Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 7 Chapter 22 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

jaiminiruvāca |
gaṅgāyāḥ śubha māhātmyaṃ viṣṇupūjāphalaṃ tathā |
annadānasya māhātmyaṃ jaladānasya cottamam || 1 ||
[Analyze grammar]

viprapādodakasyāpi māhātmyaṃ pāpanāśanam |
tvatprasādācchrutaṃ sarvaṃ setihāsaṃ guro mayā || 2 ||
[Analyze grammar]

idānīṃ muniśārdūla śrotumicchāmi sādaram |
ekādaśyāḥ phalaṃ sarvaṃ sarvapātakanāśanam || 3 ||
[Analyze grammar]

kasmādekādaśī śreṣṭhā tasyāḥ ko vā vidhiḥ smṛtaḥ |
kadācit kriyate kiṃ vā phalaṃ tasyā vadasva me || 4 ||
[Analyze grammar]

kā vā pūjyatamā tatra devatā sadguṇārṇava |
akurvataḥ syātko doṣastanme vaktumihārhasi || 5 ||
[Analyze grammar]

vyāsa uvāca |
ekādaśyāḥ phalaṃ sarvaṃ vaktuṃ nārāyaṇādṛte |
śaknoti nānyo viprarṣe tasmādvacmi samāsataḥ || 6 ||
[Analyze grammar]

sṛṣṭvādau puruṣaśreṣṭhaḥ saṃsāraṃ sacarācaram |
sarveṣāṃ damanārthāya sṛṣṭavānpāpapūruṣam || 7 ||
[Analyze grammar]

dvijātihatyāmūrddhānaṃ madirāpānalocanam |
svarṇasteyaṃ ca vadanaṃ gurutalpagatiḥ śrutiḥ || 8 ||
[Analyze grammar]

strīhatyā nāsikaṃ caiva gohatyādoṣa bāhukam |
nyāsāpahāraṇa grīvaṃ bhrūṇahatyā galaṃ tathā || 9 ||
[Analyze grammar]

parastrīgatabukkāgraṃ suhṛllokavadhodaram |
śaraṇāpannahatyādi nābhigartāvadhiṃ kaṭim || 10 ||
[Analyze grammar]

guruniṃdā sakthibhāgaṃ kanyāvikraya śephasam |
viśvāsavākyakathanaṃ pāyuṃ prītivadhāṃghrikam || 11 ||
[Analyze grammar]

upapātakaromāṇaṃ mahākāyaṃ bhayaṃkaram |
kṛṣṇavarṇaṃ piṃganetraṃ svāśrayātyaṃtaduḥkhadam || 12 ||
[Analyze grammar]

taṃ dṛṣṭvā pāpapuruṣamatyugraṃ puruṣottamam |
sadayaściṃtayāmāsa prajākleśaharaḥ prabhuḥ || 13 ||
[Analyze grammar]

sṛṣṭo'yaṃ durjanaḥ krūraḥ svāśrayakleśadāyakaḥ |
prajānāṃ damanārthāya sṛjāmyetasya kāraṇam || 14 ||
[Analyze grammar]

athāsau bhagavānviṣṇurbabhūva svayamaṃtakaḥ |
sasarja rauravādīṃśca nirayānpāpiduḥkhadān || 15 ||
[Analyze grammar]

pāpaṃ yaḥ sevate mūḍho na yāti paramaṃ padam |
yamājñayā vrajettatra narakaṃ rauravādikam || 16 ||
[Analyze grammar]

ekadā bhagavānviṣṇuḥ prajānāṃ duḥkhanāśanaḥ |
vainateyaṃ samāruhya jagāma yamamaṃdiram || 17 ||
[Analyze grammar]

taṃ dṛṣṭvā jagatāmīśaṃ nārāyaṇamanāmayam |
dhūpādyaiḥ pūjayāmāsa bhāskaristuṣṭamānasaḥ || 18 ||
[Analyze grammar]

yamenābhyarcito viṣṇuḥ sarvalokaikanāyakaḥ |
uvāsa dvijaśārdūla pīṭhe kanakanirmite || 19 ||
[Analyze grammar]

tatropaviṣṭo bhagavānyamena saha daityahā |
śuśrāva kraṃdanaṃ dhyānaṃ dakṣiṇasyāṃ diśi prabho || 20 ||
[Analyze grammar]

athāsau kamalākāṃto vismayāviṣṭamānasaḥ |
uvāceti yamaṃ teṣāṃ kuto'yaṃ kraṃdanadhvaniḥ || 21 ||
[Analyze grammar]

yama uvāca |
devapātakino martyā niraye'tyaṃtaduḥkhade |
svahastārjitadoṣeṇa sīdaṃti ca mamālaye || 22 ||
[Analyze grammar]

pāpavṛkṣaphalaṃ viṣṇo bhoktumatyaṃtaduḥkhadam |
rudaṃti pāpinastasmātteṣāṃ dhvanirasau mahān || 23 ||
[Analyze grammar]

ityuktaḥ sūryaputreṇa kṛṣṇaḥ kamalalocanaḥ |
jagāma sahasā tatra pāpavaṃto rudaṃti te || 24 ||
[Analyze grammar]

tāndṛṣṭvā pāpino martyānrauravādiṣu saṃsthitān |
bhagavāṃściṃtayāmāsa hṛdijātadayaḥ prabhuḥ || 25 ||
[Analyze grammar]

mayā sṛṣṭāḥ prajāḥ sarvā doṣeṇa nijakarmaṇām |
mayi sthite'pi narake sīdaṃtyekāṃtaduḥkhade || 26 ||
[Analyze grammar]

etaccānyacca viprendra viciṃtya karuṇāmayaḥ |
babhūva sahasā tatra svayamekādaśī tithiḥ || 27 ||
[Analyze grammar]

tatastānpāpinaḥ sarvānkārayāmāsa tacchrutam |
te ca sarve paraṃ dhāma yayurgalitakalmaṣāḥ || 28 ||
[Analyze grammar]

tasmādekādaśīṃ viṣṇomūrtiṃ viddhi parātmanaḥ |
samastaduṣkṛtiśreṣṭhaṃ vratānāṃ vratamuttamam || 29 ||
[Analyze grammar]

ekādaśīṃ tithiṃ kṛtvā pāvayaṃtīṃ jagattrayam |
śaṃkitaḥ pāpapuruṣo viṣṇuṃ stotumupāyayau || 30 ||
[Analyze grammar]

tato baddhāñjalirbhaktyā sa pāpapuruṣo dvija |
tuṣṭāva kamalākāṃtaṃ bhagavaṃtaṃ janārdanam || 31 ||
[Analyze grammar]

tasyastavaṃ samākarṇya prasannaḥ parameśvaraḥ |
uvācāhaṃ prasanno'smi kiṃte'bhimatamucyatām || 32 ||
[Analyze grammar]

pāpapuruṣa uvāca |
sṛṣṭo bhagavatā viṣṇo nijānugrahaduḥkhadaḥ |
ekadaśyāḥ prabhāveṇa kṣayaṃ prāpnomi sāṃpratam || 33 ||
[Analyze grammar]

mṛte mayi jagatyasminsarve te ca śarīriṇaḥ |
bhaviṣyaṃti vinirmuktā bhavabaṃdhaiḥ śarīriṇaḥ || 34 ||
[Analyze grammar]

sarveṣu ca vimukteṣu dehiśreṣṭheṣu pūruṣam |
saṃsārakautukāgāre kaistvaṃ krīḍiṣyase prabho || 35 ||
[Analyze grammar]

krīḍituṃ yadi te vāṃchā jagatkautukamaṃdire |
ekādaśī tithi bhayāttadā māṃ trāhi keśava || 36 ||
[Analyze grammar]

anyaiḥ puṇyasahasraistu māṃ haṃtuṃ na hi śakyate |
śaknotyekādaśī puṇyā māṃ haṃtuṃ varado bhava || 37 ||
[Analyze grammar]

manuṣyapaśukīṭeṣu tathā'nyeṣu ca jaṃtuṣu |
parvateṣu ca vṛkṣeṣu sthāneṣu ca jaleṣu ca || 38 ||
[Analyze grammar]

nadīṣu ca samudreṣu vaneṣu prāṃtareṣu ca |
svarge martye ca pātāle devagaṃdharvapakṣiṣu || 39 ||
[Analyze grammar]

ekādaśītithi bhayādbhūyānviṣṇo palāyitaḥ |
kutrāpi nirbhayasthānaṃ na ca tena ca kutracit || 40 ||
[Analyze grammar]

koṭibrahmāṇḍamadhyeṣu devadeva sanātana |
ekādaśyāṃ tithau sthātuṃ mayā sthānaṃ na labhyate || 41 ||
[Analyze grammar]

ekādaśyāmahaṃ kutra vatsyāmi nirbhayaḥ prabho |
tanme kathaya deveśa tvayāsṛṣṭo'smyahetukaḥ || 42 ||
[Analyze grammar]

vyāsa uvāca |
ityuktvā pāpapuruṣaḥ kleśanāśanamacyutam |
bhūmau nipatya cakraṃda sravadvāṣpavilocanaḥ || 43 ||
[Analyze grammar]

tataḥ prahasya bhagavānmadhukaiṭabhamardanaḥ |
ekādaśī bhayāttrastamuvāca pāpapūruṣam || 44 ||
[Analyze grammar]

śrībhagavānuvāca |
uttiṣṭha pāpapuruṣa tyaja śokaṃ mudaṃ kuru |
ekādaśyāṃ tithau yatra tava sthānaṃ vadāmi te || 45 ||
[Analyze grammar]

ekādaśyāṃ samāyāṃtyāṃ prapunantyāṃ jagattrayam |
sthātavyamannamāśritya bhavatā pāpapūruṣaḥ || 46 ||
[Analyze grammar]

annamāśritya tiṣṭhaṃtaṃ bhavaṃtaṃ pāpapūruṣam |
na haniṣyati manmūrtiriyamekādaśī tithiḥ || 47 ||
[Analyze grammar]

tato devo'pi viprarṣe tatraivāṃtarhito'bhavat |
kṛtārthaḥ pāpapuruṣo yayau ca sa yathāgataḥ || 48 ||
[Analyze grammar]

tasmādannaṃ na bhoktavyaṃ kadācidapi sattamaiḥ |
ātmano hitamicchadbhiḥ saṃprāpte harivāsare || 49 ||
[Analyze grammar]

saṃsāre yāni pāpāni tānyevaikādaśīdine |
annamāśritya tiṣṭhaṃti śrīmannārāyaṇājñayā || 50 ||
[Analyze grammar]

kurvatāṃ sarvapāpāni narakānniṣkṛtirbhavet |
yecānnaṃ bhuñjate'trāpi te jñeyāḥ pāpināṃ varāḥ || 51 ||
[Analyze grammar]

bhūyobhūyo dṛḍhaṃ vacmi śrūyatāṃ śrūyatāṃ janāḥ |
na bhoktavyaṃ na bhoktavyaṃ na bhoktavyaṃ kadācana || 52 ||
[Analyze grammar]

brahmakṣatriyaviṭśūdrairanyaiśca dvijasattama |
sarvairekādaśī kāryā caturvargaphalapradā || 53 ||
[Analyze grammar]

aṣṭādaśanimeṣāstu kāṣṭhā proktā manīṣibhiḥ |
kṣaṇaṃ triṃśatkalābhiḥ syānmuhūrto dvādaśakṣaṇaiḥ |
triṃśanmuhūrtā lokānāmahorātraḥ prakīrtitaḥ || 55 ||
[Analyze grammar]

taiḥ paṃñcadaśabhiḥ pakṣo vijñeyo dvijasattama |
pakṣābhyāṃ śuklakṛṣṇābhyāṃ māsastu parikalpitaḥ || 56 ||
[Analyze grammar]

tasminmāse dvijaśreṣṭha pakṣayoḥ śukla kṛṣṇayoḥ |
mahāpātakayukto'pi karotyekādaśīṃ yadi || 57 ||
[Analyze grammar]

sarvapāpavinirmukto viṣṇulokamavāpnuyāt |
mātā na procyate mātā mātā hyekādaśī tithiḥ || 58 ||
[Analyze grammar]

ihaiva pālayenmātā sarvatraikādaśī tithiḥ |
ekādaśīvrataṃ tyaktvā vratamanyatkaroti yaḥ || 59 ||
[Analyze grammar]

svakarasthaṃ maṇiṃ tyaktvā loṣṭhaṃ gṛhṇāti mūḍhadhīḥ |
ekādaśīvrataṃ yaistu kṛtaṃ bhaktisamanvitaiḥ || 60 ||
[Analyze grammar]

taistu yajñā kṛtāḥ sarve vratāni sakalāni ca |
ekādaśyāṃ ca bhuñjanti ye mohātpāpino narāḥ || 61 ||
[Analyze grammar]

śuklāyāṃ vāpi kṛṣṇāyāṃ teṣāṃ ruṣṭaḥ sadā hariḥ |
tena dharmāḥ kṛtāḥ sarve laṅghitā yena sā tithiḥ || 62 ||
[Analyze grammar]

yathā samastadevānāṃ śreṣṭho viṣṇuḥ prakīrtitaḥ |
tathā sarvavratānāṃ ca śreṣṭhamekādaśī vratam || 63 ||
[Analyze grammar]

ādityānāṃ yathā sūryo nakṣatrāṇāṃ yathā śaśī |
tathā sarvavrataśreṣṭhaṃ proktamekādaśīvratam || 64 ||
[Analyze grammar]

vṛkṣāṇāṃ ca yathāśvattho vedānāṃ sāma kīrtitam |
tathā sarvavrataśreṣṭhaṃ proktamekādaśīvratam || 65 ||
[Analyze grammar]

kavīnāmuśanā śreṣṭho varṇānāṃ brāhmaṇo yathā |
tathā sarvavrataśreṣṭhaṃ proktamekādaśīvratam || 66 ||
[Analyze grammar]

vyāsaḥ śreṣṭho munīnāṃ ca devarṣīṇāṃ ca nāradaḥ |
tathā vratānāṃ sarveṣāṃ śreṣṭhamekādaśīvratam || 67 ||
[Analyze grammar]

yathā samastadānānāmannadānaṃ varaṃ smṛtam |
tathā sarvavrataśreṣṭhaṃ proktamekādaśīvratam || 68 ||
[Analyze grammar]

yathā puṇyasamaṃ mitraṃ nāsti śāstrasamo guruḥ |
tathaivaikādaśī tulyaṃ vrataṃ nāsti jagattraye || 69 ||
[Analyze grammar]

indriyāṇāṃ yathā śreṣṭhaṃ manaḥ proktaṃ manīṣibhiḥ |
māsānāṃ kārtikaḥ śreṣṭhaḥ pāṇḍavānāṃ yathārjunaḥ || 70 ||
[Analyze grammar]

yathā samastaśāstrāṇāṃ śreṣṭhā vedāḥ prakīrtitāḥ |
tathā vratānāṃ pravaraṃ smṛtamekādaśīvratam || 71 ||
[Analyze grammar]

vedāgamapurāṇeṣu śāstreṣvanyeṣu ca dvija |
kutrāpyekādaśītulyaṃ vrataṃ proktaṃ na kovidaiḥ || 72 ||
[Analyze grammar]

nirbhayā mānavāḥ sarve tiṣṭhaṃti kṣitimaṇḍale |
ekādaśīvrataṃ kṛtvā kiṃ kariṣyati bhāskariḥ || 73 ||
[Analyze grammar]

ekāmekādaśīṃ samyakkurvatāṃ kiṃkaro yamaḥ |
ekādaśīvrataṃ tasmātkartavyaṃ hi śubhapradam || 74 ||
[Analyze grammar]

ekādaśīvratavidhiṃ saṃkṣepātkathayāmyaham |
samāhitamanā bhūtvā śṛṇu sattama jaimine || 75 ||
[Analyze grammar]

daśamyāṃ prātarutthāya kartavyaṃ daṃtadhāvanam |
tatastailādṛte snānaṃ kartavyamannavarjanaiḥ || 76 ||
[Analyze grammar]

tato viṣṇuṃ samabhyarcya pādyādyairjagadīśvaram |
haridhyānaparo bhūtvā ekabhojanamācaret || 77 ||
[Analyze grammar]

āmiṣaṃ lavaṇaṃ caiva tathā māṃsaṃ masūrakam |
bṛhanmāṣaṃ tathā śākaṃ daśamyāṃ parivarjayet || 78 ||
[Analyze grammar]

dvirbhojanaṃ parānnaṃ ca madhūni maithunaṃ tathā |
bhojanaṃ kāṃsyapātreṣu daśamyāṃ parivarjayet || 79 ||
[Analyze grammar]

nimbapatraṃ ca vṛṃtākaṃ dagdhaṃ jaṃbīrameva ca |
ghṛtahīnaṃ tathā gavyaṃ daśamyāṃ parivarjayet || 80 ||
[Analyze grammar]

atyantabhojanaṃ caiva atyantāśanabhojanam |
tāṃbūlabhakṣaṇaṃ caiva daśamyāṃ parivarjayet || 81 ||
[Analyze grammar]

daśamyāṃ yāni vastūni niṣiddhāni dvijottama |
dvādaśyāmapi tānyeva niṣiddhāni na saṃśayaḥ || 82 ||
[Analyze grammar]

daśamyāṃ vipraśārdūla dvādaśyāmapi vaiṣṇavaḥ |
samyagvrataphalaprepsurna kuryānniśi bhojanam || 83 ||
[Analyze grammar]

ato haviṣyaṃ kṛtvā tu daśamyāṃ satvaro vratī |
aparāhṇe punaḥ kuryādvidhinā daṃtadhāvanam || 84 ||
[Analyze grammar]

sāyaṃ devālayaṃ gatvā gṛhītvā kusumāñjalim |
keśavaṃ manasā dhmāyanmaṃtrametamudīrayet || 85 ||
[Analyze grammar]

etadgṛhītaṃ goviṃda mayā tvatpurato vratam |
siddhiṃ gacchatu nirvighnaṃ tava pādānukaṃpayā || 86 ||
[Analyze grammar]

aticaṃcalacitto'haṃ lobhamohamayo naraḥ |
śaknomyetadvrataṃ kartuṃ kiṃ tavānugrahādṛte || 87 ||
[Analyze grammar]

imau maṃtrau paṭhitvā tu tameva kusumāṃjalim |
datvā nārāyaṇāyātha daṃḍavatpraṇamedbhuvi || 88 ||
[Analyze grammar]

tasminneva gṛhe viṣṇorviṣṇusmaraṇatatparaḥ |
kuśena śayyāmāstīrya bhūmau śayanamācaret || 89 ||
[Analyze grammar]

tataḥ prabhāte vimale na kuryāddaṃtadhāvanam |
kallolairmukhaśuddhiṃ tu kuryāddvādaśabhirbudhaḥ || 90 ||
[Analyze grammar]

nityakriyāṃ prakurvīta viṣṇupūjādikakriyām |
tato niśāyāṃ viprendra sakalairvratibhirjanaiḥ || 91 ||
[Analyze grammar]

ekatra jāgaraṃ kuryātpurato jagatāṃpateḥ |
samātṛkaḥ sabhāryaśca sabhrātā sapitā tathā || 92 ||
[Analyze grammar]

tathā saputramitraśca kurute jāgaraṃ hareḥ |
sa tiṣṭhedviṣṇubhavane ciraṃ vratakaro dvija || 93 ||
[Analyze grammar]

śaṅkhacakrādikaṃ citraṃ yo likhedviṣṇumaṃdire |
bahujanmakṛtaṃ pāpaṃ harettasya janārdanaḥ || 94 ||
[Analyze grammar]

taṃḍūlacūrṇapaṃkena viṣṇorāyataneṣu ca |
anyairvanyaiśca vā citraṃ likhettasya phalaṃ śṛṇu || 95 ||
[Analyze grammar]

putrapautraprapautraiśca bhuṅkte ca sakalaṃ śubham |
śeṣe viṣṇupuraṃ gatvā tatra mokṣamavāpnuyāt || 96 ||
[Analyze grammar]

vāsare kamalābharturdhvajāropaṇakṛnnaraḥ |
uddhṛtya koṭipuruṣānnārāyaṇapuraṃ vrajet || 97 ||
[Analyze grammar]

patākāvallibhiryuktaṃ viṣṇorāyatanaṃ janaḥ |
maṇḍayatyavanīpālaḥ sa labhetpratijanmani || 98 ||
[Analyze grammar]

patākāpracalaṃtī ca yāvadbhavati vāyunā |
tatkartuḥ pātakaṃ sarvaṃ tāvadeva vinaśyati || 99 ||
[Analyze grammar]

patākāvalayāḥ prājñairnānāvarṇā harergṛhe |
sthāpitavyāḥ paraṃ sthānamicchadbhirharivāsare || 100 ||
[Analyze grammar]

viṣṇoḥ śirasi yacchatraṃ dhatte cārutaraṃ janaḥ |
pratijanmani viprarṣe kṣattrī bhavati sa kṣitau || 101 ||
[Analyze grammar]

vāsare vāsudevasya puṣpamaṃḍapakṛnnaraḥ |
pratipuṣpaṃ labhetpuṇyaṃ vājimedhaśatottaram || 102 ||
[Analyze grammar]

vāsudevadine puṣpaiḥ suṃgadhairmaṃḍayanbudhaḥ |
yatnādapi ca kartavyaṃ caturvargaphalāptaye || 103 ||
[Analyze grammar]

yo vastragṛhanirmāṇaṃ kurute harivāsare |
sa saudhavāsī viprarṣe bhavati tridaśālaye || 104 ||
[Analyze grammar]

nirmāya vastrabhavanaṃ tatra badhnāti mānavaḥ |
śvetaṃ vā lohitaṃ vāpi kṛṣṇaṃ vāso'cyutapriyaḥ || 105 ||
[Analyze grammar]

śāligrāmaśilāṃ tatra pratimāṃ vā śriyaḥpateḥ |
pañcāmṛtena saṃsnāpya sthāpayedbhaktito vratī || 106 ||
[Analyze grammar]

ādau svastyayanaṃ kuryātsaṃkalpaṃ ca tathā budhaḥ |
yatnādapi ca kartavyaṃ caturvargaphalāptaye || 107 ||
[Analyze grammar]

bhūtaśuddhiṃ nijāṃ vipra vidhānaṃ śāstrabhāṣitaiḥ |
tataścaikamanā bhūtvā gṛhītvā puṣpamuttamam || 108 ||
[Analyze grammar]

dhyāyannārāyaṇaṃ devaṃ hṛdayāṃbhojavāsinam |
āsīnaṃ hemapīṭhe ca tathā maṇimaye'pi ca || 109 ||
[Analyze grammar]

āsīnaṃ hemapīṭhe maṇimayajvalanālaṃkṛtaṃ krīḍaveśaṃ bibhralle |
khojjvalābhradyutiruciratanuṃ dīrghadorbhiścaturbhiḥ |
nityaṃ vibhrājamānaṃ sakalakaralayaiḥ sāyudhaiḥ padmanetraiḥ |
paśyaṃtaṃ śrīmukhaṃ tacchramanudamaniśaṃ taṃ bhaje'pāṅgadṛṣṭyā || 110 ||
[Analyze grammar]

āgaccha bhagavandevasahitaḥ śrīpateḥ priya |
kartavyā hi mayā bhaktyā saparyāsminvrate tava || 111 ||
[Analyze grammar]

sarvalakṣaṇasaṃpanna lakṣmyā saha jagadguro |
asminvarāsane tiṣṭha yāvatpūjāṃ karomi te || 112 ||
[Analyze grammar]

samastalokavikhyāta kīrte nārāyaṇaprabho |
kaccitte kuśalaṃ sarvaṃ sarvaṃ vada surārcita || 113 ||
[Analyze grammar]

pādyaṃ gṛhāṇa deveśa nārāyaṇasuvāsitam |
pādadvayarajohāri pavitramatiśītalam || 114 ||
[Analyze grammar]

arghyaṃ dadāmi te viṣṇo dūrvāpallavasaṃyutam |
akhaṃḍataṃḍulopetaṃ puṃḍarīkanibhekṣaṇa || 115 ||
[Analyze grammar]

idamācamanīyaṃ te supavitraṃ dadāmyaham |
gṛhāṇa paramānaṃda paramānaṃdavarddhanam || 116 ||
[Analyze grammar]

mayā dattena gaṃdhena jarāsaṃdhavināśana |
tavāstu bhūṣitaṃ gātraṃ lakṣmīnātha sugaṃdhinā || 117 ||
[Analyze grammar]

dadāmyahaṃ pavitrārthaṃ jagatāmādikārakam |
idamācamanaṃ deva tadgṛhāṇa sureśvara || 118 ||
[Analyze grammar]

sṛṣṭo'yaṃ vidhinā pūrvaṃ devānāṃ tuṣṭivṛddhaye |
atastubhyaṃ suraśreṣṭha dhūpo'yaṃ dīyate mayā || 119 ||
[Analyze grammar]

tamasaḥ stomasaṃhartā ghṛtapūrṇo janārdana |
tavāstu prītaye deva eṣa dīpo janārdana || 120 ||
[Analyze grammar]

sottarīyamidaṃ vastraṃ bastiśroṇisuśobhanam |
dadāmyahaṃ te deveśa sopavītaṃ jagadguro || 121 ||
[Analyze grammar]

annaṃ caturvidhaṃ svādurasaiḥ ṣaḍbhiḥ samanvitam |
mayā niveditaṃ bhaktyā gṛhāṇa parameśvara || 122 ||
[Analyze grammar]

mukhadurgandhaharaṇaṃ karpūrakhadirānvitam |
gṛhāṇa viṣṇo tāṃbūlaṃ kaivalyada mahāmate || 123 ||
[Analyze grammar]

vidhinānena govindamupahārairanuttamaiḥ |
pūjayetsaṃvṛto bhaktyā prahareṣu caturṣvapi || 124 ||
[Analyze grammar]

nānopahārānharaye yo yaccheddharivāsare |
vittaśāṭhyaṃ na kartavyaṃ karmaṇāṃ phalamicchatā || 125 ||
[Analyze grammar]

tatastu vratibhiḥ sarvairnārāyaṇaparāyaṇaiḥ |
niśi jāgaraṇaṃ kāryyaṃ nṛtyagītastavādibhiḥ || 126 ||
[Analyze grammar]

pradakṣiṇaṃ dvijaśreṣṭha nāmāni kamalāpateḥ |
sarvapāpavināśīni smartavyāni vrate rataiḥ || 127 ||
[Analyze grammar]

sphuraṃtaṃ prativaktrebhyo harināmadhvaniṃ janāḥ |
śṛṇvaṃti te vimuktāḥ syurmahadbhiḥ pāpasaṃcayaiḥ || 128 ||
[Analyze grammar]

na pākhaṃṇḍajanālāpaḥ kartavyo harivāsare |
pākhaṃḍālāpamātreṇa sarvadharmo vinaśyati || 129 ||
[Analyze grammar]

nārāyaṇayaśogītaṃ pratikaṃṭhaṃ viniḥsṛtam |
śrutvā mūḍhā na tṛpyaṃti śvāno vīṇākvaṇaṃ yathā || 130 ||
[Analyze grammar]

saṃto harṣaṃ samāyāṃti śrutvā gītaṃ jagatpateḥ |
samastapāpavidhvaṃsi vīṇākvāṇaṃ yathā mṛgāḥ || 131 ||
[Analyze grammar]

gāyaṃtaṃ harigītāni nṛtyaṃti nṛtyamuttamam |
tṛpyaṃti vratino dṛṣṭvā tṛpyaṃti kamalāpateḥ || 132 ||
[Analyze grammar]

vratino yena tṛpyaṃti viṣṇorāyatane dvija |
pratijanmani vai teṣāṃ paśutā śāśvatī bhavet || 133 ||
[Analyze grammar]

na ye gītāni gāyaṃti vratino harivāsare |
vihīnā vacanaiste ca bhramaṃti pratijanmani || 134 ||
[Analyze grammar]

mṛdaṃgādīni vādyāni kartavyāni hareḥ puraḥ |
yato vādyairbhavettuṣṭo bhagavānmadhusūdanaḥ || 135 ||
[Analyze grammar]

kurvaṃti jāgaraṃ viṣṇorvedādhyayanamuttamam |
purāṇapaṭhanaṃ vāpi kartavyaṃ vaiṣṇavairjanaiḥ || 136 ||
[Analyze grammar]

rāmāyaṇaṃ bhāgavataṃ bhārataṃ vyāsabhāṣitam |
anyāni ca purāṇāni pāṭhyāni harivāsare || 137 ||
[Analyze grammar]

ye paṭhaṃti puro viṣṇorye śṛṇvanti harerdine |
pratyakṣare labhaṃte te kapilādānajaṃ phalam || 138 ||
[Analyze grammar]

niśi jāgaraṇaṃ kuryātsānaṃdo vaiṣṇavo janaḥ |
jitanidro bhavetsamyagdhyāyate keśavaṃ hṛdā || 139 ||
[Analyze grammar]

pradakṣiṇākāratayā bhūyobhūyo harerddine |
nipatya daṇḍavadbhūmau praṇamecca janārddanam || 140 ||
[Analyze grammar]

tataḥ prabhāte vimale kṛtapaṃcamahādhvaraḥ |
hariṃ saṃsnāpya dugdhena pūjayedbhaktimānvratī || 141 ||
[Analyze grammar]

vratasya dakṣiṇāṃ dadyānnijaśaktyā dvijanmane |
tatastu dvādaśīmadhye vratī pāraṇamācaret || 142 ||
[Analyze grammar]

pāraṇaṃ kurute yastu vilaṃghya dvādaśītithim |
janmakoṭyarjitaṃ puṇyaṃ tasya caiva vinaśyati || 143 ||
[Analyze grammar]

dvādaśītithimadhye tu kartavyaṃ pāraṇaṃ budhaiḥ |
na kadācittrayodaśyāṃ vratasya phalamicchubhiḥ || 144 ||
[Analyze grammar]

upavāsadine vipra niśāyāmapi vaiṣṇavaḥ |
upavāsaphalaprepsuryatnātsvāpaṃ vivarjayet || 145 ||
[Analyze grammar]

vinā jāgaraṇaṃ nūnamupavāso nirarthakaḥ |
ato jāgaraṇaṃ kāryyamubhayorapi pakṣayoḥ || 146 ||
[Analyze grammar]

ekādaśīvrataṃ yena vidhinānena kurvate |
satyaṃ satyaṃ dvijaśreṣṭha sarve te mokṣagāminaḥ || 147 ||
[Analyze grammar]

janmamṛtyuharaṇaikanidānaṃ seṃdra devanikarairapi kāryam |
vāsudevadivasavratasāraṃ jaimine tvamaniśaṃ kuru yatnāt || 148 ||
[Analyze grammar]

iti śrīpadmapurāṇe kriyāyogasāre ekādaśīmāhātmye dvāviṃśo'dhyāyaḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 22

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: