Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 7 Chapter 19 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

vyāsa uvāca |
nārāyaṇaprapannā ye narābhaktisamanvitāḥ |
kadācidaśubhaṃ teṣāṃ vidyate na dvijottama || 1 ||
[Analyze grammar]

punareva pravakṣyāmi māhātmyaṃ kamalāpateḥ |
yacchrutvā mānavāḥ sarve labhaṃte paramaṃ padam || 2 ||
[Analyze grammar]

vāsudevasya māhātmyaṃ śrutvā tṛpyaṃti vaiṣṇavāḥ |
pākhaṇḍā na hi tṛpyaṃti narake kleśabhāginaḥ || 3 ||
[Analyze grammar]

pākhaṇḍānāṃ samīpe tu viṣṇumāhātmyamuttamam |
na vaktavyaṃ dvijaśreṣṭha vaktavyaṃ vaiṣṇavāgrataḥ || 4 ||
[Analyze grammar]

pūrvaṃ tretāyuge vipra urvīśurnāma jaimine |
āsītpāparato nityaṃ dharmaniṃdāparāyaṇaḥ || 5 ||
[Analyze grammar]

brahmasvahārī viprendra parastrīgamanodyataḥ |
gomāṃsāśī surāpī ca veśyāvibhramalolupaḥ || 6 ||
[Analyze grammar]

śaraṇāgatahaṃtā ca paraniṃdākaraḥ sadā |
viśvāsaghātī mitraghno jñātipīḍākarastathā || 7 ||
[Analyze grammar]

asatyabhāṣī krūraśca pākhaṃḍajanasaṅgabhāk |
vṛtticchedī dvijātīnāṃ nyāsāpahārakastathā || 8 ||
[Analyze grammar]

tādṛśaṃ taṃ samālokya duṣṭaṃ pāpaparāyaṇam |
ājagmurjñātayaḥ sarve kruddhāstasya nijaṃgṛham || 9 ||
[Analyze grammar]

jñātaya ūcuḥ |
pratiṣṭhopārjitā pūrvairasmākaṃ vimale kule |
sā pratiṣṭhā tvayā mūḍha vināśaṃ pratinīyate || 10 ||
[Analyze grammar]

dharmamārgaṃ parityajya kuruṣe pātakaṃ sadā |
madvaṃśakīrtihananaṃ jāto'si jñātiduḥkhadaḥ || 11 ||
[Analyze grammar]

ativismayadā sṛṣṭirvidhāturmanyate tvayi |
yasminsiṃdhau śaśī jātastatra kṣveḍodbhavo'pi ca || 12 ||
[Analyze grammar]

aho śaktiḥ kuputrāṇāṃ saṃkhyātuṃ na ca śakyate |
anekaiḥ puruṣaiḥ kīrtiṃ saṃcitāṃ haṃti tatkṣaṇāt || 13 ||
[Analyze grammar]

jāte putrottame vaṃśaḥ śreṣṭhaḥ syādadhamo'pi ca |
putredhametu śreṣṭho'pi vaṃśo gacchati hīnatām || 14 ||
[Analyze grammar]

vyāsa uvāca |
ityuktvā jñātayaste ca taṃ sarve pāpināṃ varam |
apakīrtibhayātkruddhāstatyajuḥ sahasā dvija || 15 ||
[Analyze grammar]

jñātibhiḥ sa parityakto janaiḥ sarvaiśca dhikkṛtaḥ |
prapede dasyutāṃ duḥkhī vibhraṣṭākhilavaibhavaḥ || 16 ||
[Analyze grammar]

taṃ dasyukarmakurvaṃtaṃ nirddayaṃ parahiṃsakam |
dhṛtvā janapadāḥ sarve bhūpālāya nyavedayan || 17 ||
[Analyze grammar]

tena bhūmibhujā tasya pitṛsnehāddivajottama |
na hato'sau durācāro nijadeśādvahiṣkṛtaḥ || 18 ||
[Analyze grammar]

tato'sau vanamāśritya dasyubhiḥ saha nirddayaḥ |
pāṃthasvaharaṇārthāya tasthau bahubhiruddhataiḥ || 19 ||
[Analyze grammar]

kadācittaṭinītīraṃ dasyubhiḥ saha jaimine |
vanaparyaṭane śrāṃto jagāma snānahetave || 20 ||
[Analyze grammar]

tasyāṃ taṭinyāṃ bhagavatparicaryāparāyaṇān |
asau dadarśa duṣṭātmā brāhmaṇākṛtino bahūn || 21 ||
[Analyze grammar]

atha te brāhmaṇāḥ sarve samārādhya janārdanam |
anyonyaṃ kathayāmāsurvihitā ati kautukāt || 22 ||
[Analyze grammar]

adya caṃpakapuṣpāṇi mayā tyaktāni tāni vai |
kaścidvadati tāṃbūlaṃ mayā dattaṃ murāraye || 23 ||
[Analyze grammar]

na khāditavyaṃ tāṃbūlaṃ kadācidapi janmani |
mayādya haraye dattaṃ kadalīphalamuttamam || 24 ||
[Analyze grammar]

janmajanmāni ca mayā bhakṣyaṃ ca kadalīphalam |
ko'pi vakti mayā dattaṃ haraye dāḍimīphalam || 25 ||
[Analyze grammar]

ko'pi vakti mayā dattaṃ rasālaphalamuttamam |
anyo'nyametadvadatāṃ teṣāṃ śrutvā vacāṃsi ca || 26 ||
[Analyze grammar]

urvīśuścintayāmāsa kiṃ pradāsyāmi viṣṇave |
saṃsāre yāni vastūni bhakṣyāṇi saṃti tānyaham || 27 ||
[Analyze grammar]

na hi śaknomi saṃtyaktuṃ kiṃ dāsyāmi murāraye |
nityaṃ vanāṃtarastho'haṃ cauro rājabhayākulaḥ || 28 ||
[Analyze grammar]

śakaṭārohaṇe nāsti hyadhikāraḥ kadāpi me |
vyāsa uvāca |
ityuktvā dasyunā tena bhūyobhūyo dvijottama || 29 ||
[Analyze grammar]

śakaṭaṃ haraye dattaṃ caturvargapradāyine |
atha tebrāhmaṇāḥ sarve jagmurvipra yathāgatāḥ || 30 ||
[Analyze grammar]

so'pi dasyurdasyubhiśca jagāma nijamāśrayam |
ekadā guḍakaṃḍolaṃ tenaiva khalu vartmanā || 31 ||
[Analyze grammar]

gṛhītvā pathikaḥ kaścitkākīmaṃḍalamāgataḥ |
tato'sau sahasā dasyurnirbhayaḥ parahiṃsakaḥ || 32 ||
[Analyze grammar]

jahāra guḍakaṃḍolamadhvanīnasya tasya ca |
atha te dasyavaścakrurguḍakaṃḍola bhaṃjanam || 33 ||
[Analyze grammar]

urvīśuścāpatadbhāge śakaṭaṃ guḍanirmitam |
urvīśuḥ śakaṭaṃ gauḍaṃ samāsādya dvijottama || 34 ||
[Analyze grammar]

manasā ciṃtayāmāsa vacaḥsmaraṇapūrvakam |
ano mayā purā dattaṃ svayameva murāraye || 35 ||
[Analyze grammar]

tasmādano na me grāhyaṃ kadācidiha janmani |
vicintyeti hṛdā dātuṃ tadano guḍanirmitam || 36 ||
[Analyze grammar]

dattaṃ viprāya kasmaicinmādhavaprītihetave |
tāṃ bhaktiṃ tasya vijñāya mahāpātakino dvija || 37 ||
[Analyze grammar]

jahāra sakalaṃ pāpaṃ sadyaḥ prīto janārdanaḥ |
tasminneva dine vipra praviśya ca mahāvanam || 38 ||
[Analyze grammar]

hataḥ paurajanaiḥ sarvairatha kruddhaiḥ sa urviśuḥ |
bhagavānatha taṃ netuṃ vimānaṃ svarṇanirmitam || 39 ||
[Analyze grammar]

dūtāṃśca preṣayāmāsa nānābharaṇabhūṣitān |
atha te bhagavaddūtāstamurvīśuṃ gatainasam || 40 ||
[Analyze grammar]

samāropya vimāne taṃ sadyo jagmuḥ puraṃ hareḥ |
tatau'sau harisānnidhyaṃ prāpya puṇyātmanāṃ varaḥ || 41 ||
[Analyze grammar]

punarmanvaṃtaraśataṃ sthitvā keśavasannidhim |
paramaṃ jñānamāsādya sa viveśa tanuṃ hareḥ || 42 ||
[Analyze grammar]

vyāsa uvāca |
yena kenāpyupāyena haribhaktikaro naraḥ |
saṃsārajaladheḥ pāraṃ rājahaṃsa iva vrajan || 43 ||
[Analyze grammar]

kṣaṇameva harerbhaktirvartate yasya cetasi |
tatpadaṃ paramaṃ yāti sa pāpātmāpi gacchati || 44 ||
[Analyze grammar]

ekamapyuttamaṃ vastu datvā'sau tanmurāraye |
svayameva hi bhoktavyaṃ paścātpāpopaśāṃtaye || 45 ||
[Analyze grammar]

yadvastu haraye dattaṃ tacca dadyāddivajātaye |
kiṃciccheṣaṃ na bhoktavyaṃ tasyāvaśyaṃ svayaṃ budhaiḥ || 46 ||
[Analyze grammar]

vastūni brāhmaṇaśreṣṭhamiṣṭāni yāni kāni ca |
adatvā viṣṇave tāni na bhoktavyāni vaiṣṇavaiḥ || 47 ||
[Analyze grammar]

viṣṇunaivedyamāhātmyaṃ sarvapāpapraṇāśanam |
setihāsaṃ punarvacmi śṛṇu vipra samāhitaḥ || 48 ||
[Analyze grammar]

āsītsarvajanirnāma brāhmaṇaḥ śuddhavaṃśajaḥ |
śāṃto dāṃto dayāyukto gurubrāhmaṇapūjakaḥ || 49 ||
[Analyze grammar]

hareḥ pūjāparaścaiva harismaraṇatatparaḥ |
prapannakleśavidhvaṃsī satyavādī jitendriyaḥ || 50 ||
[Analyze grammar]

prātaḥsnāyī nijācāragrāhī hiṃsā vivarjitaḥ |
ekādaśīvratarato jñātipūjāparāyaṇaḥ || 51 ||
[Analyze grammar]

kadācitsa dvijaśreṣṭhaḥ svapne'paśyacca keśavam |
śyāmaṃ virajapadmākṣaṃ smerāsyaṃ pītavāsasam || 52 ||
[Analyze grammar]

svarṇakuṇḍalamañjīrakirīṭojjvalavigraham |
kaustubhodbhāsitoraskaṃ vanamālāvibhūṣitam || 53 ||
[Analyze grammar]

caturbāhuṃ śaṅkhacakragadāpadmadharaṃ prabhum |
samastairlakṣaṇairyuktaṃ svarṇayajñopavītinam || 54 ||
[Analyze grammar]

saṃprāpya darśanaṃ svapne sa vipro jagatīpateḥ |
kṛtāñjalistamastauṣīdromāṃcitatanurmudā || 55 ||
[Analyze grammar]

tubhyaṃ namo'stu jagataḥ sakalasyabharttre sallokaśokabhayarogavināśanāya |
nārāyaṇāya kamalāhṛdayapriyāya dharmārthakāmaparamāmṛtadāya tubhyam || 56 ||
[Analyze grammar]

pāpāni caiva sakalāni mayā kṛtāni mattena mohavaśagena sadā murāre |
tasmādbibhemi jagadaṃbunidhergabhīrānmāmuddharasva nijabhaktitarīṃ pradāya || 57 ||
[Analyze grammar]

jānāmi yadyapi hare duritaṃ manuṣyo vyāmohamāśucalabhe bhuvi kaiṭabhāre |
pāpaṃ tathāpi ca mudā satataṃ karomi tasmānna ko'pyahamivāsti jano vimūḍhaḥ || 58 ||
[Analyze grammar]

puṇyadrumaḥ sukhaphalaṃ sahasaiva dhatte kiṃ vedmi neti nṛhare kṛtapātako'ham |
puṣpadrumārpaṇavidhau na mamāsti vittaṃ nātha prasīda bhagavankimahaṃ karomi || 59 ||
[Analyze grammar]

tvatpādapadmayugalaṃ paramāmṛtasya sthānaṃ vihāya mama cittamadhuvrato'yam |
nārīmukhaṃ vrajati devamṛtipradaṃ yacchleṣmaprakīrṇamaniśaṃ kamalabhrameṇa || 60 ||
[Analyze grammar]

pāṇiḥpradānarahito'nṛtabhāṣivaktraṃ karṇau ca pāpaśravaṇāya sadaiva dakṣau |
doṣānimānmama hare hara sevakasya yasmānnu nātha śaraṇāgatadoṣahaṃtā || 61 ||
[Analyze grammar]

saṃsāraghorajaladhau nṛhare kadācittvadbhaktinauriha mayā sudṛḍhā ca labdhā |
tatrāpi daivavaśago'hamaho durātmā varteta eva satataṃ mamaduḥkhakālaḥ || 62 ||
[Analyze grammar]

saṃsārapāragamanāya lasatpatho'sti kiṃ sarvaduḥkharahitaḥ sadayaḥ prasannaḥ |
aṃdhīkṛtasya mama mohamahattamisrairdṛṣṭistvayīha na kadāpi ca yāti viṣṇo || 63 ||
[Analyze grammar]

pāpātmano'pi mama cittamidaṃ murāre naṣṭaṃ vinaṣṭajanakaṣṭavinaṣṭikāri |
yastvāṃ samastasuravaṃditapādapadma svapne'pi keśimathanādya vibho samīkṣe || 64 ||
[Analyze grammar]

vyāsa uvāca |
iti tena stuto devo bhagavānkamalāpatiḥ |
uvāca vākyaṃ vākyajñaḥ saṃsārārṇavatārakaḥ || 65 ||
[Analyze grammar]

śrībhagavānuvāca |
bhaktibhistava vipreṃdra tuṣṭo'haṃ nityameva ca |
tasmāttavācireṇaiva sarvaṃ bhadraṃ bhaviṣyati || 66 ||
[Analyze grammar]

pāpino'pi tavoddhāro mayā pūrvaṃ kṛto dvija |
adhunā mama bhakto'si na vipattirbhaviṣyati || 67 ||
[Analyze grammar]

brāhmaṇa uvāca |
ko'haṃ tasthau purā viṣṇo kiṃ vā pāpaṃ mayā kṛtam |
pāpino'pi mamoddhāraḥ kathaṃ pūrvaṃ tvayā kṛtaḥ || 68 ||
[Analyze grammar]

saṃsāre'sminkathaṃ jāto janito'haṃ kathaṃ tvayā |
etatsarvaṃ vibho brūhi yatastvaṃ sadayaḥ sadā || 69 ||
[Analyze grammar]

śrībhagavānuvāca |
aprakāśyamidaṃ guhyaṃ yadyapi dvijasattama |
tathāpi tava vātsalyānnigadāmi niśāmaya || 70 ||
[Analyze grammar]

purā tvaṃ brāhmaṇaśreṣṭha pakṣivaṃśasamudbhavaḥ |
bhūto'si bhūmibhāgeṣu nijakarmavipākataḥ || 71 ||
[Analyze grammar]

kṣudhayā tṛṣayā vāpi satataṃ vyākulo bhavān |
babhrāma bhakṣayankīṭānnirjharoṣṇodakaṃ tathā || 72 ||
[Analyze grammar]

nānāduḥkhaṃ sadā bhuṃjanpakṣiyonau samudbhavaḥ |
caturvarṣasahasrāṇi sthito'si tvaṃ purā kṣitau || 73 ||
[Analyze grammar]

ekadā kulabhadrākhyo brāhmaṇaḥ sarvatatvavit |
pūjayāmāsa māṃ bhaktyā naivedyādyairnadītaṭe || 74 ||
[Analyze grammar]

samabhyarcya sa vipreṃdro mama naivedyataṃdulam |
yayau tatraiva nikṣipya bhūya eva nijaṃ gṛham || 75 ||
[Analyze grammar]

tato vṛkṣātsamāgatya kṣudhinā pakṣiṇā tvayā |
mama naivedyasaṃbaṃdhi bhakṣitaṃ sarvataṃdulam || 76 ||
[Analyze grammar]

bhuktvaiva sadyo mukto'si pātakairatidāruṇaiḥ |
kadācitprāptakālastvaṃ kāladharmagato dvija || 77 ||
[Analyze grammar]

tvāmānetuṃ mayā dūtāḥ preṣitāḥ sarvathā nijāḥ |
tato rathe samāropya bhavaṃtaṃ naṣṭakalmaṣam || 78 ||
[Analyze grammar]

sadyo dūtagaṇāḥ sarve samāyātāḥ paraṃ padam |
yugakoṭisahasrāṇi sthito'si mama sannidhau || 79 ||
[Analyze grammar]

bhuṃjansukhāni sarvāṇi durllabhāni surairapi |
tato yāto'si viprendra viśuddhe brāhmaṇānvaye || 80 ||
[Analyze grammar]

tatrāpi mayi bhaktiste jātātisudṛḍhā punaḥ |
kriyāyogena māṃ nityaṃ samārādhya dvijottama || 81 ||
[Analyze grammar]

āyuṣoṃte matprasādānmāmakaṃ padamāpsyasi |
yadā tuṣṭo'smyahaṃ vipra sapāpātmāpi muktibhāk || 82 ||
[Analyze grammar]

kadācidyasya ruṣṭosmi puṇyātmāpi ca pāpabhāk |
tasmādbrāhmaṇa bhadraṃ te bhakto'si mama suvrata || 83 ||
[Analyze grammar]

dāsyāmi te paraṃ sthānaṃ yadalabhyaṃ surairapi |
brāhmaṇa uvāca |
tvatprasādācchrutaṃ nātha pūrvavṛttāṃtamātmanaḥ || 84 ||
[Analyze grammar]

idānīṃ śrotumicchāmi yatkiñcidbrūhi tatprabho |
kasya tuṣṭo'si devendra kasya ruṣṭo'si vā prabho || 85 ||
[Analyze grammar]

mahatyā kṛpayā sarvametanme vaktumarhasi |
śrībhagavānuvāca |
karmaṇā yenaviprendra tuṣṭirme hṛdi jāyate || 86 ||
[Analyze grammar]

krodhaśca tatsamastaṃ ca kathayāmi samāsataḥ |
yo dayāvāndvijaśreṣṭha sarvabhūteṣu sarvadā || 87 ||
[Analyze grammar]

ahaṃkāravihīnaśca tasya tuṣṭo'smyahaṃ sadā |
karma kuryānmadarthaṃ yo dharmabhaktisamanvitaḥ || 88 ||
[Analyze grammar]

brūte madarthaṃ yaḥ śāṃtaṃ tasya tuṣṭo'smyahaṃ sadā |
miṣṭaṃ vastu samāsādya datvā me yaśca mānavaḥ || 89 ||
[Analyze grammar]

mānāpamāne sadṛśastasya tuṣṭo'smyahaṃ sadā |
sarvabhūtaśarīrasthaṃ yo māṃ jānāti mānavaḥ || 90 ||
[Analyze grammar]

parahiṃsāvihīno yastasya tuṣṭo'smyahaṃ sadā |
karmāṇi kurute yastu suvicārya punaḥ punaḥ || 91 ||
[Analyze grammar]

gobrāhmaṇahitaiṣī yastasya tuṣṭo'smyahaṃ sadā |
svayaṃ niruktaṃ vacanaṃ yatnādyaḥ paripālayet || 92 ||
[Analyze grammar]

prapannaṃ yāti yatnādyastasya tuṣṭo'smyahaṃ sadā |
dadātyanupakāribhyo dānāni dvijasattama || 93 ||
[Analyze grammar]

mayi cittaṃ sadā yasya tasya tuṣṭo'smyahaṃ sadā |
karmaṇā yenatuṣṭo'smi niruktaṃ tatsamāsataḥ || 94 ||
[Analyze grammar]

ruṣṭo'smi karmaṇā yena vipra vacmi śṛṇuṣvatam |
parahiṃsārato yastu nirddayaḥ sarvajaṃtuṣu || 95 ||
[Analyze grammar]

ahaṃyuḥ sarvadā kruddhaḥ samāṃ nayati śatrutām |
asatyabhāṣīkrūraśca paraniṃdāparastu yaḥ || 96 ||
[Analyze grammar]

kavivartanavidhvaṃsī samāṃ nayati śatrutām |
adṛṣṭadoṣau pitarau strībhrātṛbhaginī tathā || 97 ||
[Analyze grammar]

mohāttyajati yo mūḍhaḥ samāṃ nayati śatrutām |
pitṛbhirbhartsanaṃ yastu kurute mūḍhadhīrnaraḥ || 98 ||
[Analyze grammar]

gurvavajñākaro vipra samāṃ nayati śatrutām |
ārāmacchedino ye ca jalāśayavilāyinaḥ || 99 ||
[Analyze grammar]

grāmanāśakarāyecatemāṃnayaṃtiśatrutām |
parastriyaṃ samālokya viṣādaṃ yānti ye janāḥ || 100 ||
[Analyze grammar]

śṛṇvaṃti pāpacarcāṃ ca teṣāṃ ruṣṭosmyahaṃ sadā |
dviṣaṃti nāthaṃ ye mūḍhā anāthasvaṃ haraṃti ye || 101 ||
[Analyze grammar]

viśvāsaghātino ye ca teṣāṃ ruṣṭo'smyahaṃ sadā |
ye ca govīryahaṃtāro vṛṣalīpatayaśca ye || 102 ||
[Analyze grammar]

aśvatthaghātino ye ca teṣāṃ ruṣṭo'smyahaṃ sadā |
brahmaviṣṇumaheśānāṃ madhye ye bhedakāriṇaḥ || 103 ||
[Analyze grammar]

paradārātiraktā ye teṣāṃ ruṣṭo'smyahaṃ sadā |
ekādaśyāṃ bhuṃjate ye lobhātpāpadhiyo narāḥ || 104 ||
[Analyze grammar]

vedaniṃdākarā ye ca teṣāṃruṣṭo'smyahaṃ sadā |
pāpabuddhiratā ye ca mitradroharatāstathā || 105 ||
[Analyze grammar]

dhātrītaruṃ ca ye ghnaṃti teṣāṃ ruṣṭo'smyahaṃ sadā |
divase maithunaṃ ye ca kurvaṃte kāmamohitāḥ || 106 ||
[Analyze grammar]

rajasvalā striyāṃ caiva teṣāṃ ruṣṭo'smyahaṃ sadā |
ye cādṛṣṭārtavāṃ nārīṃ mohādgacchaṃti sattama || 107 ||
[Analyze grammar]

vratasthāṃ ca sadā jālmāste māṃ nayaṃti śatrutām |
amāvāsyātithau ye ca kurvaṃte niśibhojanam || 108 ||
[Analyze grammar]

bhojanadvayamevārke teṣāṃ ruṣṭo'smyahaṃ sadā |
āmiṣaṃ maithunaṃ tailamamāvāsyādine dvijāḥ || 109 ||
[Analyze grammar]

na ye tyajaṃti viprendra teṣāṃ ruṣṭo'smyahaṃ sadā |
bahunātra kimuktena saṃkṣepātte vadāmyaham || 110 ||
[Analyze grammar]

niṃdaṃti vaiṣṇavānye ca teṣāṃ ruṣṭosmyahaṃ sadā |
vyāsa uvāca |
ityuktvā bhagavānviṣṇuradṛśyaḥ sahasā'bhavat || 111 ||
[Analyze grammar]

sa ca vipraḥ samuttasthau tyaktanidrastu maṃcataḥ |
keśavoktena vākyena sa vipro haribhaktikṛt || 112 ||
[Analyze grammar]

saṃtyajya sakalaṃ kāryaṃ kriyāyogarato'bhavat |
nārāyaṇasya naivedyaṃ bhuṃjato'pi phalaṃ tvidam || 113 ||
[Analyze grammar]

haripūjākṛtāṃ puṃsāṃ na jāne kiṃ bhavediti |
samāsena bravīmi tvāṃ śṛṇu sattama jaimine || 114 ||
[Analyze grammar]

sakṛtkṛtvā hareḥ pūjāṃ prāpyate paramaṃ padam |
mānuṣyaṃ durllabhaṃ loke pūjā tatrāpi cakriṇaḥ || 115 ||
[Analyze grammar]

bhaktistatrāpi viprendra durllabhā parikīrtitā || 116 ||
[Analyze grammar]

saṃsārābdhiṃ sarvaduḥkhaprapūrṇaṃ tartuṃ vāṃchā yasya cittesti puṃsaḥ |
bhaktyā nityaṃ vāsudevasya pūjāṃ kuryādāryaḥ karmaṇāṃ so'khilānām || 117 ||
[Analyze grammar]

iti śrīpadmapurāṇe kriyāyogasāre ekonaviṃśatitamo'dhyāyaḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 19

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: