyze grammar]

sthāne tasmindvijaśreṣṭha na dhātrī tulasī na ca |
śmaśānatulyaṃ sthānaṃ tadvijñeyaṃ tatvadarśibhiḥ || 55 ||
[Analyze grammar]

dhātrī ca tulasī yatra tiṣṭhettatrākhilāḥ surāḥ |
na dhātrī tulasī patraṃ tatraivākhilapātakam || 56 ||
[Analyze grammar]

dhātrīphalasrajaṃ yastu pāpahartrīṃ vahedbudhaḥ |
tasyāśritya tanuṃ viṣṇuḥ sadā tiṣṭhecchriyā saha || 57 ||
[Analyze grammar]

dhātrīkāṣṭhasya mālāṃ ca yo vahenmatimānnaraḥ |
tasya dehaṃ samāśritya tiṣṭhaṃti sarvadevatāḥ || 58 ||
[Analyze grammar]

dhātrīphalasrajaṃ gṛhṇanyatkarma kurute naraḥ |
tatsarvamakṣayaṃ proktaṃ śubhaṃ vā yadi vāśubham || 59 ||
[Analyze grammar]

yastu dhātrīphalaṃ bhuṃkte mānavo'khilatatvavit |
taddehābhyaṃtarasthāyi sarvaṃ pāpaṃ vinaśyati || 60 ||
[Analyze grammar]

dhātrīphalamayīṃ mālāṃ yo vaheddivajasattama |
bravīmi śṛṇu māhātmyaṃ sarvapāpaharaṃ param || 61 ||
[Analyze grammar]

śmaśāne'pi yadā mṛtyustasya syāddaivayogataḥ |
gaṅgāmaraṇajaṃ puṇyaṃ saṃprāpnoti na saṃśayaḥ || 62 ||
[Analyze grammar]

taṃ dṛṣṭvā pāpinaḥ sarve pāpajālaiḥ sudāruṇaiḥ |
sadya eva pramucyaṃte janmakoṭiśatairapi || 63 ||
[Analyze grammar]

nityaṃ gṛhṇāti vipreṃdra yo dhātrīphalakarddamam |
dine dine labhetpuṇyaṃ saṃprāpnoti na saṃśayaḥ || 64 ||
[Analyze grammar]

dhātrītaruṃ ca yo haṃti sarvadevagaṇāśrayam |
sa dadāti hareraṃge ghātaṃ nāstyatra saṃśayaḥ || 65 ||
[Analyze grammar]

sarvadevamayī dhātrī viśeṣātkeśavapriyā |
samyagvaktuṃ guṇaṃ tasyā brahmaṇāpi na śakyate || 66 ||
[Analyze grammar]

dhātryāstulasyā vidadhāti bhaktiṃ yo mānavo jñātasamastatatvaḥ |
bhuktvā ca bhogānsakalāṃ statoṃ'te sa muktimāpnoti hareḥ prasādāt || 67 ||
[Analyze grammar]

iti śrīpadmapurāṇe kriyāyogasāre tulasīmāhātmyaṃ nāma caturviṃśo'dhyāyaḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 24

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: