Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 7 Chapter 23 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

vyāsa uvāca |
pūrvaṃ kocaraśonāma rājā'bhūtkṣitimaṃḍale |
śāṃtaḥ paramadharmajño rājanītividāṃvaraḥ || 1 ||
[Analyze grammar]

satyavādī jitakrodho jitavairi samuccayaḥ |
nārāyaṇārcanaparo harisevā rataḥ paraḥ || 2 ||
[Analyze grammar]

suprajñā nāma mahiṣī tasyāsītpriyavādinī |
sarvalakṣaṇasaṃpannā patisevāparāyaṇā || 3 ||
[Analyze grammar]

ekādaśīvrataratā sarvaprāṇihitaiṣiṇī |
jātismarā mahābhāgā suśīlā varavarṇinī || 4 ||
[Analyze grammar]

sa rājā daśamīṃ kṛtvā sadāraḥ paramārthavit |
ekādaśīṃ niśīthinyāṃ jāgaraṃ kartumudyataḥ || 5 ||
[Analyze grammar]

tatrāṃtare dvijaḥ kaścicchaurirnāma mahīpateḥ |
ājagāma mahātejāstasya jāgaramaṇḍapam || 6 ||
[Analyze grammar]

tamāyāṃtaṃ sa bhūpālo nārāyaṇaparāyaṇaḥ |
pādyādyaiḥ pūjayāmāsa sadāro'tyaṃtaharṣitaḥ || 7 ||
[Analyze grammar]

teṣāṃ madhye sūpaviṣṭhaḥ sa vipro'khilatatvavit |
viṣṇupūjāparāṃstatra dadarśa vratino bahūn || 8 ||
[Analyze grammar]

pūjayaṃti hariṃ kecinnānāpuṣpairmanoramaiḥ |
gaṃdhairdhūpaistathādīpairupahārairanuttamaiḥ || 9 ||
[Analyze grammar]

gaṅgāmṛdbhūṣitākecittulasīpatramālayā |
alaṃkṛtā hareragre nṛtyaṃti vratino mudā || 10 ||
[Analyze grammar]

kecidgāyaṃti gītāni lalitāni hareḥ punaḥ |
karatālaṃ samādāya vratino bhagavatpriyāḥ || 11 ||
[Analyze grammar]

stavairanuttamaiḥ kecinnārāyaṇamanāmayam |
stuvaṃti jagatāmīśaṃ divyārthaiḥ komalākṣaraiḥ || 12 ||
[Analyze grammar]

śvetacāmaravātena śītalena jagatpateḥ |
vījayaṃti hareḥ prītiṃ kecicca mahatīṃ tathā || 13 ||
[Analyze grammar]

kecidvīṇādikaṃ vādyaṃ lalitaṃ śucimaṃgalam |
vādayaṃto mahātmānaḥ kecidgāyaṃti keśavam || 14 ||
[Analyze grammar]

sa rājā rājamahiṣī dvāvapyatyaṃtaharṣitau |
gāyatāṃ lalitaṃ gītaṃ nṛtyatāṃ nṛtyamuttamam || 15 ||
[Analyze grammar]

tau daṃpatī mahātmānau nṛtyagītādikāriṇau |
vācā madhurayā prāha sa śaurirbrāhmaṇottamaḥ || 16 ||
[Analyze grammar]

śauriruvāca |
dhanyo'si tvaṃ mahīpāla dhanyā ca mahiṣī tava |
caritraṃ yuvayoretanmaṅgalaṃ bhuvidurllabham || 17 ||
[Analyze grammar]

tvāṃ vakṣyāmi yataḥ kaścinna dṛṣṭo vaiṣṇavottamaḥ |
tvayā bhūmibhujā pṛthvī dhanyeyaṃ nātra saṃśayaḥ || 18 ||
[Analyze grammar]

ekādaśīvratamidaṃ pavitraṃ bhagavatpriyam |
sadāraḥ kuruṣe bhūpa tasmāttvaṃ vaiṣṇavāgraṇīḥ || 19 ||
[Analyze grammar]

saptadvīpaikanāthaśca sadārastvaṃ nṛpottama |
nārāyaṇāgrataḥ prītyā yato nṛtyasi gāyasi || 20 ||
[Analyze grammar]

caritraṃ yuvayoretaddaṃpatyordṛṣṭamadbhutam |
kasmādbuddhiriyaṃ jātā yuvayoratinirmalā || 21 ||
[Analyze grammar]

vyāsa uvāca |
tasyedaṃ vākyamākarṇya śaurināmno dvijanmanaḥ |
īṣaddhāsyamukhīprāha suprājñā tamatho dvijam || 22 ||
[Analyze grammar]

suprājñovāca |
ekādaśīprabhāvena pūrvamāvāṃ dvijottama |
atipātakinau muktau sūryajena mahātmanā || 23 ||
[Analyze grammar]

jātismṛtiprabhāveṇa divyamekādaśīvratam |
kurvaḥ saṃprati viprendra paramasthānakāṅkṣayā || 24 ||
[Analyze grammar]

śauriruvāca |
yadi nūnaṃ varārohe pūrvāṃ jātiṃ tvamātmanaḥ |
vetsi me brūhi tāṃ śrotuṃ jāyate kautukaṃ hṛdi || 25 ||
[Analyze grammar]

pūrvaṃ sthitā kā bhavatī patirvā kaḥ sthitastava |
kathaṃ bhāskariṇā tyaktau yuvāṃ pātakināvapi || 26 ||
[Analyze grammar]

suprājñovāca |
aprakāśyamidaṃ vākyaṃ yadyapi dvijasattama |
sthitāsmi vāramukhyā'haṃ ratiśāstraviśāradā || 27 ||
[Analyze grammar]

tasmiñjanmani pāpāni ghorāṇi subahūni ca |
mayā kṛtāni viprendra narakakleśadāni vai || 28 ||
[Analyze grammar]

ayaṃ nityodayo nāma śūdra svāḥcāravarjitaḥ |
paradāraharaḥ krūraḥ paradravyāpahārakaḥ || 29 ||
[Analyze grammar]

surāpo mitrahaṃtā ca bhrūṇahā parahiṃsakaḥ |
atyahaṃkārayuktaśca dharmaniṃdākaraḥ sadā || 30 ||
[Analyze grammar]

ekadā jñātibhiḥ sarvaiḥ parityakto hi sadvrataiḥ |
ājagāma mamāgāraṃ veśyāvibhramalolupaḥ || 31 ||
[Analyze grammar]

yuvānaṃ suṃdaraṃ dṛṣṭvā tamenaṃ dvijasattama |
mayāpi prītimāsādya saṃtuṣṭaḥ suratairapi || 32 ||
[Analyze grammar]

tato'nubhūya surataṃ mayā saha tapodhana |
ayamāha ca māṃ premṇā vinayāvanato vacaḥ || 33 ||
[Analyze grammar]

ahaṃ surataśāstrajñaḥ parityaktaḥ svabaṃdhubhiḥ |
yadi tvaṃ manyase tasmiṃstiṣṭhāmyatra tvayā saha || 34 ||
[Analyze grammar]

vinayāvanataṃ vākyamidaṃ śuśrāva taddivaja |
daṃpatībhāvamāsādya sahānena sthitāsmyaham || 35 ||
[Analyze grammar]

kadāciddivajaśārdūla ekādaśyāṃ tithau hareḥ |
mahadbhiḥ pīḍitāhaṃ ca dehadehāvaghātakaiḥ || 36 ||
[Analyze grammar]

tasminneva dvijaśreṣṭha jvarajarjaradehayā |
na pītamudakaṃ nānnaṃ bhuktaṃ ca parayā bhiyā || 37 ||
[Analyze grammar]

mamasnehodayo'yaṃ ca tasminneva dine hareḥ |
tatyājānnaṃ ca toyaṃ ca viṣaṇṇa iva janmanā || 38 ||
[Analyze grammar]

atha rātrau dvijaśreṣṭha dīpaṃ prajvālya sarpiṣā |
mayā kṛtaṃ jāgaraṇaṃ jvarāpahatacetasā || 39 ||
[Analyze grammar]

nārāyaṇa harekṛṣṇa rakṣa māmiti jalpatā |
muhurmuhuranenāpi kṛtaṃ jāgaraṇaṃ niśi || 40 ||
[Analyze grammar]

upavāsaprabhāveṇa keśavoccāraṇena ca |
āvayoḥ sakalaṃ pāpaṃ vinaṣṭamabhavaddivaja || 41 ||
[Analyze grammar]

tataḥ prabhāte vimale bhagavatyudite ravau |
jvarārditāhaṃ paṃcatvaṃ gatā brāhmaṇasattama || 42 ||
[Analyze grammar]

saṃprāptapaṃcatāṃ dṛṣṭvā māmayaṃ ca tataḥ śuciḥ |
sahatyā maraṇaṃ bheje niṃditaḥ sakalairjanaiḥ || 43 ||
[Analyze grammar]

sūryyajasya tataḥ preṣyairjvaladagninibhekṣaṇaiḥ |
baddhvā dṛḍhena pāśena nītau durgamavartmanā || 44 ||
[Analyze grammar]

śubhakarmā śubhaṃ vāpi citragupto yamājñayā |
sarvaṃ vicārayāmāsa mūlātsa tu vicakṣaṇaḥ || 45 ||
[Analyze grammar]

citragupta uvāca |
yadyapyetau mahābāho mahāpātakināṃ varau |
tathāpi pātakairmuktau hyekādaśyāmupoṣaṇāt || 46 ||
[Analyze grammar]

anicchayāpi yaḥ kuryātpuṇyamekādaśīvratam |
so'pi gacchetparaṃsthānaṃ sarvapāpavivarjitaḥ || 47 ||
[Analyze grammar]

ityuktaścitraguptena dharmarājo mahāyaśāḥ |
āsanātsahasotthāya vavaṃde tāmamuṃca saḥ || 48 ||
[Analyze grammar]

sugaṃdhaiścaṃdanairdivyairdhūpaiḥ puṣpaiśca mṛtyunā |
suvarṇābharaṇaireva maṃḍitau pāpavarjitau || 49 ||
[Analyze grammar]

phalairnānāvidhaistatra madhurairamṛtopamaiḥ |
bhāskariḥ kārayāmāsa prītyā bhojanamāvayoḥ || 50 ||
[Analyze grammar]

atha stutvā stavairdivyaiḥ svayamāvāṃ yamaḥ prabhuḥ |
samāropya rathe divye provāceti kṛtāñjali || 51 ||
[Analyze grammar]

yama uvāca |
yuvāṃ puṇyavatāṃ śreṣṭhau sarvapāpavivarjitau |
yatrāste bhagavānviṣṇurgaṃcchetāṃ tatra saṃprati || 52 ||
[Analyze grammar]

ityuktau dharmarājena vinayāvanatena vai |
athaitaduktamāvābhyāṃ natvā tatpādapaṅkaje || 53 ||
[Analyze grammar]

gaṃtavyaṃ nānyathā deva tadviṣṇoḥ paramaṃ padam |
kiṃtvasti narakaṃ draṣṭuṃ tvadgṛhasthaṃ spṛhāvayoḥ || 54 ||
[Analyze grammar]

yamājñayā tato vipra rathamāruhya śobhanam |
duṣprekṣyā nirayā dṛṣṭā āvābhyāṃ tatra vistarāḥ || 55 ||
[Analyze grammar]

brāhmaṇa uvāca |
tatrāvasthā pāpavatāṃ yā yā dṛṣṭāḥ pativrate |
vistareṇa samākhyātuṃ tāstāḥ sarvāstvamarhasi || 56 ||
[Analyze grammar]

puṇyātmānaḥ pathā yena vrajanti yamamaṃdiram |
pāpātmānaśca suśroṇi tanme kathaya vistarāt || 57 ||
[Analyze grammar]

puṇyātmā kīdṛśaṃ paśyettatra vaivasvataṃ prabhum |
puṇyātmanāṃ pāpināṃ ca paṃthānaṃ sukhaduḥkhadam || 58 ||
[Analyze grammar]

suprājñovāca |
ādau bravīmi paṃthānaṃ nṛṇāṃ puṇyavatāmaham |
śṛṇuṣva dvijaśārdūla śṛṇvatāṃ prītivarddhanam || 59 ||
[Analyze grammar]

prastarairvistarairbaddho divyavastraiḥ samāvṛtaḥ |
bhāti puṇyavatāṃ paṃthāḥ sarvopadravavarjitaḥ || 60 ||
[Analyze grammar]

kvacidgaṃdharvakanyābhirgīyate gānamadbhutam |
kvacinmañjuśarīrābhirapsarobhiśca nṛtyate || 61 ||
[Analyze grammar]

kvacidvīṇākvaṇaṃ nānā vādyaṃ cakrurmanoramam |
kvacitkusumavṛṣṭiśca kvacidvāyuśca śītalaḥ || 62 ||
[Analyze grammar]

kvacitprapā śītatoyā kvacicca bhuktiśālikāḥ |
kvaciddevāśca gaṃdharvāḥ paṭhaṃti stavamuttamam || 63 ||
[Analyze grammar]

kvacitkvaciddīrghikāśca phullapadmāḥ suśobhanāḥ |
succhāyāḥ pādapāḥ kvāpi puṣpitā vaṃjulādayaḥ || 64 ||
[Analyze grammar]

tatastu sukhasampannāḥ pathi gacchaṃti mānavāḥ |
puṇyātmāno dvijaśreṣṭha sukhamṛtyumavāpya ca || 65 ||
[Analyze grammar]

kecitturaṃgamārūḍhā nānālaṃkārabhūṣitāḥ |
uddaṇḍadhavalacchatrairgacchaṃtyāvṛtya mastakam || 66 ||
[Analyze grammar]

kecidyāṃti gajārūḍhā rathārūḍhāśca kecana |
yānārūḍhā janāḥ kecitsukhena yamamaṃdiram || 67 ||
[Analyze grammar]

keciddevāṅganā hasta nyastacāmaravāyubhiḥ |
gacchaṃti vījitā martyāḥ stūyamānāḥ surarṣibhiḥ || 68 ||
[Analyze grammar]

keciddivyāyudhadharāḥ srakcandanavibhūṣitāḥ |
bhuṃjaṃto yāṃti tāṃbūlaṃ puṇyātmāno yamālayam || 69 ||
[Analyze grammar]

nijagātratviṣā kecijjvālayaṃto diśo daśa |
vrajaṃti śamanāgāraṃ jalagrahanivāsinaḥ || 70 ||
[Analyze grammar]

kecicca pāyasaṃ divyaṃ bhuṃjato yāṃti sattama |
subhakṣaṇaṃ prakurvaṃtaḥ pathi yāṃtaḥ sukhena ca || 71 ||
[Analyze grammar]

keciddugdhaṃ pibaṃtaśca kecidikṣurasaṃ tathā |
kecittakraṃ pibaṃtaśca gacchaṃti yamamaṃdiram || 72 ||
[Analyze grammar]

keciddadhīni bhakṣaṃtaḥ kecinnānāphalāni ca |
kecinmadhupibaṃtaśca puṇyavaṃto vrajaṃti vai || 73 ||
[Analyze grammar]

tānāgatāṃstato dṛṣṭvā bahūndharmaparāyaṇān |
bhāskarīṃ prītimāsādya svayaṃ nārāyaṇo bhavet || 74 ||
[Analyze grammar]

caturbāhuḥ śyāmavarṇaḥ praphullakamalekṣaṇaḥ |
śaṅkhacakragadāpadmadhārī garuḍavāhanaḥ || 75 ||
[Analyze grammar]

svarṇayajñopavītī ca smaracārumahānanaḥ |
kirīṭī kuṇḍalī caiva vanamālāvibhūṣitaḥ || 76 ||
[Analyze grammar]

citragupto mahāprājñaścaṃḍādyā yamakiṃkarāḥ |
sarve nārāyaṇākārā babhūvurmadhuroktayaḥ || 77 ||
[Analyze grammar]

tataḥ svayaṃ dharmarājastānsarvānmanujottamān |
paramāṃ prītimāsādya mitravaccārcayeddvija || 78 ||
[Analyze grammar]

divyaratnaiḥ phalaiścaiva teṣāṃ puṇyavatāṃ nṛṇām |
bhojanaṃ kārayitvā tu tānuvācātha bhāskariḥ || 79 ||
[Analyze grammar]

yama uvāca |
yūyaṃ sarve mahātmāno narakakleśabhīravaḥ |
nijakarmaprabhāveṇa gamyatāṃ paramaṃ padam || 80 ||
[Analyze grammar]

saṃsāre janma saṃprāpya puṇyaṃ yaḥ kurute naraḥ |
sa me pitā sa me bhrātā sa me baṃdhusamaḥ suhṛt || 81 ||
[Analyze grammar]

ityuktā dharmarājena te sarve dvijasattama |
divyaṃ rathaṃ samāruhya nārāyaṇapuraṃ gatāḥ || 82 ||
[Analyze grammar]

puṇyātmanāṃ gatiḥ proktā samāsena dvijottama |
pāpātmanāṃ śṛṇu gatiṃ vistareṇa vadāmyaham || 83 ||
[Analyze grammar]

ṣaḍaśītisahasrāṇi yojanāni durātmanām |
prokto mārgasya vistāraḥ sarvaduḥkhānvitaḥ sa ca || 84 ||
[Analyze grammar]

kutracidvahnivṛṣṭiśca kutraciccāśmavarṣaṇam |
kvacitkvaciddvijaśreṣṭha saṃtaptaṃ taptavālukam || 85 ||
[Analyze grammar]

kvacitkvacittīkṣṇaśilāḥ kvacittaptaśilāstathā |
kvacitkvacicchastravṛṣṭiḥ kvacidaṃgāravarṣaṇam || 86 ||
[Analyze grammar]

kvacidagnirivātīva saṃtaptā vāṃti mārutāḥ |
gaṃbhīrāṃdhakarāḥ kvāpi tṛṇāvartamukhā dvija || 87 ||
[Analyze grammar]

kvacitkaṃṭakavṛṣṭiśca nārācamayakaṃṭakaiḥ |
pāṣāṇaśreṇayaḥ kvāpi duḥkharohāḥ sapannagāḥ || 88 ||
[Analyze grammar]

gacchaṃti pāpinastatra śuṣkakaṃṭhoṣṭhatālukāḥ |
evaṃ bahuvidhakleśe chāyājalavivarjite || 89 ||
[Analyze grammar]

tasminmārge dvijaśreṣṭha pāpino yāṃti duḥkhitāḥ |
nāmnā vimuktakeśāśca pretākārā bhayaṃkarāḥ || 90 ||
[Analyze grammar]

rudhiraughaplutāḥ kecitkecitkardamabhūṣitāḥ |
kecitkecicca kṛṣṇāṃgāḥ pathi gacchaṃti pāpinaḥ || 91 ||
[Analyze grammar]

kraṃdaṃto vyathayā kecitsravadbāṣpākule kṣaṇāḥ |
śocaṃtaḥ svāni karmāṇi kecidgacchaṃti pāpinaḥ || 92 ||
[Analyze grammar]

kasyaciccarmapāśasya baṃdhanaṃ pāpināṃ gale |
kaṃkāle kasyacidbaddhāḥ kasyacicca padadvaye || 93 ||
[Analyze grammar]

gale sūcīsamutkīrṇe pāśaṃ datvā dṛḍhaṃ ruṣā |
ākṛṣyaṃte yamapreṣyāḥ keṣāṃcicca kṛtainasām || 94 ||
[Analyze grammar]

vartmasthāngurupāṣāṇānvahaṃtaḥ karṇarandhrakaiḥ |
ayobhārāṃśca śīrṣāgrairvrajaṃti pathi pāpinaḥ || 95 ||
[Analyze grammar]

kāṃścidbhujeṣu pāśeṣu nayaṃti yamakiṃkarāḥ |
grīvāsu pāpinaḥ kecitkarapraharaṇairdṛḍhaiḥ || 96 ||
[Analyze grammar]

kṣiptakṣiptā yamapreṣyā nayaṃti yamakiṃkarāḥ |
yāṃtyadhaḥ śirasaḥ kecidūrdhvapādāstathāpare || 97 ||
[Analyze grammar]

gacchaṃti bāhubhiḥ kecidekapādāśca kecana |
ityevaṃ vikṛtākārā ārtarāvavirāvaṇāḥ || 98 ||
[Analyze grammar]

yamadūtaistāḍyamānāḥ pāpino yāṃti tatpathe |
teṣvāgateṣu sarveṣu pāpātmā suruṣā yamaḥ || 99 ||
[Analyze grammar]

divyāṃ mūrtiṃ parityajya babhūvātyaṃtabhairavaḥ |
triṃśadyojanadīrghāṃgo vāpīsadṛśalocanaḥ || 100 ||
[Analyze grammar]

dhūmravarṇo mahātejāḥ pralaṃbo ghargharadhvaniḥ |
sudīrghadaśanaśreṇiḥ śūrpopama nakhāvaliḥ || 101 ||
[Analyze grammar]

pracaṇḍamahiṣārūḍhaḥ saṃdaṣṭadaśanacchadaḥ |
daṃḍahastaścarmapāśo bhrukuṭī kuṭilānanaḥ || 102 ||
[Analyze grammar]

citragupto mahāmāyaḥ krodhāruṇitalocanaḥ |
aṭṭāṭṭahāsaṃ kurvāṇaḥ samavartī virājate || 103 ||
[Analyze grammar]

caṃḍādyāḥ kiṃkarāḥ sarve pāśamudgarapāṇayaḥ |
babhūvurbhairavāḥ kruddhā garjaṃto jaladā iva || 104 ||
[Analyze grammar]

jahi jahyāśu pāpiṣṭhānbhindhi cchiṃdaya viṃdhaya |
samaṃtādeva dhāvaṃto valgaṃti yamakiṃkarāḥ || 105 ||
[Analyze grammar]

tānāha patataḥ sarvānpāpino dharmarāṭprabhuḥ |
tarjayetkāladaṃḍena tyajanhuṃkāraniḥsvanam || 106 ||
[Analyze grammar]

yama uvāca |
rere pāpā durācārā yuṣmābhiravivekibhiḥ |
aho kṛtāni pāpāni ātmapīḍākarāṇyapi || 107 ||
[Analyze grammar]

mastakopari tiṣṭhaṃtaṃ nekṣadhvaṃ samavartinam |
jñātvāpi māṃ jīviteśaṃ yuṣmābhiḥ pātakaṃ kṛtam || 108 ||
[Analyze grammar]

puṇyātmanāmahaṃ baṃdhurahaṃ pāpātmanāṃ ripuḥ |
iti kutrāpi yuṣmābhirna śrutaṃ śravaṇaiḥ svakaiḥ || 109 ||
[Analyze grammar]

nirayā duḥsahāḥ saṃti nānāduḥkhasamanvitāḥ |
pāpino bhuṃjate tāṃśca yuṣmābhirneti viśrutam || 110 ||
[Analyze grammar]

matvā mithyaiva yuṣmābhiścarcā mama durāśayāḥ |
adya saiva svakairnetrairdṛśyatāṃ kṛtapātakāḥ || 111 ||
[Analyze grammar]

vittāṃdhyena vaco mattā yūyaṃ sarve sadaiva hi |
cakrire pāpajālāni yuṣmābhiḥ satataṃ yathā || 112 ||
[Analyze grammar]

tathā pāpaphalaṃ duṣṭā bhuṃjatāṃ kraṃdanena kim |
suprājñovāca |
ityuktvā bhāskarirdevaścitraguptamuvāca ha || 113 ||
[Analyze grammar]

eteṣāṃ pāpakarmāṇi mahābhāga vicāraya |
dharmarājavacaḥ śrutvā citragupto mahattadā || 114 ||
[Analyze grammar]

teṣāṃ yāvaṃti pāpāni tāvaṃti prāha coditaḥ |
tataste pāpinaḥ sarve kraṃdaṃti dvijasattama || 115 ||
[Analyze grammar]

ityūcuḥ śamanaṃ bhītāścarmapāśe niyaṃtritāḥ |
pāpina ūcuḥ |
asmābhiryāni pāpāni kṛtāni bhāskarātmaja || 116 ||
[Analyze grammar]

ke sthitāḥ sākṣiṇastatra ke vā yūyaṃ niveditāḥ |
aśubhaṃ vā śubhaṃ vāpi yato'smābhiḥ kṛtaṃ purā || 117 ||
[Analyze grammar]

tathā ca dṛṣṭaṃ kenātra puro'smākaṃ nigadyatām |
tataḥ prahasya bhagavānkopena mahatā dvija || 118 ||
[Analyze grammar]

āhūya sākṣiṇaḥ sarvānidaṃ vacanamabravīt |
yama uvāca |
yūyaṃ sarve yathāvṛttaṃ saṃnidhau sākṣiṇastathā || 119 ||
[Analyze grammar]

ākāśaṃ pṛthivīṃ caiva jalaṃ ca tithayastathā |
dinaṃ rātrirubhe saṃdhye dharmaścaite tu sākṣiṇaḥ || 120 ||
[Analyze grammar]

teṣāṃ pāpātmanāmūcuḥ sarvaṃ karmaśubhāśubham |
yasya yasya ca velāyāṃ karma yadyadikāritam || 121 ||
[Analyze grammar]

sa sa sākṣī tasya tasya jagāda yamasannidhau |
tacchrutvā pāpinaḥ sarve sādhvasā kṛṣṭamānasāḥ || 122 ||
[Analyze grammar]

sakaṃpahṛdayāstasthurmeghaṃ dṛṣṭvā mṛgā iva |
tatastu daṃtāvalibhiḥ kurvankaḍakaḍadhvanim || 123 ||
[Analyze grammar]

dharmarāṭkāladaṃḍena tāñjaghāna pṛthakpṛthak |
tāḍitā dharmarājena te sarve kṛtapātakāḥ || 124 ||
[Analyze grammar]

kraṃdaṃti nijakarmāṇi śocaṃtaḥ prāptasādhvasāḥ |
tatastānpāpinaḥ sarvāndūtāścaṃḍādayo ruṣā || 125 ||
[Analyze grammar]

narakeṣu yamādeśādrauravādiṣu cikṣipuḥ |
tapane cikṣipuḥ kāṃścidavīcau kṛtapātakān || 126 ||
[Analyze grammar]

saṃghāte kālasūtre ca mahārauravake tathā |
saṃtapte vālukākuṃḍe kuṃbhīpāke tathāparān || 127 ||
[Analyze grammar]

nirucchvāse mahāghore cikṣipuśca pramarddane |
asipatravane ghore nānābhakṣeṣu pāpinaḥ || 128 ||
[Analyze grammar]

vaitaraṇyāṃ tathā ke'pi cikṣipuryamakiṃkarāḥ |
ghore viṣṭhāhrade kāṃścittuṣāṃgārāsthikaṃṭakaiḥ || 129 ||
[Analyze grammar]

pūrṇe nitāṃtasaṃtapte cikṣipuryamakiṃkarāḥ |
purīṣalepane caiva purīṣabhojane tathā || 130 ||
[Analyze grammar]

svamāṃsabhojane caiva sthāpitā yamakiṃkaraiḥ |
śleṣmāṇaṃ bhuṃjate kecitkecidvīryaṃ ca bhuṃjate || 131 ||
[Analyze grammar]

pibaṃti kecinmūtrāṇi kecidraktāni pāpinaḥ |
keṣāṃcidvadaneṣveva jalaukāḥ pannagopamāḥ || 132 ||
[Analyze grammar]

pūryaṃte pannagāścaiva yamadūtairbhayaṃkaraiḥ |
utpādyaṃte'tisaṃtaptairjihvāśca dvijasattama || 133 ||
[Analyze grammar]

keṣāṃcitkarṇaraṃdhreṣu mukheṣu ca kṛtainasām |
taptatailāni pūryaṃte nirddayairyamakiṃkaraiḥ || 134 ||
[Analyze grammar]

keṣāṃcitkhaṅgadhārābhirbāhuṃ ca caraṇaṃ tathā |
karṇādināsikāścaiva cchiṃdaṃti ca durātmanām || 135 ||
[Analyze grammar]

śayanaṃ kurvate kecijjvaladaṃgārasaṃcaye |
kecinnārācatulyeṣu śayanaṃ kaṃṭakeṣu ca || 136 ||
[Analyze grammar]

kardameṣu ca tapteṣu kāṃścicchamanakiṃkarāḥ |
pātayaṃti dvijaśreṣṭha keśeṣvākṛṣya pāpinaḥ || 137 ||
[Analyze grammar]

vamaneṣu ca keṣāṃcinnakhasaṃdhiṣu pāpinām |
taptasūcīsahasrāṇi prakṣipaṃti muhurmuhuḥ || 138 ||
[Analyze grammar]

saṃtaptalohaśūlāgre kāṃścidāropayaṃti vai |
kraṃdaṃti kaṃṭakaistīkṣṇaiḥ keṣāṃcinmastakāni vai || 139 ||
[Analyze grammar]

gṛhītvā hastapādeṣu śālmalidrumakaṃṭakaiḥ |
niṣkuṣaṃti ruṣā kāṃścidārttarāvavirāviṇaḥ || 140 ||
[Analyze grammar]

baddhvā galeṣu pāṣāṇaṃ kāṃścicchamanakiṃkarāḥ |
raktagarte payogarte pātayaṃti punaḥ punaḥ || 141 ||
[Analyze grammar]

yāmyairdūtairudgiraṃti śirāṃsi pāpināṃ nṛṇām |
cūrṇayaṃtyupalairyāmyā muhurmuhuratikrudhā || 142 ||
[Analyze grammar]

vakṣomadhyeṣu keṣāṃcillohakīlakasaṃcayān |
āropayaṃti lokānāṃ kraṃdatāṃ duritātmanām || 143 ||
[Analyze grammar]

cakṣūṃṣi baḍiśaiḥ keṣāmutpāṭyaṃte kṛtainasām |
keṣāṃcinnāsikā eva pūryyaṃte vṛścikairdvija || 144 ||
[Analyze grammar]

keṣāṃcidvṛkṣaśākhāyāṃ baddhvā pādāṃśca pāśakaiḥ |
jvālayaṃti tale vahniṃ sadhūmaṃ yamakiṃkarāḥ || 145 ||
[Analyze grammar]

dhūmapānaṃ prakurvanti te tatra kṛtakilviṣāḥ |
adhomukhā ūrdhvapādāstasthurācandra tārakam || 146 ||
[Analyze grammar]

musalairmudgaraiḥ kecittāḍyamānāḥ punaḥ punaḥ |
yāmyairdūtairudgiranti śoṇitāni vyathākulāḥ || 147 ||
[Analyze grammar]

andhakāramaye gehe pūtigandhavati dvija |
daṃśaiśca maśakaiścaiva kecitsīdaṃti pāpinaḥ || 148 ||
[Analyze grammar]

bhasmāni bhuñjate kecitkṛmīnkecicca bhuñjate |
keciddurgandhamāṃsāni kecicca pūtimṛttikām || 149 ||
[Analyze grammar]

śvabhirvyāghraiḥ śṛgālaiśca vajradantanakhaistathā |
ṛkṣaiḥ kecidbhakṣyamāṇāḥ kraṃdanti rudhirāplutāḥ || 150 ||
[Analyze grammar]

nitāṃtograviṣaiḥ sarpairbhakṣyamāṇāstathāpare |
anye mahiṣaśṛṃgāgranirbhinnavakṣaso dvija || 151 ||
[Analyze grammar]

patanti mūrcchitāḥ pṛthvīṃ siṃcaṃto rudhirairmahīm |
yamadūtadhanurmuktairghorairāśīviṣopamaiḥ || 152 ||
[Analyze grammar]

jarjarākhiladehāśca luṭhaṃtyanye mahītale |
taptāyaḥ piṇḍanilayaṃ taptapāṣāṇameva ca || 153 ||
[Analyze grammar]

daṃśaśastreṇa keṣāṃcitkuṣṇaṃti vadaneṣu ca |
nāsārandhreṣu keṣāṃcidyamadūtā mukheṣu ca || 154 ||
[Analyze grammar]

śvāsānilanirodhārthaṃ nāsārandhraṃ vayaṃti vai |
keṣāṃcittīkṣṇadhārābhiryamaśāktibhiruddhataiḥ || 155 ||
[Analyze grammar]

utpāṭyaṃteṃgacarmāṇi yamadūtairmahābalaiḥ |
kāṃścidgṛhītvā keśeṣu nipātya pṛthivītale || 156 ||
[Analyze grammar]

kīlaiḥ pādādibhirghātaistāḍayaṃti sadaiva hi |
kecitkṣārāṃbudhārābhiḥ saṃtaptāḥ kṛtapātakāḥ || 157 ||
[Analyze grammar]

kṣārāṃbupānaṃ kurvaṃti kraṃdaṃto bahudhā dvija |
pittapānaṃ mahābhāga kecitkurvanti pāpinaḥ || 158 ||
[Analyze grammar]

snuhīkṣīrāṇi kecicca pibaṃti pāpināṃ varāḥ |
keṣāṃcitsvapatāṃ bhūmau vakṣaḥsu yamakiṃkaraiḥ || 159 ||
[Analyze grammar]

dīyaṃte gurupāṣāṇāḥ saṃtaptāḥ parvatopamāḥ |
kāṣṭhakhaṃḍadvayaṃ datvā grīvāyāṃ ca gale tathā || 160 ||
[Analyze grammar]

udagramukhaṃ badhnanti keṣāṃciddṛḍhapāśakaiḥ |
āropya vṛkṣaśākhāyāṃ kāṃścidbhūmau kṣipaṃti ca || 161 ||
[Analyze grammar]

utthāpayaṃti bhūmau ca prakṣipaṃti punaḥ punaḥ |
evaṃ te pāpinaḥ sarve kṣudhitāstṛṣitāstathā || 162 ||
[Analyze grammar]

trāhi trāhīti jalpaṃto rudaṃti yātanāgṛhe |
yugakalpāṃtaparyaṃtaṃ bhuktvā nirayayātanām || 163 ||
[Analyze grammar]

nātibhuktvā pāpaśeṣe jāyaṃte pāpayoniṣu |
pāpayonau samutpannā bhavaṃti vyādhipīḍitāḥ || 164 ||
[Analyze grammar]

hīnāṃgā adhikāṃgāśca duḥkhinaḥ pāpasevakāḥ |
aputrā atimūrkhāśca parahiṃsāparāyaṇāḥ || 165 ||
[Analyze grammar]

alpāyuṣo'lpamatayaḥ kubhāryāpatayastathā |
nityaṃ pāpāni karmāṇi karmaṇā manasā girā || 166 ||
[Analyze grammar]

punaḥ pāpaprabhāvena nirayaṃ yāṃti pūrvavat |
tasmātpāpaṃ na kartavyaṃ kadācidapi sattamaiḥ || 167 ||
[Analyze grammar]

narāṇāṃ kṛtapāpānāṃ narakānnāsti niṣkṛtiḥ |
saṃkṣepātpāpināṃ duḥkhaṃ niruktaṃ dvijasattama || 168 ||
[Analyze grammar]

samyagvaktuṃ kaḥ kṣamosti varṣāyutaśatairapi |
durgatīnāṃ tato dṛṣṭvā manujānāṃ kṛtainasām || 169 ||
[Analyze grammar]

āvāṃ vimānamāruhya nārāyaṇapuraṃ gatau |
kalpakoṭisahasrāṇi bhuktvā bhogānharergṛhe || 170 ||
[Analyze grammar]

jātau vai rājavaṃśe'sminviśuddhe dvijasattama |
atra bhuktvākhilānbhogānsarvasaṃpatsamanvitān || 171 ||
[Analyze grammar]

sukhamṛtyuṃ samāsādya gaṃtavyaṃ paramaṃ padam |
ekādaśīvratasamaṃ vrataṃ nāsti jagattraye || 172 ||
[Analyze grammar]

anicchayāpi yatkṛtvā gatirevaṃvidhā'vayoḥ |
ekādaśīvrataṃ ye tu bhaktibhāvena kurvate || 173 ||
[Analyze grammar]

na jāne kiṃ bhavetteṣāṃ vāsudevānukampayā |
iti te kathitaṃ sarvaṃ pṛṣṭaṃ brāhmaṇasattama || 174 ||
[Analyze grammar]

viṣṇordivasamāhātmyaṃ kimanyacchrotumarhasi |
vyāsa uvāca |
tasyaitadvacanaṃ śrutvā sa vipraḥ paramārthavit || 175 ||
[Analyze grammar]

ekādaśīvrate cittaṃ cakāra sudṛḍhaṃ nijam |
sa rājā rājamahiṣī ciraṃ bhuktvā vasuṃdharām || 176 ||
[Analyze grammar]

aṃte viṣṇupuraṃ gatvā prāptavaṃtau paraṃ padam |
vratarājasya māhātmyaṃ ye śṛṇvaṃti paṭhaṃti ca || 177 ||
[Analyze grammar]

pāpajālairvinirmuktā labhaṃte harisannidhau || 178 ||
[Analyze grammar]

iti śrīpadmapurāṇe kriyāyogasāre ekādaśīmāhātmye trayoviṃśatitamo'dhyāyaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 23

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: