Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 7 Chapter 18 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

jaiminiruvāca |
tīrthaśreṣṭhamiti proktaṃ yattvayā puruṣottamam |
tanmāhātmyaṃ guro brūhi yadi te mayyanugrahaḥ || 1 ||
[Analyze grammar]

vyāsa uvāca |
puruṣottamasya māhātmyaṃ samāsena śṛṇu dvija |
samyagvaktuṃ jagatyasminkaḥ śakto viṣṇunā vinā || 2 ||
[Analyze grammar]

lavaṇāṃbhonidhestīraṃ puruṣottamasaṃjñitam |
puraṃ tadbrāhmaṇaśreṣṭha svargādapi ca durllabham || 3 ||
[Analyze grammar]

svayamasti pure tasminyataḥ śrīpuruṣottamaḥ |
puruṣottamamityuktaṃ tasmāttannāmakovidaiḥ || 4 ||
[Analyze grammar]

kṣetraṃ taddurllabhaṃ vipra samaṃtāddaśayojanam |
tatrasthadehino devairdṛśyaṃte ca caturbhujāḥ || 5 ||
[Analyze grammar]

praviśanvai tu tatkṣetraṃ sarve syurviṣṇumūrtayaḥ |
tasmādvicāraṇā tatra na karttavyā vicakṣaṇaiḥ || 6 ||
[Analyze grammar]

cāṇḍālenāpi saṃspṛṣṭaṃ grāhyaṃ tatrānnamagrajaiḥ |
sākṣādviṣṇuryatastatra cāṇḍālo dvijasattama || 7 ||
[Analyze grammar]

tatrānnapācikā lakṣmīḥ svayaṃ bhoktā janārddanaḥ |
tasmāttatraudanaṃ vipra daivatairapi durllabham || 8 ||
[Analyze grammar]

haribhuktāvaśiṣṭaṃ yatpavitraṃ bhuvi durllabham |
annaṃ ye bhuñjate lokāsteṣāṃ muktirna durllabhā || 9 ||
[Analyze grammar]

brahmādyāstridaśāḥ sarve tadannamatidurllabham |
bhuñjate nityamāgatya mānuṣāṇāṃ ca kā kathā || 10 ||
[Analyze grammar]

na yasya ramate cittaṃ tasminnanne sudurllabhe |
tameva viṣṇudveṣṭāraṃ prāhuḥ sarvamaharṣayaḥ || 11 ||
[Analyze grammar]

pavitraṃ bhuvi sarvatra yathā gaṅgājalaṃ dvija |
tathā pavitraṃ sarvatra tadannaṃ pāpanāśanam || 12 ||
[Analyze grammar]

tadannaṃ komalaṃ divyaṃ yadyapi dvijasattama |
kṛkacasyodaraprāyaṃ tathāpyaghavidāraṇe || 13 ||
[Analyze grammar]

pūrvārjitāni pāpāni kṣayaṃ yāsyaṃti yasya vai |
bhaktiḥ pravartate yasya tasminnanne sudurllabhe || 14 ||
[Analyze grammar]

bahujanmārjitaṃ puṇyaṃ yasya yāsyati saṃkṣayam |
tasminnanne dvijaśreṣṭha tasya bhaktirna jāyate || 15 ||
[Analyze grammar]

indradyumnasya sarasi mārkaṃḍeyahrade tathā |
rohiṇyāṃ ca samudre ca śvetagaṅgājaleṣu ca || 16 ||
[Analyze grammar]

snānaṃ ye kurvate martyā bhaktibhāvasamanvitāḥ |
teṣāṃ na vidyate janma punarasminmahītale || 17 ||
[Analyze grammar]

lavaṇāṃbhonidhestoyaiḥ pitarastarpitā dvija |
sarvaduḥkhavinirmuktā vrajaṃti harimaṃdiram || 18 ||
[Analyze grammar]

tīrtharājaḥ samudro 'sau kīrtitastatvadarśibhiḥ |
tasmāttatra kṛtaṃ karma sarvamevākṣayaṃ bhavet || 19 ||
[Analyze grammar]

pitrarcanaṃ tathā dānaṃ bhagavaccaraṇārcanam |
japa yajñaṃ tathānyacca tasminkṣetre manorame || 20 ||
[Analyze grammar]

yatkarma kurute martyo viṣṇuprīṇanahetave |
sarvamevākṣayaṃ tacca bhavennāstyatra saṃśayaḥ || 21 ||
[Analyze grammar]

balabhadraṃ subhadrāṃ ca kṛṣṇaṃ ca kamalekṣaṇam |
ye mānavāḥ prapaśyaṃti teṣāṃ kiṃcinna durllabham || 22 ||
[Analyze grammar]

adṛṣṭvā śrījagannāthaṃ subhadrāṃ ca balaṃ tathā |
mokṣaṃ na labhate martyaḥ kurvanpuṇyaśatānyapi || 23 ||
[Analyze grammar]

tatra vetraprahāreṇa śarīraṃ yasya lohitam |
taṃ vaṃdaṃte dvijaśreṣṭha devāḥ śakrādayo'khilāḥ || 24 ||
[Analyze grammar]

sthitvāṃtarikṣe śakrādyāḥ sarvadevagaṇā dvija |
vimānacāriṇo'nyonyaṃ pravadaṃtīti harṣitāḥ || 25 ||
[Analyze grammar]

kadā mānuṣyamasmabhyaṃ dāsyate kamalāpatiḥ |
manuṣya iva gacchāmastadā draṣṭuṃ hariṃ prabhum || 26 ||
[Analyze grammar]

kadā vetraprahāreṇa kṣetre śrīpuruṣottame |
bhaviṣyaṃtyasmadīyāni lohitāni vapūṃṣi ca || 27 ||
[Analyze grammar]

vāsavādyāḥ surāḥ sarve tasminkṣetre varaprade |
sadā vetraprahārāṃśca vāṃchaṃti dvijasattama || 28 ||
[Analyze grammar]

tatrākṣayavaṭaṃ ye tu bhaktyā paśyaṃti mānavāḥ |
koṭijanmārjitaiḥ pāpairmuktā yāṃti parāṃ gatim || 29 ||
[Analyze grammar]

subhadrāṃ balabhadraṃ ca jagannāthamanāmayam |
śvetaṃ mādhavadeveśaṃ mārkaṃḍeyahradaṃ tathā || 30 ||
[Analyze grammar]

jyāmeśvaraṃ hanūmaṃtaṃ tatrākṣayyaṃ vaṭaṃ dvija |
paśyaṃti bhaktyā ye martyāsteṣāṃ muktirhi śāśvatī || 31 ||
[Analyze grammar]

dolāyamānaṃ govindaṃ phālgunemāsi tatra ye |
paśyaṃti mānavā bhaktyā teṣāṃ puṇyaṃ niśāmaya || 32 ||
[Analyze grammar]

vimuktāḥ sakalaiḥ pāpairaṃte yāṃti harergṛham |
jñānaṃ saṃprāpya tatraiva mokṣaṃ yāṃti sudurllabham || 33 ||
[Analyze grammar]

cetrake māsi vāruṇyāṃ yo jagannāthamīkṣate |
sa mṛtaḥ praviśeddehaṃ jagannāthasya jaimine || 34 ||
[Analyze grammar]

vaiśākhe caiva śuklāyāmekādaśyāṃ jagatpatim |
tṛtīyāyāṃ ca yaḥ paśyenmukta eva sa mānavaḥ || 35 ||
[Analyze grammar]

praviśedyastu manujo mahāsnānaṃ jagatpateḥ |
tasya siddhyaṃti viprarṣe sarva eva manorathāḥ || 36 ||
[Analyze grammar]

brahmādyāstridaśāḥ sarve sthitvākāśe jagatpateḥ |
mahāsnānaṃ prapaśyaṃti bhaktibhāvasamanvitāḥ || 37 ||
[Analyze grammar]

mahājyeṣṭhyāṃ ca viprarṣe jagannāthamanāmayam |
ālokya labhate martyo viṣṇostatparamaṃ padam || 38 ||
[Analyze grammar]

guṃḍikāmaṇḍapaṃ yāṃtamāṣāḍhe kamalāpatim |
balabhadraṃ ca yaḥ paśyetsa mukto nātra saṃśayaḥ || 39 ||
[Analyze grammar]

yaḥ paśyati jagannāthaṃ rathasthaṃ kamalekṣaṇam |
tasya nāsti punarjanma saṃsāre sarvaduḥkhade || 40 ||
[Analyze grammar]

rathārūḍhāṃ subhadrāṃ ca bhaktyā paśyaṃti mānavāḥ |
chinatti bhagavāṃstasya duḥkhadaṃ bhavabaṃdhanam || 41 ||
[Analyze grammar]

aputrā mṛtaputrā ca yā subhadrāṃ prapaśyati |
bahvapatyā jīvavatsā sā nārī bhavati dvija || 42 ||
[Analyze grammar]

durbhagā kākavaṃdhyā vā subhadrāṃ yā prapaśyati |
sā svāmisubhagā nārī bahvapatyā bhavetkhalu || 43 ||
[Analyze grammar]

guṃḍikāmaṃḍapasthaṃ ca kṛṣṇaṃ paśyati yaḥ pumān |
balabhadraṃ subhadrāṃ ca sa yāti paramaṃ padam || 44 ||
[Analyze grammar]

rogī duḥkhī ca yaḥ paśyedguṇḍikāmaṃḍape harim |
rogācchokācca sahasā jaimine sa pramucyate || 45 ||
[Analyze grammar]

yastvaputro jagannāthaṃ guṃḍikāmaṇḍape sthitam |
paśyetsa ca dvijaśreṣṭha putraṃ prāpnoti vaiṣṇavam || 46 ||
[Analyze grammar]

vidyārthī labhate vidyāṃ dhanārthī labhate dhanam |
dārārthī labhate dārānmokṣārthī mokṣamāpnuyāt || 47 ||
[Analyze grammar]

bhraṣṭarājyo nṛpo yastu hariṃ paśyati bhaktitaḥ |
guṃḍikāmaṃḍape vipra nijarājyaṃ labheta saḥ || 48 ||
[Analyze grammar]

śatrubhirvarjito yastu guṃḍikāmaṃḍape harim |
bhaktyā paśyati viprarṣe tasya naśyaṃti śatravaḥ || 49 ||
[Analyze grammar]

guṃḍikāmaṃḍape paśyedyo rājapīḍito bhṛśam |
sa sadya eva rājānaṃ svakīyaṃ vaśamānayet || 50 ||
[Analyze grammar]

sarvāsāmeva yātrāṇāṃ guṃḍikā pravarā matā |
tasmātsa mānavaiḥ kāryā tyaktvā kāryaśatānyapi || 51 ||
[Analyze grammar]

śayane ca tathotthāne tasminkṣetre manorame |
hariṃ paśyati yo martyaḥ sa devairapi pūjyate || 52 ||
[Analyze grammar]

puruṣottamamāhātmyaṃ vaktuṃ śaknoti kaḥ kṣitau |
yasya praveśamātreṇa naro nārāyaṇo bhavet || 53 ||
[Analyze grammar]

bahunātra kimuktena saṃkṣepāducyate mayā |
sarveṣāmeva tīrthānāṃ variṣṭhaṃ puruṣottamam || 54 ||
[Analyze grammar]

saṃsārasindhumatinimnamimaṃ titīrṣuḥ kleśapradaṃ viṣamapāpagaṇāśrayaṃ yaḥ |
kṣetre samastasukhade puruṣottamākhye paśyedamuṃ suravaraṃ puruṣottamaṃ ca || 55 ||
[Analyze grammar]

iti śrīpadmapurāṇe kriyāyogasāre puruṣottamamāhatmyaṃnāma aṣṭādaśo'dhyāyaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 18

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: